________________
(१६२)
श्रीलघुहेमप्रभाव्याकरणम्.
Vvvvvvvvvvvvvvv
आलब्धाः ॥
उपात्स्तुतौ ॥ ४ । ४ । १०५॥ लभः स्वरात्परो यादौ प्रत्यये गम्ययां नोऽन्तः ॥ उपलम्भ्या विद्या । स्तुताविति किम् ? । उपलभ्या वार्ता ॥
यमिमदिगदोऽनुपसर्गात् ॥ ५। १।३०॥ यः॥यम्यम्। मद्यम् । गद्यम्। अनुपसर्गादिति किम् ?। आयाम्यम् ॥
चरेराङस्त्वगुरौ ॥ ५। १। ३१ ।। अनुपसर्गात् यः ॥ चर्यम् । आचर्यों देशः । अगुराविति किम् ?। आचार्यः ॥ वर्योपसर्यावधपण्यमुपेयतुमतीगटविक्रेये ॥५॥१॥३२॥
निपात्यते ॥ वर्या कन्या । उपसर्या गौः। अवयं पापम् । पण्यः कम्बलः ॥
स्वामिवैश्येऽयः ॥ ५। १ । ३३॥ अर्यः स्वामी वैश्यो वा ॥ आर्योऽन्यः ॥
वा करणे ॥ ५। १ । ३४ ॥ वा शकटम् ॥
नानो वदः क्यप् च ॥५।१। ३५॥
अनुपसर्गात् यः ॥ ब्रह्मोद्यम् । नाम्न इति किम् ? । पायम् । अनुपसर्गादित्येव । प्रवायम् ॥
हत्याभूयं भावे ॥ ५। १ । ३६ ॥
अनुपसर्गानाम्नः क्यबन्तं साधु ॥ ब्रह्महत्या । ब्रह्मभूयम् । भाव इति किम् ? । श्वघात्या सा ॥
अग्निचित्या ॥ ५। १। ३७ ॥