SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आख्यातप्रकरणम्. ( १४३ ) राज्ञा ॥ णिगन्तात्कर्मणि प्रत्ययः । घव्यते । घटादेर्वा ह्रस्व इत्यादिना वा दीर्घः । अघाटि । अघटि । अघाटिषाताम् । अघटिषाताम् । अघटयिषाताम् । शमोऽदर्शने । अशामि २ अशा मिषाताम् ३ । यङन्ताद्यङ्लुबन्ताच्च णौ । अशंशामि २ । अशंशामिषाताम् ३ । ण्यन्तत्वाभावे तु ॥ मोऽकमियमिरमिनमिगमिवमाचमः ॥ ४ । ३ । ५५ ॥ धातोति कृति नौ च दृद्धिर्न ।। अशमि । कम्यादिवर्जनं किम् ? | अकामि । अयामि । अरामि । अनामि । अगामि । अवामि ।। आचामि । न जनवधः । अवधि । विश्रमे । ४ । ३ । ५६ ॥ ञ्णिति कृति औ च वृद्धिः ॥ व्यश्रामि । व्यश्रमि । जागुवि - णवि । अजागारि ॥ भजे वा ॥ ४ । २ । ४८ ॥ 1 उपान्त्यनो लुक् || अभाजि । अभाजि ॥ ञिख्णमोर्वा ॥ ४ । ४ । १०६ ॥ लभेः स्वरात्परो नोऽन्तः ॥ अलाभि । अलम्भि ॥ उपसर्गात् खल्घञोश्च ।। ४ । ४ । १०७ ।। लभेः स्वरात्परो बिरूणमोच नोऽन्तः ॥ प्रालम्भि । उपसर्गादिति किम् ? | लाभः । ञिरुणमोर्नित्यार्थ खल्घञोस्तूपसर्गादेव घोरिति नियमार्थं वचनम् ॥ न स्सः ।। २ । ३ । ५९ ॥ षः || सुपिस्स्यते । गौर्दुह्यते पयः । अजा ग्रामं नीयते । बोध्यते माणवकं धर्मः । माणवको धर्ममिति वा । ग्रामं गम्यते मैत्रत्रेण । कालाध्वादीनां कर्मसंज्ञाया, अकर्मत्वस्य च विधानात्तद्योगे कर्मणि भावे चात्मनेपदादीनि । मासो मासं वा आस्यते चैत्रेण । णिग
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy