________________
उत्तरकृदन्तप्रकरणम.
(२५७)
नयतेर्भावाकर्धं ॥ परिणायेन शारीन् हन्ति । द्यूत इति
किम् ? | परिणयोऽस्याः ||
भुवोऽवज्ञाने वा ॥ ५ । ३ । ६४ ॥
परेर्भावात्रेर्घञ्॥ परिभावः । परिभवः । अवज्ञान इति किम् ? | समन्ताद् भूतिः परिभवः ॥
यज्ञे ग्रहः ॥ ५ । ३ । ६५ ॥
परेर्भावाकर्घञ् ॥ पूर्वपरिग्राहः । यज्ञ इति किम् ? । परिग्रहोऽर्थस्य ॥ संस्तोः ।। ५ । ३ । ६६ ॥ यज्ञविषये भावाकत्रोर्घञ् ॥ संस्तावश्छन्दोगानाम् ॥ प्रात्स्तोः ॥ ५ । ३ । ६७ ॥
भावाकत्रोर्घञ् । प्रस्रावः । मद्रावः । प्रस्तावः ॥
अयज्ञे त्रः ॥ ५ । ३ । ६८ ॥ प्राद्भावाकर्त्रीर्घञ् । प्रस्तारः । अयज्ञ इति किम् ? । बर्हिष्प्रस्तरः । वेरशब्दे प्रथने ॥ ५ । ३ । ६९ ॥
स्त्रो घञ् ॥ विस्तारः पटस्य । प्रथन इति किम् ? । तृणस्य विस्तरः | अशब्द इति किम् ? | वाक्यविस्तरः |
छन्दोनानि ॥ ५ । ३ | ७० ॥ वेः स्त्रो भावाकर्त्रीर्घञ् । विष्टारपङ्किश्छन्दः ।। क्षुश्रोः ॥ ५ । ३ । ७१ ॥ वेर्भावाकर्घन् ॥ विक्षावः । विश्रावः ॥
न्युदो प्रः ॥ ५ । ३ । ७२ ॥
भावाकर्त्रीर्घम् ॥ निगारः । उद्गारः ॥