________________
आख्यातप्रकरणम्.
(११३)
सिसेविषति । णिस्तोरेवेति वक्ष्यमाणनियमान पः॥
ऋध इ ॥ ४।१ । १७ ॥ ___ सादौ सनि न चास्य द्विः ॥ इसति । सीत्येव । अदिधिषति । विभक्षति । बिभर्जिपति । विभ्रक्षति । विभ्रजिषति ॥
दम्भो धिप्धीप् ॥४।१।१८॥ सि सनि न चास्य द्विः॥ धिप्सति । धीप्सति । सीत्येव । दिदम्भिषति । शिश्रीषति । शिश्रयिषति । युयूषति । यियविषति । प्रोएणुनूषति। मोण्णुनविषति। प्रोणुनुविषति। घुमूर्षति । विमरिषति ।। ज्ञप्यापो ज्ञीपीप न च द्विः सि सनि ॥ ४।१।१६ ॥
एकस्वरोंऽशः ॥ ज्ञीप्सति । ईप्सति । सीति किम् ? जिज्ञपयिषति । कृतहस्वनिर्देशात् जिज्ञापयिषति ॥
सनि ॥ ४।२।६१॥ खनिसनिजनो धुडादौ आः ॥ सिषासति । धुटीत्येव । सिसनिषति ॥
तनो वा ॥४।१।१०५॥ धुडादौ सनि दीर्घः ॥ तितांसति । तितंसति । धुटीत्येव । तितनिषति ॥
रभलभशकपतपदामिः ॥ ४।१ । २१ ॥
स्वरस्य सिसनि न च द्विः॥ आरिप्सते । लिप्सते । शिक्षति । पित्सति । पित्सते । सीत्येव । पिपतिषति । प्रावुर्षति । प्राविवरिषति । प्राविवरीषति । वुवूषते । विवरिषते । विवरीषते । तितीर्षति । तितरीषति । तितरिषति । दिदरिद्रासति । दिदरिद्विषति॥
सत । शिक्षति
पतिषति।
वरीषति ।
नीति