________________
श्रीलघुहेमप्रभाब्याकरणम्
(४३)
पत्रम् ।
२२ १८१ २६३ २५५ १९४ २५३
अ० पा० सूत्रांक: ४।३। ४५ ॥ ४।२।७१ ॥ ५।३।११६ ॥ ५।३ । ४७॥ ५।२।६०॥ ५।३। ३८ ॥ २।३।४३ ॥ ४।२।३ ॥ ५।१।५७॥ ३।३।१०५॥ ५।४। ७१ ॥ ५।३।८८॥
१४०
सूत्रम् ॥ व्यअनानामनिटि व्यअनान्तस्था-ध्यः व्यतिहारेऽनीहा-अः व्यधजपमद्भयः व्यपाभेलप: व्ययोद्रोः करणे व्यवात्स्वनोऽशने व्यस्थव्णवि व्याघ्राघ्र प्रा-सोः व्यापरे रमः व्याप्याचेवात् व्याप्यादाधारे व्याप्ये घुरके-च्यम् व्युदस्तपः व्युपाच्छीङः व्येस्यमोर्यङि व्रता जितनिवृत्त्योः व्रता भीक्ष्ण्ये
शशंसंस्वयं-डुः शंसिप्रत्ययात् शकः कर्मणि शकधृषज्ञारभ-तुम् शकितकिचति-त्
२७३ २५९
१५७
१३८ २५८
११८ १२७ १७८
३।३।८७॥ ५। । ७७ ॥ ४।१। ८५॥ ३।४। ४३ ॥ ५।१।१५७॥
१८८ २५०
५।२।८४॥ ५।३।१०५ ॥ ४।४। ७३ ॥ ५।४।९० ॥ ५।१।२९ ॥
-