________________
आख्यातप्रकरणम्.
(१५३)
~~~vvvvvvvvvvvvvvvvv
तत्रभवानस्मानाक्रोशेत् । न श्रद्दधे न क्षमे यच यत्र वा तत्रभवान् परिवादं कथयेत्॥
चित्रे ॥ ५। ४ । १९ ॥ गम्ये यच्चयत्रयोरुपपदयोः सप्तमी ॥ चित्रमाश्चर्यं यच्च पत्र वा सत्रभवानकल्प्य सेवेत ॥
शेषे भविष्यन्त्ययदौ ॥ ५। ४ । २० ॥ ___उपपदे चित्रे गम्ये ॥ चित्रमाश्चर्यमन्धो नाम गिरिमारोक्ष्यति । शेष इति किम् ? । यच्चयत्रयोः पूर्वेण सप्तम्येव । अयदाविति किम् ?। चित्रं यदि स भुनीत ॥
सप्तम्युतापोर्बाढे ॥ ५। ४ । २१॥ __उपपदयोः ॥ उतापि वा कुर्यात् । बाढ इति किम् ?। उत दण्ड; पतिष्यति । अपिधास्यति द्वारम् ॥ सम्भावनेऽलमर्थे तदर्थानुक्तौ ॥ ५।४ । २२ ॥
गम्ये सप्तमी ॥ अपि मासमुपवसेत् । अलमर्थ इति किम् ?। निदेशस्थायी मे चैत्र: प्रायेण यास्यति । तदर्थानुक्ताविति किम् ? शक्तचैत्रो धर्म करिष्यति ॥
अयदि श्रद्धाधातो नवा ॥ ५। ४ । २३॥ उपपदेऽलमर्थविषये सम्भावने गम्ये सप्तमी॥ श्रद्धा सम्भावना। श्रद्दधे सम्भावयामि भुञ्जीत भवान्। पक्षे, भोक्ष्यते, अभुङ्ग, अभुक्त वा । अयदीति किम् ?। अपि शिरसा पर्वतं भिन्द्यात् ।।
सतीच्छार्थात् ॥ ५।४। २४ ॥ सप्तमी वा ॥ इच्छेत् । इच्छति ॥
वय॑ति हेतुफले ॥ ५। ४ । २५॥ वर्तमानात् सप्तमी वा ॥ यदि गुरूनुपासीत, शास्त्रान्तं गच्छेत् ।