SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ आख्यातप्रकरणम्. (११३) सिसेविषति । णिस्तोरेवेति वक्ष्यमाणनियमान पः॥ ऋध इ ॥ ४।१ । १७ ॥ ___ सादौ सनि न चास्य द्विः ॥ इसति । सीत्येव । अदिधिषति । विभक्षति । बिभर्जिपति । विभ्रक्षति । विभ्रजिषति ॥ दम्भो धिप्धीप् ॥४।१।१८॥ सि सनि न चास्य द्विः॥ धिप्सति । धीप्सति । सीत्येव । दिदम्भिषति । शिश्रीषति । शिश्रयिषति । युयूषति । यियविषति । प्रोएणुनूषति। मोण्णुनविषति। प्रोणुनुविषति। घुमूर्षति । विमरिषति ।। ज्ञप्यापो ज्ञीपीप न च द्विः सि सनि ॥ ४।१।१६ ॥ एकस्वरोंऽशः ॥ ज्ञीप्सति । ईप्सति । सीति किम् ? जिज्ञपयिषति । कृतहस्वनिर्देशात् जिज्ञापयिषति ॥ सनि ॥ ४।२।६१॥ खनिसनिजनो धुडादौ आः ॥ सिषासति । धुटीत्येव । सिसनिषति ॥ तनो वा ॥४।१।१०५॥ धुडादौ सनि दीर्घः ॥ तितांसति । तितंसति । धुटीत्येव । तितनिषति ॥ रभलभशकपतपदामिः ॥ ४।१ । २१ ॥ स्वरस्य सिसनि न च द्विः॥ आरिप्सते । लिप्सते । शिक्षति । पित्सति । पित्सते । सीत्येव । पिपतिषति । प्रावुर्षति । प्राविवरिषति । प्राविवरीषति । वुवूषते । विवरिषते । विवरीषते । तितीर्षति । तितरीषति । तितरिषति । दिदरिद्रासति । दिदरिद्विषति॥ सत । शिक्षति पतिषति। वरीषति । नीति
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy