SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ उत्तरकृदनकरणम्. १३६५) अनट् ॥ भोजनम् । निरदनम् । प्रपतनः । अपादानम् ॥ करणाधारे ॥ ५।३। १२९ ॥ अनट् । एषणी । सक्तुधानी ॥ पुन्नानि घः । ५।३ । १३०॥ गम्ये करणाधारयोः ॥ एकोपसर्गस्य च घे ॥ ४।२। ३४ ॥ अनुपसर्गस्य छदेणौं इस्वः। दन्तच्छदः। प्रच्छदः। आकरः। पुमिति किम् ? । विचयनी । नान्नीति किम् ? । प्रहरणो दण्डः ॥ गोचरसंचरवहब्रजव्यजखलापर्णानगमबकभगकषाकषनिकषम् ॥ ५। ३ । १३१ ॥ . करणाधारयोः पुनाम्नि घान्तं निपात्यते ॥ गोचरः। सश्चरः । वहः । व्रजः । व्यजः । खलः । आपणः । निगमः । बकः । भगः। . बाहुलकाद् भगम् । कषः । आकषः । निकषः ॥ व्यञ्जनाद् घञ् ॥ ५। ३ । १३२ ॥ धातोः पुनाम्नि करणाधारयोः । वेदः। अवात्तस्तृभ्याम् ॥ ५। ३। १३३ ॥ करणाधारयोः पुनाम्नि घञ् ॥ अवतारः । अवस्तारः॥ न्यायावायाध्यायोद्यावसंहारावहाराधारदारजारम् ॥ ५।३। १३४॥ पुन्नाम्नि करणाधारयोर्घअन्तं निपात्यते ॥ न्यायः । अवायः । अध्यायः । उद्यावः । संहारः। अबहारः। आधारः। दाराः। जारः।। ... उदकोऽतोये ॥ ५। ३१ १३५ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy