________________
आख्यातप्रकरणम्.
( २७ )
धातोर्विहितयोः ॥ असैद्धाम् । शुन्ध शुद्धौ । १८४ ॥ स्तन
धन ध्वन चन स्वन वन शब्दे । १८५ ॥
जृभ्रमवमत्रसफणस्यमस्वनराजभ्राजभ्रासभ्लासो वा ॥ ४ । १ । २६ ॥
स्वरस्यावित्परोक्षासेट्थवोरेर्न द्विः ॥ स्वेनतुः । सस्वनतुः । वमेच्छन्त्यन्ये ॥ वन पन संभक्तौ । १८६ ॥
ये न वा ॥ ४ । २ । ६२ ॥
खनसनजनां ङ्कित्याः ॥ य इत्यकारान्तनिर्देशादिहन | सन्यात् । केचित्रापीच्छन्ति ॥ कनै दीप्तिकान्तिगतिषु । १८७॥ इति तवर्गीयान्ताः ॥ गुपौ रक्षणे । १८८ ॥
गुपौ धूपविच्छिपणिपनेरायः || ३ | ४ । १ ॥
स्वार्थे | आयप्रत्ययान्तानामपि स्वार्थिकान्तत्वेन क्रियार्थ -
अगोपीत् ।
त्वाद्धातुसंज्ञा । गोपायति । अगोपायीत् । antara | गोपायाञ्चकार । गोपायां बभूव । पक्षे जुगोप । जुगुपतुः जुगुपुः । जुगोपिथ । गुप्यात् । गोपायिता गोषिता । गोप्ता । तपं १८९ ।। अताप्सीत् । धूपायति । अधूपायीत् ।
|
गोपायामास । गोपाय्यात् । धूप सन्तापे ।
।
अधूपीत् ॥ रप
लप जल्प व्यक्ते वचने । १९० ॥ जप मानसे च । १९१ ।। चप सान्त्वने । १९२ ॥ पप समवाये । ९९३ ॥ गतौ । १९४ ॥
सं