________________
( २६ )
स्वार्थे । ऋतीयते ॥
श्री लघुहेमप्रभाव्याकरणम्.
अशवि ते वा ॥ ३ ॥ ४ ॥४॥
गुपादिभ्य आयादयः ॥ आतयिष्ट | आर्चीत ॥
कुथु पृथु लघु मधु मन्थ मान्य हिंसासक्लेशनयोः । १६० ।। खादृ भक्षणे । १६१ ॥ बद स्थैर्ये । १६२ ॥ खद हिंसायां च । १६३ ॥ गद व्यक्तायां वाचि । १६४ ॥ गदति । प्रणिगदति । खद विलेखने । १६५ ।। णद निविदा अव्यक्ते शब्दे । १३६ ।। नदति । प्रणिनदति । प्रणदति । अर्द गतियाचनयोः | १६७॥ गर्द नर्द गर्द शब्दे | १६८ || तर्द हिंसायाम् । १६९ ॥ कर्द कुत्सिते शब्दे । १७० ॥ कौक्ष इत्यर्थः ॥ खर्द दशने । १७१ ।। अदु बन्धने ॥ १७२ ॥ इदु परमैश्वर्ये । १७३ ॥ इन्दाञ्चकार ॥ विदु अवयवे । १७४ ॥ णिदु कुत्सायाम् । १७५ ।। दुणदु समृद्धौ । १७६ ॥ नाधतेर्नृन् नम्योश्चकचिण्णोपदेशतामाह । चदु दीप्त्याहादनयोः । १७७ ।। दु चेष्टायाम् । १७८ ॥ कदु ऋदु क्लदु रोदनादानयोः | १७९ ॥ वने । १८० ॥ स्कन् गतिशोषणयोः । १८१ ॥ अस्कन्दत्, अस्कान्त्सीत्, अस्कान्ताम्, स्कन्ता । षिधू गत्याम् । १८२ ।। प्रतिषेधति । प्रत्यषेधत् ॥
1
गतौ सेधः ॥ २ । ३ । ६१ ॥
सः षो न ॥ अभिघति गाः । षिधौ शास्त्रमाङ्गल्ययोः । १८३ ॥ असेधीत् । पक्षे असैत्सीत् ॥
अधश्चतुर्थात्तथोर्धः ॥ २ । १ । ७९ ॥