SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ( ६४ ) श्रीलघुमामाच्याकरणम्. अभूत् ॥ बभ्रुव । षसक स्वमे । ४१ ॥ सस्ति । सस्तः । यक्लुप् च । ४२ ॥ यङ्लुबन्ता अपि धातवोऽदादौ बोध्याः ॥ ॥ इति परस्मैपदिनः ॥ ॥ अथात्मनेपदिनः ॥ इंङ्क अध्ययने । १ ॥ नित्यमधिपूर्वोऽयम् । अधीते । अधीयाते । अधीयीत । अधीश्रीयाताम् । अधीताम् । अधीयाताम् । अध्ययै । अध्ययावहै । अध्येत । अध्येयाताम् । अध्येयत । अध्यैयि । अध्यैवहि ॥ वाऽयतनक्रियातिपत्त्योगी ।। ४ । ४ । २८ ॥ इङः ॥ अध्यगीष्ट । अध्येष्ट || गाः परोक्षायाम् ॥ ४ । ४ । २६ ॥ विषये इङ: || अधिजगे । अध्येषीष्ट । अध्येता । अध्येष्यते । अध्यगीष्यत । अध्येष्यत । शी स्वप्ने । २॥ शीङ एः शितिं ॥ ४ । ३ । १०४ ॥ शेते ॥ शयाते ॥ शींडों रत् ।। ४ । २ । ११५ ॥ आत्मनेपदस्थस्यान्तः ।। शेरते । अशयिष्टं । इनुङ्क् अपनयने । ३ ॥ ह्नुते । षूङौक् प्राणिगर्भविमोचने ॥ ४ ॥ सूते ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy