SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ आख्यातप्रकरणम्.... (१०३) Nivvvvvvvvvvvvv शारण दौर्बल्ये । ५५ ॥ शरेत्येके । कुमारण क्रीडायाम् । ५६॥ लान्तोऽयमित्येके। कलण सङ्ख्यानगत्योः । ५७ ॥ कलयति । क्षेपे तु कालयति गाः । शीलण उपधारणे । ५८ ॥ वेल कालण उपदेशे । ५९ ॥ वेलण कालोपदेश इत्येके । पल्यूल लवनपवनयोः। ६० ॥ वल्यूलेत्यन्ये । अंशण समाघाते । ६१ ॥ अंसेति चन्द्रः। पंषण अनुपसर्गः ॥२॥ गवेषण मागणे ।६३॥ मृषण क्षान्तौ ।६४॥ णिचोऽनित्यत्वे मृषति । रसण आस्वादनस्नेहनयोः । ६५॥ वासण उपसेवायाम् । ६६ ॥ निवासण आच्छादने । ६७ ॥ चहण कल्कने । ६८ ॥ ___ चहण शाढये ॥ ४ । २ । ३१ ॥ णिचि णौ च इस्वो अिणम्परे तु वा दीर्घः॥ चहयति । महण पूजायाम् । ६९ ॥ रहण त्यागे । ७० ॥ रहुण गतौ । ७१ ॥ रंहयति । रंहापयतीत्यपि । स्पृहण इप्सायाम् । ७२ ॥ रूक्षण पारुष्ये। ७३॥ णिजभावेऽप्यदन्तखार्थोऽस्य पाठस्तेनानकस्वरत्वाधङ्न भवति। एवं गविप्रभृतीनामपि । ॥ इत्यदन्ताः परस्मैपदिनः ॥ ___ मृगणि अन्वेषणे । १॥ अर्थणि उपयाचने । २॥ पदणि गतौ । ३ ॥ सङ्ग्रामणि युद्धे । ४ ॥ अयं परस्मैपदीत्येके । शूर वीरणि विक्रान्तौ । ५॥ सत्रणि सन्दानक्रियायाम् ॥६॥ सन्तानक्रियायामित्येके । स्थूलणि परिहणे ।७॥ गणि माने ८॥ गृहणि ग्रहणे । ९॥ कुहणि विस्मापने । १० ॥ -- ॥ इत्यदन्ता आत्मनेपदिनः ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy