SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ आख्यातप्रकरणम.... (५७) vvvvvvwwwwww mamammmmm .इको वा ॥४।३। १६ ॥ स्वरादापविति शिति यः॥ अधियन्ति । पक्षे इयादेशे अधीयन्ति । अधीयात् । अध्येतु । अधीहि । अध्ययानि ॥ एत्यस्तेर्वृद्धिः॥४।४ । ३०॥ आदेास्तन्यां विषयेऽमाडा॥ यत्वाल्लुगपवादोऽयम् । अध्येत् । अध्येताम् । अध्यायन् । पक्षे अध्यैयन् । पिबैतिदेति सिज्लुपि । इणिकोईः ॥ ४।४।२३ ॥ अद्यतन्याम् ॥ अध्यगात् । अध्यगाताम्। अध्यगुः। अधीयाय। अधीयतुः । अधीययिथ । अधीयेथ । अधीयात् । अध्येता। इंण्क् गतौ । १६ ॥ एति । इतः ॥ ह्विणोरप्विति व्यौ ॥ ४।३।१५॥ नामिनः स्वरादौ शिति यथासङ्ख्यम् ॥ यन्ति । अप्वितीति किम् ? । अजुहवुः । अयानि । इयात् । ऐत् । अगात् । इयाय ॥ इणः ॥ २।१। ५१ ॥ स्वरादौ प्रत्यये इय् ॥ यापवादः। वर्णात्याकृतं बलीय इति न्यायात् पूर्वमियादेशे दीर्घः। ईयतुः। पूर्वेऽपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरानित्यनेन योऽनेकस्वरस्येत्येव बाध्यते न तु गुणवृद्धयादयस्तेन अयनम् , आयकः यन्ति इत्यादि सिद्धम्। ईयात्। आशिषीणः ॥ ४ । ३ । १०७ ॥ उपसर्गात्परस्य ईतः किति यादौ इस्वः ॥ उदियात्। इकोऽप्य
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy