________________
( ६४ )
श्रीलघुमामाच्याकरणम्.
अभूत् ॥ बभ्रुव । षसक स्वमे । ४१ ॥ सस्ति । सस्तः । यक्लुप् च । ४२ ॥ यङ्लुबन्ता अपि धातवोऽदादौ बोध्याः ॥ ॥ इति परस्मैपदिनः ॥
॥ अथात्मनेपदिनः ॥
इंङ्क अध्ययने । १ ॥ नित्यमधिपूर्वोऽयम् । अधीते । अधीयाते । अधीयीत । अधीश्रीयाताम् । अधीताम् । अधीयाताम् । अध्ययै । अध्ययावहै । अध्येत । अध्येयाताम् । अध्येयत । अध्यैयि । अध्यैवहि ॥
वाऽयतनक्रियातिपत्त्योगी ।। ४ । ४ । २८ ॥
इङः ॥ अध्यगीष्ट । अध्येष्ट ||
गाः परोक्षायाम् ॥ ४ । ४ । २६ ॥
विषये इङ: || अधिजगे । अध्येषीष्ट । अध्येता । अध्येष्यते । अध्यगीष्यत । अध्येष्यत । शी स्वप्ने । २॥
शीङ एः शितिं ॥ ४ । ३ । १०४ ॥
शेते ॥ शयाते ॥
शींडों रत् ।। ४ । २ । ११५ ॥ आत्मनेपदस्थस्यान्तः ।। शेरते । अशयिष्टं । इनुङ्क् अपनयने । ३ ॥ ह्नुते । षूङौक् प्राणिगर्भविमोचने ॥ ४ ॥
सूते ॥