________________
०
२८६ २८७ २८८
०
WW WW
" CM
०
२८९
तृक्ष स्तृक्ष णक्ष गतौ वक्ष रोषे. त्वक्ष त्वचने ३४ सूयं अनादरे ३४ काक्षु वार्णमाक्षु कांक्षायाम् ३४ द्राक्षु ध्राक्षु ध्वाक्षु घोरवासितेच ३४
०
३३ । ३०५
३०७
२९० २९१ २९२ २९३ २९४
शंसू स्तुतौ च मिहं सेचने
भस्मीकरणे कल्कने त्यागे
गतौ दृहु बृह वृद्धौ
शब्दे च दु. अर्दने
पूजायाम् उक्ष सेचने रक्ष पालने मक्ष मुक्ष सङ्काते अक्षौ व्याप्तौ च तक्षौ त्वक्षौ तनूकरणे णिक्ष चुम्बने
ow howeto
mmmmmmmmmmmmmmmmmm mmmmmmmmmmmmmmmm .
इति परस्मैभाषाः ।
धातुसुची
२९५
२९६ २९७ २९८
1 dp -
गाङ् गतौ ष्मिङ् ईषद्धसने डीङ् विहायसां गतो ३६ उङ् कुंङ् गुंङ् घुङ् डुङ् शब्दे ३६ च्युङ ज्युङ् जुंङ् घुङ् प्लु .
गतौ
३०० ३०१
३