SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ उणादिविवृतिः (२०५) एते कितप्रत्ययान्ता निपात्यन्ते ॥ पूङने इस्वथ । पुतः । पीउस्तोऽन्तो ह्रस्वथ । पित्तम् । निपूर्वान्मिनोतेर्मित् च । निमित्तम् । उभेलुक् च । उत । शकेः शुचेर्वा शुक्रभावश्व । शुक्तं कल्कजातिः । ताडयते स्तस्तिजेर्वा तिक् च । तिक्तः । लीयतेः पोऽन्तो हस्वश्च । लिप्तम् । सूपूर्वाद्रमेः सोदर्घश्व । सूरतः । हुच्छेः मु धात्वादिः । मुहूर्त: । आदिग्रहणादयुतादयः ॥ दृपृभृमृशीयजिखलिवलिपर्विपच्यमिनमितमिदृ शिहाकिङ्गिभ्योऽतः ॥ २०७ ॥ दरतः ॥ परतः । भरतः । मरतः । शयतः । यजतः । खलतः । वलतः । पर्वतः । पचतः । अमतः । नमतः । तमतः । दर्शतः । हर्यतः । कङ्कतः ॥ पृषिरञ्जिसिकिकालावृभ्यः कित् ॥ २०८ ॥ अतः ॥ पृषतः । रजतम् । सिकताः । कतः । लता । व्रतम् ॥ हृश्यारुहिशोणिपलिभ्य इतः ॥ २९० ॥ हरितः ॥ श्येतः । रोहितः । लत्वे, लोहितः । लोहितम् । शोणितम् । पलितम् ॥ क्रुशिपिशिपृषिकृषिकुस्युचिभ्यः कित् ॥ ११२ ॥ इतः ॥ क्रुशितम् । पिशितम् । पृषितम् । कुषितम् । कुसितम् । उचितम् ॥ कबेरोतः प् च ॥ ११७ ॥ कपोतः ॥ तृजिभूवदिवहिवसिभास्यदिसाधिमदिगडिग ण्डिमण्डिनन्दिरेविभ्यः ॥ २२९ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy