________________
(१७०)
श्रीलघुहेमप्रभाव्याकरणम्.
--------vvvvvvvvvM
टगन्तौ निपात्येते ॥ पाणियः । ताडघः ॥
कुक्ष्यात्मोदरात् भृगः खिः ॥ ५।१।९०॥ कर्मणः ॥ कुशिम्भरिः । आत्मम्भरिः । उदरम्भरिः ॥
अ)ऽच् ॥ ५। १ । ९१ ॥ कर्मणः ।। पूजार्हा साध्वी ॥
धनुर्दण्डत्सरुलाङ्गलाङ्कुशर्टियष्टिशक्तितोमरघटाद् ग्रहः ॥ ५। १ । ९२ ॥ कर्मणोऽ च् ॥ धनुग्रहः । दण्डग्रह इत्यादि ॥
. सूत्राद्धारणे ॥ ५। १ । ९३ ॥ कर्मगो ग्रहेरच् ॥ सूत्रग्रहः । धारण इति किम् ? । सूत्रग्राहः ॥ आयुधादिभ्यो धृगोऽदण्डादेः ॥ ५। १ । ९४॥
कर्मभ्योऽ च ॥ धनुर्धरः । भूधरः । अदण्डादेरिति किम् ? । दण्डधारः । कुण्डधारः ॥
हृगो वयोऽनुद्यमे ॥ ५। १ । ९५॥ कर्मणो गभ्येऽ च ॥ अस्थिहरः श्वशिशुः । अनुद्यमे, अंशहरो दायादः । मनोहरा माला । वयोऽनुद्यम इति किम् ? । भारहारः ॥
आङः ज्ञीले ॥ ५। १ । ९६ ।। कर्मणः पराइंगो गम्येऽच् ॥ पुष्पाहरः । शील इति किम् ? । पुष्पाहारः॥
तिनाथात् पशाविः ॥ ५। १ ।.९७ ॥ कर्मणः परा द्वगः कर्तरि ॥ इतिहरिः श्वा । नाथहरिः सिंहः ॥
रजःफलेमलाद् ग्रहः ॥ ५। १।९८॥ कर्मण इः ॥ रजोग्रहिः । फलेग्रहिः । मलग्रहिः ॥