________________
(३४०)
श्रीलघुहममभाव्याकरणम्
यौः। गौः॥ .
ग्लानुदिभ्यां डौः ॥ ८६८ ॥ ग्लौः । नौः ॥
तोः किक् ॥ ८६९ ॥ ककारः कित्कार्यार्थः । इकार उच्चारणार्थः । तुक् ॥
द्रागादयः॥ ८७० ॥ किक्प्रत्ययान्ता निपात्यन्ते ॥ द्रवतेरा च । द्राक् । इयर्तेरा देशश्च । अर्वाक् । आदिग्रहणादन्येऽपि ॥
तने वच् ॥ ८७२॥ त्वक् ॥
पारेरज् ॥ ८७३ ॥ पारक् ।।
ऋधिपृथिभिषिभ्यः कित् ॥ ८७४ ॥ अज् ॥ ऋषक् । पृथक् । निर्देशादेव यत् । भिष् सौत्रः। भिषक् ॥
द्रुहिवृहिमहिपृषिभ्यः कतृः ॥ ८८४ ॥ द्रुहन् । वृहन् । वृहती । महान् । महती । पृषत् । पृषती॥
गमेडिद् द्वे च ॥ ८८५॥ कतः ॥ जगत् । जगती॥
भातेडवतुः ॥ ८८६ ॥ भवान् । भवन्तौ । भवन्तः ॥
हृमृरुहियुषितडिभ्य इत् ॥ ८८७ ॥