________________
रभि
१४९
मभुङ् नभैङ् नृभुङ गात्रविनामे ४० | १४६
राभस्ये ४० | १४७ १३२ हुलभिष् प्राप्तो ४० । १४८ भामि
क्रोधे ४० । १३४ क्षमौषि
सहने ४० १५० कमूङ्
कान्तौ ४० । १५१ १३६ अयि वयि पयि मयि नयि चयि रयि गतौ ४१ / १५२ १३७ ताय गयि रक्षणे च ४१ । १३८ दयि दानगतिहिंसाइहनेषुच ४१ । १५३
ऊयैङ ___ तन्तुसन्ताने ४१ १५४ १४० पूयैङ दुर्गन्धविशरणथोः ४१ १५९ १४१ क्न्यैङ् शब्दोन्दनयोः ४१ १५६ १४२ क्ष्मायैङ् विधुनने ४१
स्फायैङ् ओप्यायङ् वृद्धौ ४१ १४४ तायुङ सन्तानपासनयोः ४२ १५९
बलि वलि संवरणे ४२ १६०
शति चलने च ४२ मलि मल्लि धारणे ४० भलि भल्लि परिभाषणहिंसादानेषु ४० कलि शब्दसंख्यानयोः ४०. कल्लि
अशन्दे ४० तेरा देवङ् देवने ४. पेठ सेङ् केङ खेतृङ्गेट ग्लेजुङ प्रेतृङ् प्लेट मेङ् म्लेङ सेवने ४२ रेजुङ पवि गतौ ४२ काश्रृङ दीप्तौ ४२ क्लशि
विबाधने ४२ भाषि च व्यक्तायामवाचि ४२
गतिहिंसादर्शनेषु ४२ गेपृङ अन्विच्छायाम ४२
प्रयत्ने ४२ गेषग पग रेग् गतौ ४२
श्रीलघुहेमममांज्याकरणम्
१५८
OU