________________
~~~~~i vvvvvvvvvvvyuuuuuuuuuuuuuuuuuuuuuuuuyYuvvvyuuuNARY
आख्यातप्रकरणम्.
( ७ ) द्विर्धातु: परोक्षाङे प्राक् तु स्वरे स्वरविधेः॥४।१।१॥ द्वित्त्वनिमित्ते ॥ स्वरे इति किम् ? जेघीयते ॥
भूस्वपोरदुतौ ॥ ४ । १ । ७० ॥ परोक्षायां द्वित्त्वे पूर्वस्य यथासङ्ख्यम् ॥
द्वितीयतुर्ययोः पूर्वी ॥ ४ । १ । ४२ ॥ द्वित्त्वे पूर्वयोः ॥
नामिनोऽकलिहलेः॥४ । ३ । ५१ ॥ धातोनाम्नो वा रिणति वृद्धिः ॥ तत आवादेशे उत्वे च, बभूव श्रीवीरः । बभूवतुः । बभूवुः ॥ .
स्क्रऽसृवृभूस्तुद्रुश्रुनोर्व्यञ्जनादेः परोक्षायाः॥ ४।४। ८१॥ ___ आदिरिट् ॥ बभूविथ । बभूवधुः । बभूव । बभूव । बभूविव । बभूविम ॥ आशिषि । भूयाद्भद्रं श्रमणेभ्यः। भूयास्ताम्। भूयासुः । भूयाः। भूयास्तम्। भूयास्त । भूयासम्। भूयास्व । भूयास्म ॥
अनद्यतने श्वस्तनी ॥ ५। ३ । ५॥ भविष्यदर्थाद्धातोः॥
स्ताद्यशितोऽत्रोणादेरिट् ॥ ४ । ४ । ३२ ॥
धातोः परस्य आदिः स्यात्॥ भविता श्वो ज्ञानोत्सवः। भवितारौ। भवितारः । भवितासि । भवितास्थः। भवितास्थ । भवितास्मि । भवितास्वः । भवितास्मः॥
भविष्यन्ती ॥ ५। ३।४॥ भविष्यात वर्तमानाद्धातोः ॥ इडागमे, कल्किपुत्रो धर्मपालको भविष्यति । भविष्यतः । भविष्यन्ति । भविष्यसि । भविष्यथः ।