________________
आख्यातप्रकरणम....
(५७)
vvvvvvwwwwww
mamammmmm
.इको वा ॥४।३। १६ ॥ स्वरादापविति शिति यः॥ अधियन्ति । पक्षे इयादेशे अधीयन्ति । अधीयात् । अध्येतु । अधीहि । अध्ययानि ॥
एत्यस्तेर्वृद्धिः॥४।४ । ३०॥ आदेास्तन्यां विषयेऽमाडा॥ यत्वाल्लुगपवादोऽयम् । अध्येत् । अध्येताम् । अध्यायन् । पक्षे अध्यैयन् । पिबैतिदेति सिज्लुपि ।
इणिकोईः ॥ ४।४।२३ ॥ अद्यतन्याम् ॥ अध्यगात् । अध्यगाताम्। अध्यगुः। अधीयाय। अधीयतुः । अधीययिथ । अधीयेथ । अधीयात् । अध्येता। इंण्क् गतौ । १६ ॥ एति । इतः ॥
ह्विणोरप्विति व्यौ ॥ ४।३।१५॥
नामिनः स्वरादौ शिति यथासङ्ख्यम् ॥ यन्ति । अप्वितीति किम् ? । अजुहवुः । अयानि । इयात् । ऐत् । अगात् । इयाय ॥
इणः ॥ २।१। ५१ ॥ स्वरादौ प्रत्यये इय् ॥ यापवादः। वर्णात्याकृतं बलीय इति न्यायात् पूर्वमियादेशे दीर्घः। ईयतुः। पूर्वेऽपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरानित्यनेन योऽनेकस्वरस्येत्येव बाध्यते न तु गुणवृद्धयादयस्तेन अयनम् , आयकः यन्ति इत्यादि सिद्धम्। ईयात्।
आशिषीणः ॥ ४ । ३ । १०७ ॥ उपसर्गात्परस्य ईतः किति यादौ इस्वः ॥ उदियात्। इकोऽप्य