________________
(१७२)
श्रीलघुहेममभाव्याकरणम्.
w
w
w
- wwwwwwwwwwwwwwww
~~~
~~
~~~~~~
~~
क्षेमप्रियमद्रभद्रात् खाऽण ॥५।१।१०५॥ कर्मणः परात्कृगः ॥ क्षेमङ्करः । क्षेमकारः । प्रियङ्करः । प्रियकारः । मद्रङ्करः । मद्रकारः । भद्रङ्करः । भद्रकारः। कथं योगक्षेमकरी लोकस्येति, उपपदंविधिषु तदन्तविधेरनाश्रयणात् । अत एव सङ्ख्यादिसूत्रेऽन्तग्रहणेऽप्यनन्तग्रहणम् ॥
मेधर्तिभयाभयात्खः ॥ ५।१।१०६ ॥ कर्मणः परात्कृगः ॥ मेघङ्करः । ऋतिङ्करः । भयङ्करः । अभयङ्करः ।।
प्रियवशाहदः ॥ ५। १ । १७७ ।। कर्मणः खः ॥ प्रियम्वदः । वशम्बदः ॥
द्विषन्तपपरन्तपौ ॥ ५। १ । १०८ ॥
द्विषत्पराभ्यां कर्मभ्यां परात् ण्यन्तात्तपेः खो हस्थो द्विषतोsच निपात्यते ॥ द्विषन्तपः । परन्तः ॥
परिमाणार्थमितनखात्पचः ।। ५। १ । १०९ ॥ कर्मणः खः ॥ प्रस्थम्पचः । मितम्पचः । नखम्पचः ॥
कूलाभ्रकरीषात्कषः ॥ ५। १ । ११० ॥ कर्मणः खः ॥ कूलङ्कषा । अभ्रकषा । करीषषा ॥ .. सर्वात्सहश्च ॥ ५। १ । १११ ॥ कर्मणः कवेः खः । सर्वसहः । सर्वकषः ॥
भृवृजिततपदमेश्च नाम्नि ॥ ५। १ । ११२ ॥
कर्मणः सहेः खः ॥ विश्वम्भरा भूः । पतिम्बरा कन्या । शत्रु. अयोऽद्रिः । रथन्तरं साम । शत्रुन्तपो राजा। वलिन्दमः कृष्णः । शत्रुसहो राजा । नान्नीति किम् । कुटुम्बमारः ॥
धारेधर्च ॥ ५। १ । ११३ ॥