________________
भाख्यातमकरणम्.
(२५)
rv
v
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
सन् ॥
- सन्यङश्च ॥४।१।३ ॥ पातोराद्य एकस्वरोऽशो द्विः ॥
उपान्त्ये ॥ ४ । ३ । ३४ ॥ नामिनि धातोरंनिट सन् किद्वत् ॥
स्वार्थे ॥ ४।४।६०॥
सन् आदि रिड्न ॥ विचिकित्सति, संभेते इत्यर्थः। चिकित्सति रोगम् , प्रतीकरोतीत्यर्थः। निग्रहविनाशौ प्रतीकारस्यैव भेदो। तेन इहापि भवति । क्षेत्रे विचिकित्स्यः पारदारिकः, निग्राह्य इत्यर्थः। चिकित्स्यानि क्षेत्रे तृणानि, विनाशयितव्यानीत्यर्थः॥
अतः ॥ ४।३। ८२ ॥ अदन्ताद्धातोर्विहितेऽशिति प्रत्यये तस्यैव धातोरतो लुक् ।। अचिकित्सीत् । विहितविशेषणं किम् ? गतः।
धातोरनेकस्वरादाम् परोक्षायाःकृभ्वस्ति चानुतदन्तम् ॥३।४।४६ ॥
कश्चित्तु प्रत्ययान्तादेकस्वरादपीच्छति ॥ गवाश्चकार । अनुग्रहणं व्यवहितविपर्यासनिवृत्त्यर्थम् । उपसर्गस्य तु क्रियाविशेषकत्वाघवधायकत्वं नास्ति । चिकित्साश्चकार । चिकित्सांबभूव । चिकित्सामास ॥ ऋत घृणागतिस्पर्द्धषु । १५९ ॥
ऋतेडीयः॥३।४।३॥