________________
१५
१६
१७
१८
१९
२६
२८
२९
मृजौण्
कठुण्
श्रन्थ ग्रन्थण
क्रथ अर्दि
श्रथण
विद
छदण् आङः सदण
शुंधिण् तनूण् उपसर्गात्
मानण्
तपिण्
तृपण्
शौचालङ्कारयोः १०४
१०५
१०५
शोके
सन्दर्भे
हिंसायाम्
बन्धने च
भाषणे
अपवारणे
गतो
संदीपने
शुद्धी
श्रद्धाघाते
दैर्ध्य
पूजायाम्
१०५
१०५
१००
१०५
१०५
१०५
१०५
१०५
१०५
१०५
आप्ऌण
भण्
१०५
१०५
३१
३२
३३
३४ शिष
३५
विपूर्वी
३६
३७
३८
३९ गर्हण्
४०
षहण
ईरण
मृषि
जुषण
धृषण्
हिसु
दा
पृणने
॥ इति धातुपाठः अर्थपृष्ठाङ्कविभूषितः ॥
लम्भने
भये
क्षेपे
तितिक्षायाम्
असर्वोपयोगे
अतिशये
परितर्कणे
प्रसहने
हिंसायाम्
विनिन्दने मर्षणे
१०५
१०५
१०५
१०५
१०५
१०५
१०५
१०५
१०५
१०५ १०५
बहुलमेतन्निदर्शनम् । मृत्युजादिः परस्मैभाषाः इत्याचार्यहेमचन्द्रानुस्मृता चुरादयोणितो धातवः ।
॥ धातुपाठक्रमः ॥
( १०१ )