________________
कृदन्तमकरणम्.
कर्मणः संज्ञायां खः ॥ बसुन्धरा भूः ॥ पुरन्दर भगन्दरौ ॥ ५ । १ । ११४ ॥
संज्ञायां खान्तौ निपात्येते । पुरन्दरः शक्रः । भगन्दरो व्याधिः ॥ वाचंयमो व्रते ॥ ५ । १ । ११५ ॥
यमो व्रती ॥
(१७३)
मन्याणिन् ॥ ५ । १ । ११६ ॥
कर्मणः ॥ पण्डितमानी बन्धोः ॥
कर्त्तुः खश् ॥ ५ । १ । ११७ ॥ प्रत्ययार्थात्कर्मणः परान्मन्यतेः ॥ पण्डितम्मन्यः । कर्तुरिति किम् ? | पटुमानी चैत्रस्य ॥
एजेः ॥ ५ । १ । ११८ ॥
कर्मणः खश् ॥ अरिमेजयः ॥ शुनीस्तनमुञ्जकूलास्य पुष्पात् ट्धेः ॥ ५ । १ । ११९ ॥
कर्मणः खश् ॥ शुनिन्धयः । स्तनन्धयः । मुअन्धयः । कूलन्धयः । आस्यन्धयः । पुष्पन्धयः ॥ नाडीघटीखरी मुष्टिनासिकावाताद् ध्मश्च ॥ ५|१|१२०॥
कर्मणः ट्वेः खश् ॥ नाडिन्धमः । नाडिन्धयः । घटिन्धमः । घटिन्धयः । खरिन्धमः । खरिन्धयः । मुष्टिन्धमः । मुष्टिन्धयः । नासिकन्धमः । नासिकन्धयः । वातन्धमः । बातन्धयः ॥
पाणिकरात् ॥ ५ । १ । १२१ ।।
कर्मणो ध्मः खश् ॥ पाणिन्धमः । करन्धमः ॥ कूलादुजोद्वहः ॥ ५ । १ । १२२ ॥
कर्मणः खश् ॥ कूलमुडुजः । कूलसुद्वहः ॥