________________
आख्यातप्रकरणम्.
( १४३ )
राज्ञा ॥ णिगन्तात्कर्मणि प्रत्ययः । घव्यते । घटादेर्वा ह्रस्व इत्यादिना वा दीर्घः । अघाटि । अघटि । अघाटिषाताम् । अघटिषाताम् । अघटयिषाताम् । शमोऽदर्शने । अशामि २ अशा मिषाताम् ३ । यङन्ताद्यङ्लुबन्ताच्च णौ । अशंशामि २ । अशंशामिषाताम् ३ । ण्यन्तत्वाभावे तु ॥ मोऽकमियमिरमिनमिगमिवमाचमः ॥ ४ । ३ । ५५ ॥
धातोति कृति नौ च दृद्धिर्न ।। अशमि । कम्यादिवर्जनं किम् ? | अकामि । अयामि । अरामि । अनामि । अगामि । अवामि ।। आचामि । न जनवधः । अवधि ।
विश्रमे । ४ । ३ । ५६ ॥
ञ्णिति कृति औ च वृद्धिः ॥ व्यश्रामि । व्यश्रमि । जागुवि - णवि । अजागारि ॥
भजे वा ॥ ४ । २ । ४८ ॥
1
उपान्त्यनो लुक् || अभाजि । अभाजि ॥ ञिख्णमोर्वा ॥ ४ । ४ । १०६ ॥ लभेः स्वरात्परो नोऽन्तः ॥ अलाभि । अलम्भि ॥ उपसर्गात् खल्घञोश्च ।। ४ । ४ । १०७ ।।
लभेः स्वरात्परो बिरूणमोच नोऽन्तः ॥ प्रालम्भि । उपसर्गादिति किम् ? | लाभः । ञिरुणमोर्नित्यार्थ खल्घञोस्तूपसर्गादेव घोरिति नियमार्थं वचनम् ॥
न स्सः ।। २ । ३ । ५९ ॥
षः || सुपिस्स्यते । गौर्दुह्यते पयः । अजा ग्रामं नीयते । बोध्यते माणवकं धर्मः । माणवको धर्ममिति वा । ग्रामं गम्यते मैत्रत्रेण । कालाध्वादीनां कर्मसंज्ञाया, अकर्मत्वस्य च विधानात्तद्योगे कर्मणि भावे चात्मनेपदादीनि । मासो मासं वा आस्यते चैत्रेण । णिग