________________
उणादिविवृतिः
(२०५)
एते कितप्रत्ययान्ता निपात्यन्ते ॥ पूङने इस्वथ । पुतः । पीउस्तोऽन्तो ह्रस्वथ । पित्तम् । निपूर्वान्मिनोतेर्मित् च । निमित्तम् । उभेलुक् च । उत । शकेः शुचेर्वा शुक्रभावश्व । शुक्तं कल्कजातिः । ताडयते स्तस्तिजेर्वा तिक् च । तिक्तः । लीयतेः पोऽन्तो हस्वश्च । लिप्तम् । सूपूर्वाद्रमेः सोदर्घश्व । सूरतः । हुच्छेः मु धात्वादिः । मुहूर्त: । आदिग्रहणादयुतादयः ॥
दृपृभृमृशीयजिखलिवलिपर्विपच्यमिनमितमिदृ
शिहाकिङ्गिभ्योऽतः ॥ २०७ ॥
दरतः ॥ परतः । भरतः । मरतः । शयतः । यजतः । खलतः । वलतः । पर्वतः । पचतः । अमतः । नमतः । तमतः । दर्शतः । हर्यतः । कङ्कतः ॥
पृषिरञ्जिसिकिकालावृभ्यः कित् ॥ २०८ ॥
अतः ॥ पृषतः । रजतम् । सिकताः । कतः । लता । व्रतम् ॥ हृश्यारुहिशोणिपलिभ्य इतः ॥ २९० ॥
हरितः ॥ श्येतः । रोहितः । लत्वे, लोहितः । लोहितम् । शोणितम् । पलितम् ॥
क्रुशिपिशिपृषिकृषिकुस्युचिभ्यः कित् ॥ ११२ ॥
इतः ॥ क्रुशितम् । पिशितम् । पृषितम् । कुषितम् । कुसितम् । उचितम् ॥ कबेरोतः प् च ॥ ११७ ॥ कपोतः ॥
तृजिभूवदिवहिवसिभास्यदिसाधिमदिगडिग
ण्डिमण्डिनन्दिरेविभ्यः ॥ २२९ ॥