________________
-
--
(१०४) श्री हेमामाच्याकरणम्। युजण सम्पचने । १॥
युजादेवा ॥३।४ । १८ ॥ स्वार्थे णिच् ॥ योजयति । योजति । लीण् द्रवीकरणे । २ ॥
लियो नोन्त: स्नेहद्रवे ॥ ४ । २ । १५ ॥
गम्ये णौ वा ॥ घृतं विलीनयति । विलाययति । स्नेहद्रव इति किम् ? अयो विलाययति। लीङ् लीनोर्वेति वात्वमस्यापीत्येकेतन्मते।
लोलः ॥ ४ । २ । १६ ॥ लारूपस्य णौ स्नेहवे गम्ये वा ॥ घृतं विलालयति विलाययति वा । स्नेहद्रव इत्येव जटाभिरालापयते । लीङ् लीन इति वक्ष्यमाणेनात्मनेपदमात्वश्चास्याऽपि । णिच्यपीत्येके कस्त्वामुल्लापयते णिजभावे विलयति। मीण मतौ।३॥ गतावित्यन्ये। मीगण तर्पणे।४॥
धूमप्रीगोनः ॥ ४ । २ ॥१८॥ गौ॥ मीणयति । गित्वं णिजभावे उभयपदार्थम् । प्रयति । प्रयते । यौजादिकयोर्नेच्छन्त्येके तन्मते माययति । धूगण कम्पने । ५॥ धनयति । नंनेच्छन्त्येके । घावयति । पक्षे धवति । धवते । अधावीत् । अधाविष्ट अधोष्ट। गण आवरणे।६॥ जूण वयोहानी।। चीक शीकण आमर्षणे । ८ ॥ मार्गण अन्वेषणे । ९॥ पृचण् सम्पर्चने । १० ॥ समपीपृचत् । समपपर्चत् । अपर्चीत् । रिचण वियोजने च ।११॥ वचण भाषणे।१२॥ संदेशन इत्येके । वच्यात् । अर्चिण पूजायाम् । १३ ॥ जण वर्जने । १४ ॥ मृजौण शौचालकारयोः । १५॥ माजयति । माजेति । अममार्जत् । अमीमृजत् ।
-
-