________________
(५६)
श्रीलघुहेमणभाष्याकरणम्.
अश्चाट् ॥ ४।४। ९० ॥ रुत्पञ्चकादिस्योः शितोरादिः ॥ आदत् । आदः॥
घस्ल. सनद्यतनीघाचलि॥४।४ । १७ ॥ अदेः । अघसत् ॥
परोक्षायां न वा ॥ ४।४ । १८ ॥ अदेघस्ल ॥ जघास । जक्षतुः । जघसिथ । पक्षे आद । आदतुः । आदिय । प्साति । अप्सात् ।।
वा द्विषातोऽनः पुस् ॥ ४।२ । ९१ ॥ शितोऽवितः ॥ अग्मुः। अप्सान् । अप्सासीत् । पन्सो । भात दीप्तो । २ ॥ अभासीत् । बभौ । बभिय । बभाय । याङ्क पापणे । ३ ॥ वाक् गतिगन्धनयोः । ४॥ ष्णाङ्क शौथे । ५ ॥ सनौ । श्राङ्क पाके । ६ ॥ द्रांक कुत्सितगतौ । ७ ॥ माङ्क रक्षणे । ८॥ लाङ्क आदाने । ९ ॥ राङ्क दाने । १० ॥ दाक् लबने । वित्त्वान दासंज्ञा । तेन अदासीत् । दायात् । ख्याङ्क.प्रकयने । १२ ॥ प्रकटन इत्यन्ये । आख्याति ॥
शास्त्यासू वक्तिख्यातेरङ् ॥ ३ । ४ । ६० ॥
कर्तर्यवतन्याम् ॥ अस्यतेः पुष्यादित्वादङि सिद्धेऽपि वचनमात्मनेपदार्थम् । आख्यत् । आख्यताम् । आचख्यौ । मात्र पूरणे । १३ ॥ माङ्क माने । १४॥ मेयात् । इन स्मरणे ॥१५॥ इडिकावधिनैव प्रयुज्यते । अध्योति । अधीतः॥