________________
- आल्यातप्रकरणम्.
(६३)
AAAmraparroranwwwwwwwwws
vvvv
विषये हनो वधः ॥ इट ईतीति सिज्लोपे। अवधीत् । अल्लुकः स्थानित्वान्न वृद्धिः॥ ... .
अिणवि घन् ॥ ४ । ३। १०१ ॥ हन्तेः ॥ घातोऽपवादः । जघान ॥ - अङे हिंहनो हो घः पूर्वात् ॥ ४।१ । ३४ ॥ द्वित्वे सति ॥ जघ्नतुः । जघनिथ । जघन्य ॥
हनो वध आशिष्यो ॥४।४। २१ ॥ विषये ॥ वध्यात् । हन्ता। हनिष्यति। वशक् कान्तौ ॥३९॥ वष्टि ॥
वशेरयङि ॥४।१। ८३॥ सस्वरान्तःस्थाः कृिति वृत् ॥ उष्टः । असक भुवि । ४० ॥
नास्त्योर्लुक् ॥ ४ । २ । ९० ॥ अतः शित्यविति ॥ स्तः । सन्ति ॥
अस्तेः सि हस्त्वेति ॥ ४ । ३ । ७३ ॥ सःमत्यये लुक् ॥ असि । स्थः । स्यात् ॥
प्रादुरुपसर्गाद्यस्वरेऽस्तेः ॥२।३। ५८॥ नाम्यादेः सः षः प्रत्यये ॥ पादुःष्यात् । मादुःषन्ति । एपि। आसीत् । आस्ताम् ॥
अस्तिब्रुवो वचावशिति ॥ ४।४।१॥