________________
आख्यातमकरणम्.. -
( ३३ )
नाम्यादेः परस्य सः ष् स्यात् ॥ जमनुः । अघसिथ । जघस्थ । जघास । जघस ॥
सस्तः सि ॥ ४ । ३ । ९२ ॥ धातोरशिति प्रत्यये विषयभूते ॥ घत्स्यति । इसे इसने । २८३ ॥ पिस पेस वेस गतौ । २८४ ॥ शसु हिंसायाम् । २८५ ॥ शशसतुः । शंसू स्तुतौ च ।२८६॥ शस्यात् ॥ मिहं सेचने ।२८७॥ मेढा । मेक्ष्यति ॥ दहं भस्मीकरणे । २८८ ॥ अधाक्षीत् । अदाग्धाम् । देहतुः ॥ चह कल्कने । २८९ ॥ रह त्यागे। २९० ॥ रहु गतौ ।२९१॥ हह हहु वृह वृद्धौ । २९२ ॥ बृह बृहु शब्दे च । २९३॥ उड़ तुइ दुइ अईने। २९४ ॥ ौहत्। औहीत् । उवोह । अई मह पूजायाम् । २९५ ॥ आनई । उक्ष सेचने । २९६ ॥ उक्षाचकार । रक्ष पालने । २९७ ॥ मक्ष मुक्ष सझाते । २९८ ॥ अक्षौ व्याप्तौ च । २९९ ॥
वाक्षः ॥ ३ । ४ । ७६ ॥ करि विहिते शिति नुः ॥
उश्नोः ॥ ४ । ३ । २॥ पातोः परयोरकिति प्रत्यये गुणः।। अक्ष्णोति । अक्षति। आक्षीत् । भाष्टाम् । आशिष्टाम् । आनक्ष । अक्षिता । अष्टा । तो स्वतो तनुकरणे । ३०० ॥
तक्षः स्वार्थे वा ॥३।। ७७॥
-