________________
wwwwwwwwwwww
(२३८) श्रीलघुहेममभाव्याकरणम्. भजूं : । लज्जूः । ईष्यं ॥
कषेण्डच्छौ च षः ॥ ८३१ ॥ जः ॥ कण्डूः । कच्छ्रः ॥
वहेर्ध च ॥ ८३२॥ ऊः ॥ वधूः ॥
कसिपद्यादिभ्यो णित् ॥ ८३५॥ ___ऊः ॥ कासूः । पादूः । आरूः। आदिग्रहणात् काचूः शालूः इत्यादयोऽपि ॥
दृभिचपेः स्वरान्नोऽन्तश्च ॥ ८४१ ॥ ऊः ॥ हन्भूः । बाहुलकान्नस्य मो न । चम्पूः ॥
धृषदिधिषदिधीषौ च ॥ ८४२ ॥ ऊः ॥ दिधिषूः । दिधीपूः ॥
शकेरन्धूः ॥ ८४८ ॥ शकन्धूः ॥
कृग: कादिः ॥ ८४९ ॥ कर्कन्धूः ॥
काच्छीको डेरूः ॥ ८५१ ॥ कशेरूः ॥
दिव ऋः ॥ ८५२ ॥ देवा ॥
सोरसेः ॥ ८५३॥ ऋः ॥ स्वसा॥
नियो डित् ॥ ८५४ ॥