________________
(२५४)
श्रीलघुहेममभाव्याकरणम्.
न्तरल् घनः करणे ॥ स्तम्बघ्नो दण्डः । स्तम्बधनो यष्टिः ॥
परेघः ॥ ५। ३ । ४०॥ हन्तेरल करणे ॥ परिघोऽर्गला ॥ .
परेर्यायोगे ॥२।३ । १०३ ॥ रोल् वा ॥ पलिघः । परिघः। पल्यङ्कः। पर्यङ्कः। पलियोगः। परियोगः ॥
ऋफिडादीनां डश्च लः ॥ २ । ३ । १०४ ॥ ___ कर ललौ वा। ऋफिडः। लूफिलः । ऋतकः । लुतकः । कपरिका । कपलिका ॥
__ जपादीनां पो वः ॥२।३ । १०५ ॥ वा ॥ जवा । जपा । पारावतः । पारापतः ॥
हः समाह्वयाह्वयौ द्यूतनानोः॥ ५। ३ । ४१ ॥ निपात्येते ॥ समाह्वयः प्राणियूतम् । आह्वयः संज्ञा ॥
न्यभ्युपवेर्वाश्चोत् ॥ ५। ३ । ४२ ॥ हो भावाकौरल ॥ निहवः । अभिहवः । उपहवः । विहवः ॥
आङो युद्धे ॥ ५। ३ । ४३ ॥ ह्रो भावाकोरल् वा उश्च ॥ आहवो युद्धम् । युद्ध इति किम् ?। आह्वायः ॥
आहावो निपानम् ॥ ५।३। ४४ ॥ निपानेर्थे आङ्पूर्वात् हो भावाकौरल आहावादेशश्च निपात्यते । आहावो वीनाम् ॥
भावेऽनुपसर्गात् ॥ ५। ३ । ४५ ॥