SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ (२५४) श्रीलघुहेममभाव्याकरणम्. न्तरल् घनः करणे ॥ स्तम्बघ्नो दण्डः । स्तम्बधनो यष्टिः ॥ परेघः ॥ ५। ३ । ४०॥ हन्तेरल करणे ॥ परिघोऽर्गला ॥ . परेर्यायोगे ॥२।३ । १०३ ॥ रोल् वा ॥ पलिघः । परिघः। पल्यङ्कः। पर्यङ्कः। पलियोगः। परियोगः ॥ ऋफिडादीनां डश्च लः ॥ २ । ३ । १०४ ॥ ___ कर ललौ वा। ऋफिडः। लूफिलः । ऋतकः । लुतकः । कपरिका । कपलिका ॥ __ जपादीनां पो वः ॥२।३ । १०५ ॥ वा ॥ जवा । जपा । पारावतः । पारापतः ॥ हः समाह्वयाह्वयौ द्यूतनानोः॥ ५। ३ । ४१ ॥ निपात्येते ॥ समाह्वयः प्राणियूतम् । आह्वयः संज्ञा ॥ न्यभ्युपवेर्वाश्चोत् ॥ ५। ३ । ४२ ॥ हो भावाकौरल ॥ निहवः । अभिहवः । उपहवः । विहवः ॥ आङो युद्धे ॥ ५। ३ । ४३ ॥ ह्रो भावाकोरल् वा उश्च ॥ आहवो युद्धम् । युद्ध इति किम् ?। आह्वायः ॥ आहावो निपानम् ॥ ५।३। ४४ ॥ निपानेर्थे आङ्पूर्वात् हो भावाकौरल आहावादेशश्च निपात्यते । आहावो वीनाम् ॥ भावेऽनुपसर्गात् ॥ ५। ३ । ४५ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy