________________
( ६८ )
श्रीलघुहेमप्रभाव्याकरणम्.
अमीतौ ॥४॥ द्वेष्टि । द्विष्टे | अद्वेट् | अद्वेड् । अद्विषुः । अद्विषन् । अद्विक्षत् | अद्विक्षत | दुहीं क्षरणे । ५ ॥ दोग्धि । दुग्धे । घोक्षि । धुक्षे । अधोक । अधोग् । अदुग्ध । अधुक्षत् | दुहदिहलिहगुह इति सको लुकि । अदुग्ध पक्षे । अधुक्षत । दुदोह | दुदुहे । दोग्धा । दिहीं लेपे । ६ ॥ देग्धि । दिग्धे । लिहींक आस्वादने । ७ ।। लेढि । लीढे । लीढः । लीढि । अलेट् । अलेड् | अलीढ । अलिक्षत् । अलीढ । अलिक्षत ।
॥ इति उभयपदिनः ॥
॥ अधादाद्यन्तर्गणो ह्वादिः ॥
हुंक दानादनयोः । १ ॥ दानमिह हविष्प्रक्षेपः ॥ हबः शिति ॥ ४ । १ । १२ ॥
द्विः ॥ जुहोति । जुहुतः । अन्तो नो लुक् । हिणोरविति व्यौ । जुह्वति । जुहुधि । जुहवानि । अजुहोत् । अजुहवुः । अहौषीत् ॥
भीहीभृहोस्तिव्वत् ॥ ३ । ४ । ५० ॥
परोक्षाया आम् वा आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते ॥ जुहवाञ्चकार । जुहाव । जुहविथ । जुहोथ । जुहुवे । ओहां त्यागे । २ ॥ जहाति ॥
हाकः ॥ ४ । २ । १००॥
व्यञ्जनादौ शित्यविति आत इर्वा ॥ जहितः । पक्षे ॥
: