________________
(२५६)
श्रीलघुहेमप्रभाच्याकरणम्.
wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww
उदो भावाकोंर्घम् ॥ उद्यावः। उत्पावः उद्मावः ॥
ग्रहः ॥ ५। ३ । ५५ ॥ उदो भावाकोंर्घञ् । उद्ग्राहः ॥
न्यवाच्छापे ॥ ५। ३ ५६ ॥ अहेर्गम्ये भावाकोंर्घञ् ॥ निग्राहः, अवग्राहो वा ते जाल्म भूयात् । शाप इति किम् ? । निग्रहश्चौरस्य ।
प्राल्लिप्सायाम् ॥ ५।३। ५७॥ अहेर्गम्यायां भावाकोंपञ् ॥ पात्रमग्राहेण चरति पिण्डपातार्थों भिक्षुः । लिप्सायामिति किम् ? । मुवस्य प्रग्रहः ॥
समो मुष्टौ ॥ ५।३। ५८॥ ग्रहे वाकोंर्घञ् ॥ सङ्ग्राहो मल्लस्य । मुष्टाविति किम् ? । संग्रहः शिष्यस्य ।।
युदुद्रोः ॥ ५। ३ । ५९ ॥ सम्पूर्वाभावाकत्रीर्घञ् ॥ संयावः । संदावः । सन्द्रावः ॥
नियश्चानुपसर्गाहा ॥ ५। ३।६०॥ युदुद्रो वाकत्रोंर्घञ् ॥ नायः । नयः । यावः २ । दावः २ । द्रावः २ । अनुपसर्गादिति किम् ? । प्रणयः ।
वोदः ॥ ५।३।६१ ॥ नियो भावाकोंर्घञ् । उन्नायः । उन्नयः ।
अवात् ॥ ५।३। ६२॥ नयते वाकोंर्घञ् ॥ अवनायः ॥
परेड्युते ॥ ५। ३ । ६३ ॥ .