SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ६६ ६७ ६८ ६९ 106 ७१ ७२ ७३ वासण निवासण् चद्दण् महण् स्पृहणू रुक्षण् ईप्सायाम पारुष्ये इति परस्मैभाषाः । मृगणि अर्थणि पदणि संग्रामणि शूर वीरणि सत्रणि उपसेवायाम आच्छादने कल्कने स्थूलणि गर्वणि पूजायामू त्यागे गतौ अन्वेषणे उपयाचने गतौ युद्धे विक्रान्तौ १०३ १०३ १०३ १०३ १०३ १०३ १०३ १०३ १०३ १०३ १०३ १०३ १०३ सन्दानक्रियायाम् १०३ १०३ १०३ परिवृंहणे माने १० 2 کی १० ११ १२ १३ १४ गृहणि कुहणि इति आत्मने भाषाः । संपचने युजण लीपा मीण् प्रीगण धूग‍ ढगणू जण चीक शीकण् मागेण् पृचण् रिचण् ग्रहणे विस्मापने वचण् अर्चि‍ बृजे‍ द्रवीकरणे मतौ तर्पणे कम्पने आवरणे वयोहानौ आमर्षणे अन्वेषणे संपर्च वियोजने भाषणे पूजायाम् वर्जने १०३ १०३ १०४ १०४ १०४ १०४ १०४ १०४ १०४. १०४. १०४ १०४ १०४ १०४ १०४. १०४ (१००) पासपोर
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy