________________
८४
व्यचत्
.
गुजत्
..........
८५
१०२
गतो
८५
४४४१४६४
१०४ १०५
स्पृशंत् संस्पर्श
८४
९९ रुशं रिशत्
हिंसायाम् ८४ विशत्
प्रवेशने मृशंत्
आमर्शने लिशं रुषैत्
| १०३ इषत्
इच्छायार मिषत्
स्पर्द्धायाम् ८५
उद्यमे ८५ | १०६ तृहौ हौ स्तही स्तूंहौत् हिंसायाम ८५ १०७
१०८ कौटिल्ये ८५ १०९
पुरिसोत्सर्गे ८५
- गतिस्थैर्ययोः ८५ | १११ णून
स्तवने ८५ ११२ विधूनने ८५ | ११३ संकोचने ८५ । ११४
घुटत् चुट छुट त्रुटत् तुटत् मुटत् स्फुटस् पुट लुठत् कृडत्
व्याजीकरणे ९५ शब्दे ८५ प्रतिघाते ८५
छेदने ८५ . कलहकर्मणि ८५ आक्षेपप्रमर्दनयोः ८५ विकसने संश्लेषणे घसने बाल्ये च रक्षायाम्
श्रीलघुहेमप्रमाव्याकरणम्
वृहौत्
गुडत् जुडत् तुडत् लुड घुर स्थुडत् बुडत् ब्रुड भ्रुडत्
งงงง งง งง งง
बंधने
तोडने संवरणे उत्सर्गे च
संघाते