________________
(१५८)
श्रीलघुहेमप्रभाव्याकरणम्.
धातोर्यथासङ्ख्यम् ॥ भोग्यम् । तेऽनिट इति किम् ? । सङ्कोचः ।
पाणिसमवाभ्यां सृजः ॥ ५।१।१८॥ घ्यण ॥ पाणिसा, समवसर्या रज्जुः ॥
उवर्णादावश्यके ॥ ५। १ । ११९ ॥ घोत्ये धातोय॑ण ।। लाव्यम् । अवश्यलाव्यम् ।
आसुयुवपिरपिलपित्रपिडिपिदभिचम्यानमः॥ ५।१ । २०॥
घ्यण ॥ आसाव्यम् । याव्यम् । वाप्यम् । राप्यम्। लाप्यम् । अपनाष्यम् । डेप्म् । दाभ्यम् । आचाम्यम् । आनाम्यम् ॥
वाधारेऽमावस्या ॥ ५। १ । २१ ॥ . अमापूर्वाद्वसतेराधारे ध्यण् धातोर्वा इस्वश्व निपात्यते ॥ अमावस्या । अमावास्या ॥
न्यवृद्गमेघादयः ॥४।१। ११२ ॥
यथासङ्खथं कृतकत्वाः कृतगत्वाः कृतघत्वा तिपात्यन्ते ॥ न्यङ्कः शोकः । उद्गः । न्युगः । मेघः । ओघः ॥
न वश्चेगतौ ॥ ४ । १ । ११३ ॥ कत्वम् ॥ वयम् । गताविति किम् ?। वङ्कयं काष्ठम्॥
यजेर्यज्ञाङ्गे ॥ ४ । १ । ११४ ॥ गत्वं न ॥ पञ्च प्रयाजाः । यज्ञाङ्ग इति किम् ?। प्रयागः ॥
ध्यण्यावश्यके ॥ ४ । १ । ११५॥ चजोः कगौ न ॥ अवश्यपाच्यम् । अवश्यरज्यम् । आवश्यक इति किम् ?। पाक्यम् ॥
निप्रायुजः शक्ये ॥ ४ । १। ११६ ॥