________________
( ४२ ).
श्रीलघुहेममभाव्याकरणम्.
कर्त्तर्ययतन्वास्ते परे निज वा तलुक् च ॥ अध्यायि ।
अध्यायिष्ट ॥
प्यायः पीः ।। ४ । १ । ९१ ॥
परोक्षायां यङि च ॥ पिप्ये । ताय सन्तानपालनयोः । १४४ ॥ अतायि । अतायिष्ट । वलि वल्लि संवरणे । १४५ ॥ शलि चलने च । १४६ ॥ मलि मल्लि धारणे । १४७ ॥ भलि भल्लि परिभाषणहिंसादानेषु । १४८ ॥ कलिं शब्दसानयोः ।
१४९ ॥ कल्लि अशब्दे । १५० ।। ते षेब्रुङ् सेवृड् केब्रुङ् खेदृङ् गेवृङ् ग्लेट सेवने । १५२ ।।
देव देवने । १५१ ॥ पेटङ् प्लेटङ् मेब्रुङ लेट
परिनिवेः सेवः ॥ २ । ३ । ४६ ॥
संस्य षत्वं द्वित्वे अव्यवाये चापि । द्वितीयस्य तु परिसिसेवे । रेदृङ् पवेि गतौ । १५३ ।। पेवे । काशृङ् दीप्तौ । १५४ ।। क्लेशि विबाधने । १५५ ॥ भाषि च व्यक्तायां वाचि । १५६ ।। ईषि गतिहिंसादर्शनेषु । १५७ ॥ ईषाञ्चक्रे । गेषूङ् अन्विच्छायाम् । १५८ ॥ येषूङ् प्रयत्ने । १५९ ॥ जेषृड् णेशृङ् एवृङ् ड्रेषङ् गतौ । १६० ।। रवृड् हर्षोङ् अव्यक्ते शब्दे । १६१ ॥ पर्षि स्नेहने । १६२ || घुबुङ् कान्तिकरणे ॥ १६३ ॥ स्रंस्रुङ् प्रमादे | १६४ || काटङ् शब्दकुत्सायाम् | १६५ ॥ शब्दस्य कुत्सा रोगः । भाषि दुभ्रासि दुभ्लासृङ् दीप्तौ । १६६ ॥
बभासे ।
परिषिषेवे । पर्यषेवत ।
1