________________
-
-
~~~~~~~~~~~~
(२७२) श्रीलघुशवमायाकरणम् चेलकोपं दृष्टो मेघः॥
गात्रपुरुषात्स्नः॥ ५।४। ५९ ॥ तुल्यकर्तृकार्थाष्टिमाने गम्ये धातोः सम्बन्धे णम्वा॥ गात्रस्नायं दृष्टः । पुरुषस्नायं दृष्टः ॥
शुष्कचूर्णरूक्षात्पिषस्तस्यैव ॥ ५ । ४ । ६० ॥
व्याप्याण्णम्वा धातोः सम्बन्धे ॥ शुष्कपेष पिनष्टि। एवं चूर्णपेषम् । रूक्षपेषम् ।।
कृग्ग्रहोऽकृतजीवात् ॥५। ४।६१ ॥ व्याप्यात्तस्यैव धातोः सम्बन्धे णम्वा ॥ अकृतकारं करोति । जीवग्राहं गृह्णाति ॥
निमूलात्कषः ॥ ५। ४ । ६२॥ व्याप्यात्तस्यैव सम्बन्धे पम्वा ॥ निमूलकार्ष कषति।
हनश्च समूलात् ॥ ५। ४ । ६३॥ व्याप्यात्कषेस्तस्यैव सम्बन्धे णम्वा ॥ समूलघातं हन्ति । समूलका कषति ।
करणेभ्यः ॥ ५। ४ । ६४ ॥ हन्वेस्तस्यैव सम्बन्धे णम्वा । पाणिघातं कुडयमाहन्ति ।
स्वस्नेहनार्थात्पुषपिषः ॥ ५। ४ । ६५॥
करणार्थात्तस्यैव सम्बन्धे णम्वा ॥ स्वपोषं पुष्णाति । एवमास्मपोषम् । उदपेष पिनष्टि । एवं क्षीरपेषम् ॥
हस्तार्थाद् ग्रहवर्त्तिवृतः ॥ ५। ४ । ६६ ॥ करणवाचिनस्तस्यैव सम्बन्धे णम्वा ॥ हस्तग्राहं गृहाति । एवं