SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ (२७६) श्रीलघुहेमप्रभाव्याकरणम्. किं तर्हि वृषल ! मन्दं कृत्वा कथयसि ॥ तिर्यचाऽपवर्गे ॥ ५ । ४ । ८५ ॥ गम्येऽव्ययेन योगे तुल्यकर्तृकार्थात् कृगो धातोः सम्बन्धे वाणम । अपवर्गः क्रियासमाप्तिः । तिर्यक्कृत्य, तिर्यक्कारमास्ते । अपवर्ग इति किम् ? । तिर्यक्कृत्वा काष्ठं गतः ॥ स्वाङ्गतश्च्व्यर्थे नानाविनाधार्थेन भुवश्च ॥ ५ । ४ । ८६ ॥ योगे तुल्यकर्तृकार्थात्कृगो धातोः सम्बन्धे त्वाणमौ । मुखतो भूत्वा, मुखतोभूय, मुखतोभावमास्ते । नाना भूत्वा, नानाभूय, नानाभावं गतः । विना भूत्वा, विनाभूय, विनाभावं गतः । द्विधा भूत्वा, द्विधाभूय, द्विधाभावमास्ते । एवं पार्श्वतः कृत्वा, पार्श्वतः कृत्य, पार्श्वतः कारं शेते इत्यादि । व्यर्थ इति किम् ? | नाना कृत्वा भक्ष्याणि भुङ्क्ते ॥ तूष्णीमा ॥ ५ । ४ । ८७ ॥ योगे तुल्यकर्तृकार्थाद् भ्रुवो धातोः सम्बत्थे त्वाणमौ । तूष्णीं भूत्वा । तूष्णींभूय । तूष्णींभावमास्ते ॥ आनुलोम्येऽन्वचा ॥ ५ । ४ । ८० ॥ अव्ययेन योगे गम्ये तुल्यकर्तृकार्थाद्भुवो धातोः सम्बन्धे तत्वामौ । अन्वग्भूत्वा, अन्वग्भूय, अन्वग्भावमास्ते । आनुलोम्य इति किम् ? | अन्वग्भूत्वा विजयते ॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहसूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रा परनामवृद्धि विजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीय तपोगच्छाचार्यभट्टारक श्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायामुत्तरार्द्ध उत्तरकृदन्तप्रक्रिया |
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy