________________
( २४ )
श्रीलघुहेमप्रभाव्याकरणम्.
~
~
~
~
~
~
~
~
~
~
~
~
~
~
wwwwwwwwwwwwwwww-~
पिठ हिंसासक्लेशनयोः । १२२॥ शठ कैतवे च । १२३ ।। शुठ गतिप्रतिघाते । १२४ ॥ कुठु लुठु आलस्ये च । १२५ ॥ शुठु शोषणे । १२६ ॥ अठ रुठु गतौ । १२७ ॥ पुडु प्रमर्दने ।१२८ ॥ मुडु खण्डने च । १२९ ॥ मडु भूषायाम् ।१३०॥ गडु वदनैकदेशे । १३१ ॥ शौड गर्वे । १३२ ॥ यौट्ट सम्बन्धे । १३३ ॥ मेड ग्रेड म्लेड लोड लौट्ट उन्मादे । १३४ ॥ शौडादयो लौडवाष्टान्ता इत्यन्ये ॥ रोड रौट्ट तौड़ अनादरे । १३५ ॥ कीड विहारे । १३६ ॥ तु तूड जोड़ तोडने । १३७ ॥ हुड हट्ट हड़ होड गतौं । १३८ ॥ खोड प्रतिघाते । १३९ ॥ विड आक्रोशे । १४० ॥ अड उद्यमे । १४१ ॥ लड विलासे । १४२ ॥ लडति। लत्वे, ललति॥ कडु मदे ।१४३॥ अयमात्मनेपद्यपि ॥ कंड कार्कश्ये । १४४ ॥ अह अभियोगे । १४५ ॥ चुड्ड हावकरणे । १४६ ॥ अयोऽप्यते दोपान्त्याः । एषां क्विपि कंत् अत् चुत् इति ॥ अण रण वण व्रण वण भण भ्रण मण धण ध्वंण ध्रण कण क्वण चण शब्दे । १४७ ॥ ओण अपनयने । १४८ ॥ ओणां चकार ६ ।। शाण वर्णगत्योः । १४९ ॥ श्रोण श्लोण सङ्घाते । १५० ॥ पैा गतिप्रेरणश्लेषणेषु । १५१ ॥ इति टवर्गीयान्ताः ॥ चिति संज्ञाने । १५२ ॥ अत सातत्यगमने । १५३ ॥ च्युत आसेचने १५४।। ऋदित्वाद्वाङ् । अच्युतत् । अच्योतीत् । च्युत श्रुत च्युत क्षरणे । १५५ ॥ जुन भासने । १५६ ॥ अतु बन्धने । १५७ ॥ कित निवासे रोगापनयने संशये च । १५८ ॥
कितः संशयप्रतीकारे । ३ । ४ । ६ ॥