Book Title: Kashyashilpam
Author(s): Vinayak Ganesh Apte
Publisher: Anand Ashram
Catalog link: https://jainqq.org/explore/008420/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ "aho श्रुतज्ञान" ग्रंथ जीर्णोध्धार - 12 शिल्पशास्त्र ग्रंथ काश्यशिल्पम् द्रव्य सहायक अध्यात्मयोगी आचार्य महाराजा श्री कलापूर्णसूरीश्वरजी म.सा.ने ज्ञानन एटलो रस, विहार गमे तेटलो करीने आव्या होय छतां महात्माओने वाचना आपे ज, तेओश्रीना हाथमां पुस्तक होय ज, क्यारे पण पुस्तक वीना बेठेला जोया नथी... जेओश्रीए ज्ञान माटे अथाग महेनत करी हती. एवा अध्यात्मयोगी 5.पू. कलापूर्णसूरीश्वरजी महाराजाना पट्टप्रभावक गच्छनायक प.पू. कलाप्रभसूरीश्वरजी महाराजाना आज्ञावर्तीनी सरल स्वभावी प.पू. न्यायश्रीजीना शिष्या मातृहृदया प.पू. विद्युतप्रभाश्रीजीना शिष्या विक्रमैन्द्राश्रीजीना शिष्या श्रीईन्द्रयशाश्रीजी म.सा.नी प्रेरणाथी केशवबाग कोलोनीना बहेनोनी ज्ञानखातानी उपजमांथी : संयोजक : शाह बाबुलाल सरेमल बेडावाळा श्री आशापूरणपार्श्वनाथ जैन ज्ञानभंडार शा. वीमळाबेन सरेमल जवेरचंदजी बेडावाळा भवन हीराजैन सोसायटी, साबरमती, अमदावाद-380005 (मो.) 9426585904 (o.) 22132543 (रहे.) 27505720 संवत 2065 I.sa. 2009 Page #2 -------------------------------------------------------------------------- Page #3 -------------------------------------------------------------------------- ________________ आनन्दाश्रमसंस्कृतग्रन्थावलिः । ग्रन्थाङ्कः 95 महर्षि कश्यपप्रणीत काश्यपशिल्पम् । L... एतत्पुस्तकम् rA0 rA0 नाशिकक्षेत्रनिवासिभिः वझे इत्युपाभिधकृष्णरायैः संशोधितम् । तच्च वी. e. इत्युपपदधारिभिः विनायक गणेश आपटे इत्येतैः पुण्याख्यपत्तने आनन्दाश्रममुद्रणालये आयसाक्षरैर्मुद्रयित्वा प्रकाशितम् । शालिवाहनशकाब्दाः 1847 ख्रिस्ताब्दाः 1926 ( अस्य सर्वेऽनिकारा राजशासनानुसारेण स्वायत्तीकृताः । ) मूल्यमेकाआकाधिकं रूपकत्रयम (301 ) | Page #4 -------------------------------------------------------------------------- Page #5 -------------------------------------------------------------------------- ________________ कश्यपसंहितामनुसृत्यावस्थितं नाशिक क्षेत्रस्थं नारोशंकरीयं महादेवस्य mandiram । Page #6 -------------------------------------------------------------------------- Page #7 -------------------------------------------------------------------------- ________________ काश्यपशिल्पसंबन्धि निवेदनम् । -. - .-659-2. अयि भो गीर्वाणवाणीरसिकाः प्राचीनविद्यारहस्याभिज्ञा अत एव तत्र dRr3हबद्धादराः प्राच्यार्वा चीनविद्याविशारदा आनन्दाश्रमसंस्कृतग्रन्थावलीप्रकाशितग्र. न्थग्राहकमहाशयाः शृणुतेदानी निवेदनीयमस्ति किंचित् । अतोऽत्रावधानं दीययमानमाशासे । काश्यपशिल्पनामा शिल्पशास्त्रीयग्रन्थोऽद्यावधि देवनागयो लिपी वाप्यनुद्रितोऽत्र मुद्रणालये मुद्रणायोपक्रान्तः । उपक्रान्तस्य च तम्य दश द्वादश वा मासाः संवृत्ताः । संप्रति परिसमाप्तमुद्रणोऽयं ग्रन्थो विदुषां दृष्टिपथमवतरतीति प्रमोदावहमेतत् । काश्यकशिल्पेति नाम्नैवास्य ग्रन्थस्य विषयः कर्ता चावगतो भवति । कलाकौशल्यादिकं कर्म शिल्पमित्युच्यते । तदुक्तममरसिंहेनामरकोशे द्वितीयकाण्डे शूद्रवर्गे-शिल्पं कर्म कलादिकमिति । आदिशब्देन सुवर्णकारगृहकारादीनां कर्म ग्राह्यमिति तट्टीकायामुक्तम् । तादृशं शिल्पमधिकृत्य प्रणीतं शास्त्रमपि लक्षणया शिल्पशब्देनोच्यते । यथा वासवदत्तामधिकृत्य कृताऽऽख्यायिकाऽप्यभेदोपचारद्वासवदत्तेत्युच्यते तद्वत् । तच्च शिल्पं तक्षणं वास्तुविज्ञानमलंकार घटनं तन्तूनां वयनं माल्यग्रन्थनं काचवलयादिकरणमालेख्यकरणं ताम्रघट्टनं गीतं नृत्तं चेत्याद्यनेकभेदभिन्नम् । तथा तत्प्रतिपादकं शास्त्रमप्यनेकभेदाभिन्नम् । तत्र शिवविष्णुब्रह्मस्कन्दगणेशपार्वतीलक्ष्मीसरस्वत्यादिमूर्तिनिर्माणसहिततत्तद्देवतालयप्रासादहर्म्यगृहशालाद्यनेकप्रकारकवास्तुनिमणिप्रकारप्रतिपादकमिदं शास्त्रम् । अर्थाद्वास्तुशास्त्रमिति विशेषनामास्य फलति । वसन्ति प्राणिनोऽत्रेति वास्तुशब्दव्युत्पत्तिः । प्रासादहादिकं गृहं तदर्थः । गृहं च सर्वसुखोपभोगभ्य मुख्यं साधनम् । तदुक्तम् स्त्रीपुत्रादिकभोगसौख्यजनकं धर्मार्थकामप्रदम् । जन्तूनां लयनं सुखास्पदमिदं शीताम्बुधर्मापहम् । / वापीदेवगृहादिपुण्यमखिलं गेहात्समुत्पद्यते । गेहं पूर्वमुशन्ति तेन विबुधाः श्रीविश्वकर्मादयः ॥ इति । अस्य च कर्ता कश्यप ऋषिः । तत्र काश्यपेति विशेषणात् । कश्यपेन प्रोक्तं काश्यपं तच्च तच्छिल्पं चेति । अयं चर्षिर्विष्णोर्नाभिकमलात्समुद्भुतस्य Page #8 -------------------------------------------------------------------------- ________________ [2] ब्रह्मणो नप्ता यज्ञे सोमरसपानात्कश्यपेत्यभिधानं प्राप्तवान् । तदुक्तं मार्कण्डेयपुराणे-- ब्रह्मणम्तनयो योऽभून्मरीचिरिति विश्रुतः । कश्यपस्तस्य पुत्रोऽभूत्कश्यपानात्स कश्यपः ॥ इति ! कश्यं सोमादिरसं पिवतीति कश्यप इति तद्व्युत्पत्तिः । कर्ता च यः खलु यं कंचिदर्थविशेष प्रतिपादयितुं स्वातन्त्र्येण पदवाक्यसंदर्भमारचयति स उच्यते लोके । एवं च व्यासेन प्रोक्तं वैयासिकं भारतमित्यादी भारतस्य व्यास इवास्य शिल्पशास्त्रस्य कश्यपेन प्रोक्तत्वात्कश्यपः कर्ता सिध्यति । नन्वयं शिल्पशास्त्रार्थः किं कश्यपस्य तपःप्रभावादिना स्वयंभातः किमुत केनचिदुपदिष्टः स्यात् । स्वयंभातश्चेद्युज्यते कश्यपस्यैतच्छिल्पशास्त्रकर्तृत्वम् । अन्येन केनापि उपदिष्टश्चेद्य एवोपदेष्टा स एवास्य शास्त्रस्य कर्ता भवेन्न कश्यपः । यतो यादृ. शानुपूर्वीघटितवाक्यसंदर्भोऽन्येनोच्चारितस्तं तयवाहमुञ्चारयामीति मनसि कृत्वा यः किलोच्चारयति नासौ कर्ता लोके प्रोच्यते, किं त्वनुवादकः स भवति । तत्र स्वयंभात इत्येतद्विषये न किंचित्प्रमाणमुपलभ्यते । उपलभ्यते त्वन्येनोपदिष्ट इत्यर्थे प्रमाणम् । यतः किल ग्रन्थोपक्रम एवं श्रूयते--- प्रणम्य देवचरणमेवं ब्रूयात्स कश्यपः । महार्थमल्यग्रन्थं च कर्षणाद्यर्चनान्तकम् ॥ अंशुमन्तमहातन्त्राद्यत्वयोक्तं पुरार्थकम् । तन्त्रं तद्वद देवानां रुद्राणामधिकारिणाम् ॥ अल्पायुष्यादिधर्माणां नराणां त्वधिकारिणाम् । अनुग्रहार्थं त्वेतेषां संक्षेपावद मे प्रभो । / इति । एवं च सर्वप्राणिसुखसाधनमेतद्वास्तुशास्त्रं कश्यपेन महर्षिणा लोकोपकारार्थ देवाधिदेवाय श्रीशंकराय पृष्टं ततश्च चराचरगुरुणा परमेश्वरेण पार्वतीरमणेन सर्वविद्यानामीशानेन जिज्ञासवे कश्यपनान्ने महर्षय उपदिष्टमिति गम्यते । ततश्च महेश्वर एवास्य कर्ता कश्यपम्तु केवलं प्रकाशक इति कथं कश्यपम्यैतद्वास्तुशास्त्रकर्तृत्वं साध्यत इति चेदुच्यते । यद्वद्भगवता श्रीकृष्णेन शिष्योत्तमाय पार्थाय गीताशस्त्रमुप. Page #9 -------------------------------------------------------------------------- ________________ [3] दिष्टमपि न तावता गीतायाः कर्ता श्रीकृष्ण उच्यते किंतु वेदव्यासः एव तत्कर्ता स्मर्यते लोके । अत एवोक्तं भगवद्गीताशांकरभाष्य आचार्यचरणः-तं धर्मे भगवता यथोपदिष्टं वेदव्यासः सर्वज्ञो भगवान्गीताख्यैः सप्तभिः श्लोकशतै. रुपनिबबन्धेति । तद्वदेतच्छिल्पशास्त्रार्थो भगवता महेश्वरेणोदीरितोऽपि न तावताऽस्य शिल्पशास्त्रस्य महेश्वरः कर्ता भवितुमर्हति किंतु लोकप्रसिद्धया कश्यप एव कर्तेत्युच्यते । प्रतिपटलसमाप्तौ च काश्यपशिल्पे, इत्युल्लेखदर्शनेनापि तथैवानुमीयते । अत एवास्य शास्त्रस्य काश्यपसंहिता काश्यपशिल्पमिति च व्यवहरन्ति तज्ज्ञाः । किंच योऽयं शिल्पशास्त्रार्थो महेश्वरेण कश्यपायादीरितः सो तिसंक्षिप्तयैव गीर्वाणवाप्योपदिष्ट इति मन्ये । संक्षिप्तत्वं च बहुलार्थवत्त्ववि. शिष्टसंकुचितपदवाक्यघटितत्वम् । वचनार्थकशब्दसमभिव्याहारे संक्षेपशब्दस्य तादृशार्थकत्वस्यैव बहुशो दृष्टत्वात् । तादृशी च वाणी सूत्ररूपा । तथाच श्रूयते---- अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥ इति । एवं च सूत्रीभूतभाषया शिल्पशास्त्रार्थो महेश्वरेणोदीरतः । युज्यते चैषा कल्पना । यत:-महार्थमल्पग्रन्थं च संक्षेपाद्वद मे प्रभो, इति ग्रन्थारम्भे ग्रन्थकारेण स्वयमेवोक्तत्वात् । ततश्च संक्षिप्तपदवाक्यघटितात्सूत्रौघात्कुश अधिषणानां बोद्धृ यद्यपि निःसंदिग्धतया सुलभतया च यथावदर्थावबोधः संजायेत तथाऽपि मन्दमतीनां तेषां तस्मात्तथाऽर्थावबोधो न स्यादित्यनुसंधाय लोकोपतये कश्यपमहर्षिणा तादृशार्थानुसंहिता सुवोधपदवाक्यघटिता सुविस्तृताःनुष्टुप्छन्दोमयी गीर्वाणवाणी व्यरचीत्यमुप्य शिल्पशास्त्रस्य कर्तृत्वं कश्यपे स्थिरी भवति । अथेदमिदानी चिन्त्यते कदाःस्य शिल्पशास्त्रस्यास्मिञ्जगति प्रवृत्तिरभूदिति । तत्र अल्पायुप्यादिधर्माणां नराणामित्युक्तत्वान्मुख्यतो मनुष्यप्राणिनां सुखसाधनमिदं शास्त्रम् । अनुभवश्चात्र साक्षीति न कश्चिद्विवादः । यद्यप्येतच्छास्त्रप्रतिपाद्यो वास्तुरूपोऽर्थः पशुपक्ष्यादीनां तिरश्चामपि सुखसाधनं भवितुमर्हति तथाऽपि न तेषां सुखसाधनत्वेन नियतः । यतस्तेऽयत्नसिद्धतरुगुल्मवृक्षजालगिरिकन्दर्यादि Page #10 -------------------------------------------------------------------------- ________________ [ 4 ] संश्रयणेनापि वर्षातपौ निवारयन्ति । न चैते शास्त्रार्थावगमक्षमबुद्धयः । नैव वा तादृशशिरूपकरणे कदापि शक्ताः । तस्मान्मनुष्यप्राणिसृष्ट्युत्तरकालमस्य शास्त्रस्य जगति प्रवृत्ति: सिव्यति । अथ मनुष्यप्राणिसृष्टिः सृष्टिक्रमेण कदार्तिक तिर्यक्प्राणिसृष्ट्युत्तरं मनुष्यप्राणिसृष्टिरथवा मनुष्यप्राणिसृष्ट्युत्तरं तिर्यक्प्राणिसृष्टिरिति विचार्यते । तत्र कार्यकरणसंघातस्य देहस्य भौतिकत्वान्महाभूतोत्पत्त्यनन्तरं प्राणिसृष्टिरिति तात्रनिर्विवादम् । यद्यपि सृष्टिप्रतिपादकश्रुतिषु पञ्चमहाभूतोत्पत्तिविषये आत्मन आकाशः संभूतः । आकाशाद्वायुः । वायोरग्निः इत्यादिना क्रमः श्रूयते तथाऽपि भौतिकसृष्टिविषये विशेषतः प्राणिसृष्टिविषये न श्रुतौ क्रमः स्पष्टं प्रतीयत इति ब्रुवाणास्तूष्णीमासते । नवीनास्तु युक्तिमालम्ब्य तिर्यक्सृष्ट्युत्तरं तत्रापि वानरसृष्ट्युत्तरं मनुष्यसृष्टिं प्रतिपादयन्ति । तदित्यम् - प्राणिषु गण्डूपदमारभ्योत्तरोत्तरं क्रमेण महत्सु अधिकाधिकं बुद्धितारतम्यमनुभूयते । तारतम्यस्य पराकाष्ठा च मनुष्येषु । यद्यपि केचित्पशवः सिंहव्याघ्रगजादयो मनुष्यापेक्षयाऽपि स्थूलाः संलक्ष्यन्ते तथाऽपि तदपेक्षया मनुष्या एवं महान्तः । यतस्ते सिंहव्याघ्रादीन्पराक्रमशालिनोऽपि युक्तिप्रयुक्त्यादिभिः स्ववशमानयन्तीति लोके दृश्यते । एवं स्थिते यदा भगवतः परमेश्वरस्य बहु स्यां प्रजायेयेति सिसृक्षा समजनि तदा स्वनाभिकमलात्स्रष्टारमुद्भाव्य तमाज्ञापितवान्प्रभुः प्रजाः सृजेति । स च विधाता सर्वास्वपि दिक्षु दृष्टिं दत्त्वा सर्जनोपायमन्विष्यमाणो गिरिनदीसमुद्रादिकां सुविशालां पञ्चमहाभूतमृष्टिं विलोक्य बभ्राम । यदा तु न लेभे सर्जनोपायमथ शोकाकुलो भूत्वा भगवन्तं शरणमुपगम्य सर्वथा मूढोऽहं बालकस्ते त्रायस्व मां भ्रान्तमिति प्रणिपत्य व्यजिज्ञपदज्ञोऽहं न जाने सर्जनमार्गे कथं प्रजाः सृजेय तत्प्रसीदतु मां भगवानिति । संतुष्टः परमेश्वरस्तस्मै साङ्गोपाङ्गं वेदराशिं समर्पितवान् । ततस्तदर्थमनुसंधाय सृष्टिं विरचयितुं प्रथमत एव प्रवृत्तः स्रष्टा न साधीयसीं सृष्टिं निर्मातुं शशाक । लोकेऽपि पटादनिर्मातुं प्रवृत्तः कुविन्दादिरभ्यासपाटवाभावान्न प्रथमतः साधीयसः पटानुत्पादयितुं शक्नो तीति दृश्यते । क्रमेण चाभ्यासपाटवातिशयवशात्तत्तत्कार्यविशेषकरणसमर्थान्पटान्महार्हान्निर्मिमीते । तथाऽयमपि विधातोत्तरोत्तरमभ्यासपाठवातिशयवशाद्वेदशास्त्रेतिहासार्थानुसंधानेन तत्प्रतिपाद्यार्थभूत शिल्पाद्यनुष्ठानसमर्थी मनुष्यसृष्टिं Page #11 -------------------------------------------------------------------------- ________________ Per bhRgusaMhitAmanusRtyAvasthitaM nAzikakSetrasthaM sundaranArAyaNasya mandiram / Page #12 -------------------------------------------------------------------------- Page #13 -------------------------------------------------------------------------- ________________ चकारेत्यवगम्यते । तत्राभ्यासापाटवावस्थायां या प्राणिसृष्टिः सृष्टा सा न समीचीना । यतः प्रथमत एवानुष्ठितं किंचिदसमीचीनमिव भवति । सा च सृष्टिः गण्डूपदादिवानरपर्यन्ता शिल्पशास्त्रार्थज्ञानानुष्ठानाक्षमेति मे मतिः । कथमन्यथा तां सृष्टिं तिर्यगिति व्य्व्ह्रेयुलोका विचारशीलाः । एवं क्रमेणेयं सृष्टिरुत्क्रान्ता । तदुत्तरं च तत्तच्छिल्पविशेषप्रयोगपटीयसी मनुष्यप्राणिसृष्टिरित्यर्थाद्वानरसृष्टयुत्तरभावित्वं मनुष्यसृष्टेर्वदन्ति । अत एव वानरजातीयेषु नरसादृश्यं दरीदृश्यमानमुपपद्यते । वानरशब्दोऽपि अमुमेवार्थमभिधत्ते । तत्र नरशब्दो मनुष्यवाची । वाशब्दश्च सादृश्यार्थकः । नर इव वानरः । तथा च मनुष्येषु यादृशो हस्तपादाद्यवयव. रचनाकारो दृश्यते तादृश आकारो यत्र स वानरशब्दभाक् । स च वानरो मनुष्यत्वावस्थायाः पूर्वावस्थेति च वदन्ति । अत्र युक्तायुक्तं त एव जानन्ति । मनुष्यप्राणिजातिषु मुख्यतश्चत्वारो भेदाः श्रूयन्ते ब्राह्मणक्षत्रियवैश्यशूद्रा इति । तत्र ब्राह्मणाख्यवर्णेन वेदशास्त्राध्यापनादिकोपजीविकानिर्वाहकत्वेनोरीकृतम् । क्षत्रियैः शौर्यादिना दुष्टनिग्रहसष्टनुग्रहरूपपृथ्वीपरिपालनादि । वैश्यः क्रयविक्रयादि कर्म । शूद्रैः पूर्वोक्तवर्णत्रयशुश्रूषा कारुकर्म च जीविकासाधनत्वेनाङ्गीकृतम् । तदुक्तं भगवद्गीतायाम्---- चातुर्वर्ण्य मया सृष्टं गुणकर्मविभागशः, इति । तत्र यैः कारुकोपजीविकासाधनत्वेन परिगृहीतं ते शिल्पिन इत्युच्यन्ते । ते च शिल्पानामनेकविधत्वादनेकविधाः । तत्र केचित्तत्तच्छिल्पविशेषस्य नियतमङ्गीकरणात्स्थपतिसुवर्णकारकुलालकुविन्दादितत्तज्जातीयत्वेन व्यवह्रियन्ते । तेषां केषांचिल्लक्षणमुत्पत्तिश्च यथा श्रूयते वास्तुविद्याविधानज्ञो लघुहस्तो नितश्रमः । दीर्घदर्शी च शूरश्च स्थपतिः परिकीर्तितः ॥ इति । स्थपतिर्मुख्यतक्षा । तथा विश्वकर्मा च शूद्रायां वीर्याधानं चकार सः । ततो बभूवुः पुत्राश्च नवैते शिल्पकारिणः ॥ मालाकारः कर्मकारः शङ्खकारः कुविन्दकः । Page #14 -------------------------------------------------------------------------- ________________ [6] कुम्भकारः कंसकारः षडेते शिल्पिनां पराः ॥ सूत्रधारश्चित्रकरः स्वर्णकारस्तथैव च । इति । स्थपतिकुविन्दकंसकारादिनाम्ना प्रसिद्धस्तैस्तैः शिल्पिभिस्तत्तच्छिल्पविशेषस्य जीविकानिर्वाहकत्वेनाङ्गीकरणात्तत्प्रतिपादकेषु शिल्पशास्त्रीयग्रन्थेषु ब्राह्मणैरुदासितम् । अतः कारणाब्राह्मणजातीयेषु शिल्पशास्त्राध्ययनाध्यापनप्रचारो लुप्तप्रायोऽभूदिति शिल्पग्रन्था अपि शिल्पिहस्तगता अभवन् । स्थपत्यादयस्ते च शिल्पिनः स्वस्वशिल्पानुष्ठाने. यद्यपि कुशलाः संलक्ष्यते तथाऽपि प्रायस्ते गीर्वा. णवाणी पराङ्मुखाः । नैतावदेव किंतु स्वनामोल्लेखनपर्याप्ताक्षराणामप्यनभिज्ञाः । प्रयत्नेन कतिपयाक्षराणि ग्राहितास्तदपि स्वयमपि लिखितं स्वयं न वाचयतीत्याभाणकस्योदाहरणभूता भवन्ति । तत्र तादृशाक्षराकलनस्य कैव वार्ता । न च ग्रन्थार्थज्ञानेन तेषां किंचित्प्रयोजनम् ! तदन्तरेणैव शिल्पप्रयोगकरणे समर्थास्ते । स समय एव तादृश आसीत् । यत्र शिल्पग्रन्थानां पठनपरम्परा तज्जातीयेष्वपि विलयं गताऽभूत् । परंतु एतावति कालेऽद्ययावत्तद्धस्तगतानां शिल्पग्रन्थानां कीदृशी दुरवस्था संजाता स्यादिति तत्रभवद्भिर्भवद्भिरेव कल्पनीयम् । संप्रत्युपलब्धस्य काश्यपशिल्पग्रन्थस्यैकमपि प्रत्यन्तरं महाराष्ट्रदेशे नोपलभ्यते । सौराष्ट्रादिदेशे स्थपतिनामकानां शिल्पिनां समीपे क्वचिदस्तीति श्रूयते । तद्देशा. देव एकं वा द्वे वा प्रत्यन्तरे वझेकुलोत्पन्नैः शिल्पकलानिधिकृष्णरायैः संपाद्य नागरलिप्यां विलेख्य मुद्रणार्थमेतन्मुद्रणालये समर्पितम् । तच्चाशुद्धिप्रचुर स्थले स्थले त्रुटितं वर्णविपर्यासस्य तु परां काष्ठामापन्नम् । तत्रापि विदेशीयलिपी येन केनापि अक्षरस्याप्यनभिज्ञेन हस्तेन लिखितम् । किं वक्तव्यं प्रभाते नक्षत्रसंततिरिव लिङ्गवचनसंगतिरपि दुर्दर्शा । अत्र सर्वत्र संकुलीकरणे लेखकपरम्परथाऽपि प्रभूतं साहाय्यमाचरितं dRshyte। संशये तादृशो लेखकः शैशवे शाला प्रविश्य स्थूलाक्षराणि शिक्षितो वा न वेति । मन्ये चैतादृशम्य बहुलाशुद्धि. स्थलसंकीर्णस्य सर्वात्मना विपर्यासं गतस्यास्य संशोधनं वर्षाकालीनात्यन्तकलुषपयःपूरपतितार्थस्येव दुष्करम् । तर्कयामि यः कोऽपि ग्रन्थः सहायभूतानि त्रिचतुराणि प्रत्यन्तराण्यन्तरा नार्हति संशोधनं यथा तथाऽयमपि सहायभृतांस्त्रिचतुरांस्तज्ज्ञान्संशोधकान्विना न क्षमः परिशोधितुमिति । एवं च मुद्रणपथाद्विगलितोऽपि यायं मुद्रणाय नोपक्रम्येत चेदुत्तरोत्तरं लेखकपरम्परयाऽधिका Page #15 -------------------------------------------------------------------------- ________________ [7] धिकमेव विपार्यासभावं गतः स्यात् । तथा च महर्षिकश्यपप्रणीतस्यास्य लोकापयुक्तस्य शिल्पग्रन्थस्य विलय एव जायेत । इत्यालोच्य प्राचीनसंस्कृतग्रन्थोद्धारबद्धपरिकरैरेतत्संस्थाध्यक्षैस्तदुद्धरार्थोऽयं प्रयत्नोऽङ्गीकृतः । स्थपतिसंज्ञकैश्च कर्मकरैरप्युपकृतं मन्ये यैर्यादृशतादृशाक्षरैरुल्लिख्यायं मनोरञ्जकः शिल्पशास्त्रीयग्रन्थः संगृहीतः । येनैतादृग्दुरवस्थो ग्रन्थो विदुषामग्रे संस्थाधिपतिभिः प्रस्थापितोऽभूत् । तदेनं ग्रन्थमुद्दिधीर्षवः प्राच्यार्वाचीनशिल्पशास्त्रविशारदाः पण्डिताः सादरं विलोक्य त्रिचतुरायशुद्धिस्थलपरिमार्जनसंसूचनेनाशंतोऽप्येतद्ग्रन्थोद्धारजनितश्रेयोभागिनो भवन्त्विति प्रार्थयते श्रीसच्चिदानन्दचरणकमलयोः-- आनन्दाश्रमस्थप्रधानसंस्कृतग्रन्थावलीसंशोधनकर्तामारूलकरोपाहः शंकरशास्त्र । Page #16 -------------------------------------------------------------------------- Page #17 -------------------------------------------------------------------------- ________________ उपोद्धातः । -x+x-- अस्ति मानवजातेरुत्पत्तिक्षणादेव शिल्पस्य जन्म । विविधपरिस्थितिषु नानाविधयोजनाभिर्दुःखपरिहारपूर्वकं सुखोत्पादनप्रयत्न एव मनुष्यत्वपशुत्वयोर्विशेषः । न केवलं जगतो भिन्नभागेषु परमेकस्मिन्भागेऽपि विभिन्नकालेषु, तथा चैकस्मिन्कालेऽपि परिस्थितिभेदेषु मनुष्येषु यथा भोगवैचित्र्यं दृश्यते न तथा पशुषु । पूर्वकाले काकवृका. दयो यथाऽवर्तन्त तथैव सद्यःकालेऽपि वर्तन्ते । आङ्ग्लदेशस्थिताः काकवृका भरतभूमिस्थितेभ्यः काकवृकेभ्योऽसदृशवेषभोगाः । भरतभूमावपि षट्सु ऋतुषु काकवृकानामेका स्थितिः । तथा कृतयुगकालीनमनुष्याणां स्थितिः कलियुगकालीनमनुष्याणां स्थितेर्भिन्ना। आङ्ग्लेदशस्थितानां मनुष्याणां भोगवेषादयो भरतभूमिस्थितानां मनुष्याणां भोगवेषेभ्यो विसदृशाः । भरतभूमावपि ग्रीष्मशरद्धेमन्तऋतुषु मनुष्याणां भोगवेषा भिन्नाः । एक. स्थाने निवसत्सु चैककालीनेषु मनुष्येषु संपन्नविपन्नानां भोगवेषा नैकरूपाः । एष सर्वः शिल्पस्य प्रभावः । अत एव पराशरादयो महर्षयो मनुष्यसृष्टिं पशुसृष्टेर्भिन्नरूपा मन्यन्ते । स्मयते च भगुसंहितायाम्--- आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । aprataya'mavijJeyaM प्रसुप्तमिव सर्वतः । / तस्मिन्विकारः संभूतस्त्वधोगमननामकः । यस्मात्सर्वं च संजातं चराचरमिदं जगत् ॥ इति । पराशरीयकृषी --- कालद्रव्यगुणैस्तस्मात्रिविधः प्रतिसंक्रमः । आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः । / द्वितीयस्त्वहमः सर्गो ज्ञानद्रव्यक्रियात्मकः । भूतसर्गस्तृतीयश्च तन्मात्रो द्रव्यशक्तिमान् ॥ चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः । वैकारिको देवसर्गः पञ्चमो मन्मयं मनः ॥ षष्ठस्तु तमसः सर्गो यस्त्वबुद्धिकृतः सदा । ऊर्ध्वस्रोतः सप्तमस्तु पड्विधस्तथुषां चयः ॥ तिरश्चामष्टमः सर्गो योऽष्टाविंशतिधा स्मृतः । अर्वास्त्रोतस्तु नवमः केवलैकविधो नृणाम् ॥ इति । Page #18 -------------------------------------------------------------------------- ________________ [ 2 ] अस्य जगत उत्पतेः प्रामिदं विश्वं तमः प्रायमप्रज्ञातमलक्षणं सर्वतः प्रसुप्तमिव शान्तमासीत् । तस्मिन्विकारः संभूतः । अस्य विकारस्य चाधोगमनं ( गुरुत्वं ) नाम । अस्याऽऽकर्षणात्सर्वं वस्तुजातमघो गच्छति तस्मात्सोऽधोगमननाम्ना ज्ञायते । पदार्थानामधःपतनकारणत्वात्स गुरुत्वमित्यप्यभिधीयते । अस्य विकारस्य प्रादुर्भावक्षणादेव कालो गण्यते । विष्णोराज्ञया प्रवर्तमानस्याद्य ब्रह्मण इति । दिगपि तदनुसारेण ज्ञायते । श्रूयते च दश प्राचीदेश दक्षिणा दश प्रतीचीर्दशोदीची देशोर्ध्वाः, इति । एवं सर्वा दिशोपदिशस्त्वधोबिन्दुसापेक्षतयैव ज्ञायन्ते । महदल्पादिगुणा अपि तस्याऽऽकर्षणाद्धनीभूतस्य तत्त्वस्याधिकन्यूनपरिमाणतया मीयन्ते । तारतम्येनानुभूयन्ते च । द्रव्यज्ञानक्रियासु चैकैकाधिकतया पञ्च महाभूतानि पञ्च ज्ञानेन्द्रियाणि पञ्चगुणग्रहणसमर्थं मनश्च प्रादुर्भूतम् । भूतानि द्रव्यविशेषात् इन्द्रियाणि क्रियाविशेषात्, मनश्च ज्ञानविशेषात् इति । भूतादीनां संमिश्रणेन साशनानशना सृष्टिर्जाता । तथा च श्रूयते पुरुषसूक्ते 3 तस्माद्विश्चं व्य ( तो विष्वङ्गव्य) क्रामत्साशनानशने अभि, इति । तयोः साशनपदार्थाः स्रोतो भेदतस्त्रिविधाः । ऊर्ध्व स्त्रोत सस्तिर्यक्त्रोतसश्चार्वाक्त्रोतस इति । ऊर्ध्वस्रोतसां वनस्पत्योषधिलतादयः षट्प्रकारा भवन्ति । तिर्यक्त्रस्रोतसां च पशुपक्षिमत्स्यादयोऽष्टाविंशतिप्रकाराः । अर्वाक्स्रोतसस्तु केवल एक एव प्रकारो नृसंज्ञकः । अर्वाक्स्रोतस एव कचिदूर्ध्वमूला इत्यपि कथ्यते । इत्थं विकारप्रादुर्भावात्परम्परया त्मिकाऽखिला सृष्टिरुत्क्रान्ता । मनुष्याणामुत्कान्तेरनुसारेण शिल्पस्याप्युत्क्रान्तिरिति । चराचरा -- मनुष्यशब्दो मनस:-- :--- विचारशक्तेः- - उप्यं वसतियोग्यं स्थानमिति निरुच्यते । शिल्पशब्दस्तु पुनः शील समाधौ इति धातोर्मनसः समाधानकारकं वस्तुजातमिति उत्पद्यते । स्मर्यते च भृगुसंहितायाम् - नानाविधानां वस्तूनां यन्त्राणां कल्पसंपदाम् । धातूनां साधनानां च वास्तूनां शिल्पसंज्ञितम् इति । 3 शिल्पे नानाविधान्नपानादिग्रामगृहाच्छादनादिसर्वस्य वस्तुजातस्य संग्रहो भवतीति भृगुसंहितायाम् । श्रूयते च यत्ते शिल्पं कश्यप रोचनावद् । इन्द्रियावत्पुष्कलं चित्रभानु ॥ यस्मिन्त्सूर्या अर्पिताः सप्त साकम् । तस्मिन्राजानमधिविश्रयैनम् ॥ Page #19 -------------------------------------------------------------------------- ________________ [3] इति तैत्तिरीय संहितायां कश्यपस्य प्राकारे राज्ञ आश्रयो याचितः । एवं शिल्पं जगतः प्रारम्भत उत्पन्नं दृश्यते । विद्यमानग्रन्यास्तु कादा केन वा ग्रथिता इति स्पष्टं न ज्ञायते । कश्यपसंहिता तु भगवता कश्यपेन स्वपुत्राय नैध्रुवय उप* दिष्टा भवति । भारतवर्षीयाणां धर्मादयः सर्वे पुरुषार्थाः श्रुतिस्मृतिपुराणोक्ताः । श्रुतिषु सर्वेषां शास्त्राणां मूलम् । स्मृतिषु तस्य विस्तारः । पुराणेषु कथोपकथादृष्टान्तैस्तस्य विशदीक* रणं भवति । उक्तं च * इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ' इति । 6 'वैदिकमेकं सूक्तं स्मृतिषु प्रकरणरूपमेति । तच पुराणेषु ग्रन्थतामायाति । नद्याः प्रवाह इव शास्त्रं विस्तरमुपैति ज्ञानसागरे चः लीयते । शिल्पसंहितायां दश शास्त्राणि द्वात्रिंशद्विधाश्चतुष्षष्टिश्च कला भवन्ति । तेषां शास्त्राणां श्रुतिस्मृतिपुराणोक्तत्वं स्वल्पेन स्पष्टी क्रियते । तद्यथा सौरसूक्ते -- 1 कृषिशास्त्रम् - शुकेषु मे हारिमाणं रोपणाकासु दध्मसि । -- अतो (थो) हारिद्रवेषु मे हारिमाणं निदध्मसि ॥ इति । हे सूर्य मम निःश्वासतो निःसृतं हारिमाणसंज्ञकं वायुं त्वं शुकेषु ( वृक्षेषु ) च रोपनाकासु ( लतासु ) च दध्मसि ( निदधासि ) / इत्थं मम हारिमाणेन त्वं वनस्पतीन हारितद्रवयुक्तान्करोषि । वनस्पतिषु यद्धारितं द्रव्यं दृश्यते तत्सूर्यप्रकाशेन हारिमाणवा युतः संभवति । हारितद्रव्यस्योत्पत्तिसामर्थ्यात्स वायुहरिमाण ( हरितीकुर्वाणः ) इति उच्यते ( 2 ) शुनं नः फाला विकृषन्तु भूमिम् । शुनं विनाशा अभियन्तु वाहैः ॥ शुनं पर्जन्यो मधुना पयोभिः । शुनासीराः शुनमस्मासु धत्तम् ॥ ( R0 4 / 57 / 8 ) / यजुर्वेदे चाथर्ववेदे च समानार्थको मन्त्रो लभ्यते । फाला अस्माकं भूमिं सुकर्षन्तु, कृषीवला बलीवर्दाननुयान्तु, मेघा मधुराणि पयांसि वर्षन्तु, अस्मासु धनधान्यसमृद्धिर्भ वतु । ( 3 ) अग्निनियो मरुतो विश्वकृष्टयः । आ त्वेषमुत्र अव ईमहे वयम् ॥ Page #20 -------------------------------------------------------------------------- ________________ [ 4 ] ते स्वानिनो रुद्रिया वर्षानिर्णिजः । सिंहा न क्रतवः सुदानवः ॥ ( R0 3 / 26 / 5 ) / ग्रीष्मे सूर्यस्य प्रखर किरणैस्तप्ता वायवः सर्वे लघुवस्तु हिमालयादिशीतं प्रदेशं नयन्ति । ते मेघा भयंकरं गर्जन्तो भीषणा जलवर्षावसमर्थ वायुभिरुत्क्षिप्यन्ते । वयं च तन्मेघवृष्टितः पुष्पफलजलसमृद्धिं प्राप्नुवाम । इत्यादिषु श्रुतिवाक्येषु कृषिर्व्याख्याता भवति । एवमन्येषामपि शास्त्राणां ज्ञातव्यम् । 2 जलशास्त्रम् - वातत्विषो मरुतो वर्षानिर्णिजो यमा इव सुसदृश: सुपेशसः । पिशङ्गाश्वा अरुणाश्वा अरेपसः प्रत्वक्षसो महिना द्यौरिवारवः ॥ (R0 5 । 17 | 4 ) / जलवर्षणसमर्थाः कृष्णवर्णा वायुना नीयमानाः केचन पिशङ्गरङ्गाः केचन रुणरङ्गा अश्वारूढा इव द्यौरिव दानशूरा भवन्ति । यथा द्यौः सर्वत्र प्रकाशं ददाति तथा मेघाः सर्वत्र जलमिति । (2) या आपो दिव्या उत वा स्रवन्तीः खनित्रिमा उत वायाः स्वयंजाः । समुद्रार्थायाः शुचयः पावकास्ता आपो देवीरिह मामवतु ॥ ( R0 7 / 49 | 2 ) या आपो दिव्या दिवश्च्युता वा या भूमौ स्वतः स्रवन्त्यो याः खनिषु लब्धा वा भूपृष्ठे निःसरन्त्यस्ताः सर्वाः समुद्रमेव गच्छन्ति । ता आपः स्वयंशुद्धा अन्यपदार्थाशुद्धान्कुर्वन्ति । ता मां स्तोतारं रक्षन्तु । (3) शं न आपो धन्वन्याः शमु सन्त्वनूप्याः । 3 खनिशास्त्रम्--: शं नः खनित्रिमा आपः शमु याः कुम्भ आभृताः ॥ शिवा नः सन्तु वार्षिकीः ॥ अथर्व ( 1 । 6 | 4 ) / मरुदेशस्थिता बहुजलदेशस्था वा कूपेषु स्थिता वा कुम्भेषु गृहमानीता वा वृष्टिषु नभस्तः पतिता वा सर्वा आपो नः कल्याणाय भवन्तु । (- अगस्त्यः खनमानः खनित्रैः प्रजापत्यं बलमिच्छमानः । उभावर्णावृषिरूप्रः पुपोष सत्या देवेष्वाशिष आजगाम ॥ ( R0 1 / 179 / 6 ) धनधान्यपुत्रादिकमिच्छन्नगस्त्यो वसुधां रवनित्रैश्चखान हारिद्रवान्वनस्पती-रक्तद्रवान्पशुपक्ष्यादीन्वपुपोष । तेजः संपत्त्रेषु स्थिरां कीर्तिं च प्राप । खनिभ्यो विविधं वस्तुजातं कीर्तिं च संपादितवानिति । Page #21 -------------------------------------------------------------------------- ________________ [4] ( 2 ) मह्यं त्वष्टा वज्रमतक्षदायसम् । (R0 10 / 48 / 3 ) इन्द्रः कथयति - मदर्थे त्वष्टाऽयोलोहस्य वज्रं चकारेति । ' पहार' इति ख्यातमृजुलोहितं वज्रं भवेत् । तेनेन्द्रेण गिरयो विदीर्णास्तेषामुदरे स्थिता आपः स्त्रोतोरूपेण मुक्ताश्च । 4 नौकाशास्त्रम् - यमेन ततं परिधिं वयन्तोऽप्सरस उपसेदुर्वसिष्ठाः (R0 7/31319 ) कर्णधारस्य वशे स्थिता अप्सु संचरन्त्यो नौका धीवरेण स्थापितं जालमाजग्मुः । मत्स्यान्भीषयन्त्य इतस्ततो भ्रमन्त्यो नौका जालमुपससर्पु: (सूपुः) / ( 2 ) सुत्रामाणं पृथिवीं द्यामनेहसं सुशर्माणमदितिं सुप्रणीतम् । देवीं नावं स्वरित्रामनागसमस्रवन्तीमा रुहेमा स्वस्तये ॥ R0 10 / 63 / 10 वातापी ( शिड इति महाराष्ट्रीयभाषायां ख्यातं ) युक्तामाकाशमिव मनोहरां, विस्तारवतीं त्रै: ( वल्हे इति महाराष्ट्रभाषायां ख्यातं ) प्रचोदितां, जलमस्रवन्तीं अथि वयं स्वकल्याणार्थमारोहाम । 1 रथशास्त्रम् - ( 1 ) स्थिरा वः सन्तु नेमयो रथा अश्वास एषाम् । सुसंस्कृता अभीशवः ॥ R0 1 / 38 / 12 // युष्माकं रथानामश्वाश्चक्राणां नेमयश्च स्थिराः सन्तु । अभीशवो वाजिरश्मयश्चोत्तमाः संस्कारयुक्ता भवन्तु । ( 2 ) रथं ये चक्रुः सुवृतं सुचेतसो विवरन्तं मनसस्पारध्यया ॥ R0 3 / 7 / 2 / 28 यावश्विनीकुमारौ स्वबुद्धिसामर्थ्यात्सुन्दरं यथेष्टगमनसमर्थं रथं चक्रतुः । तस्मै स्थाय वलयाकृतीनि चक्राणि युयुजतुः । 6 विमानशास्त्रम् - मित्र हुवे पूतं दक्षं वरुणं च विषादसम् । धियं घृताची साधन्ताम् । (ऋग्वेद) 1 घृताच्यां घृतसंग्रहणयोग्ये कुम्भे मित्रश्च वरुणश्च द्वौ देवों तेजोयुक्तौ पदार्थों जायेते । तयोर्मित्रः पूतो दक्षश्च भवति वरुणस्तु रिषादा नीचधातुभक्षणकर्ता भवति । विद्युतो धनऋणसंज्ञौ द्वौ प्रकारों । तयोर्धनसंज्ञको मित्र इति ऋणसंज्ञको वरुण इति प्रकीर्त्यते । मित्रावरुणाभ्यां जलस्य प्राणोदानवायुषु पृथक्करणं भवति । : .:: Page #22 -------------------------------------------------------------------------- ________________ ( 2 ) आविद्युन्मद्भिर्मरुतः स्वरथेभिर्यात वृष्टिमद्भिरश्वपर्णैः ॥ R0 विद्युता संपादितेन 'उदान' नाम्ना वायुना पूरितैरर्कफलाकृतिभिर्भाजनैः कृतेषु रथेषु स्थित्वा यूयं पर्णरूपैरभैरधऊर्ध्वगामिभिरायात । 7 वास्तुशास्त्रम्-इहैव ध्रुवां निमिनोमि शालाम् । क्षेमे तिष्ठतु घृतमुक्षमाणा । अश्वावती गोमती सूनृतावती । उच्छ्यस्व महते सौभगाय । अस्मिन्स्थले स्वीयां शालां करोमि । सा मम कल्याणं ददातु । तस्यामश्वा गावो बालकाश्च महदैश्वर्याय भवन्तु । 8 प्राकारशास्त्रम्-यत्ते शिल्प कश्यप रोचनावद् । इन्द्रियावत्पुष्कलं चित्रभानु । यस्मिन्त्सूर्या अर्पिताः सप्त साकम् । तस्मिन् राजानमधिविश्रयैनम् ॥ तैत्तिरीयसंहिता । हे कश्यप यत्त्वया निर्मित सुन्दरं बलिष्ठं विस्तृतं तेजोयुक्तं च शिल्पं प्राकारः स्तस्मिन्नमुं राजानमाश्रयं यच्छेति । कश्यपेन निर्मिते दुर्गे कवचे वा राजाऽऽश्रयमिच्छति । तस्य मन्त्रिण इयं प्रार्थना । 9 नगररचनाशास्त्रम्-ये पन्यानो बहवो देवयाना अन्तरा द्यावापृथिवीं संचरन्ति । ते मा जुषन्तां पयसा घृतेन यथा क्रीत्वा धनमाहराणि । / अथर्व 3 / 15 / 2 पृथ्वीजलवायुषु त्रिषु भुवनेषु ये रथगमनयोग्याः पन्थानः सन्ति ते मां तर्पयातु । क्रयविक्रययोग्यान्घृतपयआदिपदार्थान्क्रत्विआऽहं धनं संपादयामि । (2) समानीव आकृतिः समाना हृदयानि वः । समानमस्तु वो मनो यथा वः सुसहासति । / युष्माकं हृदयानि, शरीराणि, मनांसि चैकरूपाणि सन्तु । तेन यूयं परस्परं भावयन्तः क्षेममवाप्स्यथ । आचारविचारव्यवहारेषु ये समाः सन्ति तेषां संगतिः सुखाय भवतीति । 10 यन्त्रशास्त्रम्-तक्षन्धेनुं कामदुधाम् । ऋग्वेद 0 शिल्पज्ञा यद्यदिष्टं तत्तत्साधयितुं समर्था धेनुं निर्ममुः । अनेन कामधेनुनाम्ना प्रसिद्धं किंचिन्महायन्त्रं भवतीति तर्कयामि । विशेषतस्तक्षधातोः प्रयोगात्कृत्रिमत्वं लक्ष्यत । Page #23 -------------------------------------------------------------------------- ________________ [7] ( 2 ) पुनर्ये चक्रुः पितरो युवानाः सनायूपेव जरणा शयानाः । ये शिल्पनो जरया जर्जरीकृतास्वपितृन्पुनर्योवनसंपन्नांश्चक्रुः । विकलस्थितिं प्राप्ता नीन्द्रियाणि कृत्रिमसाधनैः पुनः कर्मक्षमाणि कृतानीत्यर्थः । ( 3 ) त्वष्टा दुहित्रे वहतु कृणोति । इतीदं विश्वं भुवनं समेति । त्वष्टा स्वदुहितरं तापं ददानं सूर्य तक्षित्वा लघीयांसमकरोत् । तथाऽपि सूर्यः सकलं विश्व स्ववशं वर्तयति । श्रुतिषु त्वष्टा, ऋभु, नासत्यादीनां तत्पूर्वकालीनानां शिल्पिनां कर्माणि तु अनद्या तनप्रयोगेण वर्णितानि भवन्ति । कश्यप, अगस्त्य, वसिष्ठप्रभृतयस्तत्कालीनशिल्पज्ञानां कार्याणि वर्तमानप्रयोगेण वर्णितानि सन्ति । यथा धर्मशास्त्रे मनुयाज्ञवल्क्यादयो धर्मस्मृतिकाराः सन्ति तथा शिल्पशास्त्रे भृग्वादयोऽष्टादश शिल्पस्मृतिकारा भवन्ति । उक्तं च----- भृगुरत्रिर्वसिष्ठश्च विश्वकर्मा मयस्तथा । नारदो नग्नजिच्चैव विशालाक्षः पुरंदरः । / ब्रह्मा कुमारो नन्दीशः शौनको भर्ग एव च । वासुदेवोऽनिरुद्धश्च तथा शुक्रबृहस्पती ॥ अष्टादशैते विख्याताः शिल्पशास्त्रोपदेशकाः ॥ (मत्स्यपुराण a0 252) भरतवासीयानामध्ययनपद्धतिष कण्ठज्ञानस्य प्राधान्यम् । तेषामनेका ग्रन्था मखोद्गता भवन्ति । अध्ययनकाले किमपि ज्ञानस्यापूर्व मनोहारि वाक्यादि शिष्यैः सूत्ररूपेण संगृहीतम् । तैश्च पुनरध्यापनप्रसङ्गेन स्वसूत्राणां भाष्यरूपेण शिष्याणां ग्रहणसामोनु रूपो विस्तारः कृत्ः। एवं प्रायशोऽखिलं शास्त्रजातं सूत्रभाष्यरूपेण सांप्रत लभ्यते । तत्तद्देशोत्पन्नान्धनधान्यधातुपाषाणादिपदार्थानुपयुञ्जानाः शिल्पज्ञाः स्वप्रचारानष्टादशभिः संहिताभिः संकुलीकृतवन्तः । भरतखण्डस्याष्टादशभागानां परिस्थितिः शिल्पग्रन्थानुसा. रेणात्र कोष्ठे संगृहीता जिज्ञासूनां परिचयार्थ विद्यते । अष्टादशसु मयाऽद्यतावत्तिनः संहिता उपलब्धाः । तास्तु कश्यपभृगुमयविरचिताः : एतच्छिल्पसंहितात्रयानुसारेण बद्धानां नाशिकक्षेत्रस्थानां त्रयाणां देवालयानां छायाचित्राणि संनिहितानि सन्ति । कश्यपसंहिता हिमाद्रिविन्ध्ययोरन्तर उपयुज्यते । भृगुसंहिता विन्ध्याइक्षिणतः कृष्णातुगभद्रापर्यन्तम् । तुङ्गभद्रादक्षिणत आसेतु मयसंहितायाः प्रचारः । भरतखण्डस्यैते त्रयो मुख्या विभागा एतास्तिस्रः प्रमुखाः संहिताश्च । इतरासां संहितानामपि एतादृश एव Page #24 -------------------------------------------------------------------------- ________________ [8] संबन्धः स्याद् । एते त्रयो भागाः सात्त्विकराजसतामसनाभभिः प्रसिद्धाः । शिल्परत्नकाराणामपि संमतये तत् । यथा च--- हिमाद्रिकन्ययोरन्तर्गतो देशस्तु भारतः । सोऽपि देशस्त्रिधा भिन्नस्तत्तद्देशमवैर्गुणैः ॥ यथैव देहिनां देहो वातपित्तकफात्मकः । तथैवेदं जगत्सर्वं विज्ञेयं त्रिगुणात्मकम् ॥ त्रियुगं तत्त्रिवर्णं च त्रिचक्रं च क्रमात्स्मृतम् । हिमवद्विन्ध्ययोर्मध्यं सात्त्विकं भूतलं स्मृतम् ॥ विन्ध्यशैलादिकृष्णान्तं राजसं परिकीर्तितम् । पुनः कृष्णादिकन्यान्तं तामसं भूतलं भवेत् । / नागरः सात्त्विको देशो द्राविडो राजसो भवेत् । वेसरस्तामसो देशः क्रमेण परिकीर्तिताः ॥ (शिल्परत्न a0 16) कलिः शयानो भवति संजहानस्तु द्वाप्र्ः। उत्तिष्ठनेता भवति कृतः संपद्यते चरन् ॥ (ऐतरेयब्राह्मणम् ) भरतवर्ष कृतत्रेताद्वापरेषु त्रिषु युगेषु समुत्पन्नम् । कृतयुगे तु प्रथमं कृष्णाया दाक्षणभागो धरास्वरूपतां गतः । नूतनो घनीभूतोऽयं भूभागोऽतीव चञ्चल आसीत् । प्रथममेव घनीभूतत्वाच्छायायुक्तोऽयं भूभागः । तस्मात्स * वेसरः' सरणशील: ' तामस: तमःसंपन्न इति कथ्यते । त्रेतायुगे च बहुभ्यो ज्वालामुखिभ्यो निःसृताद्रवरूपपाषागादिरसाद्विन्ध्यात्कृष्णापर्यन्तो भूभागः संजातः । अस्मिन्भागे रजोरूपद्रव्यस्य च समृद्धिः । तस्मादेष भूभागो द्रवीभूतत्वादाविड इति रजोधारणाद्राजस इति च स्मर्यते । अनन्तरं द्वापरयुगे विन्ध्यहिमालययोर्मध्यगतो भूप्रदेशः समुद्रतलादुत्थितः । अस्मिन्प्रदेशे शिलास सत्त्वानामवशेषा लभ्यन्ते । सत्त्वावशेषादयं भागः सात्त्विकः, नगरस्थापनायो . ग्यत्वान्नागरः, गुडोत्पादककृषिसंभवादगौड इति च कीर्त्यते । अनन्तरं कलौ युगे भरतभूमिः सुप्ता भवति । एतेषां चतुर्णा युगानां पुनरपि त्रीणि त्रीणि चक्राणि भवन्ति । एषां भूभागानां सामान्यवर्णा अपि भिन्नाः सन्ति । सात्त्विकप्रदेशः श्वेतप्रायः, राजसो लोहितकृष्णः, तामसस्तु पीतश्वेतो भवति । कृतयुगे रत्नचक्रं, धातुचक्रं, पाषाणचक्रं 'चेति त्रीणि चक्राणि । त्रेयामां स्फटिकचक्रं, तीक्ष्णचक्रं मृदुचक्रं चेति त्रीणि चक्राणि । द्वापरे शङ्खचक्र, वृक्षचक्रं, पशुचक्र चेति, संनिहितो वर्णचक्रयुगदर्शकश्चित्रलेपे भरतखण्डस्य स्थिति दर्शयति । एवं भरतवर्षस्थ पृथविधानां भागानां भूरचना, ओषधिवनपस्पतिलाभः, पशुपक्षिणां जातिगुणविशिष्टत्वं, मनुष्याणामाचारव्यवहाराश्च भिन्ना भवन्ति । Page #25 -------------------------------------------------------------------------- ________________ PLEARN मयसंहितामनुसृत्यावस्थितं नाशिकक्षेत्रस्थं श्यामलरामस्य ( काळ्या रामाचें ) mandiram । Page #26 -------------------------------------------------------------------------- Page #27 -------------------------------------------------------------------------- ________________ [9] तस्मात्तत्तद्देशयोग्या शिल्परचनाऽपि भिन्ना भवितुमर्हति । परिस्थितिभिन्नत्वानुसारेण भारतीयसंस्कृतेः सर्वेषां भागानामष्टादशधा विभागः । संहितीकरणादनन्तरं शिल्पविषये ये ग्रन्था जातास्ते शिल्पस्य पुराणग्रन्थाः । तेषां मुख्यानां नामान्यधो लिखितानि सन्ति । 1 विस्ताद्वस्यैकादशे शतके भोजनृपतेः संनिधौ वसता समरङ्गणनाम्ना सूत्रधारेण रचितः ' समरङ्गणसूत्रधारः । 2 विस्ताद्वस्य द्वादशे शतके पैठणस्थितेन सुखानन्दयतिवर्येण विरचितो ' वास्तुशास्त्र ' नामा ग्रन्थः । - 3 खिस्तास्य द्वादशे शतके कोऽपि * सूत्रधारः' शिल्पदीपकनामानं ग्रन्थं लिखितवान् । 4 खिस्ताहस्य पञ्चदशे शतके मेवाडदेशे कुम्भे राज्यं शासितार मण्डनाख्यः सूत्रधारः । राजवल्लभ, प्रासादमण्डन, वास्तुमण्डन, रूपमण्डन, कोदण्डमण्डनादीन्ग्रन्थान्यथितवान् । 5 खिस्ताहस्व षोडशे शतके * कुमार ' नामकेन शिल्पज्ञेन शिल्परत्नाख्यो ग्रन्थ : कृतः । 6 अन्येऽपि बहवश्चतःशतसंख्यादेशीया ग्रन्था अस्मिन्विषये लिखिता ज्ञायन्ते । इमे ग्रन्थाः शिल्पि, सूत्रधार, गजधर स्थपतिनामधारणां कर्मकाराणां समीपे सर्वत्र विकीर्णा लम्यन्ते । कर्मकाराणां गीर्वाणभाषानैपुण्याभावात्पठनपाठनपरम्पगलोपाच विद्यमानेषु शिल्पग्रन्थेषु बहवोऽशुद्धप्रचारा दृश्यन्ते । पद्यरचनानियमवन्धनादपि केचिहोषा जाताः । केचित्तु पुनर्लेखकप्रमादादपि संभवन्ति । अयं कश्यपसंहिताग्रन्थो नन्दभूपतीनां कालादनन्तरं जातो दृश्यते नन्दशब्दस्य नववाचकप्रयोगेण ! भृगुसंहितायां नन्दानामुल्लेखो नास्ति तथाऽपि तस्यां भगवतः कश्य. पस्य सन्मानपुरःसरेणोल्लेखेन भृगुसंहिता कश्यपादनन्तरं जातेति मे मतिः । भगवतः कश्यपस्य शिल्पप्रभावेणेयं वसुधा ' काश्यपी' इति स्मर्यते । कश्यपस्य श्रुतिप्वपि शिल्पज्ञ इति ख्यातिः । तस्मात्कश्यपः प्राचीनतमः शिल्पज्ञ इति तर्कयामि । कश्यपसंहिताया ग्रन्थो मद्राससंस्कृतपुस्तकालये लभ्यते । गुर्जर, सौराष्ट्र, मालवदे. शेष्वपि कर्मकाराणां समीपेऽस्य खण्डा लब्धाः । अस्मिन्मुद्रणे तेषां सर्वेषामुपयोगः कृतः । तस्मात्वचिद्विक्तिरपि स्ण्जाता। भारतवासीयानां ग्रन्थानां कालस्थलनिर्णयो Page #28 -------------------------------------------------------------------------- ________________ [10] दुष्करः । स्वविषये यद्यदुपलब्धं तत्सर्वमेकत्र संगृह्य लिख्यते कर्मसौकर्यार्थम् । कालान्तरेण पुनर्लेखनप्रसङ्गे तत्सर्वं तस्मिन्ग्रन्थे समाविष्टं भविष्यति । एवं बहुशोऽनेकमतमतान्तराणां संग्रह एकस्मिन्प्रन्थे लभ्यते । क्वचित्स्थले जीर्णो मूलमन्थः पुनलिखिता द्वितीयावृत्तिः : सद्यो लिखिता तृतीयावृत्तिरपि वा अन्यस्माद्रन्थादुघृतं पत्रस्यैकपाधैं लिखितं तद्वितीयलेखने ग्रन्थे समाविष्टं, तृतीयलेखने त्वन्यदपि नूतनं मिश्रितं दृष्टम् । इतरेषामपि ग्रन्थानामेवं म्याद्वा न वा । इति कालस्थलनिर्णये दुस्तरापत्तिः । / आनन्दाश्रमसंस्थायाश्चालकानामाश्रयमन्तरेणायं ग्रन्थो मुद्रितुं दुष्करः । मुद्रणं तु केवलं द्रव्यसाध्यम् । श्रीसरस्वत्योः संयोगो दुर्लभः । भगवतो महेश्वरस्य कृपाप्रसादादयमाश्रयो लब्ध इति । अन्येऽपि शिल्पग्रन्था एवमेव मुद्रिताः सन्तु भारतवासीयानां शिल्परचनाकौशलं प्रकटी कुर्वन्तु इति प्रार्थये । - नाशीक माघ व ॥ 14 गुरुवासरे वझेकुलोत्पनो विनायकसूनुः कृष्णशर्मा शिल्पकलानिधिः । शालिवाहन शकाद्धाः 1847 Page #29 -------------------------------------------------------------------------- Page #30 -------------------------------------------------------------------------- ________________ भारतवषम - - - AAAAADHA.........-. rarwar 4 0. . . - ...नामसोहे... कतरगेजात: त्यस राजसो देवाः त्रेतायुगेजात: (भृगुस) 0000RRORIALIRAMA RES. - - iN.AALHMindi.karavmS0mmod सालिको देश परोपका (काभ्यास) SANELEY प भि स स मुद्र: Page #31 -------------------------------------------------------------------------- ________________ OM तत्सद्ब्रह्मणे न्म्ः। काश्यपशिल्पम् । प्रथमः पटलः । महादेवं शशिधरं सर्वलोकैकनायकम् । माहेन्द्रमध्यगं शान्तं पार्वतीसहितं परम् । / 1 / / देवदानवसिद्धाद्यैः सेवितं सुरपूजितम् । मणम्य देवचरणमेवं ब्रूयात्स काश्यपः ॥ 2 ॥ शुचेत्परमसद्भावं प्रसन्ना( ङ्गा )त्सृष्टिकारणम् । जगतामभिवृद्धयर्थ योगिनामुपकारकम् । / 3 / / देवानां च हितार्थाय शिवज्ञानं परं महत् । महार्थमल्पग्रन्थं च कर्षणाधर्चनान्तकम् ॥ 4 ॥ अंशुमन्तमहातन्त्रात्चयोक्तं हि पुरार्थकम् । / तम् तद्वच(द) देवानां रुद्राणामधिकारिणाम् ॥ 5 ॥ अल्पायुष्यादिधर्माणां नराणां त्वधिकारिणाम । अनुग्रहार्थं वेतेषां संक्षेपावद मे प्रभो ॥ 6 ॥ साधु साधु महाविप्र यत्त्वया परिचोदितम् । दुलभं तदहं वक्ष्ये शृणु ,काग्रमानसः ॥ 7 ॥ पुष्यमासादिषण्मासा माघमासेतरे shubhaaH। दक्षिणे चाश्वयुङ्मासः श्रावणः कार्तिकस्तथा ॥ 8 ॥ पूजिताः कर्षणादीनां शेषमासा विव्र्जिताः। पोष्णादित्यमघास्वातीसावित्रत्वाष्टमैत्रकम् । ॥ 9 ॥ अषणेनाप्रजाशस्तशस्तिष्याश्चि च कर्तृयुक् । (स)दने पूजिताः सतापं (तास्ताराः) प्रतिपत्पष्ठि सप्तमी ॥ 10 ॥ तृतीया पञ्चमी चैव द्वितीया च त्रयोदशी । दशमी तिथयः शस्ताः शुक्लपक्षे विशेषतः ॥ 11 ॥ मतिपत्पौर्णमासी च द्वितीया पञ्चमी तथा । द्वितीया मध्यमा ख्याता कृष्णपक्षे विशेषतः ॥ 12 ॥ Page #32 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे प्रथमः पटलः । षष्ठी च दशमी कृष्णे कनिष्ठास्स्वा निगृह्यते । सितसौम्यौ शशी जीवः परं श्रेष्ठतमाः स्मृताः ॥ 13 ॥ तोषामंशोदय होरा द्रेकाणचैव दर्शिताः शुभदा इति विज्ञेयास्तत्र राश्युदयं विना ॥ 14 ॥ कर्कटकं तौलि मकरं धनुषीति ( च धनुर्वि ) ना । शेषराभ्युदयाः शस्ताः सर्वसंपत्समृद्धिदाः ॥ 15 ॥ उच्चस्थानगतश्चन्द्रः सौख्यो वित्तगतस्तथा । शत्रुक्षेत्रगतश्चन्द्रो नीचस्थोऽपि धनक्षयम् ॥ 16 ॥ भौमादित्याबिन्दु राहू शौरिर्वा लग्नसंस्थिताः । आयुष्यं धनधान्यं च कर्तुर्नश्येन संशयः ॥ 17 ॥ धनस्थानगताः क्रूरा धनधान्यविनाशनाः । तत्रैव चन्द्रसंयुक्ता धनधान्यविवर्धनाः ॥ 18 ॥ भ्रातृस्थानगताः सर्वे सर्वसंपत्समृद्धिदाः । बन्धुस्थानगताः पापाः सर्वदुःखभयावहाः । / 19 / / पुत्रस्थानगताः क्रूरा मृत्युपीडा भविष्यति । शत्रुस्थानगताः सर्वे सर्वदुःखभयावहाः ॥ 20 ॥ भार्यास्थानगतो जीवश्चन्द्रभावयुतस्तथा । आयुष्यं धनधान्यं च सर्ववृद्धिमदः सदा ॥ 21 ॥ निधनस्थानगाः सर्वे कर्तुर्निधनमादिशेत् । शुभग्रहान्वम (नव) स्थाने सर्वसौख्यधनावहाः ॥ 22 ॥ कर्मस्थानगताः : क्रूराः सवित्तायुःक्षयावहाः । शुभग्रहस्तु कर्मस्थः सर्ववित्तविवर्धनः ॥ 23 ॥ | अशुभ शुभचैव लाभस्थानगताः शुभाः । द्वादशस्थो बुधो जीवो वित्तवृद्धिं समारभेत् ॥ 24 ॥ नक्षत्रान्ते च मासान्ते पक्षान्ते चेति दक्षिणे । व्यतीपाते च शूले च धृतौ वा कालकण्टके ॥ 25 ॥ क. ( ग ) ण्डके च तथा स्तूर्णे ( सूर्ये) परिवेषे च दुर्दिने । उल्कापाते मवेशे च विष्यं (ष्ट्यां) च विषनादिके ॥ 26 ॥ षडशीतिमुखे चैव मासशून्ये तथैव च । कर्पणादिप्रतिष्ठान्तं सर्वकर्म वि (हि) नाऽऽचरेत् ॥ 27 ॥ Page #33 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे प्रथमः प्त्त्ल्ः। मानामायुषं कर्तुं कृष्णपक्षे सुचन्द्रवत् । तस्माधैर्यस्नतः शीघ्रं कर्तव्यो धर्मसंग्रहः ॥ 28 ॥ अल्पदोषं गुणाधिक्य दिनं लग्नं च संग्रहेत् । अनेककोटिदोषाढचं दिन वा लग्नमेव वा ॥ 29 ॥ दोषहीनतमं याति जीवदृष्टया द्विजोत्तम । अनेफकोटिदोषस्तु जीवैकेन विनात्था(vinshyti)॥ 30 // तमोऽपरिमितं रात्रौ रविणेकेन नश्यति । तथैव जीवदृष्टया तु सर्वदोषसमुद्रमाः ॥ 31 ॥ एवं परीक्ष्य बहुधा कर्षणादि समाचरेत् । / तवं सदनं कुर्यात्तद्देवां(शे) कर्षणं कुरु ॥ 32 ॥ अष्टदिक्षु च कर्तव्यं ग्रामादिषु शिवालयम् । . पैशाचिकपदे कुर्यादालयं तु पराङ्मुखम् ॥ 33 ॥ परिवास्तु त्रिदण्ड्यादि यावता त्रिंशता(द)न्तकम् । तावद्वेष्ट्यादिदिशि(देशे)षु कर्तव्यं शिवमन्दिरम् ॥ 34 ॥ परिखाऽस्यान्तरे वाऽपि पैशाचिकपदे कुरु । मानुषे तु पदे वाऽथ कर्तव्यं शिवमन्दिरम् ॥ 35 ॥ विप्रक्षत्रियविदछूद्राश्चानुलोमस्तथैव च । समासान्मजि(नु)कतारः सर्वप्राणिहिताय वै॥36॥ इस्तमात्रं ततः खात्वा खात्वा तद्भूमिमध्यमे । पूरिते तु मृदा ख्या(खा)ते ह्यधिका चोत्तमादिभिः(मही) ॥ 37 ॥ समा ता(सा) मध्यमा ख्याता हीना सा कन्यका स्त(स्म)ता । अग्रताच्छो(तश्वोत्तमा मध्या मागहीनाऽन्यसद्मनि । / 38 ॥ श्वेतरक्ता च पीता च कृष्णा षप्रदथा(च कपिशा)क्रमात् । चतुर्विधमपि ख्याता तत्तज्जात्या हता शुभा । / 39 / / परेषामपरा शस्ताश्वपरेषु परा विना । तत्तदोभ्यामभिग्राह्या मानामालयं कुरु ॥ 40 ॥ सर्वामभिप्रशस्ते तु देवानां तु विशेषतः । भूतप्रेतपिशाचेभ्यो दनलं वा बलिं ददेत् । / 41 ॥ अस्त्रेणोच्चाटनादेतत्पश्चात्करणमाचरेत् । श्वेतरक्ता च पीता च कृष्णा जान्युहुको क्रमात् । / 42 ॥ Page #34 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे प्रथमः पटलः । यौव(युना)नो कर्षणापूर्वी गङ्गाहीनों बलान्वितौ । हेमशृङ्गक(खु)रोपेतकण्ठान्तरन(भरण)संस्पृशौ ॥ 43 ॥ संपूज्य ऋषिगायत्रीगन्धपुष्पाक्षतेर्बुधैः । पूर्व निवेदनं कृत्वा प्राङ्मुखौ संस्थितौ वृषौ ॥ 44 ॥ याज्ञाप्रीगइस्पारवृक्ष लक्षणेन युगं हलम् । सीतायामतिहस्ताठ्यां नाहं सप्ताङ्गुलं भवेत् ॥ 45 ॥ वृत्तकुन्दमशेषे तु मूले वंशाश्रमश्रकम् । / मेखलोचत्रितालं स्याघिमात्रं तत्खनं भवेत् ॥ 46 ॥ मूलादग्रान्क्षमाक्षीणं किंचित्क्षीणं न मध्यमम् । मेखलावस्तुमूले तु तुर्यग्वेशनवाङ्गुलम् ॥ 47 ॥ देवाप्य(शं दशांगुलायामं घनमन्त्यार्धमातृकम् । चतुर्विशाङ्गुलायाम घ्राणदीर्घ तु काश्यपः ॥ 48 / / सीसोर्चे घ्राणतुङ्गं तु पञ्चाङ्गुलमुदाहृतम् । घ्राणाङ्गुष्ठमुखं कुर्यान्मनुमात्रं तदायतम् । / 49 ॥ शेष चन्द्रमिति ख्यातं सीस्मेख्ल्स्ण्धितौ। षमात्रं घाणविस्तारं घनदेवाङ्गुलं भवेत् ॥ 50 ॥ अग्रसूचिमिवाकारं मनुपूर्वं कृशं भवेत् । त्रिपश्चमात्रमित्युक्तं सीसघ्राणाग्रयोस्तरम् । / 51 / / अयसा हलजिह्वा तु प्राणाग्रे योजयेद्बुधः । सीसायामसमानं च युगं चन्द्रयुगान्वितम् ॥ 52 ॥ कनिष्ठागुलिपरी(सं)नाहं गोचर्माद्विकरान्वितम् । हृदयं मन्त्रमुच्चार्य बुधा युगश्रियौ कृपौ । / 53 ॥ युगमध्ये हलं बद्ध्वा किंचिदक्षिणमाश्रितम् । शिवमन्त्रं समुच्चार्य प्राङ्मुखो वाऽप्युदङ्मुखः ॥ 54 ॥ कर्षयेन्मतिमान्विपत्ती(स्त्री)ण्यादीनि व्यपोह्य च । तिलसर्पपमुद्गांश्च नेत्रमन्त्रेण वापयेत् ॥ 55 ॥ आचार्यान्पूजयेत्तस्मै द्विद्विगाहहलौषधौ । त्रिरात्रिमकुर श्रेष्ठं वेदरात्रं तु मध्यमम् । / 56 ॥ अधमं भूतरात्रं तु अधर्म परिवजेयेत् । / अपूफलफलागाक्ष्या गोधनानि निवेदयेत् । / 57 / / Page #35 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे प्रथमः पटलः । एकरात्रं द्विरात्रं वा वस्त्रं तत्रैव पूजयेत् । गोतन्त्रगेत्रभेनेश्चात् गोमये प्रश्नवरपि । / 58 ॥ प्रस्तरं भूतलं पश्चान्मध्यमेऽस्मृ(श्म)तलं कुरु॥ गोमयालेपनं कृत्वा दिक्परिच्छेदनं कुरु । / 59 / / दिक्परिच्छेदनम्--- शकलाकुलायाम नाहं तत्समुच्यते । / मूल ताराष्टभागेकं हीनमग्रं ति(वि)शालकम् ॥ 60 ॥ सुवृत्तमर्जयेश(छ)ङ सारवृक्षं विशेषतः । शद्विगुणमानेन तन्मध्ये मण्डलं लिखेत् । / 61 ॥ तन्मध्ये स्थापयेच्छ व चतुर्दिआ vishesstH। पूर्वापरालयोश्छाय यदि तो मण्डलान्तकों ॥ 62 ॥ छायाग्रमध्यं संलक्ष्यं तथैव स्वपरालके । बिन्दुद्वयान्तरं सूत्रं पूर्वापारदिगिष्यते ॥ 63 ॥ तयोविद्वान्तरग्राह्याचपराननपुच्छकम् । दक्षिणोत्तरगं मूत्रं तन्मध्ये तु प्रसारयेत् । / 64 / / ये मध्यमध्यमाधीतु अपच्छायाजुलं व्रजेत् । मण्डलं कुजतालेन अङ्गुलं तु विभाजयेत् । / 65 / / भानुमानाष्टविशांश sptviNshshiyottre| गते त्ववनत्युक्ता कन्यायां च तथैव हि । / 66 ॥ मीनेऽविंशदेशं हि भागं प्रत्यधेमातृकम् । / वर्धयेन्मिथ ने सप्तविंशदेशावसानके । / 67 ॥ ततोत्रि(ति)मात्रं क्षीणं स्याद्भागं प्रति विशेषतः । कन्यायां छान्दविंशाशं तद्धारांशं विवर्धनात् । / 68 ॥ छायोऽष्टपिंशदं शान्तं ततो ह्रासं तथैव हि । छायावन्दि क्षयं चेव कृत्तिकांशं खु(कु)मध्यमम् ॥ 69 ॥ छायामानं व्रजेन्मध्ये ब्रह्ममूत्रं प्रसारयेत् । चूर्वापराह्नयोच्छाया मध्ये मानं च वर्जयेत् । / 70 / / प्रागादिपरिदं सूत्रमिष्टमाने तु विन्यसेत् । बुण्याहं वाचत्पश्चात्सात्वा प्रासादमानतम् । / 71 / / स्यात्प्रासादं सविस्तारं एकाशीतिपदं कुरु । तत्पदे वास्तुदेवांश्च पूजयित्वा समानतः । / 72 / / Page #36 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे द्वितीयः पटलः । मध्वाज्यगुडसंमिश्रं देवानां तु वलिं ददेत् । प्रणवादीस्तु मध्ये तु स्वाहान्तं बलिमाचरेत् । / 73 / / वास्तुहोमं तथा कृत्वा मध्ये रा(वा) चोत्तरेऽपि वा । वास्तुहोमं विना कृत्वा तद्वा स तु विनश्यति ॥ 74 / / पर्यग्निकरणं कृत्वा प्रोक्षयेत्पञ्चगव्यकैः । कर्षणं ह्येवमाख्यातं शृणु चाष्टकवास्तुकम् । / 75 / / इति काश्यपशिल्पे प्रथमः कर्षणपटलः । अथ द्वितीय पटलः । अथ पक्ष्ये विशेषेण प्रासादं तु विलक्षणम् । मासादस्य विशालं तु (लव) नवभागविभाजिते(तम्) ॥ 1 ॥ मागग्रादेशसूत्रं स्यादुदगग्रं तथैव हि । एतनवनवांशे तु ब्रह्ममध्ये नवांशयुक् ॥ 2 ॥ समरी पूर्वभागे तु विवस्वान्दक्षिणे तथा । मित्रः पश्चिमभागे तु छुत्तरे पृथिवीधरः ॥ 3 ॥ ब्रह्माणं तु निरीक्षेतास्थितषट्पदभागिनः । आश्चैवापयन्साश्च (ईश ईशादयश्चैव हौ)शान्यां दिशिसंस्थितौ ॥ 4 ॥ सावित्रश्चैव सावित्रावाग्नेय्यां दिसह(श्यवस्थितौ । इन्द्र इन्द्रादयश्चैव नैरृत्यां दिशिवं(श्यव)स्थितौ ॥ 5 ॥ छो रुद्राज(द)यश्चैव वायव्यां दिशि संस्थितौ । एते द्विपदभोक्तारो वंशमधद्वयं तथा । / 6 ॥ ऐशान्यां चैव पर्जन्यो जयन्तश्च महेन्द्रकः । आदित्यः सत्यकच्चोवा भ्रमश्चैवान्तरिक्षकाः ॥ 7 ॥ अग्निः पूषा च विधतो (निर्वती) राक्षसश्च यमस्तथा । गन्धर्वो भृङ्गराजश्च मषश्चैव तु द्क्स्सिन्ने॥ 8 ॥ निरृतिर्दोवारिकश्चैव सुग्रीवः पुष्पदन्तकः । वरुणोऽशेषरोगाश्च पापक्षयविपश्चिमे । / 9 / / वायुनागास्तथा मुख्यो भल्लाटः सोम एव च । ऋगादीत्यदितिश्चैव बाह्यस्थैकांशभोगिनः ॥ 10 ॥ Page #37 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे द्वितीयः पटलः । चक(क)वीदा(रा) विदारी च पूतना पापराक्षसी । ईशानादिपु कोणेषु वामस्थपदवर्जिताः ॥ 11 ॥ एताश्चैकोनपश्चाशद्देवताः परिकीर्तिताः । विंशत्सूत्रेण ते सर्वे बद्ध्वा वै वास्तुमूर्तिनाम् । / 12 ॥ अधोमुखं शयित्वा तु नासामपिसितस्थिता । वास्तुमति त्वया देव बद्ध्वान्तं शाययेत्कथम् ॥ 13 ॥ देवासुरमहायुद्धं वर्जयन्तु यथा तथा । असुराणां हि तत्कायों उग्रः कुर्यान्महंततः ॥ 14 ॥ ततस्तु संभृताकारं भूताकारं महाजलः । अब्रवीच्च तु संभूता देवै युद्धं प्रवर्तयेत् । / 15 / / सर्वदेवायुधैर्देवैर्वर्धनं तु न शक्यते । सर्वदेवाश्च तद्भूतं शाययेयुरधोमुखम् ॥ 16 ॥ विंशत्सूत्रैश्च तद्भूतं बद्ध्वा संस्तभ्य संस्थितः । स एव वास्तुपुरुषो वास्तुमूर्तिस्तदुच्यते ॥ 17 / / तदन्यधोमुखो हीनः सर्वेषां दुःखमावहेत् । यत्र वास्तुनि विन(न्य)स्यात्तत्सर्व वास्तुमूर्तिवत् ॥ 18 ॥ तदुनृत्य निवृत्त्यर्थं सर्वदुःख निवारणम् । सर्वसिद्धिकरं तं तु वास्तुहोमं बाल कुरु ॥ 19 ॥ ब्रह्मादिदेवतानां तु तृप्तिहोमवालं द्विज । तासां तृप्तिकृतं वास्तु पुरुपो रा(वा)थ नश्यति । / 20 / / सस्मात्सर्वप्रयत्ने दद्याब्रह्मादिना बलिः । वास्तुहोमस्तु कर्तव्यो ब्रह्मादीनां स्वनामतः ॥ 21 ॥ ऐशान्यां तु शिरो न स्याद्वरदोनिरुचिगोचिरे । आग्नेयं वायुदिग्भागे कृपरी जानुशायिनी । मूर्तिदेवस्थिता देवास्त्वीशाने शिरास स्थिताः। नेत्रस्थानादिपर्जन्यो जयन्तादितिकर्णको ॥ 23 ॥ आपः कृकाटिकावे तु आपवस्तथैव च । नाभिसूत्रे परौ ब्रह्माबीजाविन्द्रजयन्तिनी ॥ 24 ॥ लिङ्ग इन्द्रजयश्चैव पादयोनिवृतिस्थितिः । समरी पृथिवी चैव स्तनसूत्रोपरि स्थितौ ॥ 25 ॥ Page #38 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे तृतीयः पटलः । विवस्वास्व(न्स)तु मित्रश्च कुक्षिपाश्र्वोपरि स्थितौ । उरुहस्ते तलं चैव सावित्रे तु प्रकल्पयेत् । / 26 / / उरुप्रकोष्ठमध्ये च सावित्रं तु निधापयेत् । रुद्रो रुद्रजयश्चव वामपावं तु पूर्ववत् ॥ 27 ॥ माहेन्द्रस्यान्तरिक्षान्ताः सव्यश्वा(स्था)भुवि स्ण्स्थिताः। तजानुकरे विप्रा अग्निमूर्ती निधापयेत् । / 28 ॥ पूर्वाणि नृपपर्यन्तं जवायां दक्षिणे न्यसेत् । / दौबारीवापयक्षमान्ता जवायां दक्षिणेतरे । / 29 / / वामकूपरजानुभवे ( नवे ) वायुमूर्ती निधापयेत् । नागादिगजपर्यन्तं वामभागे विसंस्थिता ॥ 30 ॥ चरद्विद्याश्चतुष्कर्णे कर्ण्य सूत्रायको स्थिती । श्वेते वधोमुखं वास्तु मूर्तिरेव द्विजोत्तमाः । / 31 / / मागीपै(गि)बलिं दत्त्वा वास्तु स्ण्क्ल्प्येद्विजाः। मासादवास्तुरेवं हि वास्तुहोमं ततः परम् ॥ 32 ॥ इसि काश्यपशिल्पे दिनीयः प्रासादवास्तु पटलः । अथ तृतीयः पटलः । हम्ये वाद्यष्टकाकाले लिङ्ग संस्थापयेत्तदा । सकलं स्थापने चैव संप्रोक्षं तु तथैव च ॥ 1 / / बाणलिङ्गप्रतिष्ठायां मण्डपे न्त्त्र्न्ग्ग्के। सभायां यागशालायां वास्तुहोम समाचरेत् । / 2 ॥ आचार्यो लक्षणोपेतं स्वाचार्यों होममाचरेत् । समरीमाक्प्रदेवेशा( शे वा)सोम्ये वा ब्राह्मकीपदे ॥ 3 ॥ स्थण्डिलं सिकतः कुयोद्धस्तमात्रं मविस्तरम् । उत्सेधं व्यङ्गुलं ज्ञेयं चतुरश्रं समं कुरु । / 4 / / जेलारत्तच्य( जलवन्तं न्य )सेदेन्द्र शालिमध्ये द्विजोत्त्माः। गन्धतोयेन संपूज्य हेमतन्त्रे च निक्षिपेत् । / 5 / / पालाशपत्रपर्वा च तज्जलेषु निधापयेत् । गन्धपुष्पादिना पूच्या तज्जले द्वारदेवता । / 6 / / Page #39 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे चतुर्थः पटलः । अग्नि( ग्न्या )धानादिकं सर्वमग्निकार्योक्तमाचरेत् । ब्रह्मादिवास्तुदेवांश्च अग्निमध्ये तु मा( आ )वहेत् ॥ 7 ॥ गन्धः पुष्पैश्च धूपैश्च पूजयेत्स्वस्वनामतः । प्रणवादीनां (दिस्वनाम्नां) तु स्वाहान्तं होममाचरेत् ॥ 8 ॥ स्याब्रह्म समीहेतुः प्रत्येकं होममाचरेत् । शतम तदर्थं वा होम येद्दोघृतेन तु ॥ 9 ॥ पायसेनैव चरुणा प्रत्येकं तु शताहुती । जयादिरभ्यातानं च राष्ट्रभ्यश्च क्रमायु(द्ध )ते ॥ 10 ॥ मिन्दाहुतिं च कूश्माण्डं प्रायश्चित्ताहुति चरेत् । हव्यवाहेति मन्त्रेण स्विष्टमग्नेति होमयेत् । / 11 ॥ यदस्येति च मन्त्रेण होमयेत्तु घृतेन तु । / परिपेचनं (क) ततः कृत्वा प्रासादे ननु मन्त्रतः । / 12 ॥ परिस्तरणं विधाय आज्येत्तोत्तपथे (ज्यस्योत्पवने) क्रमात् । ब्राह्मणं तु परे दद्यादर्शनौ सूर्यमण्डले ॥ 13 ॥ मणीतायेन ( द्भिश्च ) संमोक्ष्य आत्मार्थ पावमानकैः । एवं समाप्य होमं तु प्रणिपत्य क्षमापयेत् । / 14 ॥ दभैः पालाशपत्रैश्च शोपितेवन्य येत्क्रमात् । सदमा दीपयित्वा तु तथा मासादमण्डपे । / 15 ॥ प्राकारे गोपुरस्थाने पर्यमिकरणं कुरु । माझे तदग्निमुहास्य स्थापिते तु जले बुधः ॥ 16 ॥ सर्वत्र प्रोक्षयेद्विद्वान्चापि( शुची ) वो हव्यमन्त्रतः । पासुदेवोद्गतार्थ तु पर्यनिकरणं कुरु । / 17 ॥ वास्तुहोमः समाख्यातः प्रथमे(तोऽथे)टकाया विधि शृणु ॥ 18 ॥ इति काश्यपशिल्पे वास्तुहोमस्तृतीयः पटलः । अथ चतुर्थः पटलः । प्रथमाकाविधानम् अथ वक्ष्ये विशेषेण शृणु [ स्वं ] प्रथमेष्टकाम् । प्रासादे मण्डपे साले गोपुरे च तथैव च ॥ 1 ॥ Page #40 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे चतुर्थः पटलः सदने परिवाराणां विन्यसेत्प्रथमेष्टकाम् । स्निग्धं चैव तथाऽस्निग्धं द्विविधं भूमिलक्षणम् ॥ 2 ॥ चिकणं शर्कराढ्यं च अशक्यं (क्य) घ(ख)नन(न) क्रिय्ः(य्म्)| मुस्निग्धमिति विख्यातं तनुवालुकसंयुतम् ॥ 3 ॥ पुरुषाञ्जलिमात्रं तु दृष्ट्वा तोयसमन्वितम् । अशेपं(शक्य) खननं यत्तत्(द) स्निग्धाख्यान(ख्यं) महीतथा(लम्) प्रासादस्य तु विस्तारो द्विद्विहस्तोऽथ विस्तृतः । हस्तमात्रं खनेविन सुस्निग्यं तु महीतलम् ॥ 5 ॥ यावत्तत्र जलं दृष्टं खनेत्तावत्तु भूतले । अवटं वालुकैः स्थूलैः पूरयित्वा जलान्वितम् ॥ 6 ॥ पूरयित्वा जलं पश्चान्जलेन समतां कुरु । श्वसलेहस्तिपादैश्च स्निग्धं कृत्वा वृहच्छिरः । . 7 ॥ एवमाधारमानं तु अधिकं म(त्व)वठ(ट) कुरु । मानसूत्रादिस त पातयेत्तत्र देशिकः । / 8 / / प्रथमं मानसूत्रं तु विन्यसेत्तु द्वितीयकम् । तृतीयः(य)धिष्ठानसीमा(ना)न्तं तथोपपीठसीमकम् ॥ 9 ॥ पश्चमं होमसूत्रं तु पष्ठं तु प्रतिमूत्रकम् । एवं क्रमेण कर्तव्यं मूत्रपटुं द्विजोत्तमाः ॥ 10 ॥ तस्योत्तरे प्रपां कृत्वा नवहस्तप्रमाणतः । पोडशस्तम्भसंयुक्तं विधान(य) द्विजभूपितम् ॥ 11 ॥ तोरणदर्भमालैश्च मुक्तादामेरलंकृतम् । मण्डपस्य त्रिभागेकं वेदिकायास्तु विस्तरम् । / 12 ॥ हस्तमात्रसमुत्सेधं दर्पणोदरसंनिभम् । परितस्त्वग्निकुण्डानि महाशालं प्रकल्पयेत् ॥ 13 ॥ वेदानं च सुबत्तं च अनमिन्द्रादितः क्रमास् । हस्तमा च विस्तारं खातं चैवातिमेखलम् ॥ 14 ॥ गोमयालेपनं कृत्वा prokssyetpshcgvykaiH| पिष्टचूणैरलंकृत्य ततो चै विप्रभोजनम् ॥ 15 ॥ कृन्वोच्छिष्टं समुद्रास्य वास्तुहोमं ततः कुरु । पनिकरणं कृत्वा प्रोक्षयेद्वा कुशान्यसेत् ॥ 16 ॥ Page #41 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे चतुर्थः प्त्त्ल्ः। स्थाण्डिलं वेदिकायां तु अष्टद्रोणश्च शालिभिः । तदर्धेस्तण्डुलेश्चैव तदर्धेश्च तिलरपि ॥ 17 ॥ स्थण्डिलं कल्पयेद्धीमान्दर्भः षुष्पैः प्रिस्त्रैः। शिलाभिस्ते(तो) शिलाभिस्तु तरुभिस्तरुहर्म्यके । / 18 ॥ आयेष्टकान्तं कर्तव्यं विपरीतं विनाऽऽचरेत् । पुंलिङ्गाभिः शिलाभिस्तु कारयेत्ययमेष्टकैः ( काः ) ॥ 19 ॥ द्वारबन्धस्तु कर्तव्यः shriiklaabhirvishesstH| नपुंसकोपलै व मूइपीकद्विजोत्तम ॥ 20 ॥ यथालाभशिलाभिर्वा भित्तिस्तम्भोदयो भवेत् । नवाछुलं समारभ्य द्विद्वयङ्गुलविवर्धनात् ॥ 21 ॥ एकोनचत्वारिंशान्तं वेदमेवाङ्गलेन तु । / विस्तारं च घनं प्राग्वत्तसंख्या हैव षोडश । / 22 ॥ एकादिषोडशान्तं भूमिनामक्रम उच्यते । मतेष्टि(दिष्ट)कादिपुंसादि रेखाभिस्तु परीक्षयेत् ॥ 23 ॥ अयुग्मऋजुरेखा च पुंलिङ्गा संप्रकीर्तिता । युग्मरेखा च युग्मत्वाळ(त्कण्ठाभा सा नपुंसका । / 24 ॥ भिभबिन्दुकलादीनि लोक्पाल्स्म्न्वित्॥ वर्जितानि प्रयत्नेन दोपहीनांस्तु संग्रहत् । / 25 / / ईषदुमतमग्रं स्यानतमग्रमुदाहृतम् । ऊर्श्वभागमुखं ख्यातमपरं भूतदांशकम् ॥ 26 ॥ अग्रानामग्रतां चाग्रा ऊचकं ह्यापरमच्यते । प्रागुदस्तं तु वैश्यानां शीर्षाणां परिकीर्तितम् ॥ 27 ॥ मूलान्तादितरख्यातं प्रमाणमिष्टया परम् । गव्यगन्धोदकैः स्था(स्ना)प्य पूर्वरात्रेऽधिवासयेत् ॥ 28 ॥ शिवद्विजकुलोद्भूतं शिवदीक्षासमन्वितम् । सर्वलक्षणसंपन्नो वेदाध्यायव(र)तः शुचिः ॥ 29 / / आपोवगाहनं स्नानं भस्मस्नानं समाचरेत् । नवाम्बरधरोष्णीषं सासोक्तिर्या सनियंग)नुलेपनम् ॥ 30 ॥ गण्य(न्ध)माल्यैरलंकृत्य सकलीकृतविग्रहम् । पचाङ्गभूषणभूष्य क्षालयेद्वर्मनेष्टकाः । / 31 ॥ Page #42 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे चतुर्थः पटलः । हेमैः कार्पासमूत्रैर्वा प्रतिसंबन्धयेस्सदा । स्थण्डिले कर्णिकाबाट महासामुधि(नि)धापयेत् । / 32 ॥ लकारं प्रति भागे तु लकारं याम्यगोचरेत् । लकारं वारुणश्वेतु यकारं सौम्यगोचरे 33 ॥ शालिपिष्टेन संलिख्य प्रत्येक वस्त्रवेष्टितम् । पूर्वाग्रं सौम्य याम्ये तु शेषौ द्वौ चोत्तरानको ॥ 34 ॥ स्थापयेत्सममभ्ययं पृथिव्याधा नकः(व) क्रमात् । नवसंख्याम्मवान्कुम्भान्सूत्रवस्त्रविभूषितान् ॥ 35 ॥ सर्वस(चर्चान्स)विधातानान्स्ना(नानांश्च स्ना)नगन्धसुपूजितान् । हेमकम्प(पङ्कजसा(सं)युक्तान्मध्यमान्क्रमशो (न्य)सेत् ॥ 36 ॥ मध्यकुम्भे तु सादाख्यं परितो लोकपालकान् । तत्तन्मन्न्यसेत्कुम्भं ध्यात्वा गन्धादि पूजयेत् ॥ 37 ॥ नैवेद्यान्नपयो धीमांस्ततो होम समाचरेत् । अग्निध्यानादिकं सर्वमग्निकार्योक्तमाचरेत् ॥ 38 ॥ पालाशोदुम्बरेश्चैव अश्वत्थवटामिन्दुषु । समिधः सम्यमन्त्रेण मूलेनान्यत्तु होमयेत् । / 3 / / चरुहोममघोरेण नेत्रेणैव तिलांस्तथा । सर्पपं कवचेनैव प्रत्येकाष्टशताहुतीः ॥ 40 ॥ द्रव्यं प्रति विशेषेण व्याहृत्याऽऽहुतिमाचरेत् । एवं जागरणं यातौ ( रात्री ) प्रभाते देशिकोत्तमः । / 41 ॥ आपोरगाहनादीनि प्राणिनैव समाचरेत् । इष्टकाकलशाग्निं च पूरयेत्तु विशेषतः ॥ 42 ॥ जलादिरम्यदानश्च राष्ट्रं चैव तु होम येत् । शिष्टमग्नेति मन्त्रेण पूर्णाहुति समाचरेत् । / 43 / / स्थापकः स्थपतिः पूज्यो वस्त्रहेमाङ्गुलीयकैः । मुहूर्ते समनुप्राप्ते द्वारं निश्चित्य नेसभा । ॥ 44 / / द्वारस्य दक्षिणे वाघ्रिमूले भक्त्यन्तराधिके । इष्टकां वा शिलायां तु स्थापयेत्स्थपतिः क्रमात् ॥ 45 ॥ Page #43 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे पञ्चमः पटलः । मासादमण्डपानां च निर्गमस्य प्रदक्षिणम् । सालानां गोपुराणां च प्रवेशस्याप्रदक्षिणे ॥ 46 ॥ अभ्यन्तरे तु भित्तेस्तु गोपुराणां निधापयेत् । अग्रमग्रं तथैशान्यां मूले मूले तथाऽगुले । / 47 ॥ अमो मूले समायुक्त्या अग्नौ च वायुगोचरे । पश्च ब्रह्म समुच्चाय पूर्वादिक्रमशो न्यसेत् ॥ 48 ॥ तन्मध्ये विन्यसेत्पीतां हेमपङ्कजसंयुताम् । पञ्चमृद्भिः समालिख्य कुम्भस्थाद्भिस्तु पूरयेत् ॥ 49 ॥ शोभनं दक्षिणावर्त वामावर्तमशोभनम् । वामावर्त भवेत्सम्यक्शान्तिहोमं तु कारयेत् ॥ 50 ॥ यागोपकरणं सर्जामध्याच्छिल्पी प्रकारयेत् ॥ 51 ॥ इति काश्यपशिल्पे प्रथमेष्टकाविधिश्चतुर्थः पटलः । अथ पञ्चमः पटलः । उपपीठपमाणम् - अथ वक्ष्ये विशेषेण उपपठिविधि परम् । स्वाधिष्ठानसमोच्चं वा त्रिपादं सार्धमेव वा ॥ 1 ॥ पञ्चभागेऽमिभाग वा सपादं सार्धमेव वा । पादोनादिगुणं वाऽथ द्विगुणं वा विशेषतः ॥ 2 ॥ एवमष्टविधः ख्यात उपपीठोदयो दिन । दशधा भज्याधिष्ठानमेकद्वित्रिचतुष्टयम् ॥ 3 ॥ पञ्चांशं वाऽथ निष्क्रान्तमधिष्टानस्य पादुकम् । उपपीठस्य नीनं तु पञ्चस्स्थं (श्चशिं) परिकीर्तितम् ॥ 4 ॥ तम्भि(न्नी)त्रमुपपीठं तु पाद्धाटे परिकल्पयेत् । अथ वाग्नी(याग्नि) पादसदृशं द्विगुणं त्रिगुणं तु वा ॥ 5 ॥ जगती नीव्रतुल्यं वा उपानसदृशं तु वा । एवं हि पञ्चभेदं स्थादुपपीठस्य निर्गमः ॥ 6 ॥ Page #44 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे पञ्चमः प्त्त्ल्ः। उपपीठस्य निष्क्रान्तं सभादीनामथोच्यते । समादीनां तु पाद्वाह्य निष्क्रान्तं दण्डमुण्ड उच्यते ॥ 7 ॥ समं तु दण्डमारभ्य नवदण्डावसानकम् । उपानं तब (च त) थानीनं प्रथमादित्रयत्रयम् । / 8 ॥ सदुदशांशे तु उपानोपद्विभागया । पत्रमंशेन कर्तव्यं मध्यांशं कम्पमुच्यते ॥ 9 ॥ भूतांशं कण्ठतुङ्ग तु कम्पमजं तु पूर्ववत् । एकेन वाजनं कुर्यात् कम्पमेकेन कारयेत् ॥ 10 ॥ अष्टाङ्गन्मेवमाख्यातं षडङ्ग तद्विनाऽम्बु जम् । कम्पेनाम्बुजमानं तु योग्यं भद्रोपपीठकम् ॥ 11 ॥ ऊर्षे कम्प विना वाऽपि पञ्चाङ्गमपपीठकम् । उपपीठस्य चोत्सेधं सप्तविंशतिभाजिते । / 12 ॥ द्विभागं पादुकोत्सेधं पङ्कजं तत्समं भवेत् । कम्पमेकांशमित्युक्तं द्वादशांशं गलोदयम् । / 13 ॥ उत्तरं चैकभाग्यं स्यात तत्समं चोर्वमम्बुजम् । अग्निभागं कपोतोच्चं क(क)शमालिङ्गमुच्यते ॥ 14 ॥ त्रैयश्रमेकभागेन प्र्तिमान्द्विभाग्या। पानं चैकविभागेन नानं तत्प्रतिभद्रकम् । / 15 ॥ द्विभागं पादुकोत्सेधं द्विभाग पाक(पङ्कजोद द)यम् । कम्पमेकेन कर्तव्यमेकेनान्तरितं भवेत् । / 16 ॥ द्विभागं प्रतितुङ्गं तु एकेनैव तु वाजनम् । अष्टांशं गलयानं तु कम्पमेकेन कारयेत् । / 17 / / अजमेकेन कर्तव्यं कपोतोचं गुणांशकम् । एकेन लिङ्गमेकेनान्तरितं तु प्रकल्पयेत् ॥ 18 ॥ प्रतितुङ्ग द्विभागेन वाजनं चैकभागया । सप्तविंशतिभागे तु नान्मतःप्र( नं तत्प्रतिमुन्दरम् ॥ 19 ॥ उपपीठस्य चोत्सेधमेकविंशतिभाजिते । उपानं तु द्विभागेन तत्समं त्वम्युनोदयम् ॥ 20 ॥ Page #45 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे पष्ठः पटलः । कण्ठमंशेन कर्तव्यं पद्ममंशेन कारयेत् । महापदि द्विभागेन पद्मभशेन कारयेत् ॥ 21 ॥ कम्पमंशेन कर्तव्यं कण्ठोच्चवसुधारया । भागेनाङ्कप(न कम्प)पन्येन पद्म कम्पोऽथ कर्तृभिः ॥ 22 ॥ कम्पमंशेन कतेश्यमेतत्सौभद्रमुच्यते । उपानाद्विगमन्यांशः, अम्बुजांशेन कंधरम् ॥ 23 ॥ द्विभागेनाब्जं कर्तव्यं पट्टिका तत्सम(मा) भवेत् । व तु ( तुलं) सब(4) भागेन कम्पमंशेन कारयेत् ॥ 24 ॥ सप्तभागं गलोत्सेधं कम्पमंशेन कारयेत् । अम्बुजं समभागानां महापट्टी द्विभागया ॥ 25 ॥ अब्जमथांशभागेन कम्पमंशेन कारयेत । पञ्चपञ्चोपषी ठश्च समभागविभाजिते ॥ 26 ॥ कल्याणिका निकन्ना सर्वधाम्नस्तु पूजिता । / एवं विधिः समाख्यात उपपीठे द्विजोत्तम ॥ 27 ॥ अङ्गनिष्क्रान्तवेशं च अधिष्ठान विधानवत् । / भूतेश्च व्यालसिंहश्च मकरें: पत्रजातिभिः ॥ 28 ॥ उपपीठं गलोमि(निम)भूषयन्तु सलक्षणम् । प्रत्यङ्ग मकरस्थान्त(न) मबाद(ब्जाढ)रुदमस्तकम् । / 29 ॥ भम्बले(म्बुजे )नैव कर्तव्यमधिष्ठानोक्तमाचरेत् । उपपीठं समाख्यातमधिष्टानविधि शृणु ॥ 30 / / इति काश्यपशिल्प उपपीउविधानं पश्चमः पटलः । अथ पठः पटलः । अधिष्ठानम्-- अथ वक्ष्ये विशेषेण अधिष्ठानविधेइ शृणु । धरातलमधिष्ठानमाधारं धरणी तथा ॥ 1 ॥ Page #46 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे षष्ठः पटलः । भुवनं पृथिवी भूमिः पर्यायवचनादिभिः । हर्म(हर्य)तारं तु कूटादिनीवाधिष्ठाननीत्रकम् ॥ 2 ॥ तस्मादुपरि पीठस्थ ती(नी) होमाग्निनिर्गमम् । तस्मात्प्रकृतिनीनं च सूत्रपातं तु कारयेत् ॥ 3 ॥ यत्रैवाद्येष्टकानां स मानं तत्रैव लक्षयेत् । तस्मात्तु धनभित्त्यैव प्रकृत्यान्तं प्रकल्पयेत् ॥ 4 ॥ सुभावं प्रकृतेरुध्ये प्रकृत्येच्य(तावे)कहस्तकम् । द्विहस्तं वा प्रकृत्युच्चं त्रिहस्तं वा विनाऽऽकृतिम् ॥ 5 ॥ षडङ्गुलं समुत्सेधं षड्षडगुलवर्धनात् । उत्तमं मध्यमं चैव अधमं त्वात्तिधाव( तनिधा a)पि ॥ 6 ॥ प्रकृत्यं च स्थलं ख्यातमन्तमण्डलकस्य तु । एवं कृत्वा प्रकृत्यू होमवाक्पलदेशिका ॥ 7 ॥ भित्तिपादस्य विष्कम्भं द्विगुणं त्रिगुणं तु वा । होमनीवमिति ख्यातं तद वा बलाश्चितम् ॥ 8 ॥ तद्धोमप्रकृतीनीदित्रिदण्डेरथापि वा । आयानि प्रत्यवाहन्ति मादुपापिङ्गलं तु वा ॥ 9 ॥ होमनीनं समं प्रोक्तं द्विवर्धं द्विजसंनिभम् । होमं तु गन्धमानेन होमोज प्रकल्पयेत् ॥ 10 ॥ अन्जस्योच्चसमं वेश मब्जा?वपानवम् । तस्योपरि अधिष्ठानं सोपपीठान्त्रितं तु वा ॥ 11 ॥ अन्यद्धोमं प्रकृत्यूचे पोपवा( सोपाना)नां प्रकल्पयेत् । तदूर्वे तरतालं वा सोपपीठमथापि वा । / 12 ॥ दलापानं विनाऽऽधारं होमो वा प्रकल्पयेत् । प्रकृति समसूत्रं तु कल्पयेद्देशिकोत्तमः ॥ 13 ॥ होपमा उपानादि हर्म्यनिष्क्रान्तवेशनम् । आता(अधों)त्सेधाशमानेनाधिष्ठानस्योश्चयं विदुः ॥ 14 ॥ पादोदयोर्वमानं वा पहष्टांशोनमेव वा । अप्रपादविशालं तु दण्डमित्यभिधीयते ॥ 15 ॥ Page #47 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे षष्ठः प्त्त्ल्ः। एकदण्डं समारभ्य अर्धदण्डविवर्धनात् । या(स)पादा पञ्चसख्या तु अग्निदण्डावसानकम् (का)॥ 16 ॥ पद्धाले पादनिष्क्रान्तं तत्रिभागविभाजिते । उपानं व्यासमेकांशं शेषं जगति विस्म(स्त)रम् ॥ 17 ॥ आमुदावंशमेकांशं तन्नीनं जगतीसमम् । कुमुदे पट्टमंशेन तत्समं कर्णवेशनम् ॥ 18 ॥ सर्वेषामम्बुजानां तु नीनं तुङ्गसमं भवेत् । कम्पानामपिका(पि वा)शेष चतुर्भागकनिर्गमम् । / 19 ॥ महावाजननिष्क्रान्तं तुङ्ग तुल्याक्षि एव वा। त्रिपादं वाऽथ निष्क्रान्तं यथावलक्शान्न्यसेत् ॥ 20 ॥ जन्मादिपञ्चवर्गेषु त्त्त्द्न्ग्गाव्सान्के। द्वारार्थ वा स्थलाथै वा चोदयेत्तद्धरातले ॥ 21 ॥ उपानं जगतीकूपं खण्डं चा(च)पट्टिका तथा । पञ्चवर्गमिति ख्यातं जयादद्धं(4)तदा घुषः ॥ 22 ॥ द्वारं च जलधारं च स्थलं चामतिबन्धकैः । मेत(प्रतेरू)अर्वे तु कर्तव्यमङ्ग चैतन्न कारयेत् ॥ 23 ॥ मत्यं चेतु धनं चेतु पिपा(विपदाम(मा)स्पदं सदा । तस्मात्सर्वप्रयत्नेन प्रत्यङ्गच्छेदनं विना ॥ 24 ॥ अधिष्ठानं द्विधा ज्ञेयं प्रतिबद्धाधिन्धनम् । प्रत्येकानां तु भेदेन प्रोच्यते द्विजससमाः ॥ 25 ॥ सर्वेषां प्रतिपन्या(बन्धा)नां कुमुदं वृत्तमुच्यते । पादपन्थ(बन्ध)तलानां तु वस्वशृङ्ग(अं कु)मुदं भवेत् ॥ 26 ॥ सथो(योः)शंकरमेतस्मिन्भवेत्तस्कर्तृनाशनम् । मासादं प्रतिवद्धं चेत्तद्भेदानेकशंकरम् ॥ 27 ॥ कटकोष्ठादिकानां तु कर्तव्यं तच्छुभावहम् । तदेवाद्धिप्रसंधे(वन्धे)न क(त) स्मिशंकरमुत्तमम् ॥ 28 ॥ अशुभं विपरीतं च वास्तु राष्ट्रनपस्य च । तस्मात्सर्वप्रयत्नेन वर्गवण शंकरम् । / 29 / / Page #48 -------------------------------------------------------------------------- ________________ 18 काश्यपशिल्पे पष्टः पटलः । अधिष्ठानस्य चोत्सेधमेकोनविंशदंशिते । उपानं चेतुभागेन सप्ताशे जगती भवेत् ॥ 30 ॥ पशं कुमुदोत्सेधमालिङ्गः त्वेकभागया । त्रिप स्वेकभागेन प्रत्युत्सेधं द्विभागया । 31 ॥ वाजिनं चैत्र भागेन प्रतिबन्धमिदं जगत् । उपानरहितं शेषं पूर्ववन्नकाऽपि वा ॥ 32 ॥ अधिष्ठानस्य चोत्सेधं पञ्चविंशतिभाजिते । शिवांश पादुकोत्सेधं जगती वसुभागया ॥ 33 ॥ धात्वंशं कुमुदोत्सेधं व्योमांश कम्पमानकम् । अतलांशं गलोतु(त्तु)ङ्गं शस्यां (श्यं ) शे चोर्ध्वकम्पकम् ॥ 34 ॥ महापट्टिगणांशं तु तदूर्ध्वाशेन कम्पकम् । पादपन्थ (बन्ध ) मिति ख्यतमुपानरहितं तथा ॥ 35 ॥ एतच्च पादपन्थं(बन्धं च नानाभेदैश्व कीर्तितम् । त्रिसप्ताशे तलोत्सेधे कृतशिनेकपा ॥ 36 ॥ अम्बुजं सार्वभागेन कम्पममुच्यते । सप्तारं जगतीपूर्ण रसांशं कुमुद्रोदयम् ॥ 37 ॥ आलिङ्ग मेकभागेन त्रिपट्ट त्वेकभागया । द्विभागं मतितुङ्ग स्याद्भागमेकेन वाजनम् ॥ 38 ॥ प्रतिवक्त्रमिदं नाम प्रतिबद्धे तु भेदिनम् । तदेवं पक्षभागे तु उपानं परिकीर्तितम् । / 39 / / आलिङ्गं च द्विभागेन शेषं पूर्ववदेव हि । उपानोपरि पद्मं च कम्पं चैकं परित्यजेत् ॥ 40 ॥ तच्च प्रतिक्रमं ख्यातं सर्वदेवालया (ये) हिक (त)m । षडिश द्विज (भ) जे दुध (च्च) समु(मं) वा चैकभागया ॥ 41 ॥ द्विभागेन दलं कुर्यात् कम्पमेकेन कारयेत् । षडंशं जगतीरुच्च मेकांश दलमानक्रम् ॥ 42 ॥ खण्डमेकेन कर्तव्यमेकेनाब्जं तु कारयेत् । कुमुदीचं गुणांशेन पद्ममेकेन कारयेत् ॥ 43 ॥ Page #49 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे षष्ठः पटलः । कम्पमेकेन कर्तव्यं कण्ठोच्चं तु विभागया । एकांशं कण्ठतुङ्ग तु तत्समं तु दलोदयम् ॥ 44 ॥ महापट्टी द्विभागेन dlmekaaNshmaantH| फम्पमेकेन कर्तव्यमष्टाअं कुमुदं कुरु ॥ 45 ॥ . अम्भोजके सरं ख्यातं पादपूज्यं तु भेदिनम् । एकोनविशदंशं तु तलोत्सेवं विभाजिते । / 46 ॥ उपानमेकभागेन अब्जोच्चमनलांशकम् । कम्पोच्चं मध्यभागेन जगत्युच्चं युगांशकम् ॥ 47 ॥ अम्बुजं त्वर्धभागेन दलमर्धाशमानतः । अर्थाशं पमतुङ्ग तु ग(गु)णांशं पट्टमानतः । / 48 ॥ पनं मध्या (अमर्धा)शमानेन तत्समं कम्पमुच्यते । अत्यर्धाशं तु खण्डोच्च कम्पमन्येन कारयेत् ॥ 49 ॥ पद्ममन्येन कर्तव्यं pttttikaasaarthbhaagyaa(tH)| अम्बुजं सार्धभागेन कम्पमध्येन कारयेत् ॥ 50 ॥ पुष्पपुष्कलमाख्यातं पादवन्धे तु भेदिनम् । द्वात्रिंशद्विभजेदायमुपोपानद्विभागया(तः) / / 51 ॥ उपानं त्वेति (क) भागं स्यात्सप्तांशं कमलोदयम् । कण्ठमेकेन कर्तव्यं पद्ममेकेन कारयेत् ॥ 52 ॥ - कुमदोच्चं चतुर्भागमेकांशं दलमुच्यते । फम्पमेकेन कर्तव्यं गुणांश गलमानतः ॥ 53 ॥ कम्पमेकेन कर्तव्यमूर्ध्वकम्म प्रकल्पयेत् । कपोतोच्चं युगांशेन आलिङ्गं त्वेकभागिना(गतः) ॥ 54 / / एकेनान्तरितं कुर्यात्पतितुङ्ग द्विभागया (न्ः)| वर्ज(वाज)नं तु द्विभागेन कल्पयेत्तु क्रमेण तु ॥ 55 ॥ प्रतिबन्धे तु भेदं स्यात् श्रीबद्धान्तमुदाहृतम् । अष्टका(को)नस्य चोत्सेधमष्टाविंशतिभाजिते ॥ 56 ॥ उपानं त्वेकभागेन जगत्युच्चं रसांशकम् । कुमुदं पञ्चभागेन कम्पमेकेन कारयेत् ॥ 57 / / Page #50 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे पष्ठः प्त्त्ल्ः। गुणांशं गलमानं तु कम्पमेकेन कल्पयेत् । पममेकेन कर्तव्यं कपोताच्चं गुणांशकम् । / 58 ॥ आलिङ्ग त्वेकभागेन त्वरितं तु प्रकल्पयेत् । प्रतीतं य(पविभागेन शतांशं वामनोदयम् ॥ 59 ॥ प्रतिबन्धस्य वर्ग स्यान्मश्चमन्थमुदाहृतम् । सदेवाऽऽलिङ्गकादूय विज्यंया(विभज्योविंशदंशकैः ॥ 60 / / फलप्यं श्रीकान्तवन्म(नाम्ना) तु पादबन्धेऽतिभेदितम् । तुङ्ग पशिदेशं तु एकांशं पादुकं भवेत् । / 61 / / द्विभागं दलमानं तु कम्पोच्चं शशिभागिना(गतः) / पण्डा(ड) शं तु जगत्युच्चं चतुर्भागं घटोदयम् । / 62 / / कम्पमेफेन कर्तव्यं पद्मोच्चं tu dvibhaagyaa(tH)| ऊर्ध्वकम्पमर्थकांशं गलमानं द्विभागया ॥ 63 ॥ धाजनं त्वेकभागेन सार्धाशं कमलोदयम् । कम्पमेफेन कर्तव्यं श्रेणीबद्धमिदं भवेत् ॥ 64 ॥ पादबन्धे तु भेदं स्यात्सिहेमाद्यैर्विभूषितम् । त्रिशतलोत्सेधं कृत्वा सार्धाशपादुकम् ॥ 6 ॥ कम्पम(शमित्युक्तं भूतांशं पङ्कजोदयम् । गलमन्येन कर्तव्यं पद्ममेकेन कारयेत् । / 66 ॥ कुमुदोच्चं त्रिभागेकं दलमेकेन कारयेत् । आलिङ्गन्मेकभागेन त्वरितं तत्समं भवेत् ॥ 67 ॥ वृत्ते(प्रते)रुच्चं द्विभागेन वाजनं त्वेकभागया । अब्जबन्धमिदं नाम्ना भेदे तत्पतिबन्धके । / 68 ॥ तलं द्वाविंशदशे तु द्विभागं पादुकोन्नतम् । अब्जमेकेन कम्पं तु एकांशेन प्रकल्पयेत् । / 69 / / जगतीपश्चभागे तु कुमदं चतुरंशकम् । पद्ममेकेन कर्तव्यं कम्पमेकेन कारयेत् ॥ 70 ॥ कप्ठतुङ्गविभागेन कम्पमेकेन कारयेत् । शिरा( वां )शं दलतुङ्गं तु महापट्टी dvibhaagyaa(tH)||71 / / Page #51 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे षष्ठः पटलः । कम्पमैकेन कर्तव्यं वप्रबन्धमिति स्मृतम् । पादबन्धस्य वर्ग स्यात्सर्वधामसु पूजयेत् ॥ 72 ॥ सन्महापष्टिकामानं कपोतं वो(वा)तबन्धकम् । कपोतोपरि कम्पो त्रिपटं लेकभागया । / 73 ॥ प्रत्युत्सेधं द्विभागेन वाजनं त्वेकभागया । तुङ्गे पड्रिंशदेशे तु कल्पयेत्प्रतिसुन्दरम् । / 74 ॥ अधीनस्यादि(धिष्ठानस्य) चोत्सेधं त्रयोविंशतिभाजिते । उपानमेकभागेन पद्ममेकेन कम्पकम् । / 75 / / रं(a)शेन पट्टिका विद्यात् कम्पमेकेन कल्पयेत् । . पममेकेन कण्ठान्तमेकांशेनैव कल्पयेत् ॥ 76 ॥ एकांशेनाम्बुनं कुर्याद्गुणांशं कुमुदोदयम् । पममेकेन फर्तव्यमालिङ्ग वकभागया(तः) / / 77 ॥ त्रिपट्ट शिवभागं तु द्विभागं प्रतिमानकम् । पाजनं स्वेकभागेन कल्पयेत्तु यथाक्रमम् ॥ 78 ॥ प्रतिबन्धे तु भेदं स्याच्छीकण्ठान्तमुदाहृतम् । उपानमेकभागेन पद्ममेकेन कम्पकम् । / 79 ॥ दुर्घशेन पट्टिकाकम्पमेकांशेन प्रकल्पयेत् । गलमेफेन कर्तव्यं पद्ममेकेन कारयेत् । / 80 ॥ कुमुदं तु त्रयांशेन पद्ममेकांशमानतः । भालिङ्ग त्वेकभागेन त्वरितं शशिभागया ॥ 81 ॥ अधिष्ठानस्य चोत्सेधं द्वाविंशतिविभाजिते । एतस्करीरवन्धं स्यात्पतिबन्धे तु भेदितम् ॥ 82 ॥ पादुकं चैकभागेन भागेना तु कम्पकम् । कम्पमेकेन कर्तव्यं कण्ठमानं द्विभागया । 83 ॥ कम्पमेकेन भागेन पट्टिकांशेन कम्पकम् । द्विभागं दलमागन्तु(नं तु)गलमेकांशमानतः ॥ 84 ॥ अम्बुजं त्वेकभागेन कुम्भमानं गुणांशकम् । एकांशं दलमानं स्थादशेनालिन्दमुच्यते ॥ 85 ॥ Page #52 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे षष्ठः पटलः । त्रिपष्टुं वेकभागेन प्रतिमानं द्विभाग्या। घाजनं त्वेकभागेन भानुद्विगुणितांशकं । / 86 / / एतश्च प्रतिबन्धं स्याद्भेदं कलशबन्धनम् । अधिष्ठानस्य चोत्सेधं चतुर्विंशतिभाजिते ॥ 87 ॥ पादुकं तु विभागेन तत्समं पङ्कजोदयम् । / आर(अब्ज)मेकेन कर्तव्यं जग(त्यु)चं रसांशल(क)m । / 88 ॥ पममेकेन भागेन कण्ठपद्मं तु भागया । वे(I)शांशं कलशोत्सेधं कमलं त्वेकभागया ॥ 89 / / प्रतिवन्धे तु भेदं स्याच्छीकारं नाम म्यु( तू )च्यते । भानुद्रशे तलोत्सेधं द्विभागं पादुकोदयम् ॥ 90 ॥ उपोवा(पा)नं शिवासं(शं) स्यात्पडशं दलपानकम् । कण्ठमंशेन कर्तव्यमंशेनाजि(ज) प्रकल्पयेत् ॥ 91 ॥ गुणांशं खण्डमानं तु दलमेकेन वृत्तकम् । कम्पपेकेन कण्ठं तु गुणांशं दलमानकम् ॥ 92 ॥ व्योमाशं दलमानं तु द्विभागं पट्टिका भवेत् । एकांशं दलमानं तु कम्पमकेन कारयेत् ॥ 1.3 ॥ सुन्दराणां बु(त्यम्बु)जानां पादबन्धे तु भेदितम् । चतुःसप्तद्विभागं तु तलमानविभाजिते । / 94 ॥ द्विभागं पादुकं ख्यातं दलमान युगांशकम् । गलमेकेन कर्तव्यमम्बुजं तु विभागया । / 95 ॥ द्विभागं पट्टिकामानमंशं पादुकमुच्यते । जगतीचतुरश्रं तु पद्ममंशं द्विजोत्तम ॥ 96 / / कण्ठमंशेन पत्रं तु शस्य(श्यं)शं प्रविधीयते । गुणांशं कुमुदोत्सेधं पद्ममंशेन कल्पयेत् । / 97 ॥ कम्पमंशेन कर्तव्यं त्रिपमं त्वेकभागया । प्रतिमानं भवेदं (द्वयं)शं वाजनं तु शिवांशकम् ॥ 98 ॥ एवं नलिनकान्तं स्यात्सर्वदेवप्रियावहम् । त्रयोविंशतिभागे तु तु(त)लोच्चं तु विभाजिते । / 99 / / Page #53 -------------------------------------------------------------------------- ________________ अर्रेपशिल्पे षष्ठः पटलः । साशं पादुकोत्सेधमुपोपानं शतांशकम् । अथो (घः) पद्मं विभागं स्यादेकांशं कण्ठमुच्यते ॥ 100 ॥ तदुद्वेपनमेकांशं कुमुदोच्चं गुणांशकम् । तदूर्ध्वं पद्ममेकमेकांसमपमानकम् । / 101 / / कण्ठं द्वयंशेन कर्तव्यमेकांशं चाथ पट्टिका । 2.3 एकां पद्मतुङ्गं (तु) लिङ्ग त्वेकविभागया ॥ 102 ॥ त्रिप तु यथांशं तु प्रतिमानं विभागया । एकानापू (कोनं वा जनं कुर्याच्छ्री सौन्दर्यमुच्यते ॥ 103 ॥ प्रतिबद्धस्य भेदं स्यादतं (न्तं) चापुनराश्रया । चतुर्विंशतिभागं तु तलोच्चं तु विभाजिते ॥ 104 ॥ उपानं त्वेकभागेन द्विभागं तु दलोदयम् । तदूर्ध्वे कम्पमेकांशं जगत्युच्चं रसांशकम् । / 105 ॥ वेदांशं कुमुदोत्सेधं पद्ममंशेन कल्पयेत् । कण्ठमेकांशमित्युक्तमूर्ध्वपद्मं शिवांशकम् ॥ 106 ॥ बाजनोच्चं द्विभागेन एकाशं पद्मतुङ्गकम् । आलिङ्ग त्वेकभागेन त्रिपदं तत्समं भवेत् ॥ 107 ॥ प्रतिमानं द्विभागं स्याद्वाजनं स्वकभागया । स्कन्दस्कन्दमिदं नाम्ना प्रतिबन्धस्य भेदकम् ॥ 108 ॥ धरातलोच्चं विभजेत्रयोविंशतिभागया । उपानोदयमेकांशं षडंशं त्वम्बुजोदयम् ॥ 109 ॥ एकांश कण्ठमानं तु ऊ पद्मं शिवांशकम् । युगांतु घटोत्सेधमेकांश पद्मकम्पकम् । / 110 ॥ कम्पमेकेन कर्तव्यं द्विभागं कंधरोदयम् । एकांश कम्पमानं तु ऊ पद्मं तु तत्समम् ॥ 111 ॥ कपोतोच्च गुणांशं तु आलिन्द्रं त्वेकभागया । एतच्चाभ्बुजकान्तं स्याद्पादबन्धे तु भेदितम् ॥ 112 ॥ एवं त्वनेकभेदेन मोच्यते तु धरातलम् ! तलोत्सेधमिवात्र स्याद्धीनाधिक्यान्न (क्यं न ) दोषभाक् ॥ 113 ॥ Page #54 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे सप्तमः प्त्त्ल्ः। अंशं वार्धत्रिपादं वा बलाङ्गावबलान्वितम् । त्रिपदृस्य विशालं तु द्विविधं प्रविधीयते । / 114 / / मूलपादसमं व्यासं पादमूले त्रिपट्टकम् । पादान्तरे त्रिपट्टानां व्यासं त्री(त्रि)पाददण्डकम् ॥ 115 / / पादबाह्ये समावेशं नित्यं चैव समं भवेत् । अयुग्मं युग्मसंख्या वा पादान्तरे प्रकल्पयेत् ॥ 116 ॥ हमे वा(हेमा, मकरैया(s)लिभूतहसैविभूषितम् । प्रत्यग्रमकरैयालेविद्याधरविनिर्मितम् ॥ 117 ॥ त्रिपट्टो प्रतिह्येवं सर्वत्र परिकल्पयेत् । ऊध्वोधस्त्वम्बुजोपतं कुमुदं वृत्तमाचरेत् ॥ 1.8 ॥ अन्ये चै कुमदं सर्वे प्र्तिब्न्धाघ्रिब्न्ध्योः॥ वृत्तं च वसुकोणं च क्रमेणैव तु कल्पयेत् ॥ 119 / / इति काश्यपशिल्पेऽधिष्ठानविधेइः षष्ठः पटलः । - - - - अथ सप्तमः पटलः । नाल्ग्तिस्स्त्था। अथ वक्ष्ये विशेषेण निर्माल्यद्वारलक्षणम् । प्रतिपन्थे(बन्थे) प्रतेरन्ते दनन्ये(लान्ते) पट्टिकान्तके ॥ 1 ॥ गलान्ते कुमुदं चैव वि(ब)प्रान्ते पादुकान्तके । छिद्रं कुर्यात्तथा चोवें गलं तस्मान्सुयोजयेत् ॥ 2 ॥ भान्वगुलं समारभ्य गुणाग्2अलविबन्ध(वधै नात् । चतुर्विशाङ्गुलं यावत्तावत्पश्चविधा(धं)तथा ॥ 3 ॥ भित्तिबाह्यगतं ह्येव तस्याध गर्भगेहके । घेशयित्वाऽथ वा भित्तेर्वाभ्यन्तरसमं तु वा ॥ 4 ॥ घस्वलं समारभ्य द्विद्वयमालविवर्धनात् । कलागुलावसामं तु विस्तारं पञ्चधाक्रमम् ॥ 5 ॥ Page #55 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे अप्रमः पटलः । 25 तन्मलं तारपञ्चशिं त्रयांशं त्वयविस्तृतम् । तद्विस्तारसमं पाया(दा)त्रिपादं वाऽथ तद्धनम् ॥ 6 ॥ विस्तारस्य त्रिभागैकं छिद्रतारोन्नतं तथा । नालमध्ये तु कर्तव्यं निम्नोन्नतविवर्जितम् । / 7 / / मृलादग्रोन्नतं किंचिन्मूलं हंसस्य चान्वितम् । गजोष्ट(ठ)सदृशालम्ब्यं(म्बी) यथासुन्दरमाचरेत् ॥ 8 ॥ व्यालो वा सिंहभूतो वा नालं धृत्वा तु संस्थितः । नालमेवं प्रकर्तव्यं सौम्यं प्रासादमध्यगम् ॥ 9 ॥ स्थापयित्वा विशेषेण अनेन विधिना तथा । नालं गन्धोदकैर्दिव्यैः स्थापयित्वा हु(मु)दा बुधः ॥ 10 ॥ शान्तिहोमं तु कुर्वीत वारुणं सूक्तमुच्चरन् । स्थापकः सुप्रसन्नात्मा सुमुहूर्ते सुलग्नके ॥ 11 ॥ नालं तु स्थापयेद्धीमानस्थपतिः स्थापकान्वितः । सर्वालंकारसंयुक्तं सर्वतोयसमन्वितम् । / 12 / / मुधया गुढतोयश्च बन्धयेत्सुदृढं य्या। शिलायां तु कर्तव्यं नालं तु द्विदलान्वितम् ॥ 13 ॥ नालस्थापनमेवं तु स्तम्भलक्षणमुच्यते ॥ 14 ॥ इति काश्यपशिल्पे नाललक्षणं सप्तमः पटलः । अथाष्टमः पटलः । प्द्व्र्ग्:| अथ वक्ष्ये विशेषेण चरणायामविस्तरम् । आकारं भूषणं चैव संक्षेपाच्छृणु सुत्रत ॥ 1 ॥ स्तम्भं च तलिपं चैव चरं जगन्ममेव वा । स्थाणुः स्थूणश्च पादश्च पर्यायवचनानि च ॥ 2 ॥ उक्तोत्सेधांशमानेन पादायामो विधीयते । उक्ताधिष्ठानतुङ्गस्य द्विगुणं वाऽधितुङ्गकम् ॥ 3 ॥ Page #56 -------------------------------------------------------------------------- ________________ 26 काश्यपशिल्पे अष्टमः पटलः । तस्मात्तारन (त) लोचं तु षष्ठांशं त्वधिकं तु वा । पदोच्चं पङ्किनन्दाष्ट भागैकं वाऽङ्घ्रिविस्तरम् ॥ 4 ॥ दारुपादतलं ह्येतत्कुडयपादमथोच्यते । तदर्थं वा त्रिभाकं चतुर्भागोनमेव वा ॥ 5 ॥ आढयस्तम्भविशालं स्यादेतत्सर्व सुधर्मसु । मतेरुत्तर सीमान्ते विशालस्तम्भ उच्यते ॥ 6 ॥ उपानाद्युत्तरान्तस्यो निखाताङ्घ्रिस्तदुच्यते । तु सप्तांशमथवा नवधर्मेश एव वा ॥ 7 ॥ रुद्रभान्वंशकं वाऽथ कृत्वैथां (का) शाङ्घ्रिविस्तरम् । तन्मूलतारमाख्यातं तत्तारं तु तथा भजेत् ॥ 8 ॥ एकभागविहीनं तु शेषमग्रविशालकम् ॥ एकादिषोडशान्तं च तलं प्रत्येवमाचरेत् ॥ 9 ॥ मूलादग्रं युगात्रं तु कुम्भमन्यादिसंयुतम् । ब्रह्मकान्तमिति ख्यातं वस्वत्रं विष्णुकान्तकम् ॥ 10 ॥ रसात्रमिन्द्रकान्तं स्याश्चन्द्रकान्तं तल. खकम् । कण्ठमानेन तन्मूलं तथैवाग्रं तु प्रकल्पयेत् ॥ 11 ॥ स्तम्भा चैव तन्माने चतुरश्रं समन्वितम् । तयोर्मध्येऽपि वस्त्र षोडशाश्रमथापि वा ॥ 12 ॥ वृत्ताकारं तु वा वि (व) मं कुम्भमण्डादिसंयुतम् । कुम्भमण्डा हीनं यत्तदाहू रुद्रकान्तकम् ॥ 13 ॥ मूलादग्रविशालं तु मध्येऽष्टाश्रं द्विमण्डकम् । रुद्रकान्तमिति ख्यातं मूलादग्रं तु वर्तुलम् ॥ 14 ॥ कुण्डादि तन्मध्ये अष्टाभं तावदुच्यते । चतुरश्रमधोभागे अष्टाश्रं मध्यमं तथा । / 15 / तदुद्वे (दूध्वें) वृत्तमेवं स्याचिभागं तुङ्गसदृशम् । शिवच्छंदमिति ख्यातं शिवह मसंस्थितम् ॥ 16 ॥ दण्डं सार्धद्विदण्डं वा मूलपद्मासनोदयम् । द्विगुणं पत्रविस्तारं पद्माकारं तु कारयेत् ॥ 17 ॥ तन्मध्ये कार्णिकायां तु चरणस्थापनं कुरु । यथेष्टा कृतिसंयुक्तं कुम्भमण्डादिसंयुतम् ॥ 18 ॥ Page #57 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे नवमः पटलः । चक्रवाकतलं मध्ये भूषितं पद्मपादुकम् । परमूलाधिमध्ये तु व्यालेन व्यालपादुकम् । / 19 ॥ मूलेभपादमानेन गजपादमुदाहृतम् । मूले बिम्बादिभिः कुर्याद्यथेष्टाकृतिसंयुतम् ॥ 20 ॥ कुम्भमण्डादिसंयुक्तं तत्तनाम्ना प्रकीर्तितम् । वृत्ताकारे तदायामे शूण्डुभेदैः समन्वितम् । / 21 ॥ कुम्भमण्डादिसंयुक्तं शूण्डुपादमुदाहृतम् । मुक्तादामैरलंकृत्य पिण्डिपादमुदाहृतम् ॥ 22 ॥ विष्कम्भकर्णमानेन स्तम्भाने चतुरश्रकम् । सदधस्त्वर्धदण्डानामब्जमष्टाश्रसंयुतम् ॥ 23 ॥ मण्डमानेन तस्यायो वस्वथ परिकल्पयेत् । तदधः पूर्ववत्पमं तस्याधो दण्डमानतः ॥ 24 ॥ चतुरश्रसमायुक्तं तस्य छत्रं तु पूर्ववत् । मूले वा वेदशेषानं छत्रखण्डं तदुच्यते ॥ 25 ॥ मध्यपहुं तु वस्वश्रं श्रीकण्ठं तदुदाहृतम् । मध्ये पट्टे कलावं चेच्छ्रीवजं स्तम्भमुच्यते ॥ 23 ॥ मूलादग्रं युगाग्रं स्थाधिपट्ट क्षेपणान्वितम् । क्षेपणस्तम्भमाख्यातं पट्टपत्रादिशोभितम् ॥ 27 ॥ स्तम्भाकारत्रिभागेकचतुर्भामैकमेव वा । स्तम्भमध्ये शिखां कुर्यादेतत्स्तम्भविशेषतः । / 28 / / स्तम्भमूले तु पनानि स्तम्भमाने तु(न) कल्पयेत् । स्थ(स्त)म्भलक्षणमाख्यातं बोधिकालक्षणं शृणु । / 29 / / इति काश्यपशिल्पे स्तम्भलक्षणेऽष्टमः प्त्त्ल्ः। अथ नवमः पटलः । बोधिका अथ वक्ष्ये विशेषेण बोधिकालक्षणं परम् । मूलपादस्य पादेन श्रेष्ठे(STI मध्ये तु मध्यमम् । / 1 / / Page #58 -------------------------------------------------------------------------- ________________ . काश्यपशिल्पे नवमः पटलः । अग्रपादविशालं स्थास्सम कन्यासबोधिका । विस्तारसदृशोत्सेधं पञ्चदण्डायतान्वितम् ॥ 2 ॥ उत्तमा बोधिका ख्यासा taarvishyNshmumtaa| चतुर्दण्डायतोपेता मध्यमा सा प्रकीर्तिता । / 3 / / विस्तारस्याधतुङ्गं तु गुणदण्डायुतान्वितम् । / कन्यासबोधिकाख्यातं त्वज्रयोऊधिकान्वितम् ॥ 4 ॥ बोधिकाश्च त्रि(यास्त्रि)भागे तु एका शेनापष्टिकम् । मध्यांशेन तरङ्ग स्याल्लतायैर्भूषितं तु वा ॥ 5 ॥ तदधस्त्वेकभागेन मुष्टिबन्धं च कारयेत् । दण्डत्रिपादमर्थे वा छायामानं तदंशके । / 6 ॥ ऊधिः पष्टिकाधस्ताच्छायाकारं प्रकल्पयेत् । अधस्ताहाधिकाकारमलंकारं वदाम्यहम् ॥ 7 ॥ मध्ये पट्टत्रिभागैकं विस्तारार्धमथापि वा । पार्श्वयोरुभयोः शेषं तरङ्ग स्थानमुच्यते ॥ 8 ॥ सक्षुद्रक्षेपणं मध्यात्पट्टपत्राधलंकृतम् । पायोस्तु तरङ्ग स्यात्समाचान्योन्यहानकम् ॥ 9 ॥ बोधिविस्ताररन्धं वा त्रिपादं वाऽग्रनीलकम् । तन्मूलसदृशं व्यासं बोधिकायाः प्रकल्पयेत् ॥ 10 ॥ अन्यन्दो(दो), षडंशांशं कृत्वोर्ष पट्टिकान्वितम् । ऊर्ध्वपामधासे(थाशे)न कण्ठमध्येन कारयेत् ॥ 11 ॥ अधोपनं द्विभागेन चोर्ध्व पट्टांशमुच्यते । अधस्त्वम्बुजमध्यांशं कल्पयेत्तु क्रमेण तु ॥ 12 ॥ पद्मस्य मुकुलाकारमग्रादधो गतं कुरु॥ अग्रनिष्क्रामयुक्तं वा छायाकारमथापि वा । / 13 / पार्श्वयोर्मुष्टिबन्धाग्नं व्याल आपा(या)दिकल्पितम् । भुजे वा मकालैः पट्टकाद्यैर्विभूषितम् ॥ 14 ॥ रत्नबन्धक्रियावल्लिचित्रयाग्रस्तपट्टिका । बोधिका या स्त(त)रगाढया तन्मध्ये दण्डमानतः ॥ 15 ॥ युगानं पट्टसंयुक्तं तारोच्छायं तु वृत्तकम् । नानाचित्रैरलंकृत्य बोधिकाचित्रबोधिका ॥ 16 ॥ Page #59 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे नवमः पटलः । / पत्रविचित्रिता पत्रबोधिका तु प्र्कीर्तिता। महार्णवतरङ्गाभस्तरङ्गास्तु प्रकल्पयेत(ल्यताम् ) ॥ 17 ॥ पादमधेत्रिपादं वा भित्त्य स्तम्भस्य निर्गतम् । चतुरष्टाश्रवृत्तानां क्रमात्साधारणं तु वा ॥ 18 ॥ बोधिकायास्तथाग्रं तु वीरकण्ठयुगाग्रकम् । अग्रपादसमं तच्च त्रिपादं तुङ्गमुच्यते । / 19 ॥ सर्वेषामपि पादानां वीरकण्ठयुगाश्रकम् । अधस्ताद्वीरकण्ठं स्यात्फलिकालक्षणं शृणु ॥ 20 ॥ फ्लिका। अथ वक्ष्ये विशेषेण फलिकानां तु लक्षणम् । त्रिदण्डं फलिकाव्यासं कन्यासार्धाधिक समम् ॥ 21 ॥ चतुर्दण्डविशालं तु उत्तमा लम्भका भवेत् । / अथवा फलकाव्यासं कुर्भकर्ग समं भवेत् ॥ 22 ॥ सर्वेषां फलकानां तु तुङ्ग पादोनदण्डकम् । तदुत्सेधं त्रिधा भज्य ऊर्व सो(तत्सं)न्धिरुच्यते ॥ 23 ॥ तयायो(?)पेतमेकांशं तस्याधस्त्वम्बुजांशकम् । नागपत्रसमाकारमपेतोपादरूपकम् । / 24 / / सर्वेषां फलकानां तु उत्सेधा) युगांशकम् । फलकमेव कर्तव्यं तस्याधस्तात्खठं(घट) कुरु ॥ 25 ॥ द्विदण्डं पादहीनं वा सार्धदण्डमथापि वा । सपाददण्तुङ्ग वा घटोच्चं तु चतुर्विधम् ॥ 26 ॥ प्रियदशेनं सौम्यं च चन्द्रकान्तं च श्रीकरम् । यथा क्रमेण नामानि कलशानां क्रमादितः । / 27 / / घटोच्च पे(च)नवांशेन हद्भागे परिकल्पयेत् । वेदांशं कलशोत्सेधं कण्ठमेकांशमानतः ॥ 28 ॥ आस्योच्चमेकभागेन पद्ममेकेन कारयेत् । अधोऽनावृत्तमन्धेन हीनी संकल्पये दुधः । / 29 ॥ ऊवोदयगतं कुर्यादनेन विधिना क्रमात् । एवमुच्चं समाख्यातं विष्कम्भपधुना शृणु ॥ 30 ॥ Page #60 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे दशमः पटलः । विस्स्क्म्भ्ः। पादच्याससमौ होनौ तत्कण्ठस्यास्य विस्मृ(स्त)तम् । अस्य कण्ठविशेषेण कुम्भस्योपरि विस्मृ(स्तृतम् ॥ 31 ॥ स्तम्भे व्याससमं प्रोक्तं विस्तारे तच कर्णयोः । तस्याधो लश्नुनं मूलात्कल्पयेत्कल्पवित्तमः ॥ 32 ॥ अथवा बोधिकादीनामुदयं तु वदाम्यहम् । UNA(न)शशरणोत्सेधं कृत्वाऽधो व्यंशकं ब्रजेत् ॥ 33 / / ऊर्श्वभागं तु संग्राह्यं द्वाविंशत्यं शकं व्रजेत् । युगांशं बोधिकोत्सेधं वीरकण्ठं च तत्समम् ॥ 34 ॥ भूतांशं फलकोत्सेधं मध्यमूलं शिवांशकम् । सोभे(समो)त्सेधं तु वेदांशं शिवशिं कण्ठमानकम् ॥ 35 ॥ तदास्योदयमेकांशं पद्ममेकेन कारयेत् । / वृतमन्धे(धै)न कर्तव्यं हीनं तत्सममुच्यते ॥ 36 ॥ लनुनाऽजलतामुक्तं मालामानादि पूर्ववत । स्तम्भभूषणमेवं स्याद्वेदिकालक्षणं ततः ॥ 37 ॥ इति काश्यपशिल्पे फलकलक्षणविधानो नवमः पटलः । अथ दशमः पटलः । वेदिकालक्षणम् । अथ वक्ष्ये विशेषेण वेदिकालक्षणं परम् । अधिष्ठानोपरिष्टात्तु स्तम्भमूले च फल्पयेत् ॥ 1 / / प्रस्तारं सो(रस्यो)परिष्टात्तु कर्तव्या वेदिका दिन । अध्यर्धदण्डमानं तु कन्यसा वेदिका मता ॥ 2 ॥ द्विदण्डोदयमध्यं स्याच्छेष्ठं तुङ्ग त्रिदण्डकम् । अथवाऽन्यप्रकारेण वेदिकोत्सेधमुच्यते ॥ 3 ॥ चरणोदयं तु षट्सप्तवसुभागविभाजते । एकांशं वेदिकामानं कार्य श्रेष्ठमधोऽधमम् ॥ 4 ॥ Page #61 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे दशमः पटलः । एवं हि चरणानां तु मूले तु वेदिकोदयम् । ऊर्ध्वमभ्यङ्घ्रितुङ्गे तु सप्तभागविभाजिते । / 5 / / एकांश खण्डहर्म्याणां वैदिकोदयमिष्यते । त्रिचतुष्पञ्चभागं तु गलोत्सेधं द्विभाजिते ॥ 6 ॥ गलमुच्चतमेकांशं श्रेष्ठमध्यामं तथा । अर्धोत्सेधांशमानं वा दण्डमूले तु वेदिका ॥ 7 ॥ शे वेदिकोत्सेधं गुणांशं गलमानकम् । गलोर्ध्वे कम्पमेकांशमेकेनाब्जं प्रकल्पयेत् ॥ 8 ॥ तदूकम्पमेकांशं कर्तव्यं द्विजसत्तम । सप्ताष्टांशे तु वेद्युच्चैर्वेदभूतं क्रमाद्गलम् ॥ / 9 ॥ क.बं. टं) पद्मं च कम्पं च प्राणिचैव प्रकल्पयेत् । कण्ठमानेन तन्मूले कम्पमेकेन कल्पयेत् ॥ शेषं कण्ठोदयं प्रोक्तं तत्कम्परहितं तु वा । अत्यधशं तु वा पद्मं तुङ्ग दुर्घशमथापि वा ॥ / 11 ॥ पथशैलसुपत्रामा चित्रांशा वेदिकाऽथवा । सर्वेषां वेदिकानां तु गलमङ्घ्रिविभूषितम् ॥ 12 ॥ कुख्यस्तम्भसमण्यासान्नीत्रं वा वेदिकाङ्घ्रिका । मरोपरित (स्तरोपरि )वेदीनां वेशनं शृणु सुवत ॥ 13 ॥ गर्भभितत्रिभागेकमङ्घिवेषङ्घिवेशनम् । ॥ 0 चतुर्भागैकभागं वा पञ्चभागैकरा (मा) भजेत् ॥ 14 ॥ एकांश रहितं शेषं वेदिकायास्तु विस्तृतम् । युगांशं वेदिकाकारं नागरे प्रस्तरोपरि ॥ 15 ॥ द्राविडे वैसरैर्हयैर्वस्वयं वेदिकाकृति । अथवा बेसराहर्म्यवेदिकाप्रत एव वा । / 16 / अनेकाश्रयता व गलाग्रं वेदिकाश्रया । दिकालक्षणं प्रोक्तं ततो जालकलक्षणम् ॥ 17 ॥ इति श्रीकाश्यपशिल्पे वैदिकालक्षणो दशमः पटः । 31 Page #62 -------------------------------------------------------------------------- ________________ काश्यपशिल्प एकादशः पटलः । अथैकादशः पटलः । जालकलक्षणम् । अथ वक्ष्ये विशेषेण शृणु जालकलक्षणम् । पादवर्गगले चैव जालकस्थानमुच्यते ॥ 1 ॥ प्रासादेषु महावास्तु अन्तरालैव मध्यमम् । पादात्पदं न कर्तव्यमनेन विधिना बुधः ॥ 2 ॥ योजयेद्वदिकोषे तु जालकं तु द्विजोत्तमाः । वेदिका जालकार्थं न च्छेद्या सर्वविनाशनम् । / 3 / / तद्यथा वेदिका जालं कार्य न च्छेदयेत्तथा । द्विदण्डं कन्यसं व्यासं त्रिदण्डं मध्यमं भवेत् ॥ 4 ॥ चतुर्दण्डविशालं तु छत्तमं परिकीर्तितम् । विस्तारसहशोत्सेधमेकदण्डादिवर्धनात् ॥ 5 ॥ विस्तारद्विगुणं वाऽथ तावद्वैजालको समम् । येषु तुजविशाले तु यदिष्टं तु परिग्रहेत् ॥ 6 ॥ स्तम्भष्यासार्धमानं तु घनं व्यासाशिकम्पयोः । विस्तारार्था(धर्धा)यन(त)रा वातत्रिचतुर्थाशमेव वा ॥ 7 ॥ मध्यस्थं च[2] रन्धं च वय जालकमाचरेत् । युग्मपादसमायुक्तमयुग्मं कम्पमुध्यते ॥ 8 ॥ गोने हस्तिनेत्रं च नन्यावर्त ऋजुक्रियम् । पुष्पकर्ण सकर्ण च जालकं पडिधं भवेत् ॥ 1 ॥ दीर्घाश्रं कण्डकच्छिदं गोनेत्रमिति संज्ञितम् । मुगाशं फर्णकच्छिद्रं हस्तिनेत्रमुदाहृतम् ॥ 10 ॥ पश्वसनं तु यच्छिद्रं मदक्षिणवशात्कृति । मन्यावर्तस्य पुष्पाभं नन्यावमिति स्मृतम् ॥ 11 ॥ भा कालो स्तम्भकम्पो द्वौ जालं तदूजुक्रियम् । पुष्पकण्ठं सकर्णाभं नन्यावर्तमिवाऽऽकृति ॥ 12 / / Page #63 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे द्वादशः पटलः । स्तम्भयोगं कवाटं च भित्तिमध्यबहिःस्थितम् । गुग्मायुग्मं कवाडं ( टं)बा घाटनोद्घाटनक्षमम् ॥ 13 ॥ जालकं तु सभादीनां पदतोर्थे(s) न कल्पयेत् । लोहद्रुमफलैर्दिव्यैर्वेष्टकाभितिजालकम् ॥ 14 ॥ यत्रोचितं तु यद्द्रव्यं तेन तत्रैव योजयेत् । जालकं ह्येवमाख्यातं ततस्तोरणलक्षणम् ॥ 15 ॥ इति काश्यपशिल्पे जालक विधानमेकादशः पटलः । 7 अथ द्वादश: पटलः । तोरणलक्षणम् । अथ वक्ष्ये विशेषेण तोरणानां च लक्षणम् । पादोदये दशांशे तु सप्तांशं चरणोदयम् ॥ 1 ॥ शेषं त्वनलभागं तु झषमा मुदाहृतम् । नवांशे पादतुङ्गं तु शं चरणोदयम् ॥ 2 ॥ शेषं झषोदयं ख्यातमष्टांशे चान्ग्घ्रितुन्ग्ग्के। पश्चांश चरणोत्सेधं गुणांशं कम्पतुङ्गकम् ॥ 3 ॥ तु वा विपुलं बास्पि देवभूतरसाङ्घ्रिकम् । तोरणस्य तु पाद्भाह्वोर्थ्यासमेवं चतुर्विधम् ॥ 4 ॥ मासादमण्डपादीनां मध्यभागे तु तोरणम् । अनेन विधिना विप्र कर्तव्यं कुडवा ॥ 5 ॥ पत्राख्यं तोरणमेकं द्वितीयं करतोरणम् । तृतीयं चित्रसंज्ञं तु त्रिविधा तोरणाकृतिः ॥ 6 ॥ अर्धचन्द्रमिवाऽऽकारं पत्रराजिविराजितम् । पत्रतोरणमाख्यातं ततो मकरमुच्यते ॥ 7 ॥ पञ्चत्रक्रसमायुक्तं पार्श्वयोर्म करास्यकम् । मध्ये पुरीमसंयुक्तं नानाफललताम्बितम् ॥ 8 ॥ 33 Page #64 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे त्रयोदशः पटलः । नानालंकारसंयुक्तं वृत्तं मकरतोरणम् । तदेव पार्श्वयोर्मध्ये पुरीमस्य द्वयोरपि ॥ 9 ॥ नक्रतुण्डं प्रकर्तव्यं भूतविद्याधरास्तथा । सिहव्यालकहंसाचैबेलाग्रन्मुक्तमादकैः ॥ 10 ॥ अन्यैश्च विविधैश्छत्रै रत्नसंघेश्च भूषयेत् । चित्रतोरणमेवं स्यात्मोच्यते तोरणत्रयम् ॥ 11 ॥ तोरणं चा(णान्य)न्तराऽधस्तात्प्रयोज्यानि विचक्षणैः । ... .... .... पार्श्वयोर्विकरण्डसमन्वितम् ॥ 12 ॥ बोधिकारहितं यत्तत् स्तम्भं तु गलता स्मृता । स्तम्भतोरणवन्मूनि कर्तव्यं तोरणदयम् । / एवं तत्रिविधं नीत्वा द्विज कुम्भलतोच्यते ॥ 13 ॥ इति काश्यपशिल्पे तोरणकुम्भलता (लक्षण) द्वादशः पटलः । अथ त्रयोदशः पटलः । वृत्तस्फाटितलक्षणम् । अथ वक्ष्ये विशेषेण वृत्तस्फाटितलक्षणम् । . षडगुलं समारभ्य द्विद्वयङ्गुलविवर्धनात् ॥ 1 ॥ कलाकु(गु)लावधिर्या(धिं या)वत् तावद्वयासं तु षड्धिम् । विस्तारार्धे तु तन्नीव्र द्वात्रिंशद्वित्रिभागकम् । / 2 / / वृत्ताकारसमं तच्च तोरणाधितु(क)दायु(य)तम् । सकंधरं तवं तु शुकनासान्वितं तु वा ॥ 3 ॥ कर्णकूटाकृति वाऽथ वृत्ताकारं प्रकल्पयेत् । स्तम्भोत्सेधयुगांशे तु द्विभागं चरणोदयम् ॥ 4 ॥ प्रस्तरोदयमेकांशं शुकनाम्युदयांशकम् । / तदेव कूटमानं तु तत्तदुक्तवशाम्नयेत् ॥ 5 ॥ अथवा तरमंच स्य प्रोक्तमार्गेण वा कुरु|' वृत्तस्फाटिनमेवं हि लतामण्डलमण्डितम् ॥ 6 ॥ Page #65 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे चतुर्दशः पटलः । स्तम्भाद्यं तोरणं चैत्र तथा कुम्भलता द्विज । वृत्ताख्यं स्फाटितं चैव हारं तारेषु कल्पयेत् ॥ 7 ॥ स्तम्भान्तरेव कर्तव्यं हर्म्यादीनां विशेषतः ॥ 8 ॥ इति काश्यपशिल्पे वृत्तस्फाटितलक्षणं त्रयोदशः पटलः । अथ चतुर्दशः पटलः । स्तंभतोरणम् । अथ वक्ष्ये विशेषेण स्तंभतोरणलक्षणम् । पादोचं दज्यरा (राधा) भज्य शुद्धद्वारं नवांशकम् ॥ 1 ॥ चरणं नवधा भज्य अष्टांशं द्वारमानकम् । अथवाऽङ्घ्रिस्तु तुङ्गं तु वसुभागविभाजिते ॥ 2 ॥ सप्तमं द्वारमानं तु रसभागविभाजिते । सार्धपञ्चाशमूर्श्वे तु भगस्योच्च (द) पं भवेत् ॥ 3 ॥ पदं गच्छ (तुङ्गोश्चा) मल (घ) स्तात्तु सार्धद्विभागमुच्यते । शुद्धद्वारे ताराशं शुद्धद्वारस्य विस्तृतम् ॥ 3 ॥ एक द्वित्रिचतुष्पञ्च षट्सप्तष्टनवाङ्गुलम् । तुङ्गादधिकं हीनं तारमेकोनविंशतिः ॥ 5 | भेदमेवं समाख्यातं द्वारतुङ्गन्यं भवेत् । सर्वेषामपि हर्म्याणां द्वारं मध्ये तु योजयेत् ॥ 6 ॥ पादविष्कम्भमानं वा सपादं सार्धमेव वा । द्वारयोगस्य विस्तारं तस्यार्धं ख (घ) नमुच्यते ॥ 7 ॥ साह (2) सार्धख (घ) नं वाऽथ त्रिपादं वाऽथ तद्घनम् । योग तु वेदांशमेकाग्रांशमथोत्तमम् ॥ 8 ॥ गुणांशमूर्ध्वगं ख्यातं बाह्याब्जक्षेपणाश्चितम् । बाह्येऽब्जक्षेपणोपेतं भूतारं तदधो भवेत् ॥ 9 ॥ पतङ्गन्तारयोगस्य तुल्यमब्जविहीनकम् । भुवनं च पतङ्गं च मध्यस्थवलयान्वितम् ॥ 10 ॥ 35 Page #66 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे चतुर्दशः पटलः । ताम्रजी वाऽऽयसौ याऽथ बलयो कीलबदितौ । सद्विस्मारप्रिभागैकं शिखायोगमवेशितौ । / 11 ॥ शैलज भुवंगादियोगभूये शिरवान्वितौ । भुवङ्गपतङ्गन्योरनौ छिद्रयोर्वेशनन्वितौ ॥ 12 ॥ एवं दृढीकृतौ पश्चायोगावस्थानमाचरेत् । मुनक्षत्रे शुभे वारे शुभहोरा मुहूर्त के ॥ 13 / / योगे संस्थापयेद्विम शान्तिहोमं परं चरेत् । भित्तिव्यासे तु भान्वंशे बाह्मात्पञ्चावसानकम् ॥ 14 ॥ अभ्यन्तरं तु सप्ताशं सीमा योगस्य मध्यमम् । तद्वाह्येऽभ्यन्तरं चैव योगव्यासोमयाश्रितम् ॥ 15 ॥ सर्वालंकारसंयुक्तं ... ... ... .... ... / . योगं वा पञ्चषट्सप्तभागे द्वौ तोरणायकम् । / 16 ॥ शेपं पादोदयं ख्यासमेवं वै त्रिविधं भवेत् । युगानं वसुकोणं वा वृत्तं वा तोरणद्वयम् । / 17 / / कुम्भमण्डादिनव्य(संयुक्त) पोतिकासहितं तथा । पोतिकारहितं वाऽय वीरकाण्डसमन्वितम् । / 18 ॥ कुख्यस्तम्भविशालार्ध सिपादं वा ममं तु वा। तोरणा इविशालं तु प्रोच्यते द्विजसत्तम । / 19 ॥ उत्तरं वाजनं साप्त(ज)क्षेपणं क्षुद्रवाजनम् । यथा क्रमेण संकल्प्य अनेन विधिना बुध ॥ 20 ॥ तोरणाङ्घिविशालं वा त्रिपा: वोत्तरोदयम् । तदर्धं वाजनोच्चं तु तस्या गलनायकम् ॥ 21 ॥ गलार्धक्षेपणं ख्यातं तस्या) क्षुद्रवाजनम् । उत्तरं पोतिकोर्षे च वीरकाण्डं तु वा भवेत् ॥ 22 ॥ उत्संधितानताग्रं तु कुर्यान्मकरविष्टरम् । तोरणाग्रविशालं तु कुडलस्तम्भोऽध आर्थकम् । / 23 ॥ कुडव्यस्तम्भस्य तारान्तासं या तोरणाग्रकम् । स्वाधिवेत्रावसानं वा तस्माद्दण्डाधिकं तु वा ॥ 24 ॥ एवं चतुर्विधं ख्यातं तोरणाग्रविशालकम् । Page #67 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे पञ्चदशः पटलः । कुडायतोरणमास्यातं द्वारतारणमुफ्ते । / 25 ॥ . द्वारतुल्योभनव्यासं तोरणाशीतरं समम् । उत्तरं वाजनं वाऽजक्षेपणं चाष्टमङ्गलम् । / 26 ॥ फलकं पञ्चवक्त्राढ्यं प्रागुक्तविधिना कुरु । वक्त्राख्यं मकराख्यं वा चिनतोरणमेव वा ॥ 27 ॥ मध्योर्वे शूलसंयुक्तं पार्श्वयोश्च समन्वितम् । / दर्पणं पूर्णकुम्भं च वृषमं युग्मचामरम् ॥ 28 ॥ श्रीवत्सं स्वस्तिकं शङ्ख दीपं देवाष्टमङ्गलम् । श्रीवत्सं मध्यमे कुर्यात्शेषांशं तस्य पार्श्वयोः ॥ 29 ॥ लोहारुशिलान्तर्वा कर्तव्यं द्वारतोरणम् । द्वारतोरणमेवं हि स्तम्भतोरणमुच्यते ॥ 30 ॥ पादोच्चं तु त्रिधा भज्य विभागं चरणोदयम् । पादं सर्वाङ्गसंयुक्तं पोतिकारहितं कुरु ॥ 31 ॥ उत्तरं बाजनाजं च क्षेपणं निम्नवाजनम् । तदूर्ध्न च(झ)षकर्ण तु नानापत्रविचित्रितम् ॥ 32 ॥ तोरणं मकरात्यं(ख्यं)तु मृणाल्याद्वि('न्धि)तकंधरम् । सर्वालंकारसंयुक्तमेतत्स्यात्स्तम्भतोरणम् ॥ 33 ॥ पादान्तरे हरायां वा कर्णप्रासादमध्यमे । शालामध्यान्तराले वा कर्तव्यं सर्वधामसु ॥ 34 ॥ स्तम्भतोरणमाख्यातं शृणु कुम्भलताविधिम् ॥ 35 ॥ इति काश्यपशिल्पे स्तम्भतोरणविधिश्चतुर्दशः पटलः । अथ पञ्चदशः पटलः । कुम्भस्थललक्षणम् । स्तम्भमूले तु वेधूचे पमासनं प्रकल्पयेत् । पादव्यापि, समं तुङ्गं सपादं पाविस्तृतम् ॥ 1 ॥ Page #68 -------------------------------------------------------------------------- ________________ B 38 काश्यपशिल्पे षोडशः पटलः । पद्मोचं वसुधा भज्य कम्यमेकाशमेव वा । अथो पद्मं गुणांशं तु एकांशं गलमुच्यते ॥ 2 ॥ ऊर्ध्वमन्त्रद्विभागे तु कम्पमेकेन कारयेत् । तदूवें कुम्भतु तु पद्म स्योच्च समन्वियात् ॥ 3 ॥ तत्तुङ्गं द्विगुणं कुम्भव्यासमित्यभिधीयते । कुम्भास्ये स्तम्भनिर्यूहं वलिमण्डलसंयुतम् ॥ 4 ॥ कुम्भमण्डादिसंयुक्तं बीरकाण्डविहीनकम् । फलकोपरि पद्मं तु कुम्भमानेन कल्पयेत् ॥ 5 ॥ कुम्भकुम्भलता होता ह्यन्यथा वक्ष्यते पुनः । तदेवोत्संधिकोर्ध्वे तु वीरकाण्डसमन्वितम् ॥ 6 ॥ पोतिकारहितं यत्नात्स्तम्भकुम्भलता स्मृता । स्तम्भतोरणवन्मूनि कर्तव्यं तोरणालयम् ॥ 7 ॥ एवं त्रिविधं चित्वा तूयते लम्भलता द्विज ॥ 8 ॥ इति काश्यपशिल्पे कुम्भस्थललक्षणं पञ्चदशः पटलः । अथ षोडशः पटलः । वृत्तस्फुटितम् । अथ वक्ष्ये विशेषेण वृत्तस्फुटितलक्षणम् । षडङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥ 1 ॥ कालविधि (या ) वत्तावदयासं तु षड्विधम् । विस्तारार्धं तु तीव्रं द्वित्रयांशं च भागिकम् ॥ 2 ॥ वृत्ताकारसमं चान्तस्तोरणाङ्घ्रिवदायतम् । कन्धरं तु तदूर्ध्वे तु क्षू (शु) करास्यान्वितं तु वा ॥ 3 ॥ कर्णकूटाकृतिर्वाऽथ वृत्ताकारं प्रकल्पयेत् । स्तम्भोत्सेधयुगांशे तु द्विभागं चरणोदयम् ॥ 4 ॥ प्रस्तरोदयमेकाशं शुकनास्युदयांशकम् । तदेव कूटमानं तु तत्तदुक्तवशान्नयेत् ॥ 5 ॥ Page #69 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे सप्तदशः पटलः । अथवा तरमश्वस्य प्रोक्तमार्गेण वा कुरु । / वृत्तम्फुटितमेवं हि लतामण्डलमण्डितम् ॥ 6 ॥ स्तम्भाख्यतोरणं चैव तथा कुम्भलता द्विज । वृत्ताख्यं स्फुटितं चैव हारं तारेषु कल्पयेत् । / 7 / / स्तम्भान्तरेव कर्तव्यं हादीनां विशेषतः । / 8 / / इति काश्यपशिल्पे वृत्तस्फुटितलक्षणं षोडशः पटलः । अथ सप्तदशः पटलः । द्वार्विन्यास्ः। अथ वक्ष्ये विशेषेण द्वारविन्यासलक्षणम् । पादोच्चं दशधा भज्य शुद्धद्वारनवांशकम् ॥ 1 ॥ चरणांशनावा तु तुङ्ग तु वसुभाजिते । सप्तांशं द्वारमानं तु रसभागविभाजिते ॥ 2 ॥ सार्थहन्यांशदू( मूर्थे तु भवङ्गस्योच्छ्यं भवेत् । स्तम्भोगश्च(ल)मधस्तात्तु साधेद्विभागमुच्यते ॥ 3 ॥ शुद्धद्वारे तुतुङ्गार्थ शुद्धद्वारस्य विस्तृतम् । . एकद्वित्रिचतुष्पञ्चपदसत्पाटन वाङ्गुलम् । / 4 ॥ तुङ्गार्धादधिकं हीन तारमेकोनविंशतिः । भेदमेवं समाख्यातं द्वारतुङ्ग त्रिधा भवेत् । / 5 ॥ सर्वेषामपि हाणां द्वारमध्ये तु योजयेत् । / पादविष्फम्भमानं वा सपादं साधेमेव वा ॥ 6 ॥ द्वारयोगस्य विस्तारं तस्यार्थ ध्न्मुच्य्ते। साष्टसार्धधनं वाऽथ त्रिपादं वाऽथ तदघनम् ॥ 7 ॥ योगतुङ्ग तु वेदांशे tvekaaNshaashrmyogtH| गुणांशादूर्ध्वगं ख्यातं बायाजक्षेपणान्वितम् ॥ 8 ॥ bAr3हब्जक्षेपणोपेतं भुवहातंच यो भवेत् । पसगातारयोगस्य तुल्याजं च विहीनकम् । / 9 / / Page #70 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे सप्तदशः पटलः । भुत्र च पतङ्गं च मध्यस्थवलयान्वितम् । ताम्रजौ वास्स्सौ वाऽथ वलयौ कीलबन्धितौ ॥ 10 ॥ तद्विस्तारत्रिभागैकं शिखा योगप्रवेशिकौ । शैलजं चेवङ्गादि योगाभूये शिखान्वितों ॥ / 11 भुवङ्गपतयश्री छिद्रयोर्वेशनान्वितौ । एवं दृढीकृतौ पश्चाद्योगावस्थानमाचरेत् ॥ 12 ॥ सुनक्षत्रे शुभे वारे शुभहोरामुहूर्त के । योगे संस्थापयेद्विम शान्तिहोमपुरःसरम् ॥ 13 | भितिव्यासे तु भान्वंशे बाह्यालयं चा (त्पश्चा) वसानकम् । अभ्यन्तरं तु सप्तांशं सीमायोगस्य मध्यमम् ॥ 14 ॥ वि(त) द्वाह्येऽभ्यन्तरं चैव योगव्यासोभयाश्रितम् । सर्वालंकारसंयुक्तं योगसाप्य (सीमा) दृढीकृतम् ॥ 15 ॥ दक्षिणे तु कवाटे तु योजयेद्दारपट्टिकाम् । त्रिचतुष्पञ्चमात्रं वा द्वारपट्टिकविस्तृतम् । / 16 / / भाभागं तु तस्य नीत्रमुदाहृतम् । ती: द्विगुणं ख्यातं नीत्रं वैतत्कवादयोः ॥ 17 ॥ नीभायां च मध्ये तु द्वारपट्टिकपार्श्वयोः । लोहजं वलयोपेतं एतानिकीलबन्धनम् ॥ 18 ॥ लोहजं दारुजं वाऽथ बाह्याभ्यन्तरगं तथा । तासां त्रिमङ्गलं तार्थ (नीमं) तारार्धधनसंयुतम् ॥ 19 ॥ ध्वा कवटे योगोद्वौ दारुलो है हैवी कृतम् । अर्गलादिसमोपेतं घटनोद्धारनक्षमम् ॥ 20 ॥ परेषां घटयन्तत्रमध्यसत विमाचरेत् । प्रासादे मण्डपे चैव गोपुरे चैत्रमाचरेत् ॥ 21 ॥ द्वारमेवं समाख्यातं कम्पद्वारमय (तः ) शृणु ॥ 22 ॥ इति काश्यपशिल्पे द्वारवित्यास लक्षणं सप्तदशः पडलः ॥ Page #71 -------------------------------------------------------------------------- ________________ काश्यपशिल्प एकोनविंशः पटलः । अथाष्टादश: पटल: / 41 कम्पद्वारलक्षणम् । अथ वक्ष्ये विशेषेण कम्पद्वारविधिं परम् । प्रासादमण्डपादीनां चतुर्दिक्षु विदिक्षु वा ॥ 1 ॥ तयोर्मध्यान्तराले वा व्योमामीं तु यत्र Yu 1 तत्रैव कल्पयेत्सम्यक्कम्पद्वारं द्विजोत्तम ॥ 2 | वस्त्रद्वीतकृतं पत्तिव्यासयुक्तं विशालकम् । स्थलादुत्तरसीमान्तं कम्पद्वारोदयं भवेत् ॥ 3 ॥ च पतङ्गं च योगं प्रागुत्त (क्तकं ) घनम् । कृत्वा दृढीकृतं बद्ध्वा योजयेदन्तरा पुरा ॥ 4 ॥ योगासनं दीर्घ (र्घमा ) यामाङ्घ्रिस्त (ङ्घ्रि तथा कुरु । मूलाग्र योजिकोपेतं तरङ्गाङ्घ्रि प्रकल्पयेत् ॥ 5 ॥ भुव च पतङ्ग च छिद्रे युञ्जाढीकृतम् । चतुष्पदसंख्यं वा दश द्वादश एव वा ॥ 6 ॥ मनुषोडशसंख्या वा कल्प वेदन्तराङ्घ्रिया । अन्तरान्तरा प्रत्यग्गमागमाक्षमं विना ॥ 7 ॥ अन्तराङ्घीन्मयुञ्जीयात्स्थापयेद्दारयोगवत् । योजयेत्तु कवाटादियोमा (व्योमे) प्रत्येकमेव तु ॥ 8 ॥ कवादे द्विव्योमग्रासत्रिव्योमग्रास एव वा । कल्पयेत्सुदृढं द्वारं त्वचलं हस्तिनाऽपि वा ॥ 9 ॥ कम्पद्वारं समाख्यातं प्रस्तरं तु ततः शृणु ॥ 10 ॥ इति काश्यपशिल्पे कम्पद्वारलक्षणमष्टादशः पदलः । अथैकोनविंशः पटलः । पस्तरलेक्षणम् । अथ वक्ष्ये विशेषेण मस्तरस्य तु लक्षणम् । स्तम्भार्थममानं तु आर्तो (अर्धो) त्सेधाशमेव वा ॥ 1 ॥ Page #72 -------------------------------------------------------------------------- ________________ काश्यपशिल्प एकोनविंशः पटलः । तदुश्चक्येव(स्यैक)विंशांशे कृत्वा गुणशिमुत्तमम् । वाजनक्ये(स्यै)कभागेन भूतमालोन्नतं त्रिभिः ॥ 2 ॥ भूतमालोपरिष्टात्तु वाजनक्ये(स्य)कभागया । / सप्तांशं तु कपोतोच्चमालिङ्गस्यकभागया ॥ 3 ॥ अंशेनान्तरितं कुर्यात्प्रत्युत्सेधं गुणांशकम् । वाजनत्येक(स्य)कभागेन कुर्याद्वै चान्यभेदतः ॥ 4 ॥ सुङ्गन्मेकोनविंशांशं kRtvottaaraashri(त्रि)भाग्या। भागेन वाजनं कुर्यादभ्यंशे वलभी भवेत् ॥ 5 ॥ वाजनत्ये(स्थे कभागेन कपोतोच्चं रसांशकम् । आलिङ्गमंशमंशेनान्तरितं तु प्रकल्पयेत् । 6 ॥ प्रत्युत्सेधद्विभागेन वाजनत्ये(स्ये)कभागिना । उत्सेधश्चैवमाख्यातस्त्वङ्गजातमथोच्यते ॥ 7 ॥ स्तम्भात्तु पोतिकानीव्र बोधिकादुत्तरं तथा । बाजनस्य तु निष्क्रान्तमुत्तरं द्वा(वा)जनोभनम् । / 8 ॥ धाजनादल भीनीव्र वलभीतुङ्गसहशम् । त्रिपादं वा तदर्ध वा प्राग्वाज्ञातिविस्तृत्म्॥ 9 ॥ वाजनानां कपोतस्य नीनं हो(व्यो)मसमानकम् । उपानसीवसानं वा जगदन्तमथापि वा ॥ 10 ॥ बाजनादर्धदण्डं वा दण्डं सार्धद्विदण्ड कम् । वाजनात्तु कपोत्तस्य नीनं चालम्बनं समम् । / 11 / / कपोतं गोपानसहितं गोपानरहितं तु वा । पादबाह्यसमं प्रोक्तं कुलिङ्गप्रतिरुच्यते । / 12 ॥ आलिङ्गान्तरितं वेशं नीव्र चोत्सेधसदृशम् । पाजनोश्च(च)समं प्रोक्तं वाजनस्य तु निर्गमम् ॥ 13 दण्डत्रिपादमध वा चोत्तराग्रस्य नविकम् । उत्तरस्यानुकूलं तु वाजने नीप्रवेशनम् ॥ 14 ॥ बलभीवृत्तसं(ह)सायभूषये दुत्तरोपरि । मानापत्रल तायेस्तु कपोतो(त)कर्णपालिकम् ॥ 15 ॥ Page #73 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे विंशः पटलः । प्रत्यग्रमकरीबन्यप्रतिसिंहादिभूषितम् । एवं प्रस्तरवर्ग तु प्रोच्यते तद्विजोत्तम ॥ 16 ॥ इति काश्यपशिल्पे प्रस्तरलक्षणमेकोनविंशः पटलः । अथ विंशः पटलः । गलभूषणम् । अथ वक्ष्ये विशेषेण गलभूषणलक्षणम् । ऊध्वेभामोथ(गोच्च)तुङ्ग तु गलमानमुदाहृतम् । / 1 ॥ भातों(अर्थो)त्सेधांशमानं वा गलमानमुदाहृतम् । सदुञ्चत्रिचतुष्पच शेषं वा केदिकोदयम् ॥ 2 ॥ शेषं गलोदयं ख्यातं तमशेषं गलोदयम् । चेरिकायास्तु विस्तारं चतुष्पश्चषइंशके । / 3 / / त्रिचतुष्पश्चभागं तु गलव्यासं यथाक्रमम् । / अर्विध्यघ्रिवेशं स्यात्तद्वयं गलवेशनम् ॥ 4 ॥ प्रिपादं वा तदर्ध वा वेद्य(ध्य) लवेशनम् । एवं स्वनकभेदेषु कर्तुरिच्छावशानयेत् ॥ 5 ॥ वेदानं नागरे कण्ठं वस्वभं द्राविर्3e गलम् । वृत्तं तु वेसरे हम्र्ये गलमानकुलं नयेत् ॥ 6 ॥ दिशि भद्रसमायुक्तं नासिकानकुलाधिकम् । भानुदयंशे गलोत्सेधैः कलांशं तु गलोदयम् ॥ 7 ॥ उत्तरोच्चं गुणांशं तु वाजनं गलभागया । आदंश बहुभिर्मानं व्योमाशं वाजनोदयम् ॥ 8 ॥ उत्तरार्धगलानीव्र वाजनादीनि पूर्ववत् । अथवा भानुभागे तु गलोद यमुदाहृतम् ॥ 9 ॥ उत्तरोच्चं गुणाशं तु शिवांशं वाजनोदयम् । तदर्धे मुष्टिबन्धांश्च मध्यध्यांशमुदाहृतम् ॥ 10 ॥ Page #74 -------------------------------------------------------------------------- ________________ काश्यपशिल्प एकविंशः पटलः । मृणाल्युच्वं गुणांशं तु एकांश पट्टिका भवेत् । . सार्धाशं दण्डिकोच्चं तु व्योमाशं वर्णपट्टिका ॥ 11 ॥ गोपानं कल्पये दूर्ध्व उपारोहणमेव वा । . वाजनादीनि निष्क्रान्तं तत्तदुच्चसमं भवेत् ॥ 12 ॥ एवं गलोन्नतव्यासम(सं सालंकारं च कीर्तितम् । / 13 ॥ इति काश्यपशिल्पे गलविधानं विंशः पटलः । अयैकविंशः पटलः । शिखरलक्षणम् । अथ वक्ष्ये विशेषेण शिखरस्य तु लक्षणम् । ऊर्वभूस्तम्भतुङ्गस्थ सदृशं शिखरोदयम् । / 1 ॥ आता(अर्थो) सेधाशमानं का तुङ्ग चे शिखरस्य तु । यदि विस्तारतुल्यं वा शिखरे प्लो(वो)तनीत्रकम् । / 2 ॥ वल भीवाजनानीनं दण्डं वाध्याध्य('ध्यर्ध)एव चा । द्विदण्डव....नीनं चाऽऽलम्बनं समम् ॥ 3 ॥ . तन्त्रीवसदृशं तुङ्ग कपोतं वलभीजनात् । ... शिरस्तारं कपोतो वलभीवाजनैः समम् ॥ 4 ॥ शिखरे मध्यविस्तारं कम्पो(म्प)निष्क्रान्तवा(म दृशम् । समं त्रिपादमधु वा तारमेवं चतुर्विधम् ॥ 5 ॥ तत्र तारं च पश्चांशे सं(व्य)शं फलिकविस्तृतम् । शिखरे बलिकस्थानं भूतांशेषु शिरोदयम् । / 6 ॥ वेदभागावसाने तु फलिकामण्डलाकृतिम् । . . त्रिचतुष्पञ्चमात्रं घा बलिक मण्डलं तथा ॥ 7 ॥ तत्तारे तु चतुर्थीशे तर्ज(शेऽन्तर्म)ण्डलघनं भवेत् । युग्म वा युग्मसंख्या वा परितः कल्पयेत्समम् । / 8 / / बलि कानापश्चौधे वेत्रे तदध(स्या)प्राननः । . बलिकव्यासभूतांशे युग्नाशं पद्मविस्तृतम् ॥ 9 ॥ Page #75 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे द्वाविंशः पटलः । शिखरस्य तु मानान्तं पद्मतुङ्गमुदाहृतम् । पमनारत्रिमार्गकं कुम्भस्याधोऽवलग्नकम् ॥ 10 ॥ अलमस्य त्रिभार्गकं कुम्भस्योपरि कन्धरम् । . कन्धरं त्रिगुणं पालि तमिभागे तु कुश्पलम् ॥ 11 ॥ पालिनालविशालं तु कंधरादिषु बृंहितम् । . पलिकान्तं शिरोमध्यादानुपूयं कृशं कुरु ॥ 12 ॥ मध्याद्वाजनतुल्यान्तं क्रमेण कृशता कुरु । तस्मात्कपोतनीव्रान्तं क्रमेणव बृहद्धनम् । / 13 ॥ शिखरस्य तु तुङ्गा पद्माधै स्तपि तुङ्गकम् । / द्वाविंशति भवेदुचं पद्ममन्यन्ध(मध्य)भागया ॥ 14 ॥ कम्पम(शमित्युक्तं गलमर्धाशमानतः । . तत्समं चोध्यकम्पं तु पद्ममंशेन कल्पयेत् ॥ 15 ॥ भूतभागं घटोत्सेधं कम्पमशमानतः । / पद्ममंशेन कर्तव्यं कम्पमध्यांशमानतः ॥ 16 ॥ पञ्चाशं पालिकानां तु द्वयंशं कम्मं तु मु(ह्य)च्यते । पामंशेन कर्तव्यं पालिकोच्चं तु भागया ॥ 17 ॥ अर्धेन पद्ममर्धेन पद्मशेषं तु kshm(l)m। शिवराकृतिवत्कम्भं फलिकाकूश्मलं तथा ॥ 18 ॥ नागरे चतुरश्रं तद्वस्वभं द्राविडे शिरः । वृत्तं वेसरहम्र्ये तु शिरसो वर्तनं क्रमात् ॥ 19 ॥ नानाप(त्रि)लताभिस्तु शिखरं तु सुभूषयेत् । / लक्षणं शिखरस्येवं नासिकालक्षणं शृणु ॥ 20 / / इति कश्यपशिल्पे शिखरलक्षणमेकविंशः प्त्त्ल्ः। अथ द्वाविंशः पटलः । नासिकालक्षणम् । अथ वक्ष्ये विशेषेण नासिकालक्षणं परम् । ललाटनासिकाख्यातं शिखरे तारसदृशम् ॥ 1 ॥ Page #76 -------------------------------------------------------------------------- ________________ 46 काश्यपशिल्पे द्वाविंशः पटलः । शिखरस्य तु विस्तारं त्रिचतुष्पञ्चभागया । क्रमान्नासाविशाल शमुत्तमाधममध्यया ॥ 2 ॥ महानासी तु विख्याता त्रिविधा क्य (सा) प्रकीर्तिता । समं त्रिपादम वा शिखरे नासिनीत्रकम् ॥ 3 | तत्तारत्रिचतुर्थांशहीनं शेषोदयं भवेत् । नासिकातुङ्गमाख्यातं तत्त्व ( द )र्वोच्चमथापि वा ॥ 4 ॥ शक्तिध्वजतदूर्चेन असिङ्गार्थ एव वा । त्रिपादं वा त्रिभाकं भागं वाऽथ तदुननम् ॥ 5 ॥ तच्छक्तिध्वजतु तु गुणभागविभाजिते । द्विभागं किंनरीवृत्तं तच्छेषं गलमानकम् ॥ 6 ॥ दण्डं तद्गलसारं स्याद्दिगुणं किनरीमुखम् । शक्तिध्वोपरिष्टं तु पत्रं बाघससूकलम् ॥ 7 ! किनवक्त्रतुङ्गं स्यात्समं शूलोदर्यं भवेत् । पत्रं चोक्तेन मानेन तथा सौन्दर्यमाचरेत् ॥ 8 ॥ विस्तारमुखपट्ट्यस्तु दण्डं वाक्यर्थ ( नास्यर्ध) एवं वा । वलिमण्डल छत्राथै भूपये मुखपट्टिकाम् ॥ 9 ॥ मुखपट्ट्यवशेषान्तं तद्वा गाढमुदाहृतम् । शतस्थिततपट्ट्या (DI)भ्यां त्रिनाल्यप्रतिभूषितम् ॥ 10 ॥ शूलाभं वा स्थलाभं वा सव्यालं वा सनाटकम् । मालिकाकटकोष्ठादिमण्डितं वा विमानयेत् ॥ 11 ॥ चित्रचित्राख्यमकरैस्तोरणाख्यमथापि वा । तोरणाभ्यन्तरे लक्ष्मीः साभिषेकाम्बुनासिका ॥ 12 ॥ नानाविधैस्तथाऽन्यैव नासिकार्य तु मण्डयेत् । सभद्रं तु महानासिपादं सर्वाङ्गसंयुक्तम् ॥ 13 ॥ उत्तरं वाजनाब्जं च क्षेपणं नासिका तथा । कल्पयित्वा विशेषेण कण्ठो ता (ष्ठस्ता ) रादिमानतः ॥ 14 ॥ ऊर्ध्वस्तम्भविशालं वा विशालं वा एव वा । नासिकास्तम्भविस्तारं कर्णोच्चं तु तदुन्नतम् ॥ 15 ॥ स्वस्वश्रं वाऽथ वृत्तं वा युगाश्रं वा तदाकृति । नासिकायास्तु विस्तारं द्विदण्डं वा त्रिदण्डकम् ॥ 16 ॥ Page #77 -------------------------------------------------------------------------- ________________ 17 काश्यपशिल्पे त्रयोविंशः पटलः । हितं शेषविशालं स्यान्नास्याङ्घ्रि बाह्यसीमकम् । / नासिकाघ्रिद्वये मध्ये तन्मूर्तिस्थापनं कुरु । / 17 / / महानासमिदं प्रोक्तं क्षुद्रनासविधि शुणु । सार्धदण्डं द्विदण्डं वा त्रिदण्डं वाध्य विस्तृतम् । / 18 / / तत्तारत्रिचतुर्थाशं हीनं शेषोदयं भवेत् । कपोतालम्बनाक्षुद्रनागोचं तु स कल्पयेत् । / 19 ॥ प्रतिवाजनसीमान्तं तस्य शक्तिध्वजोमतम् । तदुश्वं तु त्रिधा भज्य एकांशं कण्ठमानकम् । / 20 / / शेष किंनरीवत्राद्वै तारं युक्तिवशान येत् । नासितारार्धगाढं स्याद्गाढाधेमुखपट्टिका । / 21 / / ध्यासं तालादिभिभूष्य नानालंकारसंयुतम् । : पादं प्रतिकपोतेषु कल्पयेत्स्वस्तिकाकृतिम् । / 22 / / मध्ये च कूटशालानां पञ्चरोचाल्पनासिकम् । - कल्पयेत्तु विशेषेण शिखरे भद्रनासिकम् । / 23 ॥ शालाग्रयोस्तु कर्तव्या ललाटाख्या तु नासिका ॥ 24 ॥ नासिकालक्षणं प्रोक्तं ततः प्रासादमानकम् ॥ 25 / / इति काश्यपशिल्पे नासिकालक्षणं द्वाविंशः पटलः । अथ त्रयोविंशः पटलः । - - पासादमानम् । अथ वक्ष्ये विशेषण प्रासाद (दे)पानलक्षणम् । . मासादः सदनं सम हम्य(धर्म)धान्मा(म) निकेतनन् । ॥ 1 ॥ मन्दिरं भवनं वासो गेहं दिव्यविमानकम् । आश्रयं चाऽऽस्पदं चैव आधारं च क्रमेण तु ॥ 2 ॥ भाधारप्रतिमि(घि)ष्ण्यं च हर्म्यपर्यायवाचकाः । तस्मादन परो नास्ति परिमाणं समुच्यते । / 3 / / Page #78 -------------------------------------------------------------------------- ________________ 48 काश्यपशिल्पे त्रयोविंशः पटलः । यवाष्टौ संघरेण स्याद्धरेवेष्टकपिपि च । पिशुनामष्टकं प्रोक्तं केशानायं तु संज्ञिका ॥ 4 ॥ बालानां मूर्धिन केशः स्यादग्रं तस्योपमानकम् । तत्केशाग्रं च सायं यलक्षमाणमुदाहृतम् ॥ 5 ॥ सप्तसंख्ययवं तारं मध्यमङ्गुलमुच्यते । काराग्राग्रान्धमाख्यातं षट्संख्यं यवविस्तरम् ॥ 6 ॥ शाल्या नामचतुष्कं तु उत्तमाङ्गुलिसंज्ञकम् । शाल्यायत्रिगुणं मानमधमं तदुदाहृतम् ॥ 7 ॥ श्वेतशाली महाशाली रक्तशाली तथैव च । सौगन्ध हेमशाली च शाली पञ्चविधा स्मृता ॥ 8 ॥ रक्तशाल्यायतं तेषु अङ्गुला तु संग्रहे । एवं तु षधं प्रोक्तं मानाङ्गुलं द्विजोत्तम । 9 चन्द्रजीवशिवांश च व्योममेकाङ्गुलाख्यकम् । वृक्षपक्षाश्विनी चैत्र द्वितीयाङ्गुल संज्ञकम् ॥ 10 ॥ कालं चानलरुद्राक्षशूलं चालेखनं गुणकम् । तृतीयं गुणसंज्ञाकं वेदान्त्री युगकोलकम् ॥ 11 ॥ चत्वा (तु) रङ्गुलसंज्ञस्ते बाणभूनेन्द्रियास्तृतम् । पञ्चाकुलस्य संज्ञीका.... सारं चारमकं चैवर्तुकौशिकपडङ्गुलम् । पातालं ऋषिवातं वा. ******.***.**.** मात्रे लेकं स्मरं चैत्र सप्ताङ्गुलविधानतः । हस्तिपर्वतमानं च वसवो मूर्तयस्तथा ॥ 14 ॥ अष्टाङ्गुलस्य संज्ञाः स्युः शक्तिद्वारगृहस्य वा । सूत्रानन्तघनं तायं द्विजाश्चैव नवाङ्गुला ॥ 15 ॥ नाडिकाष्टायुतं धर्मे दश झुलस्य संज्ञिता । कंशातं चैव रुद्रमेकादशाङ्गुला रुपया । / 16 / अब्दं भास्क[र] भानुश्च (नू च )द्वादशाङ्गुल संज्ञितम् । चन्द्रादित्यशिवांश च त्रयोदशाङ्गुला स्लूं (स्मृता ॥ 17 ॥ पक्ष्यास्यैकतिथि(तच तिथय ) चैव पञ्चदशाङ्गुलास्तु (स्मृता । कलामूर्तिद्वयं चैव षोडशाङ्गुल संज्ञितम् ॥ 18 ॥ ॥ 12 // // 13 // ... Page #79 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे त्रयोविंशः पटलः । पञ्चविंशतिस्त्रिंशच्च चत्वारिंशत्तथैव च । पञ्चाशत्पष्टिसप्तत्या अशीतिर्नवतिः शतम् ॥ 19 ॥ प्रत्ययस्त्रीषु पञ्चाशज्जगती सुगतिस्तथा । सत्वरिव सशक्कश्च तुष्टिः पुष्टिर्धृतिस्तथा ॥20॥ सुधिश्व दशाद्यादि शतानामभिधानकम् । एकादशं शतं चैव सहस्रमयुतं तथा ॥ 21 ॥ नियुतं प्रयुतं कोटिर व्रत खर्वटम् । निख शङ्ख पद्मं च समुद्रं मध्यमन्तरम् ॥ 22 ॥ आयं परं परा च देववृद्धया प्रकीर्तिताः । श्रेष्ठं मात्रान्तरैः (रं) स्तम्भ (म्मानां) द्वादशाङ्गुलं भवेत् ॥ 23 ॥ भानुद्रयाङ्गुलं कृष्णं हस्तमित्युच्यते बुधैः । श्रेष्ठमध्यान्तरैमत्रिः कल्प्यहस्तं तथोदितम् ॥ 24 ॥ तच्चतुष्कं भवेद्दण्डं तेन वस्त्राणि मापयेत् । पञ्चविंशतिमात्रं स्यात्प्राजापत्यं करें बुधः ॥ 25 ॥ पशितिर्धनुर्मुष्टिः सप्तविंशद्धनुर्ग्रहम् । अष्टाविंशाङ्गुलं प्राच्यं वेदेहं नवविंशतिः ॥ 26 ॥ रूपा (पुल्यं ) त्रिंशदङ्गुल्य मे कत्रिंशत्प्रकीर्णकम् । एवमष्टविधं दस्तं प्रत्येकं द्विजसत्तम ॥ 27 ॥ अधमं मध्यमोत्कृष्टं भेदेनैव रविद्वयम् । धनु प्रकीर्णाढ्यं द्विजानां गृहमारभेत् ॥ 28 ॥ वैपुल्यं धनुर्मुष्टिभ्यां क्षत्रियाणां म(गृ)हे कुरु । प्राजापत्यं करं चैव शूद्रजात्या गृहे भवेत् । / 29 ॥ अधिकं जात्यकं हस्तं हीनानां तु विवर्जयेत् । हीनाविकारविप्राणामधिकं च शुभावहम् ॥ 30 ॥ सर्वेषामुदितं हस्तमेवं सद्मनि पूजितम् । अन्यं च सर्वदेवानां योग्यं सद्म विभाजयेत् ॥ 31 ॥ अधिकं कृष्णहस्तं तु सर्वजात्यकिं भवेत् । थानादिशयनान्तं च कृष्णहस्तेन मापयेत् ॥ 32 ॥ आरामधानकादीनि प्राजापत्यकरेण तु । धनुर्मुष्टिकया चैव ग्रामादि यो ( वास्तु मापयेत् ॥ 33 ॥ 19 हुं Page #80 -------------------------------------------------------------------------- ________________ 25.8 काश्यपशिल्पे चतुर्विंशः पटलः । धनुर्ग्रहेण वाप्यादि नद्या (बुवा) नं च मापयेत् । अथवा कृष्णहस्तेन सर्ववास्तुनि वा द्विज ॥ 34 ॥ इति काश्यपे प्रासादमानलक्षणं त्रयोविंशः पटलः । अथ चतुर्विंशः पटलः । मानसूत्रादयः । अथ वक्ष्ये विशेषेण मानसूत्रस्य लक्षणम् । त्रिचतुर्हस्तमारभ्य द्विद्विहस्तविवर्धनात् ॥ 1 ॥ नवपङ्किरान्तं तु आस्तेनरुत्क (हस्तेनार्कक) रं भवेत् । एवमष्टविधं मानंयुग्मायुग्मं चतुश्चतुः ॥ 2 ॥ पञ्चपड्ढस्तमारभ्य द्विद्विहस्तविवर्धनात् । तिविद्विरष्टकारान्तमाभासं त्रितलस्य तु ॥ 3 ॥ गृह्यधर्मकरायाबत्लप्ताष्टाविकतः क्रमः(कराः) | चतुष्पञ्चतलं वाऽथ युग्मायुग्यं च ते दश ॥ 4 ॥ विस्तारं सप्तषट् ञ्चभागं कृत्वा द्विजोत्तम । रसभूतगांशं तु विस्ताराद्रोपयेत्क्रमात् ॥ 5 ॥ विस्तारद्विगुणं चैव तस्मादष्टांशमाधिकम् । पञ्चायार्दितं तुङ्गमासे सदने द्विज ॥ 6 ॥ शान्तिकं पौष्टिकं चैव जयतं चाद्भुतं तथा । सर्वकामिकमित्येते अभिधानं यथाक्रमम् ॥ 7 ॥ हस्तद्वैधमवृत्त्या'(द्ध्या')थ व्यासात्संपूर्णमाचरेत् । आवासहर्म्यमाख्यातं विकल्पमधुना शृणु । 8 / / नवपङ्किकरात्पञ्चपट्पञ्चाशत्करांशकम् । द्विद्विहस्तविवृद्धयः तु चतुर्विंशतिसंख्यया । 9 ॥ पञ्चभूमिं समारभ्य यावदर्कतलान्तकम् । अविकल्पं च यथाक्रमम् ॥ 10 ॥ Page #81 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे चतुर्विंशः पटलः । पत्रिंशद्धस्तविस्तारे सप्तपञ्चाशदुच्छ्ये । प्रयोदशतलं कुर्यान्मम प्रीतिकरं भवेत् ॥ 11 ॥ विस्तार सप्तपश्चाशं नत्रभिहस्तमञ्चत(क)m । नलं षोडशभिर्युक्तं शिवहयं शिवप्रियम् ॥ 12 ॥ एवं विकल्पमाख्यातं छि(छन्दमार्गमथो शण । त्रिचतुर्दशहस्तादि द्विद्विहस्तविवर्धनात् । / 13 / / पञ्चषट्षष्टिहस्तान्तं व्यासे चै सप्तविंशतिः । वैदभूभिं समारभ्य भानुभूमि(म्य)वसानतु(क)m ॥ 14 ॥ अधमं मध्यमोत्कृष्टं मानं वेदतलं प्रति । सप्ताष्टादशहस्तादि त्रित्रिहस्तविवर्धनात् । 15 / / पश्चपण्णवतिर्यावच्चं प्रागिव संख्यया । अधर्म मध्यमोत्कृष्टं तुङ्गभेदतलं प्रति । / 16 / / छिन्दमेवंतलाख्यातं जातिहम्यधमं(मथो) शण । सप्ताष्टादशहस्तादि द्विद्विहस्तविवर्धनात् ॥ 17 ॥ सप्ताशीतीति हस्तान्तं सप्तविंशतिसंख्यया । चतुभूमि समारभ्य यावदकेतलं प्रति । / 18 / / तावद्विस्तारमारख्यातमुत्सेधं शणु sNhn(suvrt)| त्रिसप्तविंशद्रस्तादिविधिहस्तविवर्धनात् । / 19 ॥ यावदाशतहस्तान्तमुच्चं प्रागिन संख्यया । अधमं मध्यमोत्कृष्टं व्यासोच्चं च क्रमोदितम् । / 20 / / एवं जातिविमानं तु सः विंशतिधोदितम् । जातिछन्दविकल्पं च आभासास्ते द्विजोत्तम ॥ 21 ॥ महतीद्वयन्तराल्पं च क्षुद्रनानाप्रचोदितम् । युगाग्रे भूतमाने तु मानसूत्रं च विन्यसेत् ॥ 22 ॥ तदन्याकृतिहाणां वेदं शृङ्गान्तपूरणम् । यत्रैव भज्यते तत्र मानसत्रं विधीयते । / 23 ॥ प्रासादानां तु विस्तारं भित्तिपाद्धाह्यमेव वा । तत्पादाभ्यन्तरं वाऽथ तत्पादमध्यमं तु वा ॥ 24 ॥ उत्सेधं तदुपानादि स्तुप्यन्तं वा शिरोन्नतम् । सभामण्डपशालानां भित्तिमध्यावसानकम् । / 15 ॥ Page #82 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे पञ्चविंशः पटलः । भित्तिमध्येऽधिबाटे वा मध्ये वाऽप्यन्तरेऽपि वा । भित्तिबाआगतं सौतु बाह्ये वाऽभ्यन्तरेऽपि वा ॥ 26 ॥ तदध्रिमध्यावसानं मानसूत्रं द्विजोत्तम । / भित्तिमध्येऽधिविस्तारं चाघ्रिस्थानेषु चोच्यते । / 27 / / भित्तिवाआगतं पादं प्रागेव प्रोच्यते तदा । / सालानां भित्तिमध्ये वा बाह्ये वाऽभ्यन्तरेऽपि वा । / 28 ॥ यानानां शयनानां च स्यान्मध्ये मानसूत्रकम् । मानसत्रं समाख्यातं सर्वेषां सदनादिनाम् । / 29 ॥ मानसूत्रं तु बाह्ये स्यात्कूटशालादिनीव्रकम् । फूटाग्रात्तवि(वद्वि)शालं वा त्रिपादं वाऽधमेव वा ॥ 30 ॥ पादं सार्थ सपादं वा मानसूत्राच्च होग(निर्ग)तिम् । अथवा दण्डमानेन तुङ्गादीनां तु निर्गतिम् ॥ 31 / / दण्डं वा ह्यर्थदण्डं वा द्विदण्डं साधेदण्डकम् । त्रिदण्डं वाऽथ निष्क्रान्तं मानसूत्रात्तु बाह्यतः ॥ 32 / / मानस्याभ्यन्तरे वेशं पिपा(विप)दामास्पदं सदा । तस्मात्सर्वप्रयत्नेन मानसूत्राद्वहिर्गतम् ॥ 33 ॥ एतद्विन्याससूत्रं स्यात्समसूत्रात्समं तु धा। होमावागतसूत्रं वा अवसानमुदाहृतम् । / 34 ॥ मानविन्याससूत्रं च अवसानं च ते त्रयम । ख्यातं संक्षेपतो विप्र शणुष्वाऽऽयादिलक्षणम् ॥ 35 ॥ इति काश्यपशिल्पे मानसूत्रादिलक्षणं चतुर्विंशः पटलः । अथ पञ्चविंशः पटलः । आयादिलक्षणम् । अथ वक्ष्ये विशेषेण आयादिलक्षणं परम् । हर्म्यषड्भागमानं तु गुणाढयं बमुभिहेरेत् ॥ 1 ॥ Page #83 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे पञ्चविंशः पटलः । शेवं द्विजातियोनिः स्यात्तमसेधकरं बुधः । धर्जयेद्वसुभिश्चैव ऋक्षे भूतं हयादिकम् ॥ 2 ॥ नवधा परितो हस्तं पातलैहासयेद्बुधः । शेषमर्कादिपारं स्याव्यासायामकरं गुणैः ॥ 3 ॥ त्रिंशद्भिर्व येभित्तिं शेष प्र्तिप्दाद्य्ः। तिथ यस्तु समाख्यातं तुझं हस्ताष्टद्धिदम् ॥ 4 ॥ नाभिस्तु निविशेषमायामिन्युच्यते बुधैः । तुङ्ग नवं तु मध्यात्तु प्राम(क्रमा)द्वै नाडिभिर्हरेत् ॥ 5 ॥ शेषं व्ययमिति ख्यातं आयाधिका(क्यं) व्ययक्षयम् । केतुः सिंहो वृषो हस्ती गुरुः शुक्रो बुधः शशी ॥ 6 ॥ यजमानस्य जन्मोदविरोधे दिनं तथा । वास्तुजन्मविरोधं च त्रसा(तथा) ह्यात्मकुलं शुभम् ॥ 7 ॥ एवं परीक्ष्य बहुधा शुभमानं तु संग्रहेत् । अथवा विस्तृतायामहस्तमष्टगुणीकृते । / 8 / / भानुव्यये विशेषं तु आयमित्युच्यते बुधैः । नवद्वादशभिहासः शेषं व्ययमुदाहृतम् ॥ 9 ॥ वसुभिर्गुणिते ऋक्षे हृते शेषादिकं दिनम् । गुणवृद्धयाऽष्टभिहांसे शेपं ध्व्जादियोन्र्ः(य्ः)॥ 10 ॥ नवऋद्धयापरीतोऽस्तं सप्तसंख्या तु हासयेत् । शेषमकोदिवारः स्यात्रिंशद्धासे तिथिर्भवेत् । / 11 ॥ माग्वच्छुभाशुभं व शुभमानं तु संग्रहेन् । त्रिपश्चयु. वेदषडष्टनव भाति वै ॥ 12 ॥ सदेष्टसिद्धिदाः प्रोक्ताः शेषास्तुः परिवर्जिताः । नृपकर्तश्च जन्मक्षीद्गहऋक्षावसानकम् ॥ 13 ॥ गणयेन्मतिमान्विप्रः शुभमानं तु गृह्यताम् । लग्नाष्टमविनाशं च दुष्टयोगं च वर्जयेत् । / 14 / / शूपा(ला)दियोगदोषाहये दुष्टयोग उदाहृत्ः। आयादिरेवमाख्यातं नागरादिविधि शृणु ॥ 15 ॥ Page #84 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे पश्चविंशः पटलः । नागरादिविमानम् । नागरादिविमानानां लक्षणं वक्ष्यतेऽधुना । हिमाद्रिकन्ययोरन्तर्गतो देश उदाहतः ॥ 16 ॥ सोऽपि देशस्विधा भिन्नस्तत्तद्देशोद्भवैगुणैः । यथैव देहिनां देहो वातपित्तकफात्मकः ॥ 17 ॥ तथा ह्येतज्जगत्सर्व विज्ञेयं त्रिगुणात्मकम् । साक्षि(त्त्वि) तामसं चैव राजसं च त्रिधा स्मृतम् । / 18 ॥ हिमाद्रिविन्ध्ययोरन्तर्गता सत्त्वा वसुंधरा । विन्ध्यादिकृष्णवेण्यन्ता राजसारख्या मही मता ॥ 19 ॥ कृष्णवेण्यादिकन्यान्तं तामसं भूतलं भवेत् । नागरं सात्त्विके देशे तामसे पे(वे)सरं भवेत् ॥ 20 ॥ राजसं द्राविडे देशे कामदेवं हि भावहे(ये)t । सात्विके नागरे हवें तामसे वेसरालयौ ॥ 21 ॥ राजसइ विडैहय क्रमात्पुण्डशियोषितः । विष्णुमहेश्वरो धाता क्रमाद्धादिदेवताः । / 22 ॥ नागरं भूसुरं विद्यावेसरं वैश्यमुच्यते । द्राविडं तन्नृपं ज्ञेयं मात्रती(नतः)शृणु सुव्रत ॥ 23 ॥ कूटकोष्टादिनिष्क्रान्तं मानसूत्रे तु सुस्थितम् । उन्नतावनतोपेतो कूटकोष्ठौ यथाक्रमम् । / 24 ॥ एकाकारतलस्तम्भपत्रतोरणसंयुतम् । क्षुद्रकोष्ठसमायुक्तं महानास्यपरे द्विज ॥ 25 ॥ वेदिकाजालकोपेतं कूटवेदाश्रशीर्षकम् । एकानेकतलं वापि सालीन्द्रं वाऽपि हीनकम् । / 26 ॥ वेदाभं शीर्ष कण्ठं स्यात्सालाकारमथापि वा। नागरं भवनं ख्यातं तत्तद्देशे प्रकल्पितम् ॥ 27 ॥ प्राग्वत्कूटविनिष्क्रान्तं कोष्ठकूटोद्गतं तु चा । मानसूत्रादहिष्कूटं नीत्रकूटं तु कोष्ठकम् ॥ 28 ॥ Page #85 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे पञ्चविंशः पटलः । मध्यकोष्ठं सभद्रं वा द्विभद्रं वा द्विजोत्तम । पञ्जरं मानसूत्रेण कूटनिष्क्रान्तसागरम् ॥ 29 / / उन्नतावनतो वेला सौष्ठीकोपयथाक्रमम् । उन्नतं सान्तरं मञ्चं तं तं प्रस्तरहीनकम् ॥ 30 ॥ चतुरश्राष्टवत्ताभं कूटं क्रमात्तले तले । नानामसूरकस्तम्भवेदिकालकतोरणः ॥ 31 ॥ वृत्ताख्यस्फाटितेहस्तितुण्डैः कुम्भलतादिभिः । हारान्तरेषु मञ्चोर्चे क्षुद्रकोष्ठयुतं तु वा । / 32 ॥ तत्रैव हस्तितुण्डं वा भद्रनास्यल्पमेव वा । साधारं वा निराधारमेकानेकतलं तु वा । / 33 / / शिरसो वर्तनं कण्ठं वृत्तं वाष्टाश्रमेव वा। युगाअं वा शिरद्वीहं विमानं द्राविडं भवेत् ॥ 34 ॥ तदेव चरणाधारमेकाकारं तु कल्पयेत् । A(हा)रान्तरे विशेषेण कल्पत्तस्फुटोदयम् । / 35 ॥ समं तु कूटकोष्ठाद्वौ सान्तरमस्तरान्विती । हीनावान्तरमन्तो निष्पञ्चसमसूत्रकम् ॥ 36 ॥ हारान्तरे तु कर्तव्यं भद्रं वा भद्रपञ्जरम् । कपोतपञ्जराढ्यं वा सान्तरणस्तरान्वितम् । / 37 ॥ सर्वेषां कण्ठकूटानामाशीर्ष तु युगाश्रकम् । घस्वधे वेदिकोपेतं मण्डलं शीर्षकं गलम् । / 38 ॥ वस्वकं वा शिरः कण्ठं युगाणं वा प्रकल्पयेत् । एतच्च द्राविडं ख्यातं होमाद्याकुमलान्तरम् । / 39 ॥ वस्वश्रं वा घडश्रं वा तच्च द्राविडमुच्यते । एवं त्रिविधं नित्यं तु प्रोच्यते द्राविडालयम् !! 40 ॥ बेसराफूटकोठादिनीवाः स्युः स्म्सूत्र्न्नाः। वृत्ताकारशिरोपेतान्कण्ठकूटान्प्रकल्पयेत् ॥ 41 ॥ वृत्तगर्भगृहाकारं बाह्यवृत्ताममेव चा । वृत्तग्रीवशिरोपेतं गयेष्ठं शिखरेण वा ॥ 42 / / सालिन्द्रं वा सभद्रं वाऽप्येकानेकतलं तु वा । समाग्रं वाऽऽयता या वृत्तं वृत्तायतं तु वा । / 43 ॥ Page #86 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे पड्विंशः पटलः । द्वयश्रवृत्ताथवा(यन)हर्य कूटकोष्ठादिभियुतम् । उन्नतावनतोपेतो कूटकोष्ठौ यथाक्रमम् ॥ 44 ॥ समौ वा कूटकोष्ठौ द्वौ बाहू भूम्येकमेव वा । वेसरं भवनं ख्यातमथवाऽन्यप्रकारतः ॥ 45 / / जन्मादिस्तूपिपर्यन्तं युगाणं नागरं भवेत् । वस्वश्रं शीर्ष कण्ठं वा द्राविडं भवनं भवेत् । / 46 ॥ वृत्तग्रीवशिरोपेतं वेसरं हर्म्यमीरितम् । कूटकोष्ठविहीनानां हर्म्यकं कथितास्तिमे( तं त्विदम् ) ॥ 47 ॥ नानाधिष्टानसंयुक्तं गलं प्रत्याधि भेदितम् । सर्वत्र वृत्तपादं वा वेसरे भवने कुरु । / 48 ॥ लिङ्ग च पिण्डिकां चैव प्रासादं चैव जातिकाम् । सबैसंपत्समृद्धिः स्यान्नृपतेवास्तु मज्जनम् । / 49 ॥ परिते विपरीते वा राजराष्ट्रभयंकरम् । तस्मात्सर्वप्रयत्नेन एकजात्यवमाचरेत् ॥ 50 ॥ नागरे सकलं शान्तं वेसरे यानपत्तिनम् । . . भोगं वीरं च नृत्तं च द्राविडे भवने भवेत् । / 51 ॥ अन्यथा चेद्विपत्य च कर्तुर्भश्च देहिनाम् । / नागरादिविधिः प्रोक्तो गर्भन्यासविधि शृणु । / 52 ॥ इति काश्यपशिल्पे नागरादिविधिः पञ्चविंशः पटलः । अथ पविंशः प्त्त्ल्ः। गर्भविन्यासः । - - - अथ वक्ष्ये विशेषेण गर्भन्यासविधि परम् । प्रासाददे (गे)हमित्युक्तं तस्य प्रकारो वास्तुगर्मकम् ॥ 1 ॥ गुरुहीने गृहे विप्र सकृत्कालं नवास्यकम् । - अहमन्यश्च वेदाश्च न बसे युन्न ()गर्भकम् ॥ 2 ॥ Page #87 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे पड्दिशः पटलः । तस्मात्सर्वप्रयत्नेन गर्भन्यासं तु कारयेत् । श्रीप्रण(दं) भा(प्रा)णिनां गर्भमितरे श्रीकरं भवेत् ॥ 3 ॥ अधिष्ठानप्रतेरुर्षे भूसुराणां हिताय वै । कु.मुश्व नपाणां तु जगत्यूर्षे विशां वरम् ॥ 4 ॥ होमोर्च गर्भविन्यासं शूद्राणामभिवृद्धिदम् । सर्वजात्यन्तं ह(सं)प्रोक्तं भूमौ त्वाष्टकोपरि ॥ 5 ॥ मामादमण्डपे चेव माग्द्वारे गोपुरे त्था। परिवारालय चैत्र गर्भन्यासं तु कारयेत् ॥ 6 ॥ यत्रैऽऽवाद्येष्टकान्यासं तत्र गर्भ निधापयेत् । सौवर्ण राजतं तानं श्रेष्ठमध्याधर्म क्रमात् । / 7 / / कांस्येनवाथवा विप्र कर्तव्यं गर्भभाजनम् । पञ्चाजुलं समारभ्य यावद्वे विंशदङ्गुलम् । / 8 / / एकेकाङ्गुल वृद्धथा तु कलासंख्या तु भाजनम् । एकादिषाडशान्तानां भूभीनां तु यथाक्रमम् ॥ 9 ॥ गर्भभाजनतारास्ते त्वधिमूलतरं तु वा । गर्भभाजनविस्तारं विस्तारसदृशोन्नतम् । / 10 / / भाजनीवस्य भाग विधानस्योच्छ्यं भवेत् । भाजन दिविभागान्तं विधानालम्बनं द्विज ॥ 11 / / यवेकच्यासमारभ्य यवाः कोष्ठविस्तृतम् । फलोचं विचतुर्भागं कोष्ठमित्युदयं भवेत् । / 12 ॥ मश्यकोष्ठ न्यसेत्कूटमिन्द्रनाभसमन्वितम् । तत्पूर्व ह्यष्टकोष्टषु परितो द्विजसत्तम । / 13 ॥ अनन्तादिशिखण्ड्यान्तं मूलमन्नं निधापयेत् । तराहा पोडशे कोष्ठे पूर्वादिक्रमयोगतः ॥ 14 ॥ अकारादिविसगान्त स्प(स्व)रान्यस्वात्र(स्यात्क्र)पेन(ण)तु । रत्नलोभा(हेमा)नि धाका(न्या)नि फलाभ्य(न्य)न्तव(रके न्यसेत् ॥ 15॥ मृत्फन्दधान्यपत्राणि गर्भगर्ते तु विन्यसेत् । फलशुद्धिं ततः कृत्वा गव्यदरेत्युदाहरन् ॥ 16 ॥ माणिक्यं विन्यसेत्कूटे कूटाक्षरमुदाहरन् । अनन्ते विमसेवनं सूक्ष्मे सौ(मौक्तिकविन्यसेत् ॥ 17 ॥ Page #88 -------------------------------------------------------------------------- ________________ 58 काश्यपशिल्प पड्विंशः पटलः । शिलोत्तमैरिन्द्रनीलं स्यात्स्फाटिक्यैकनेत्रके । एकरुद्रे तु शखं स्यात्रिमूर्ते पुष्करागकम् ॥ 18 ॥ श्रीकण्ठे सूर्यकान्तं स्याच्छिग्वण्डौ तु विसूरकम् । / स्वर्णेनैव जगत्कृत्वा अकारे विन्यसेन्दुधः । / 19 / / कपालं रजतेनैव इकारे तु निधापयेत् । / तन्त्रेणैव तु तं कुम्भमुकारे द्विजसत्तम ॥ 20 ॥ आरकूटेन तद्वारं गकारे तु निधापयेत् । कासे (स्ये नैव वि(पि)नाकं तु अकारे विन्यसेद्धधः ॥ 21 ॥ सीसेन परशुं कृत्वा एकारे तु निधापयेत् । पुणा हरणं कृत्वा ओकारे तु निधापयेत् ॥ 22 ॥ त्रिशूलमायसेनैव अंकारे तु निधापयेत् । स्वर्णेन वृपमं कृत्वा कूटाक्षरे निधापयेत् । / 23 / / आकारे विन्यसेच्छम्यामीकारे तु मतश्शि(नाशि)लाम् । उकारे जातिलिङ्गं तु ऋकारे गैरिकां न्यसेत् ॥ 24 ॥ सौराष्ट्रं चैव लकार एकारे त्वञ्जनां न्यसेत् । गोरोचने तथांकारे विसज्ये नीलधारकम् ॥ 25 ॥ तद्धीजं समनुस्मृत्य विन्यसेत्तत्क्रमेण तु । यवा नीवारशाली च भियडनतिलसपम् ॥ 26 ॥ मुद्गानि सप्त बीजानि पूरथेद्गर्भभाजने । . विधाय च विधानेन सुस्निग्धं सुदृढं कुरु । / 27 / / मासादस्योत्तरे चाने पञ्चपट्सप्तहस्तकाम् । पोडशस्तम् संयुक्त प्रपा कृत्वाऽतिसुन्दराम् ॥ 28 ॥ विधानेनोश्रमाच्छाध तरङ्गैः स्तम्भवेष्टनः । द्वारतोरणसंयुक्तं दर्भगला.भूषि m । / 29 ॥ मण्डपस्य त्रिभागेकं मध्ये वेदि प्रकल्पयेत् । हस्तमात्रसमुत्सधं तालमात्रमथापि वा ॥ 30 ॥ परितस्त्वमिकण्डानि महाशालं द्विजोत्तम । 5तुरश्र धनुवृत्तं पद्मं प्रागादिषु क्रमात् । / 31 ॥ त्रिभेखलसमायुक्तं नामिनोनिसमन्वितम् । दर्पणोदरसंकाशं कुण्डवेदिस्थलं कुरु ॥ 32 ॥ Page #89 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे षडूविंशः पटलः । तच्छिल्पिवतमुद्दास्य गोमयालेपनं करु । पिष्टचूर्णैरलंकृत्य पुण्याई प्रोक्षयेत्कु(णं कुरु ॥ 33 ॥ घेदी दे स्थण्डिले कुर्याश्चतुद्रोंणैस्तु शालिमिः । तिलतण्डुललाजैश्च दर्भः पुष्पैः परिस्तरेत् ॥ 34 ॥ गन्धपुष्पादिभिः पूज्या दिग्देवा नाममन्त्रकैः । गव्याभिषेच्य फलं तु स्नापयेद्न्धतोयकैः ॥ 35 ॥ तन्मुना कौतुकं बचा नववस्त्रेण वेष्टयेत् । स्थण्डिले तु निधातव्यं कूटाक्षरमुदाहृतम् ॥ 36 ॥ परितोऽष्टौ घटान्यस्त्वा(स्य) समूत्रान्सविधानकान् । सकूचन्विस्त्रसंछन्नान्त(सगन्धान्परितः क्रमात् । / 37 ॥ विश्वेश्वरादिकुम्भस्थ स्तोत्राभ्यर्च स्वमन्त्रतः । कुण्डानां पञ्चसंस्कारं कृत्वा होमं समाचरेत् ॥ 38 ॥ आन्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् । समि[दाज्यचरुल्लाजतिलतण्डुलसर्पपान् ॥ 39 / / हृदयादिषु सङ्गश्च ईशानेन क्रमेण तु । / होमं कृत्वा विशेषेण prtyekaassttshtaahutiiH|| 40 // द्रभ्यान्ते व्याहृती त्वा मूलेनैव शताहुतीः । जयादिरभ्यातानश्च राष्टभिच्चव होमयेत् । / 41 / / एवं जागरणं रात्री प्रभाते सुमुहून के । सुनक्षत्रे सुलग्ने तु मुतिथौ च गुवारके ॥ 42 ॥ शिवद्विजकुले जातः स्वाचार्यः शिवदीक्षितः । स्नानद्वयसमायुक्तः सकल H सविग्रहः । / 43 ॥ सितवस्त्रोत्तरीयश्च सित्माल्यान्लेपित्ः। आचार्यान्पूजयेत्तत्र वस्त्रहेमाङ्गुलीयक: / / 4 / / शिल्पिनः पूजयेत्तत्र वस्त्रैराभरणादिभिः । गर्भस्थानं प्रविश्याथ कर्ता कूर्चा(चाऽऽचा)यशिल्पि च ॥ 5 ॥ अष्टधा विभजेद्भित्ति बाह्यतश्चतुरस्त्य नेत् । त्रीणि चाभ्यन्तरे ज्यं शेषांशे भाजन न्यसेत् ॥ 46 ॥ हनदीसस्यवल्मीकं ह्ल्स्तेऽन्ग्गुलिरात्त्ते। नागावृषभशृङ्गे च अष्टमुद्रा(पद्ग्रा)ह्य देशिकः । / 47 ॥ Page #90 -------------------------------------------------------------------------- ________________ काश्यपशिल्प माविंशः पटलः । गर्भगने नमोचा" कन्दान्य सेत्तनोपरि । मध्यमे त्वम्वुज न्यस्मात्पूर्व कुमुदकन्दकम् । / 48 ॥ दक्षिणे चोत्पलं कन्दं सौगन्धिं पश्रिमे न्यसेत् । सौम्य उशीरकन्दः स्याद्रीजं तदुपरि न्यसेत् ॥ 40 ॥ पूर्वे तु विन्यसेच्छालिं ब्रीहिं - दक्षिणे न्यसेत् । पश्चिमे गो(को)द्रवं विद्यान्माषमुत्तरनो न्यसेत् ॥ 50 पाके विन्यसेन्मापानकन्यां कुरु पूजकैः । प्रियंगु वायुदिग्भाग ऐशान्ये त्म(तु)कुलस्थ(लिथोकम । / 51 ॥ एवं न्यस्य हृदं मन्त्रांस्तथा - गर्भभाजनम् । सवाथममायुक्तं नत्तगेयसमन्वितम् । / 52 / / जयशब्दसमायुतं ब्रह्म घोषसमन्विनम् । प्रामादबीजमुच्चार्य स्थापयेद्गर्भभाजनम् । / 53 / / शलेना इष्टिकाभिवा मुघया सुददं कुरु । गन्धपूष्पादिभिः पूज्य प्रसाद ... ... ... / गर्भपासविधिः ख्यातस्तस्त्वेकविधि शृणु ॥ 14 ॥ इति काश्यपशिल्पे गर्भन्यासविधिः पविंशः पटलः । अथ सप्तविंशः पटलः । एकतलम् । अथ वक्ष्ये विशेषेण हर्नामेकनलं शणु । तस्य विस्तारतुङ्ग च प्रोक्तं प्रासादमानके । / 1 / / युगात्रं वृत्तमायाश्र(त) वस्वश्रं च षडश्रकम् । अष्टाश्रमाकृतिस्त्वेषां शिखरेऽपि तथैव च । / 2 ॥ हर्म्यतारार्धमानं तु कन्यसं मुखमण्डपम् । हर्यतारसमं श्रेष्ठं तयोमध्येऽष्टभाजिते । / 3 / / मुखमण्डपदीपं (ध्य) तु नवधा कथित मया । प्रासादमदृशं व्यासमुत्तम त्रयमण्डपम् ॥ 4 ॥ Page #91 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे समाविंशः पटलः । प्रासादावेशनं श्लेपा(श्रेष्ठं) दण्डं वाऽवधिदण्डकम । द्विदण्डं वा प्रवेशं तु मानसूत्रं द्विजोत्तम ॥ 5 ॥ अन्तरालसमायुक्तं युक्तसाग-संयुतम् । / सावकाशान्तरालं च दीर्घ द्वित्रिचतुष्टयम् ॥ 6 ॥ सोपानं पाश्वयोः कुर्याद्गजहस्तविभूषितम् । प्रासादभित्तिविस्तारतुल्यं वाऽत्रिपादकम् । / 7 ॥ अन्तरालस्य भित्तेश्च व्यासाः स्युमण्डपे तथा । / कूटकोठादियुक्तं वा हनिं वा मुखमण्डपम् । / 8 ॥ त्रिवर्गसंहितं वाऽपि तोरणाद्यैर्विचित्रितम् । पकानेकतलं वाऽथ कर्तव्य मुखमण्डपम् ॥ 9 ॥ 4यंताराग्निभागैकं गर्भहस्य विस्तरम् । पञ्चभागेऽग्निभागं च वेदांशं सप्तभागिकम् ॥ 10 ॥ द्वारांशे भूतभागं तु अर्काशं रुद्रभागिके । / अयोदशांशे वस्त्रंशं दर्शवस्वांशमागिके ॥ 11 ॥ सपादं च नवांशं च व्यासोद्धं त्रि(चं हि) द्विजोत्तम । गर्भहस्य विस्तारो नवधा परिकीर्तितः ॥ 12 ॥ शेषभित्तिविशालं स्यास्परितः करायेद्वधः । एकद्वित्रिचतुष्पञ्च पङ्किः स्यादेकभागिके ॥ 13 ॥ हम्योच्चं वसुधा भज्य एकांशं हि तलोचनम् । द्विभागं चरणायाम प्रस्तरस्यकभागता । / 14 ॥ गलोचं त्वेकभागेन द्विभागं शिखरोदयम् । एकांशं स्तृपितुङ्ग तु कल्प्यैवं शान्तिकं भवेत् ॥ 15 / / एकांशरहितं शेष पञ्चं वा पाश्चेदेवता । / एवं शान्तिकमाख्यातं पौष्टिकं चाधुनोच्यते ॥ 16 ॥ र.दनाचे नवांशे तु शियांशं तु तलोदयम् । अन्धे(धै)तांशसमायुक्तं द्वयांशं चरणायतम् । / 17 / / पश्चमानं तथैवांश साध्यं पादांशकं गलम् । / सत्रिभागं द्विभागं तु शिखरोदयमीरितम् । / 18 ॥ र.(य)पोत्सेधं तथैकांशं पौष्टिकं सदनान्वितम् । सदंतच्छे(दनोचं) दशांशैकमधिष्ठानोदयं भवेत् ॥ 19 ॥ Page #92 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे सप्तविंशः पटलः । सार्धदशं तु पादोच्च प्रस्तरोश्चं शिवांशकम् । साधीशं गलमानं तु गुणांशं शिखरोदयम् ॥ 20 ॥ एकांश स्थूपिमानं तु जपताना(यस्थान) मुदाहृतम् । रुद्रांशं हयंतुङ्गतु सपादांशं धरातलम् । / 21 ॥ सार्धदयंशं तु पादोच्चं प्रस्तरोचं शतांशकम् । प्रत्यर्थीशं तु कण्ठोच्चं सार्धस्यांशं तु शीर्षकम् ॥ 22 ॥ शेष स्यू(स्तू)प्युदयं ख्यातं तद्भूतं सदनं भवेत् । उत्तुङ्ग सप्तभागे तु व्योमांशं तु धरातलम् । / 23 / / पक्षांशं पादतुङ्ग तु शिखरोच्चं गुणांशकम् । स्तूप्यो(प्यु)त्सेधं तथैकांशमेतत्स्यात्सर्वकामिकम् ॥ 24 ॥ शान्तिकाग्रुदयोपेतं हमैं (भ्य)गुण्यं क्रमोदयम् । विश्च(प)रीते त्रिपादी(दानां) विपणि(बैपरी)त्यं समावहेद ॥ 25 ॥ तस्माद्भित्त्यादिगुण्यं च उदयं चैकमाचरेत् । रुद्रांशं सदनोत्सेधं तलमेकांशमानतः ॥ 26 ॥ दयंशं च चरणायाम प्रस्तरं च शिवांशकम् । उपग्रीवं तु साशं त्रिपादं प्रस्तरोदयम् ॥ 27 ॥ सपादांशं गलोत्सेधं सार्धव्यंशं तु शीर्षकम् । एकांशं स्थू(स्तू)पिमानं तु एवं चैवाद्भुतं स्मृतम् । / 28 / / अथवाऽष्टौ द्विरष्टौ च धात्वष्टाभूत्तथा कृतम् । पक्षराधारमानं च मञ्चोपग्रीवमञ्चकम् ॥ 25 ॥ गलमूर्ध्नि शिवामानं पाने चाष्टनवांशकम् । सोपग्रीवसमं चैतदेकभूरेकविन्यसेत् ॥ 30 ॥ अर्व मञ्चोपरिष्टं तु चतुष्कोणैः ससुवन । अथरा(वा')ष्टनवांशे तु ससप्तांशं सविस्तरम् । / 31 ॥ विविधं स्यात्समायुक्तं कर्णकूटमुदाहृतम् । कर्णकूटसमायुक्तं हीनं वा तद्विशेषतः ॥ 32 ॥ प्रविष्टानादिसर्वाङ्गं प्रग्रीवं च प्रकप्लयेत् । वृत्तग्रीवसमायुक्तं तथैव शिखरं घनम् । / 33 / / शिखरे तु महानासी चतुरस्रा महानि(दि)शि । दिशि भद्रायतं वाऽऽस्ते मञ्चेऽल्पा नासिका कला । / 34 / / Page #93 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे सप्तविंशः पटलः । प्रस्तरेऽष्टाल्पनासी वा जयद्वंद्वमुदाहृतम् । तदेव कर्णकूटाभ्यां षट्पञ्चाशे शिवी(वे)तथा ॥ 35 ॥ नागरेऽत्युचितं कण्ठकूटाकारं प्रकल्पयेत् । कण्ठकूटसमा मध्या भद्रं तद्भद्रनासिका । / 36 ॥ अन्तरालं च तत्तुल्यं क्षुद्रं पञ्चांशसंयुतम् । अभद्रं वाऽथ भद्रं वा कूटं वा भद्रनासिका । / 37 / / भद्रा नासी विशालं वा मध्ये भद्रं विशालकम् । त्रिचतुश्वषट्सप्तभागं वा सदनस्त(नांश)कम् ॥ 38 ॥ कृत्वैकांश द्विभागं वा मध्ये भद्रविशालकम् । त्रिभागं च विशालं तु मध्ये मद्रय(व)शालयाः ॥ 39 / / दण्डं वाऽध्यर्धदण्डं वा द्विदण्डं वाऽथ निर्गतिः । यथेष्टं शिखरं कण्ठश्रीमोगान्तमुदाहृतम् ॥ 40 ॥ वस्वर्ण पट्टसंयुक्तं स्वतारे कुड्यपादयोः । स्वतार कुख्यपादाढयानिष्क्रान्तरहित तु वा । / 41 ॥ श्रीभन्तदि(द्रमिति विख्यातं सर्वदेवात्मकं परम् । तदेव सदने बाह्ये मध्ये भद्रगुतं तु वा । / 42 / / तोरणैर्जालकादयं तच्छ्रीविशालटुमान्वितम् । सदेव देविकाकण्ठं शिखरं च घटं तथा ॥ 43 ॥ घस्वङ्गः पादसंयुक्तं चतुर्दिभागनासिकम् । पचारो (चतस्रो)नासिकाचा(था)ल्पाच्छि(रूपाः शि)खरे तु विदिविस्थताः पादं प्रत्यल्पनासाढचं स्वस्तिवन्धं तदुच्यते । तदेव मध्यभद्रं च कर्णकूटविहीनकम् । / 45 ॥ सुशोभनावह ख्यातं सर्वदेवप्रियावहम् । शिखरे तु कृता नासिं प्रस्ताराष्टौ द्विरधा ॥ 46 ॥ युगानं शिखरं कण्ठं वैदिकं चैव श्रीकरम् । सदेष शिखरे चाष्टावल्पनासिसमन्वितम् । / 47 ॥ महामास्यपरे कोष्ठसंयुतं शीर्षगं(क) भवेत् । मासिकाविस्तृतं दण्डद्वयं पाऽऽपि त्रिदण्डकम् ॥ 48 ॥ कोशीपसमाख्यातमुस्सेधं नासिकासमम् । विदिक्षु भद्रनासादयं शिखरं परिकल्पयेत् ॥ 49 / / Page #94 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे सप्तविंशः पटलः । वृत्तमस्तककण्टाढयं वस्वग्रं वा गलं shirH। वृत्तकांश(स)रमाख्यातं वस्वग्रं राजकेसरम् ॥ 50 ॥ प्रासादस्य तु विस्तारः पश्च सप्ताष्ट वा भवेत् । विभागं वा विभाग वा प्राग्वद्वा मध्यभद्रकम् । / 51 / / दण्डं वाऽध्यर्थदण्डं वा द्विदण्डं वा त्रिदण्डकम् । मध्य भद्रस्य निष्क्रान्तं भद्रापेक्षितहबके । / 52 ॥ य नृ(यन्महानासिकोपेतं शिरः स्वायक(न)वत्तकम् । पादं प्रत्यल्पनासाढचं कटं ये शीर्षमा(का)कृति । / 53 / / कल्याणसुन्दरं ख्यातं सर्वदेवाईकं परम् । तदेव भद्रनासाव्यं पूर्वापरं द्विजोत्तम । / 54 / / ललाटनासिकोपेतं पाश्वयोनिसत्तम । समं वा सायनं वाऽय कल्पितं कोशलं भवेत् ॥ 55 / / तलं प्रतिविमानादि दु(u)नतं म(त्व)य वक्ष्यते । स्कन्दं पूर्वदिग्भागे दक्षिणामूर्तिदक्षिणे । / 56 / / पश्चिमे विष्णुमूर्ति वा लिङ्गोद्भवमथापि वा। धातारमुत्तरे विप्र भारस्थाने तु वर्जयेत् ॥ 57 / / मण्डपे दक्षिणे भट्टे स्थापयेद्वि(द्धि)विधा(ना) यकम् । पूर्वे वा पश्चिमे तस्य नृत्तमूर्ति प्रकल्पयेत् ॥ 58 / / दुर्गामुत्तरदिग्भागे क्षेत्रपालं तु वा द्विज । . स्थानं वा सदनं वाऽथ दिशि मूर्ति प्रकल्पयेत् । / 59 / / एवं धरातलो तु ... .... स्कन्दं वै पूर्वदिग्भारो शक था सितरोहितम् ॥ 60 ॥ हस्तिर्विधीनब्जकासीन एक एव समन्वितम् । दक्षिणे दक्षिणामूर्ति वीरभद्रमथापि वा । / 61 ॥ पश्चिमे नारसिंह त सौम्यमूर्तिमथापि वा । उत्तरे तु धिआताय(2)अब्ज वा द्विन सत्तम । / 62 / ' प्रस्तरोपरि कर्तव्यमे द्वित्रिनले तथा । चतु भूम्यादिभ्रमासु महेशस्तु यथेष्टगः । 63 / / उमास्कन्दादिसहितो महेशः परिकीर्तितः । अन्यदेवाश्च गन्धर्वाः लिला दैत्या मारणाः । / 64 / / Page #95 -------------------------------------------------------------------------- ________________ काश्यपशिल्पेऽष्टाविंशः पटलः । कलान्सयुगभूम्यादिग्रीवे च प्रस्तरान्तके । इष्टमर्तिमवि(रि)ष्टांशे कल्पयेत्कल्पवित्तमः ॥ 15 ॥ गलस्यादिस्थमञ्चोर्चे कोणेषु वृषभं कुरु । कोणं प्रति द्वयं वैकं वृषभं शयनं कुरु ॥ 66 ॥ भूतं वाम चतुष्कोणे हृदयाञ्जलिसंयुतम् । कल्पयेत्यापीठे वे आसीनं तु बृहत्तनुम् । / 67 ॥ आमोदं चाग्निकोणे तु प्रमोदं नैरृते भवेत् । प्रमुखं वायुकोणे तु दुर्मुखीशानकोणके ॥ 68 / / श्वेतं रक्तं तथा पीतं कृष्णमन्यादिषु क्रमात् । / यमो वै देवता ह्येषा(ता)तासामावाहनं कुरु ॥ 69 ॥ करालमुद्गगुल्मासु ककर्षि कणलेपनम् । नानालंकारसंयुक्तं नानालीलासमायुतम् । / 70 / / नानाक्रीडसमायुक्तं सुधया धातुभिस्तथा । यथोचितं कल्पयेत्तु शूलादाविष्टका भवेत् । / 71 / / एवं तलमिदं ख्यातं द्वितलं तु ततो विदुः । / 72 ॥ इति काश्यपशिल्प एकालविमानलक्षणं सतविंशः पटलः । अथाष्टाविंशः पटलः । द्वितलम् । अथ वक्ष्ये विशेषेण द्वितलस्य तु लक्षणम् । प्रासादमानवस्कुर्याद्विस्तारोच्चं च निर्गमः ॥ 1 ॥ विन्याससूत्रयोरन्तासं सप्त वा भवेत् । एकांश कूटविस्तारं कोष्ठं तु द्विगुणायतम् । / 2 ॥ कटव्याससमं कोठं विस्तारं द्विजसत्तम । शेष हारान्तरं कोष्ठं पाईयोस्तु सपञ्जरम् ॥ 3 ॥ हारान्तरमशेषं वा त्रिपादं वाऽर्ध एव वा । पञ्जरण्यासमाख्यातं कूटबाह्यसमोगतिम् ॥ 4 ॥ Page #96 -------------------------------------------------------------------------- ________________ काश्यपशिल्पेऽष्टाविंशः पटलः । अन्तःप्रवेश वा मानसूत्राणि प्रयुतं तु वा । पञ्जरं कर्णकूटाभं नासिकाकारमेव का ॥ 5 ॥ प्रासादोच्चं तु vibhjedssttaaviNshtibhaagyaa| गुणांश(व्यंशं)धरातलोत्सेधं रसाशं चरणोदयम् ॥ 6 ॥ प्रस्तरोचं गुणांशं स्याभूतांशं चरणोदयम् । द्विभागं प्रस्तरोत्सेधमेकांशं वेदिकोदयम् ॥ 7 ॥ द्विभागांशं गलोत्सेधं सार्थवेदं शिरोदयम् । अत्य(शं शिखामानं कल्पितं शाक्ति(न्तिकं भवेत् । / 8 ॥ चतस्त्रिंशतिभागं तु कृत्वा च सदनोदयम् । साधोधाशमधिष्ठानं तद्विधं चरणोदयम् । / 9 ॥ प्रस्तरांच्चं गुणांशं स्यात्तलिपं सार्धषड् भवेत् । गुणशिं मञ्चमानं तु व्योमांशं वेदिकोदयम् । / 10 ॥ सार्धान्यंशं गलोत्सेधं भूतांशं शिखरोदयम् । अधाशं शिखरमानं पौष्टिकं सदनं भवेत् ॥ 11 ॥ संदेव गलमानं तु सार्धदूयंशेन कल्पयेत् । शेषं पूर्ववदेवं तु त्रयस्त्रिंशोदये कृते । / 12 ॥ जयदं सदनं ह्येतत्सर्वदेवप्रियावहम् । षट्त्रिंशद्विभजेत्य(त्सा) धयं तु ग्न्ध्(घ्त्त्तुन्ग्ग्ध्रात्ल्म्॥13॥ चम्बंशपादमानं तु साधान्यंशं तु प्रस्तरम् । / सप्तांशं चरणांच्चं तु गुणांशं च गलोदयम् । / 14 ॥ भूतांशं शिखरोच्चं तु स्थूस्तू)प्युच्चं सार्धभागया । अर्थभूतं सदनं घेतत्कल्पयेत्कल्पवित्तमः ॥ 15 ॥ चत्वारिंशतिभागं तु कर्तव्यं सदनोदयम् । अधिष्ठानोच्चदांशं स्तम्भ तद्विगु गायतम् ॥ 16 ॥ यगांशं मश्चमानं च स्तम्भलिप्साधेसप्तकम् । प्रिभागं प्रस्तरोत्सेध द्विभागं वेदिकोदयम् 17 ॥ त्रिभाग ग्रीवमानं तु शिखरं सप्तभागया । शेषं शिरोदयं ख्यानं विमानं सर्वदा शिखा ॥ 18 ॥ होमादिस्तूपिपर्यन्तं युगानं परिकल्पयेत् । चतुष्कूटं चतुःशालं पजराष्ट्रकसंयुतम् । / 19 / / Page #97 -------------------------------------------------------------------------- ________________ काश्यपशिल्पेऽष्टाविंशः पटलः । पष्टवाल्पनासिं च पादं प्रति प्रकल्पयेत् । . कल्पितं वेदिकायैस्तु नानाचित्रैर्विचित्रितम् ॥ 20 ॥ एतत्स्वस्तिफमाख्यातं सर्वदेवप्रियावहम् । ... सदेव शीर्षकाग्रेषु पार्श्वयोः स्वल्पनासिका ॥ 21 ॥ स्वस्तिभद्रमिति ख्यातं मम प्रीतिकरं भवेत् । . . तदेव नतफूटं च कोष्ठं नासिकमञ्चकम् ॥ 22 ॥ नतपञ्जरसंयुक्तं यथेष्टं krmshiirsstH। . स्तपिघट गलंतं च श्रीकरं समुदाहृतम् ॥ 23 ॥ तदेव कुटकोष्ठाः स्युः कूटशालोन्नताः स्माः। निम्नपज्जरवन्तो सौ यत्तत्कैलासमच्यते ॥ 24 ॥ तदेव कटकोष्ठों द्वौ निम्नोस्नतविवर्जिती । अन्तरमस्तरोपेतो समसूत्रततो नती । / 25 / / हारान्तरे विशेषेण युगं वा युगपजरम् । चतुष्कूटं चतुःशालं षडष्टवाल्पनासिका । / 26 / / वस्वग्रं वेदिकोपेतं वर्तुल शीर्षकं गलम् । शिखरं वसुनासाढ्यं भद्राभद्रं चतुश्चतुः ॥ 27 ॥ बेदिकातोरणाढथं तु रुद्रकान्तमिदं परम् । / कूटात्कोष्ठकनिष्ठान्तं दण्डं वाऽध्यदण्डकम् । / 28 / / द्विदण्डं वा त्रिदण्डं का फूटात्कोष्ठस्य निर्गतिः । नानाधिष्ठानसंयुक्तं नानास्तम्भविमानितम् ॥ 29 ॥ प्रागुक्तानां तु सर्वेषां कल्पितं वाऽपि होन्क्म्। . तदेव शिखरे चार्धकोष्टकं तु चतुष्टयम् ॥ 30 ॥ चतरथ शिरोपेतं चतप्कटसमन्वितम् । षडष्टनासिकोपेतं स्वस्तिसं(ब)न्धमिति स्मृतम् ॥ 31 ॥ तदेव कूटकोष्ठो द्वौ चान्तरप्रस्तरान्वितौ । हारपञ्जरसंयुक्तं षण्मृ(ड)ष्टौ वाऽल्पनाणिकम् ॥ 32 ॥ सालंकार संयुक्तमेतकल्याणसुन्दरम् । सदेव शिखरे चाध्य(धै)कोष्ठकं तु विवर्जयेत् । / 33 / / चत्वारिनासिकोपेतं शिखरं परिकल्पयेत् । नानालंकारसंयुक्तमेतत्पाञ्चालमुच्यते ॥ 34 ॥ Page #98 -------------------------------------------------------------------------- ________________ काश्यपशिल्पेऽष्टाविंशः पटलः । सदेवाष्टाश्रमेदीयकंधरं शिखरं धनम् । शिरोष्टी [ च ] महानासियुक्तं तद्विष्णुकान्तकम् । / 35 ॥ सान्तरं प्रस्तरोपेतं कूटकोष्ठौ चतुश्चतुः । लम्बपञ्जरसंयुक्तं वृत्तशीर्पककंधरम् । / 36 ॥ दण्डं वाऽध्यर्धदण्डं वा द्विदण्डं वा त्रिदण्डकम् । कर्णकूटं तु कोष्ठानि निष्क्रान्तं परिकल्पयेत् । / 37 ॥ षडष्टनासिकोपेतं चत्वारि शिखरे वर ! एतद्विश्वकरान्यस्यादीश्वरस्य प्रियावहम् ॥ 38 ॥ तदेव त्रिचतुर्भागे भागाधिक्यं यथाश्रकम् । तथाऽशी मकण्ठं चावेदिक तत्प्रकल्पयेत् ॥ 19 ॥ स्तूपित्र यसमायुक्तमेतन्मङ्गलमुच्यते । तदेवायतवृत्ताभं गान्धारामिति विद्यते ॥ 40 ॥ तारादर्धाधिकादर्थमायताभं समायं वा । / द्वयश्रवृत्तमुपानादिकलितं वा तदेव हि ॥ 41 ॥ समाश्रमायताओं वा वाह्य तः परिकल्पयेत् । वृत्तगर्भगृहोपेतं कूटकोष्ठम(क)संयुतम् ॥ 42 ॥ वृत्ताभं कर्णकूटानां शीर्ष स्यात्परिकल्पयेत् । . कूटकोष्ठाल्पनीडाश्च समसूत्रैश्च कल्पयेत् ॥ 43 ॥ नाम्ना मनोहरं रम्यं सर्स(व)देवाहकं परम् । उपानादिस्तूपिपर्यतं वृत्तं चेत्तु बहिबहिः । / 44 ॥ शेष प्रागिव कर्तव्यं शिवकान्तमिदं परम् । चतुरश्रमधिष्ठानं गर्भगेहं तथैव च ॥ अधिष्ठानोपरिष्टात्तु स्तूप्यन्त वर्तुलाकृति ! कूठकोष्ठादिसर्वाङ्गयुक्तं गर्भगृह भवेत् । / चतुरश्रमधिष्ठानमायताश्रमथापि वा ॥ 45 ॥ रसाथ शिखरं कण्ठं kUTakoSThAdisaMyukta.m / / यथोचितं तु संकल्प्य नाना कूबरकान्तकम् । / 46 ॥ एवं तु द्वितलो(लं)योरयं भेदमष्टादश स्मृतम् । इष्टकाभिः शिलाभिर्वा होमादिस्तू पकान्तकम् ॥ 47 / / Page #99 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे नवविंशः प्त्त्ल्ः। कल्पिसं सश्चितं हयं पुमानिव धनीकृतम् । दृष्टदेष्टकाभि(दृषद्भिरिष्टकाभिः) संमिश्रहयं तदेव हि ॥ 48 ॥ श्रे(तेष्वाद दि षक(हवाकार्य तष्विष्टका क्रिया । इष्टकादारूहि(सं)मिश्रं षण्डमेत दुदाहृनम् ॥ 49 / / तदेवोपचितं ख्यातं घनाधनमुदाहृतम् । अशेषतरुभिः कार्य संचितं स्त्रीति विद्यते ॥ 50 ॥ अघन चेति तत्कार्य एवं पंषण्ड योषिताम् । वक्त्रमण्टपमानं च गर्भगृहविशालकम् ॥ 51 ॥ भिन्निव्यासं चतुः सर्वे (शालं)वाग्वदेव तलोक्तवत् । द्वारस्योभयपाधं तु पादयोरन्तरे द्विज ॥ 52 / / द्वारपालगुहां कुर्यात्तलादुत्तरसिंहकम् । बिम्बादितं द्विशालं च दण्डमात्रं तु वेशनम् । / 53 / / सर्वधामनि कर्तव्यं तवेशा(प्रवेश)रहितं तु वा । एवं द्वितलमाख्यातं त्रितलं तु ततो विदुः ॥ 54 / / इति काश्यपशिल्पे द्वितलविधानोनामाष्टाविंशः पटलः । अथ नवविंशः पटलः । त्रितलम् । अथ वक्ष्ये विशेषेण नितलं शृणु सुव्रत । तस्य विस्तारमानं च पुरोक्तं हथैमानकम् ॥ 1 ॥ विन्याससूत्रयोरन्तरष्टाविंशे तु भाजिते । एकांशं कूटविस्तारं शालायामं च तैयम् ॥ 2 ॥ अंशं त्रिपादमध वा पञ्च(a)च्याद(रव्यास) मुच्यते । शेष हारान्तरख्यानं निष्क्रान्तादीनि पूर्वकम् ॥ 3 ॥ ऊर्श्वभूमिरसं शेषं कूटव्यासमुदाहृतम् । .. शालायामद्विभागं तु शेष हारान्तरं भवेत् ॥ 4 ॥ Page #100 -------------------------------------------------------------------------- ________________ 70 काश्यपशिल्पे नवविंशः पटलः । हारान्तरं तु संपाचं त्रिपादं वाऽथ पजरम् । ऊर्ध्वभूमित्रिभागकं मध्यभद्रं विधीयते ॥ 5 ॥ दण्डं सार्धद्विदण्डं वा मध्यभद्रस्य नीव्रक्रम । प्रासादस्योच्छ्रयं भानुद्वेगुणांशं विभाजिते ॥ 6 ॥ द्विभागं भूनलोत्सेधं वेदांशं चरणोदयम् । मञ्चमानद्विभागेन पादोनं चतुरंशकैः ॥ 7 ॥ पादाय (न) वह्निसाध्य मस्तरोचमुदाहृतम् । . पादोचं सार्धचह्नयंशं सपादशं तु मञ्चकम् ॥ 8 ॥ अशं वेदिकामानं गलमानं शिवांशकम् । साशं तु शिखरं स्तूप्युच्च त्वेकभाजया ॥ 9 ॥ एवं हि कल्पितंगे शान्तिकक्ष (कंत्विति विद्यते । चतुर्विंशति चायामे तलोच्चं तु द्विभागया ॥ 10 ॥ वेदांशं चरणायामं पक्षांशं मञ्चमानकम् । पादोनचतुरंशं तु पादायाममितष्यिते ॥ 11 ॥ सार्धंशं प्रस्तरोत्सेधं साध्यर्थं ह्युदयं भवेत् । अर्घाशं तु मञ्चच्चमध्याशं वेदिकोदयम् ॥ 12 ॥ शिवांश ग्रीत्रमानं तु गुणांशं शिखरोदयम् । सपादांशं शिखामानं पौष्टिकं तदुदाहृतम् ॥ 13 ॥ सप्तविंशतिभागं तु कृत्वा च सदनोदयम् । द्विभागं धरातलोत्सेधं युगांश चरणोदयम् ॥ 14 ॥ मञ्चमानं द्विभागेन वेदांश चरणायतम् । पादोनद्वयंशमञ्चोतलिपोच्चं तु तद्द्वयम् ॥ 15 ॥ सार्धंशिं प्रस्तरोत्सेधमेकांशं वेदिकोदयम् । द्विभागं ग्रीवमानं तु वेदभागं तु शीर्षकम् ॥ 16 ॥ शेषं स्तूप्युदयं ख्यातं जयदं तदुदाहृतम् । चत्वारिंशद्दयाधिक्यं भागं कृत्वा गृहोन्नतम् ॥ 17 ॥ अधिष्ठानत्रिभा [गा]र्ध सप्तांशं चरणोदयम् । तलोच्चसदृशं मञ्चं तलिपं सार्धषट्ककम् ॥ 18 ॥ गुणांशं प्रस्तरोत्सेधंभूभागं च पदंशकम् । सार्धद्वयंशं तु मञ्चश्चमेकांशं वेदिकोदयम् ॥ 19 ॥ Page #101 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे नवविंशः पटलः । गलमानं द्विभागं स्याद् भूतांशं शिखरोदयम् । विभागं स्तूपितुङ्ग तु प्रोक्तमुद्भुतहर्म्यकम् । / 20 ॥ प्रासादस्य तु तुङ्गेन षडष्टांशविभाजिते । अधिष्ठानयुगांशं तु वस्वंशं चरणायतम् ॥ 21 ॥ मञ्चमानं तु वेदांशं तली(लि)पं सार्धसप्तकम् । / सार्वत्रिभागमञ्ची सत्पांशं चरणायतम् । / 22 / / प्रस्तरोचं गुणांशं तु शिवांशं वैदिकोदयम् । द्विभागं गलमानं तु रसांशं शिखरोदयम् । / 23 / / द्विभागं तु शिखामानमेवं स्यात्सर्वदेशिकम् । अष्टकूटाष्टशालाभिः कलापञ्जरसंयुतम् । / 24 ॥ दूर्णवत्यल्पनासाढ्यं जन्मादाग्रं युगांशकम् । नानाधिष्ठानसत्तानां नानापादेरलंकृतम् । / 25 / / शिखरे भानुनासादयं महानं चतुरष्टकम् । फूटकोष्ठोन्नतादीनि गारादाधुचितं भवेत् ॥ 26 ॥ स्वस्तिकं भवनं ख्यातं तदेव शिखरे द्विज । चतु(म)हानासिकोपेत(नासिकादय)पल्पाटकविवर्जितम् । / 27 / / स्वस्तिभद्रामिदं ख्यातं सर्वदेवप्रियावहम् । तदेव वृत्तशिखरं गलं वै वेदिका तथा ॥ 28 ॥ रुद्रकान्तमिति (दं ना)न्ना मम प्रीतिकरं परम् । तदेव शीर्षकोणेषु अल्पनासीदयाह्वयम् । / 29 ॥ फरिपतं शिवकान्तं स्याच्छिवप्रीतिकरं गृहम् । तदेव वेदिका कण्ठं शीर्षकं च घटं तथा । / 30 ॥ पस्वयं (अं)कल्पितं यत्तद्विष्णुकान्तमिदं परम् । विन्याससूत्रयोरन्तं नवभागविभाजिते ॥ 31 ॥ एकांशं कुटविस्तारं द्विभाग कोष्ठदीर्घकम् । कोष्ठं प्रति द्विकोष्ठं स्याद(शं पञ्जरं ततः ॥ 32 ॥ शेषहारान्तरं ख्यातं कल्पयेत्कल्पवित्तमः । चतुकूटाठशालांशं भानुपञ्जरसंयुतम् ॥ 33 ॥ तं चा(तचा)ल्पनासिकोपेतं वस्वग्रं शीर्षकं गलम् । महानारयष्टकोपेतं शिखरं तद्विजोत्तम । / 34 ॥ Page #102 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे नवविंशः पटलः । नाना शुद्धमिमानं तु धर्मप्रीतिकरं भवेत् । तदेवाष्टाश्रवेदी तु वि(वृत्ताभं शिखरं गलम् । 35 / / विमानातिनाम्नातं सर्वदेवाहकं भवेत् । तदेव शिखरं कण्ठं युगाथं ब्रह्मकान्तकम् । / 36 ॥ तदेव सायताग्रं तु सपादं सत्रिभागिकम् । वसुभागं तु विस्तारमाया दशधा मजेत् ॥ 37 ॥ एकांशं कूटविस्तारं शालाया द्विगुणायतम् । / शेषं हारान्तरं ख्यातं प्रागिवैव प्रकल्पयेत् ॥ 68 ॥ षडष्टभागविस्तारमायामं चोर्ध्वभूमिके । एकांशं कूटविस्तारं कोष्ठदीर्घ त्रियंशकम् ॥ 39 / / अर्धाशं पञ्जरं व्यासं शेष हारान्तरं भवेत् । उर्वभूमीविस्तृतं च मी(चाग्नि)भाकै ध्य(गैःकण्ठ)भद्रकम् ॥ 40 ॥ दयंशवृत्तं च वेदी च काष्ठ(ण्ठं वे शीर्षकं तया । चतुष्कूटाष्टशाला(लं) च भानुपञ्जरसंयुतम् । / 41 ॥ हारान्तरं cturvishtklpyedaadibhuutle| पतुष्ट चतु:शालं पञ्जराष्टकसंयुतम् ॥ 42 ॥ षोडशान्तरसंयुक्तं शतसंख्यास्पनासिका(कम्) / ललाटं नासिकायुक्तं पार्श्वयोभंद्रनासिका । / 43 / / तथैव नासिका पृष्ठे पृष्ठे सिंचोपमाचरेत् । " नानाधिष्ठानसंयुक्तं नानाचा इसमायुतम् ॥ 44 ॥ सर्यालंकारसंयुक्तं हस्तिपृटमिदं भवेत् । मानसूत्रान्तरं व्यास नवभागविभाजिते । / 45 ॥ गुणांशं गर्भगेहं तु शिवांशं कुडयविस्तृतम् । परितोऽलीद्रु(लिन्द्र)मेकांशं हारं व्यासं शिवांशकम् । / 46 / / एवं हि कल्पतेते(येत्ते षु कण्ठकूटं शिवांशकम् । मध्ये कोष्ठं गुणांशं स्यादेकांशः पञ्जरस्ततः ॥ 47 / / हारान्तरं तदर्धाशं कल्येवं प्रथमे भ्वि। अथवा पञ्जराणां तु अर्थाशं वा विधीयते ॥ 48 ॥ शेष हारान्तरं ख्यातं परितस्त्वेवमाचरेत् । कोष्ठमध्ये त्रिदण्डेन महानासिरिनिर्गतम् ॥ 49 ॥ Page #103 -------------------------------------------------------------------------- ________________ काश्यपशिल्प एकोनत्रिंशः पटलः । ऊर्ध्वभूमी पशेष (पु) कूट कोठायतद्वयम् । असं पञ्जरव्यासं शेषं दारान्तरं भवेत् ॥ 50 ॥ ऊर्ध्वभूमीवस्तृतार्थ (स्व) दण्डेन निस्थितैः (गतम्) | चतुरश्रमधिष्ठानं वस्त्रश्रं शीर्षकं गलम् ॥ 51 ॥ आदौ तले चतुष्कर्णे कूटो वेदाश्रशीर्षकः । अष्टा शीर्षक भूमौ प्रकल्पयेत् ॥ 52 ॥ अष्टकूटष्टको च कलापञ्जरसंयुतम् । शतपनासिकापेतं शिखरेन्द्रं महान्तरम् ॥ 53 ॥ भद्रकोष्ठमिदं नाम्ना सर्वदेवार्हकं परम् । तदेव कर्णकूटानां शीर्षकं वर्तुलाकृति ॥ 54 ॥ मासादशीर्षकं कण्ठं वृत्ताकारं प्रकल्पयेत् । शिखरे तु चतुर्दिक्षु भद्रनासीसमन्वितम् ॥ 55 ॥ संथा दिल्पनासाठ्यं वृत्तकूटमिदं परम् । तदेव शिखरे कोणे क्षुद्रनासाष्टकान्वितम् ॥ 56 ॥ युगाश्रं कर्णकूटानां शीर्षक परिकल्पयेत् । शेषं मागित्र कर्तव्यं श्रीकण्ठं तदुदाहृतम् ॥ 57 ॥ तदेवाष्ट्रांशमाधिकयमायामं चतुरश्रकम् । शालामध्ये महानासि भवं हीनं मकरायेत् ॥ 58 ॥ शालाभं मस्तक कण्ठं वृत्तायतमथापि c। उधू (स्तु) पित्रय समायुक्तमेआना सुमङ्गलम् ॥ 59 ॥ मानसूत्रान्तरं धर्मं भागं कृत्वा द्विजोत्तम । गर्भ तु वेदांरां गृहं पिण्डशमावृतम् ॥ 60 ॥ परितोऽलिंडु (लिन्द्र) मेकांशं हारभागेन कल्पयेत् । तदेकं कूटविस्तारं मध्ये तोष्ठ ( कोष्ठाय ) तद्वयम् । / 61 ॥ तयोर्मध्येकभागेन पञ्जरव्यासमुच्यते । हारान्तरं tathAM'zena पञ्जरस्य तु पार्श्वयोः । / 62 ॥ अशांचभूमिं तु कुत्वाऽशं कूटविस्तृतम् । शालायां द्विगुणायामं तयोर्मध्ये तु पञ्जरम् ॥ 63 ॥ एकांशेनैव कर्तव्यं शेषं हारान्तरं भवेत् । भूमि चतुर्भागं द्विभागं मध्यमकम् ॥ 34 ॥ 73 Page #104 -------------------------------------------------------------------------- ________________ 74 काश्यपशिल्पे त्रिंशः पटलः । दण्ड वा द्विदण्डं वा त्रिदण्डं बाऽथ निर्गतिः । वेदाश्रं तदधिष्ठानं तद्वत्कण्ठं च शीर्षकम् । / 65!! अष्टशालाष्टकूटं च पञ्जरं षोडशान्वितम् । नानाधिष्ठानसंयुक्तं नानापादरलंकृतम् । / 66 / / उन्नतौ कूटकोष्ठौ च भान्तरणस्तरान्वितौ । गान्धारमिति विख्यातमष्टानं वा गलं शिरः ॥ 67 / / श्रीविशालमिति ख्यातं वर्तुला वेदिका गलम् । शीर्ष चैव च कर्तव्यं शेषं पूर्ववदाचरेत् । / 68 ॥ श्रीभागाढयमिति ख्यातं सर्वदेवाहकं परम् । वृत्ते वृत्तायते यत्ते चैव पडके । / 69 ॥ कूटकाष्ठादिसर्वाङ्ग प्रागिवैव प्रकल्पयेत् । / वर्षस्त(क्षःस्थ)लं मण्डलं च त्यजेत्कर्ण च शीर्षकम् । / 70 ॥ वक्षःस्थलविहीनानां क(नाम)कर्ण शीर्षसंयुतम् । कूटकोष्ठादिसर्वाङ्गमुचितं नागरादिकम् ॥ 71 / / नानालंकारसंयुक्तं नानाचिषिचित्रितम् । गर्भगेहं विशालं च गृहं पिण्ड्यामण्डपम् ॥ 72 ॥ एकभूमिविधानोक्तमनुक्तानां विशेषतः । त्रितलं ह्येवमाख्यातं चतुर्भममयोच्यते । / 73 ॥ इति काश्यपशिल्प त्रितलविधानं नामकोनत्रिंशः पटलः । अथ त्रिंशः पटलः । चतुर्भूमिः । अथ वक्ष्ये विशेषण चतुर्भूम्यादिलक्षणम् । विस्तारोत्सेधमानं तु प्रोक्तं प्रासादमानके ॥ 1 ॥ रव्यंशमानसूत्रं वा कृते गर्भगृहांशकम् । गृह इण्डयलिन्द्राहारं प्रत्येक चैकमागतः ॥ 2 ॥ Page #105 -------------------------------------------------------------------------- ________________ 75 काश्यपशिल्पे त्रिंशः प्त्त्ल्ः। विभ्याससूत्रयोरन्तर्वसुधामभजेवह(6)m । कर्णकूटशतांशं तु कोष्ठं तद्विगुणायतम् । / 3 / पश्च(ज)रण्यासमंशेन शेषं सा(हा)रान्तरं भवेत् । पुनरप्यूर्वभूमिं च वसुभागविभाजिते । / 4 / / कर्णकूटं च कोष्ठं च पजरं पूर्ववद्भवेत् । सदूर्वभूमौ षहभागे शिवांशं कूटविस्तृतम् । / 5 / / कोष्ठायामश्वरी (धरा)भागम(शं पञ्जरस्य तु । / शेष हारान्तरं प्रोक्तं हीनाधीकां(क्यं) तु नाऽऽश्रयेत् ॥ 6 ॥ उर्वभूमानि(मिवि)भागेन व्योमाना)मर्धमभद्रकम् । दण्डं वाऽभ्यर्धदण्डं वा द्विदण्डं वाऽथ निर्गमम् ॥ 7 ॥ प्रासादोच्चं तु विभजेसंग्रह त्रिंशदंशकम् । सार्धाष्टांशमधिष्ठानं भूतांशं धरणोदयम् ॥ 8 ॥ अधिष्ठानसमं मञ्च पादं पादोनप(म)ञ्चकम् । दा(प)क्षांशं कर्ममश्चो कल्पयेद्विजसत्तम ॥ 9 ॥ सार्ध वेदांशमपरं पक्षांशं प्रस्तरोदयम् । सपादवेदभागं च चरणोदयमिष्यते ॥ 10 ॥ पादोन शमश्वोच्चं शिवांशं वेदिकोदयम् । फण्ठोच्चं तु द्विभागं स्यात्सार्ध वेदांशशीर्षकम् । / 11 ॥ स्तूप्युच्चं तु द्विभागं स्याच्छान्तिकं भवनं भवेत् । चत्वारिंशद्द्याधिका(क्यं) भागं कृत्वा गृहोन्नतम् ॥ 12 ॥ गुणांशं तलमानं तु रसाशं चरणोदयम् । प्रस्तरं त्वग्निभागेन भूतांशं तलिपोदयम् । / 13 / / गुणांशं प्रस्तरोत्सेधं पादं पादार्थपञ्चकम् । / पाददिभागमश्वोच्चं सार्धवेदाघ्रिणोदयम् ॥ 14 ॥ विभागं मश्चमानं तु शिवांशं वेदिकोदयम् । अत्याशं गलोत्सेधं युगांशं शिखरोदयम् । / 15 ॥ विभागं तु शिखामानं पौष्टिक तदुदाहृतम् । पञ्चाशं द्वि(वि)भजेद्धम्यं तुङ्ग स्तुप्यवसानकम् ॥ 16 ॥ साधोग्न्यंशमधिष्ठानं साशं चरणोदयम् । गुणाधं प्रस्तरोत्सेधं रसाशं पाददैवयकम् । / 17 ॥ Page #106 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे त्रिंशः पटलः । गुणांशं मञ्चमानं तु ऊर्यपादं तु तदद्वतम् । त्रिभागं प्रस्तरोत्सेधं पादोच्चं सार्धपञ्चकम् ॥ 18 ॥ परतरोच्चं त्रिभागैकं शिवांशं वेदिकोदयम् । ... विभागं गलमानं तु भूतांशं शिखरोदयम् ॥ 19 / / सार्धाशं स्तूपिमानं तु जयदं तदुदाहृतम् । . " : उपानादिस्तूपिपयन्तं पञ्चांशं विभजेधः । / 20 ॥ तथोच्चं सार्धाश्न्यं (ग्न्यशं) स्यात्सप्तांशं चरणोदयम् । तलोच्चसदृशं मञ्चं तस्य(लि) साधप ट्रककम् । / 21 ॥ पादाधिकत्रिभागेन मञ्चमानमुदाहृतम् । पादाच्च रसभागेन गुणा प्रस्तरोदयम् । / 220 / सार्धपश्चांशमभ्युच्चं मनं सार्धद्विभागयो । एकाशं यदिकामानं द्विभागं स्याद्गलोदयम् ॥ 23 ॥ पञ्चांशं शिखरोत्तुङ्गं पादद्वयंशं shiro(खोद्न्म्ः। तद्भूतं सदनं ह्येवं कल्पयेत्कल्पवित्तमः । / .2:4 / आरामोच्चं तु पञ्चांशं भागं कृत्वा विशेषतः । सार्धाशांशमधिष्ठानं धात्वंशं चरणोदयम् ॥ 25 ॥ प्रस्तरोच्चं त्रिभागेकं चरणं साधषड्भवेत् । / सपादारन्यंशमञ्चं स्यात्तली(लि.)पं साधेस्स्त्त्क्क्म्ः॥ 26 ॥ त्रिभागं प्रस्तरोत्सेधं पादोचं सार्धपञ्चकम् । पादीनान्यंशमञ्चोरचं शिवांशं वेदिकोदरम् । / 27 ॥ द्विभागं गलमानं तु पञ्चाशं शिखरोद यम् । व्योमाशं तु शिवामानं विमानं सार्वदेशिकमा 28 ॥ होमादिस्तूपिपर्यन्तं वेदाधे परिकल्पयेत् । भानुकूट तथा कोष्ठं भानुद्विगणपञ्जरम् । / 29 ॥ शिखरे तु चतुर्दिक्षु भद्रनासीचतुष्टयम् । पादं प्रत्यल्पनासाढयं शिखरेऽष्टालानासिकम । / 30 ॥ कूटकोष्ठादिसर्वाङ्ग नागरायुचितं कुरु । एकाकारतलस्तम्भं सुभद्रमिति विद्यते । / 31 ॥ नदेव शिखरेऽष्टाल्पनासिकारहितं भवेत् । तद्धावमिति विख्यातं सर्ववेद (देव)भियावहम् ॥ 32 ॥ Page #107 -------------------------------------------------------------------------- ________________ 77 काश्यपशिल्पे त्रिंशः पटलः । तदेव शिखरे व वृतं श्रीकान मुच्यते । ..... वस्व शीर्षकण्ठं वै श्रीमण्डनमुदाहृतम् ॥ 33 / / तदेव शिखर चाष्टा (ट)महानासिसमन्वितम् । भीभवन्तं च व्याख्यातं शालाभद्रयुतं तु वा ॥ 34 ॥ विभद्रं वाऽथ भक्तव्यं सर्वेषां समनामपि । श्रीकान्तं शिखरेऽष्टाल्पनापा(सा)ढ्यं श्रीविशालकम् ॥ 35 ॥ नानाऽध्रितलयुक्तास्ने तत्तनाम्ना प्रकीर्तिताः । विस्ताराढ्य....मंसं भास्करं तु विशीर्षकम् । / 36 / / सबेदालयमित्युक्तं सर्वदेवाहकं परम । मानमूत्रान्तमानन्दभागं कृत्वा विशेषतः । / 37 / / गर्भगेहं गुणांशं स्याभागेन गृहपिण्डिका । .. मलिन्द्रांशे तु कर्तव्यं भा(हा) भागेन फल्पयेत् । / 38 ॥ ततो विन्यासपत्रान्तं व्यासं नन्दविभाजिते । एकांशं फूटविस्तारं गुणांशं कोष्ठदीर्घकम् ॥ 39 ॥ एकांशं पञ्जरच्यासमर्धाशं हरयाऽन्तरम् । शालामध्ये महानासि निवृत्तं त्वधभागया । / 40 ॥ ऊर्ध्वभूमा(न)न्दभागे तु कूट शेन कल्पयेत् । शालाया(तद्) द्विगुणायाम(मा)शिवांशं पञ्जरं भवेत् । / 41 / / शेष हारान्तरं चोर्षे भूतारं रसभाजिते । फूटमेकेन कर्तव्यं कोष्ठं तद्विगुणायतम् ॥ 42 ॥ अर्थाशं पञ्जरव्यासं शेष हारान्तरं भवेत् । U-भूमि तथा तु मध्यदण्डेन निर्गतिम् । / 43 ॥ चतुष्टि श्रवृनाभं कूटानां शीर्षकं क्रमात् । करीदण्डवत्कोष्ठं स्वश्रं हांदिशीर्षकम् ॥ 44 / / महाना, ठ(1)कोपेतं शीर्षकं परिकल्पयेत् । रविकोष्ठं च कूटं च सविद्विगुणपञ्जरम् ॥ 45 ॥ प्रागिवोच्चांशमानं तु ततः कोष्ठमिदं परम् । गेहव्यासं तु वर्माशं कृत्वा नीचगृहच्छतुः (होच्चकम्) / / 46 / / गृहापण्डाशमानेन आलिन्द्रं त्वेकभागया । हाराप्या(रव्या)सं शिवांशेन परितः परिकल्पयेत् । / 47 / / Page #108 -------------------------------------------------------------------------- ________________ 78 काश्यपशिल्पे त्रिंशः पटलः । विन्यास सूत्रयोरन्तर्थ्यास धर्मविभाजिते । कूटं तदेशं कोष्ठायामं तु तद्वयम् ॥ 48 ॥ अर्धशं पज्जरण्यासं शेषं हारान्तरं भवेत् । चतुष्कूटाष्टकोष्ठं च पञ्चारम्भं तु संख्यया ॥ 49 ॥ हारान्तरं चतुर्विंशत्कल्पयेत्प्रथमं तलम् । आलिन्द्रं जलपादं स्यात्प्रस्तारं तु घनीकृतम् ॥ 50 ॥ ऊर्ध्वभूनवभागं स्याच्छियांशं कूटविस्तरम् । कोष्ठं तद्विगुणायामं पञ्जरं शममानतः ॥ 51 ॥ शेषं हारान्तरं ख्यातं क्षुद्रपञ्जरसंयुतम् । ऊर्ध्वभूमित्रिभागैकं मध्ये दण्डेन निर्गमम् ॥ 52 ॥ चतुरश्रमधिष्ठानमष्टाश्रं मस्तकं गलम् । शिखरेऽष्टा महानासि स्यः) पादे प्रत्यल्पनासिका ॥ 53 ॥ कर्णकूटं तु भागं स्यात्काष्ठं पोडशभिर्युतम् । नतकूटोन्नतं कोष्ठमन्तरमस्तरान्वितम् । / 54. ॥ क्षुद्रनीड टविंशं स्यान्नानाखं सूकरायचा (कृति) | नानाचित्रैर्विचित्रं तु तुङ्गं भागं तु पूर्वकम् ॥ 55 ॥ जयावहमिदं ख्यातं सर्वदेवाईकं परम् । तदेव वर्तुलं कर्णे शीर्षान्तं सर्वमामिहान) कम् ॥ 56 ॥ तदेव सान्तरं मञ्चं कूटकोष्ठं च पञ्जरम् । कूटानां शीर्ष कस्तूपिकुम्भं कर्णे च वर्तुलम् ॥ 57 ॥ एवं स्यान्मूलभूमौ तु वस्व मध्यमे तले । युगा मध्यभूमौ तु कर्णकूटं मकल्पयेत् ॥ 58 ॥ सुखावहमिदं ख्यातं सर्वदेवाईकं परम् । तदेव कूटकोष्ठं च अन्तरं प्रस्तरं विना ॥ 59 ॥ व्यासोच्चसमसूत्रं तु सदस्य (दाज) गृहं भवेत् । तदेव शिखरं कण्ठं युगाश्रं धारकान्तकम् ॥ 60 ॥ इति काश्यपशिल्पे चतुर्भूमिविधानो नाम त्रिंशः पटलः । Page #109 -------------------------------------------------------------------------- ________________ काश्यपशिल्प एकत्रिंशः प्त्त्ल्ः। अथकत्रिंशः प्त्त्ल्ः। वक्ष्येऽहं कूटकोष्ठानां पञ्जराणां तु लक्षणम् । द्वितलादितलान्तानां सममेव प्रकीर्तितम् ॥ 1 ॥ तलं प्रत्युदितं व्यासं समानं कर्णकूटकम् । साधनाअं तु कोष्ठं स्याच्चतुष्पादकपादुकों । / 2 ॥ अधस्तात्स्तम्भवर्ग च प्रस्तरः कर्णशीर्षकम् । स्तूपिवर्गसमायुक्तों कूटकोष्ठौ विशेषतः ॥ 3 ॥ एवं चाऽऽदितले कुर्याद्धारातालं vinova'taH । कूटशालौ च कर्तव्यों पञ्जराश्च तथैव च ॥ 4 ॥ अर्ध्वपादोदयं सप्तभागं कुर्याद्विशेषतः । एकांश बेदिकोत्सेधं सार्धाशं गलमुन्नतम् ॥ 5 ॥ शीर्ष तु विगुणांशेन शेषं स्तूपयुदयं भवेत् । एवं तु कूटकोष्ठो द्वौ कल्पयेत्तु तलं प्रति ॥ 6 ॥ अथवा कूटकोष्ठानामुदयं तु वदाम्यहम् । उत्तरस्योर्ध्वसीमान्तं हंसमालोश्2असंम(सिंह)कम् ॥ 7 ॥ कपोतं वायसानं वा भागं पूर्ववदेव तु। सान्तरमस्तरं चेत्तु प्रस्तरस्योर्षसोमकम् ॥ 8 ॥ पेदिको समा(पं)वाऽय सान्तरप्रस्तरान्धिनः(तम्) / तदुमचं रुद्रधा भज्य एकांशं वेदिकोदम् ॥ 9 ॥ गुणांशं चरणोच्चं तु पादोनद्वघंशमञ्चकम् । स्सूप्युस्सेधं सपादांशं क्रमशः परिकल्पयेत् । / 10 / / एवं हि कूटकोष्ठौ द्वौ कल्पयेच्छिल्पवित्तमः । कूटस्यास्य त्रिभागेकं स्वनासीविस्तृतं भवेत् ॥ 11 ॥ तव्यासत्रिचतुःपञ्चसप्त भागेन नीत्र कम् । / कर्णकूटे कपोतं तु नासिकानिर्गमें भवेत् ॥ 12 ॥ चतुर्दिक्षु चतुर्णासि(नासी:)कूटानां परिकल्पयेत् । एकस्तूपिसमायुक्तं नीनवेशविमानवत् । / 13 ॥ Page #110 -------------------------------------------------------------------------- ________________ काश्यपशिल्प एकत्रिंशः पटलः । तदेवाश्रं वसुकोणं वा वृत्ताभं वागशिरः । नागराधुचितं कल्प्यं कर्णकूठं (टं)विशेषतः ॥ 14 ॥ शालानां पार्श्वयोर्विम ललाटाख्यं(ख्या)तु नासिका । शाला व्यासविशाला तु उन्नता मुखपट्टिका ॥ 15 ॥ स्वस्तूप्यग्रसमं प्रोतं शालानास्यश्रशी(सी)पकम् । शालादेयं त्रिभागेकं मुखनासिविशालकम् ॥ 16 / / कटानां नासिकानीनं म्हानासिव्दाच्रेत्। स(स्तू )पित्र यसमायुक्तं नागरे भवने द्विज ॥ 17 ॥ का शा)लानां द्राविडानां तु स्तूपिस्याक्खित्तिसंज्ञ(द्वित्रिसंख्य)या । शालानां वैसराणां तु स्तूप्यकं वा चतुष्टयम् ॥ 18 / / गलांशे कूटकोष्ठान देवताधास्तु कल्पयेत् । एवं हि कूटकोष्ठस्तु पञ्जरस्त्वधुनोच्यते ॥ 19 / / उपानाग्रुत्तरान्तं तु नवभागविभाजिते । उपपीउमाशेन पक्षांशेन धरातलम् ॥ 20 ॥ वेदांश चरणायाम म्न्य्च्म्ध्य्भाग्या। अर्थाशं वेदिकामानं कपोतानां गलोदयम् । . 21 ॥ प्रतिबाजनसीमान्तं पञ्जरोच्चमुदाहृतम् । मासादस्य कपोतं तु यथाशोभाशनिर्गतिः ॥ 22 ॥ पञ्जरो नासिकाकार: कूटकोष्ठाकृतिस्तु वा। हस्तिपृष्ठविमानं स्याच्छिखरान्तमथापि वा । / 23 ॥ एवं त्वनेकभेदेन पञ्जराकृतिरुरूयते । यथेष्टुं तेषु कर्तव्य हर्यकोष्ठेषु हर्म्यकम् ॥ 24 ॥ एकेन भूमिहर्येषु ..... .... ॥ एषमादितले(लं )कुर्यादन्तरप्रस्तरान्वितम् । / 25 / / मानसूत्रं तु निष्क्रान्तं युक्तमेव यदाचरेत् । / पञ्जरं नीवरहितं प्रस्तरो विशेषतः ॥ 26 ॥ कर्णफूटं समं वाऽथ त्रिपादं घाऽवधिस्तरम् । तव्यासभद्रशं (कं )तुङ्ग युक्त या पञ्जरमाचरेत् ॥ 27 / / Page #111 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे द्वात्रिंशः प्त्त्ल्ः। सलं प्रत्यूर्ध्वपादोच्च प्रागिव नवांशकम् । गुणांशं वा घना भित्तिश्छवं शीर्षसमं युतम् ॥ 28 ॥ पादायाम चतुर्भागमत्यर्धाशं तु प्रस्तरम् । अशिं वेदिकामानं कपोतान्त गलोदयम् । / 29 / / प्रतिवाजनसीमान्तं पञ्जरोदयमीरितम् । शेपं प्रागिव कर्तव्यमेवं निष्क्रान्त पञ्जरम् ॥ 30 ॥ निष्क्रान्तरहितं चेत्तु प्रस्तरोत्रं तु वागिव(जनम्) / पञ्जरे कूटकोठी च पादे पादान्तरेऽपि वा ॥ 31 ॥ गोपानाधारिताकल्पमहाशालपराक्रमात् । हस्तौ पादौ द्वयोपेतां दृष्टकोणजटान्विताम् ॥ 32 ॥ रोद्रदृष्टिसमायुक्तां तृत्तवाचनसंनिभाम् । / गोपानं यत्नतो धृत्वा पादौ हस्तौ सदान्विती । / 33 / / एवं वा गजहंसाभ सिंहव्यालोह(लाभ) व वा । गोपानं शिरसाआच्यं हस्तपादौ यथेष्टगो ॥ 34 ॥ कूटादिलक्षणं प्रोक्तं पाभूमिविधि ततः ॥ 35 ॥ इति काइपपशिल्पे कूटादिलक्षणकत्रिंशः पटलः । अथ द्वात्रिंशः प्त्त्ल्ः। pshcbhuumiH। अथ वक्ष्ये विशेषण पञ्चभूम्यास्तु लक्षणम् । विस्तारोत्सेधमानं तु प्रोक्तं प्रासादमानके । / 1 / / विस्तारं रुद्रया भज्य गुणांशं गर्भगेहकम् । / द्विभागं गृहपिण्डी स्याइलिन्द्रं त्वेकभागया ॥ 2 ॥ हाराभा(मा)नेक(न) कर्तव्यमलिन्द्रधनभित्तिकम् । वर्षस्थलसमं युक्तं कल्पयेत्प्रस्तरोपरि ॥ 2 ॥ धरातले व(च)मञ्चोचे द्वितीये वा त्रिभूमिके। देवतास्थापनं कुयात्तावदेव घनीकृतम् ॥ 4 ॥ Page #112 -------------------------------------------------------------------------- ________________ 82 काश्यपशिल्पे द्वात्रिंशः पटलः । विन्याससूत्रयोरन्तः, रुद्रभागविभाजिते । शिवांश कर्णकूटं तु मध्यकोष्ठं गुणांशकम् ॥ 15 ॥ तयोर्मध्यैकभागेन पन्त ( अ ) ख्यासमुच्यते । हारान्तरमथांशेन कल्पयेत्कल्पवित्तमः ॥ 6 ॥ भूमिविस्तृतं नन्दभागं कृत्वांशं (तु) सौष्टिकम् । मध्ये कोष्ठामिभागं तु पञ्जरं त्वंशमानतः ॥ 7 ॥ हारान्तरमयार्थीशं कल्पयेत्तु द्वितीयके । दूर्ध्वभुवनं चाष्टभागांशं कर्णकूटकम् ॥ 8 ॥ द्विभागं कोष्टकं कुर्याद्भागं (गः) स्यात्पञ्जरस्तथा । हारान्तरमथार्घाशिं कृत्वा लक्षणसंयुतम् ॥ 9 ॥ ऊर्ध्वभूमिराशे तु कूटव्यासमर्थांशकम् । शाला दीर्घविभागं स्याद्दुग्धा (दुर्धा) शं पञ्जरस्तरम् ॥ 10 ॥ शेषं हारान्तरं ख्यातं बलकुञ्जरमेव वा । सदू भूमिनीन्यात्यं (विन्यास) मध्ये दण्डेन निर्गतिः ॥ 11 ॥ गृहोच्चं तु षडष्टशिपादोनांशं धरातलम् । सार्धपञ्चाशमप्युच्चं सार्धद्वयंशं तु मञ्चकम् ॥ 2 ॥ संपादं पञ्चभागं तु चरणोदयमीरिनम् । मध्वोच्चं द्वयमधीशं पञ्चाशं चरणायतम् ॥ 13 ॥ सपाद्विभाग ज्वं स्यात्पा ( प ) दामर्थेन पञ्नकम् । द्विभागं प्रस्तरोत्से । सार्थवेदाधितुङ्गम् ॥ 14 ॥ पादोनद्वयं रामचः स्याच्छिनांशं वेदिकोदयम् । कण्डं वा तेन पक्षांशं सार्धवेदं शिरोदयम् ॥ 15 ॥ द्विभागं स्तूपमानं तु शान्तिकं भवनं भवेत् । सवेदचत्वारिंशं तु भागं कृत्वा गृहोन्नतम् ॥ 16 ॥ गुणांशं तलतुङ्गं तु भूतांश चरणोदयम् । प्रस्तरं चाग्निभागं तु पादं सार्थयुगं भवेत् ॥ 17 | *सपाद्विभागमञ्चं स्यात्तलिषे म्यादधी (स्यादधो) युगम् । सस्तरोच्चं द्विभागेन वेदशि चरणोदयम् ॥ 18 ॥ पक्षशिं मञ्चमानं स्यात्पादं सार्थगुणांशकम् । अध्यर्धमञ्चमानं तु व्योमशं वेदिकोदयम् ॥ 16 ॥ Page #113 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे द्वात्रिंशः पटल: द्विभागं गलमानं तु सार्थ वेदांशशीर्षकम् । अत्यन्धं (ध) तु शिखामानं पौष्टिकं सदनं त्विदम् ॥ 20 ॥ सदनोच्चं तु षट्त्रिंशद्भागं कृत्वा द्विजोत्तम । अधिष्ठानं द्विभागेन वेदांशं चरणायतम् ॥ 21 ॥ सत्रिपादशिवांशन मञ्चमानं प्रकल्पयेत् । सार्धाग्न्यिंशं तु तलिपं तदर्थं मञ्चमानकम् ॥ 22 ॥ सपादानलपाई स्यान्मञ्च पत्यर्धभागया । 83 गुणाशं पादपीठं तु सपादांश [तु] प्रस्तरम् ॥ 23 ॥ एकांशं वेदिकामानं पादोनद्वयंशकं गलम् । सपादाग्न्यंशशिरोषे (कं शीर्ष शेषं स्तूप्युदयं भवेत् ॥ 24 ॥ जयदं भवनं ह्येवं कल्पयेत्कल्पवित्तमः । विमानोत्सेधं विभजेत्रयस्त्रिंशद्विभागया ॥ 25 ॥ द्विभागं रमणीमानं वेदांशं चरणोदयम् । प्रस्तरोचं द्विभागेन सार्धंत्रिंशा ङ्घ्रिणोदयम् ॥ 26 ॥ मस्तारं पादरहितं द्विभागेन विधीयते । : ; त्रिभागं चरणायामं तदधै मञ्चमानकम् ॥ 27 ॥ सार्धद्विभागपादोचं सपादांशेन मञ्चकम् । स्तम्भं पादाधिकद्वयंशं मञ्चमानं सपादकम् ॥ 28 ॥ ब्योमांशं वेदिकामानमत्यर्धाङ्गुलमानकम् । सार्धत्रिभागं शिखरं द्विभागं स्तूपमानकम् ॥ 21 ॥ अद्भुतं भवति ह्येवं कल्पये देवतार्हकम् । : चतुर्विंशतिभागं तु कृत्वा च सदनोदयम् ॥ 30 अत्यर्धीशितलोत्सेधं गुणांशं पादमानकम् । तदर्थं मञ्चमानं तु पादोदकं (यं) गुणांशकम् ॥ 31 ॥ तस्यार्थ प्रस्तरोत्सेधं द्वयर्धमयुदयं भवेत् । प्रस्तरं तु सपादर्शि स्तम्भं पादाधिकद्वयम् ॥ 32 ॥ तदर्थं मञ्चमानं तु साष्टांशद्वयंशमङ्घ्रिकम् । एकांशं प्रस्तरोत्सेधमर्धाशं वेदिकोदयम् ॥ 33 ॥ त्रिपादं गलमानं तु पादोनद्वयंशकं शिरः । अष्टांशरहितव्योमभागं स्तूप्युदयं भवेत् ॥ 34 ॥ Page #114 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे द्वात्रिंशः प्त्त्ल्ः। सर्वकामिकमेवं तु कर्तव्यं सदनं जि। होमादिस्तूपिपर्यन्तं युगानं परिकल्पयेत् । / 35 / / कलाशालाकलांसाष्टी पञ्जरं चतुरटकम् । पादाः प्रत्यल्पनासाढयं(दया)हारान्तं नासिकाद्वयम् ॥ 36 ॥ भद्रनासीचतुष्क तु शिखरे च प्रकल्पयेत् । .. क्षुद्रनासीद्वयं कोणे कल्पिनं ब्रह्मकान्तकम् । / 37 ॥ कुटास्त्र(टेप्व)नन्तरं चाढयं (गढा चोप्राजापत्यमुदाहृतम् । तदेवोन्नतकूटं तु कोष्ठेऽनन्ताः स्वमञ्चकाः । / 38 / / स्वायंभुवमिदं गेहं सर्वदेवाईक परम् । तदेव वेदिकाकोष्ठं शीर्षक वसुकोणकम् ॥ 39 ॥ शालामध्येऽशमानेऽन्तर्नितिः कोष्ठ एव वा। : भद्रकान्तमिति ख्यातं कूटकोटे परिस्सपम् । / 4.0 / / समनं वाऽपि प्य)मनं वा जनार्दनमुदाहृतम् । तदेव कोष्टमध्ये तु भद्रहीनमथापि वा । / 41 ॥ . मध्यमद्रयुतं वाऽपि मण्डलं शीर्षक मलम् । / अतिभद्रामिति ख्यातं सर्वदेवाईकं परम् । / 42 ॥ तदेव कृटकोष्ठं च पञ्जरं च समश्चकम् । सोन्नतं सर्वतोभद्रं धर्मपीनिकरं भवेत् । / 43 / / विमलं कूटकोठं च पश्चरं समसूरकम् । नानाधिष्ठानसंयुक्तं नानापादैरलंकृतम् । / 44 / / नानालंकारसंयुक्तं युग्मपञ्जरसंयुतम् । शिखरेऽष्टाल्पनासादयं महानासीचतुष्टयम् ॥ 45 ॥ वीरभद्रमिति ख्यातं सर्वदेवपियावहम् । तदेवाष्टकशाड्यादिमादिभूमौ द्विभागया । / 46 ॥ भानुपञ्जरसंयुक्तं शेष प्रागिव कल्पयेत् । . मागुक्तनाम मा(चास्स्)ख्यातं ना(ता)स्विष्टं परिकल्पयेत् ॥ 47 ॥ पञ्चभूमिसमाख्यातं पटनलं च युगं शृणु ॥ 48 / / इति काश्यपशिल्पे पश्चतलविधानो नाम द्वात्रिंशः पटलः । Page #115 -------------------------------------------------------------------------- ________________ काश्यपशिल्प त्रयस्त्रिंशः पटलः । अआयविंश: परन्ट षड्भूमिः । भय वक्ष्ये विशेषेण 1डभूमिकविधि परम् । तस्य विस्तारतुङ्ग तु प्रासादमानवद्भवेत् ॥ 1 ॥ विस्तारं रुद्रधा भज्य गुणाशं गर्भगेहकम् । . द्विभागं गृहपिण्डं स्यादलिन्द्रं शिवभागया ॥ 2 ॥ हारं शिवांशमानेन अलिन्द्रं वा स्थलं भवेत् । घरातले द्वित्रिभूमों ... ... .... ... .... ... // 3 // वा(पा)दे तास्था(तत्स्थापनं यत्र ताबद्वै सुदृर्3ह धनम् । बायोचितमलंकारं घनाभ्यन्तरवद् भवेत् । / 4 ॥ रव्यशं विभजेत्तारं विन्यासं सूत्रयोत्त(स्त)रम् । भारं सौष्टिकविस्तारं कोष्ठं तद्विगुणायतम् ॥ 5 ॥ भागेन पञ्जरण्यासं शेषं हारान्तरं भवेत् । चतुष्कूटाष्ट्रकोष्ठं च भानुपञ्जर संयुतम् ॥ 6 ॥ . हारान्तरं cturviNshklpyednibhuutle| पश्चारं हर्नामध्ये तु कण्ठेषु सौष्टिकं भवेत् ॥ 7 ॥ पार्थयोः कर्णकूटस्य पञ्जरं परिकल्पयेत् । कोष्ठप रयोर्मध्ये कल्पयेत्तु विशेषतः ॥ 8 ॥ तदूर्ध्वभूदशांशेष व्योमाशं कर्णकूटकम् । मध्ये पञ्जरमेकांशं का ठकूटमिवाऽऽकृतिः ॥ 9 ॥ द्विभागं कोष्टी, स्यादाशं पञ्जरस्य तु । शेषं हारान्तरं ख्यातमेषां संख्याऽऽदिभूमिवत् ॥ 10 ॥ तस्योर्ध्व भूविशालं तु नवभागविभाजिते । कण्ठकूटमांशेन मध्यशाला गुणांशकम् ॥ 1 ॥ पञ्जरव्यासमेकांशमाशं हस्थोऽन्तरम् । तदूर्ध्व वसुभागं तु शिवशिं कूटविस्तृतम् ॥ 12 ॥ Page #116 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे त्रयस्त्रिंशः पटलः । मध्ये कोष्ठद्विभागेन एकांशं पञ्जरस्तनम् । हारातरमथाशिं कल्पयेत्काल्पवित्तमः । / 13 / / तस्योर्श्वभूमिविस्तारं पड्भा- विभत्समम् । कूटमेकांशमानेन कोष्ठायामं तु नवयम् । / 14 / / अर्धाशं पञ्जरव्यासं शेष हारान्तरं भवेत् । त भूमि विस्तारमाशं मध्यभद्रकम् । / 15 ॥ दण्डं वाऽध्यर्थदण्डं वा द्विदण्डं भद्रनीत्रकम् । . तत्तुङ्ग सप्तपश्चाशदंशं कृत्वा तु देशिकः ॥ 16 ॥ अधिष्ठानोच्चपञ्चाग्निषड्भागं चरणोदयम् । पादहीनामिभागं तु प(म)श्चमानमुदाहृतम् । / 17 / / पादोचं साधेपञ्चांशं मश्वं साविभागया । पादाधिकं तु पञ्चांशं पादायाममिति स्मृतम् । / 18 ॥ सार्धद्विभागमञ्चोच्चं पश्चाशं चरणोदयम् । पादोदयं विभागं तु प्रस्तरोदर मीरितम् । / 9 ॥ पादहीनं तु पञ्चाशं तलिपस्योदयं भवेत द्विभागं प्रस्तरं ख्यातमर्धाधिक्यं युगांशकम् । / 20 / / पादायाममिदं ख्यातं पादोनद्वयंशमञ्चकम् । . व्योमांशं वेदिकामानं पादोनद्वयंशकं गलम् ॥ 21 ॥ सार्धवेदांशमानेन शीर्षकं परिकल्पयेत् । पक्षांशं तु विमानं च पड्भूमिकमेव हि ॥ 22 ॥ साष्टाविंशत्ति(त्त)लानि स्युर्विशत्कूटसमन्वितम् । षडष्टपञ्जरोपेतं पादं प्रत्यल्पनासिकम् । / 23 ॥ होमादिस्तपिपर्यन्तं चतरथ प्रकल्पयेत । शिखरे तु महानासिचत्वारि(सीश्चतस्रः)परिकल्पयेत् ॥ 24 ॥ अम्बुजासनमाख्यातं सर्वदेवप्रियावहम् । तदेव शिखरं कण्ठं वस्वधे परिकल्पयेत् ॥ 25 / / अशेषसोष्ठिकान्तं तु शीर्षकं चतुरश्रकम् । उन्नतावनतोपेतं भद्रं पाऽभद्रकोष्टकम् । / 26 ॥ सान्तरप्रस्तरोपेतो हीना वाऽपि समुन्नतों । सुशांकरमिदं ख्यानं तदेवं सौष्टिशीर्षकम् । / 27 / / Page #117 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे चतुविंशः पटलः । 87 वृत्ताकारं प्रकर्तव्यं नाम्ना तद्भद्रलीन कम् । तदेव शिखरे चाष्टौ कल्पि(टस्वल्प)नासियुतं महत् ॥ 28 ॥ शिवभद्रमिति ख्यातं शिवप्रीतिकरं परम् । तदेव द्वयश्रवृत्ताभं शीषर्क गलसंयुतम् । / 29 ॥ मुखे ललाटनासाढ्यं नागेन्द्रमिनि संज्ञितम् । पभूमिरेवाख्याता सप्तभूमिमथोपरि ॥ 30 ॥ इति काश्यपशिल्पे पड्भूमिविधानं त्रयस्त्रिंशः पटलः । अथ चतुनिशः पटलः । स्प्त्भूमिः। अथ वक्ष्ये विशपेण सप्तभूमस्तु लक्षणम् । मासादमानविधिना व्यासोदयं प्रकल्पयेत् ॥ 1 ॥ रव्यं शं विभजेत्तारं वेदांशं गर्भगेहकम् । पक्षांश भित्तिविष्कम्ममेकेनालिन्द्रमिष्यते ॥ 2 ॥ हारान्तक(र)मथांशेन परितः कल्पयेद्धयः । / विन्याससूत्रयोरन्तं भान्वंशेन समं भवेत् ॥ 3 ॥ एकांश कूटविस्तारं कोष्ठं तद्विगुणायतम् । / पञ्जरयासमेकांश शेष हारान्तरं भवेत् ॥ 4 ॥ चतुष्कूटाष्टशाला च भानुपञ्जर स्ण्ख्य्या। तस्यो भूमिविस्तारं धर्ममा विभाजिते । / 5 / / कणकूट च काष्ठं च पूर्ववत्परिकल्पयेत् । पञ्जरव्यासम शिं शेषं नासतरं भवेत् । / 6 / / स्योभूमविस्तारं भागनिमामि । पञ्जरं कूट रेष्टं च पूर्व यत्परिकल्पयेत् । / 7 ॥ ऊध्र्वभूमी नवाशे तु मध्ये झालाऽग्निमाजिते । म्यांमांशं कणकूटं स्यादकाशं arasta.m ॥ 8 ॥ Page #118 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे चतुस्विंशः पटलः । हारान्तरमथाशिं तस्योर्च वसुभाजिते । मध्ये शाला द्विभागेन शेपं पूर्ववदाचरेत् ॥ 9 ॥ तदूर्श्वभूमिविस्तारं रसभागविभाजिते । कूटमेकांशमित्युक्तं शाला तद्विगुणायता ॥ 10 ॥ अधांशं पञ्जरव्यासं शेषं हारान्तरं भवेत् । तवं भूम्य(भ्व)निभागेकं मध्ये दण्डेन निगतम् ॥ 11 ॥ सप्तषष्ठी(TI)तिभागं तु कर्तव्यं सदनोदयम् । सपादाग्निरधिष्ठानं साधषटकाधितुङ्गकम् ॥ 12 ॥ तदधे मञ्चमानं तु पड्भागं चरणोदयम् । / स्त्रीपादवद्विभागं तु मञ्चमानमुदाहृतम् ॥ 13 ॥ सार्थभूतांशमध्युच्चं सार्धधेशं तु प्रस्तरम् । सपादपञ्चभागं तु स्तम्भमानमुदाहृतम् ॥ 14 ॥ प्रस्तरं साधेपञ्चांशं भूतांशं चरणोदयम् । सपाद्विभागं मञ्च स्थास्त्रीपादतायगांशकम् ॥ 15 ॥ चरणोदयमित्युक्तं मस्तरोचं द्विभागया । पादोचं सार्धवेदांशं पादोनद्वयंशमञ्चकम् ॥ 16 ॥ व्योमाशं वैदिकोत्सेधं पादोनद्वयंशकं गलम् । अर्धाधिक्ययुगांशं तु शिखरोदयमिप्यते ॥ 17 ॥ पक्षांशं स्तृपिमानं तु रव्य (ण्यं) सप्ततलं विदुः । पञ्जरं कूटकोष्टं च समसूत्रे तु कल्पितम् ॥ 18 ॥ होमादाग्रयुगाग्रं तु शिखरे वेद्नासिका। . शालापत्रिंशतिर्युक्तं भानुद्विगुणकूटकम् ॥ 19 ॥ षष्टिपञ्जरसंयुक्तं पादं प्र्त्य्ल्प्नासिका। मानाधिष्ठानसंयुक्त काकारमथापि वा ॥ 20 ॥ एकैनाकृतिरछी तु समुज्ज्वलमुदाहृतम् । रुदेवान्तरकूटाः स्युः सान्तरप्रस्तरान्वितम् ॥ 21 ॥ श्रीच्छन्दमिति विख्यातं सर्वदेवाहकं परम् । तदेव नताश्च कोष्ठोनान्ताः ( श्वानन्ताः कोष्ठाः ) समकाः ॥ 22 ॥ श्रीविशालमिति ख्यातं सर्वदेवप्रियावहम् । / तदेव शीर्षकण्ठं च अष्टाध वेदिका तथा ॥ 23 ॥ Page #119 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे पञ्चत्रिंशः पटलः । श्रीकान्तमिति विख्यातं कूटकोष्ठसमं तु वा । समं च नतकूटं स्याच्छीप्रियं तदुदाहृतम् ॥ 24 ॥ तदेव वृत्तशिखरं स्तूर्षि चैव गलं तथा । रुद्रकान्तमिति ख्यातं रुद्रनीतिकरं परम् । / 25 ॥ तदेव कर्णकूटं तु वेदाश्राष्टाश्रमण्डलम् । क्रमेणाऽऽदितलात्कल्प्यं वृत्तभद्रमिदं परम् । / 26 / / तदेवोन्नत कूटं च नतशालासमन्वितम् । कूटमस्तकत्तं च सुवि(वृत्तमिति विद्यते । / 27 / / सोनतं कूटकाष्ठं च पञ्जरोन्नतमश्चकम् । / यथेष्टं शिखराकारं कण्ठं स्तूपिघटं तथा ॥ 28 ॥ युगाध शीर्षकोपेतं कण्ठकूटं प्रकल्पयेत् । शिवभद्रमिति ख्यातं शिवप्रीतिकरं परम् । / 29 / / तदेव कूटकोठं तु दण्डं वाऽध्यधंदण्डकम् । द्विदण्ड वाऽथ निष्क्रान्त भद्रं वा भद्रपञ्जरम् ॥ 30 ॥ नानाधिष्ठानसंयुक्तं नानापादेरलंकृतम् । / नानाचित्रर्विचित्रं तु शिवसोख्यमुदाहृतम् । / 31 ॥ तदेव गर्भगेहं तु वृत्तं वाऽथ युगांशकम् । घृतमेवं हि बाये तु वृत्ताभं सौष्ठिकान्वितम् । / 32 ॥ शेषं पूर्ववदिष्टं नानासर्वाङ्गमण्डलम् । पञ्जरं कूटकोष्ठं च अन्तरप्रस्तरं विना ॥ 33 ॥ यथेष्टं शिखराकारं शिवप्रीतिकरिष्यते । एवं सप्ततम(लं) ख्यातं वसुभूमिमथोपरि ॥ 34 ॥ इति काश्यपशिल्पे सप्तभूमिविधानं नाम चतुस्त्रिंशः पटलः । अथ पञ्चत्रिंशः पटलः । वमुभूमिः । अथ वक्ष्ये विशेषेण वसुभूमिविधि परम् । मासादमानविधिना संग्राह्यं विस्तृतोदयम् ॥ 1 ॥ 12 Page #120 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे पञ्चत्रिंशः पटलः । त्रयोदशविभागं तु कृत्वा प्रासादविस्तृतम् । भूतांशं गर्भगेहं तु द्विभागं गृहपिण्डिका । / 2 / अलिन्द्रं चैकभागेन हार भागेन कल्पयेत् । अथवाऽनलभागेन गभेगेहं विधीयते ॥ 3 ॥ भागेन ग्रहपिण्डः स्यादलिन्द्रं त्वेकभागया । कुड्यमेकेन कर्तव्यमलिन्द्रं तु vinAM'zakam । / 4 // तदर्थं पञ्जरव्यासं भद्रं वाऽभद्रमेव वा। भानु कोष्ठं चतुष्कूटं कलापञ्जरसंयुतम् ॥ 5 ॥ हारान्तरं च dvaatriNshtklpyedaadibhuutle| वर्षस्तलमलिन्द्रं स्यात्मस्तरान्तधनीकृतम् ॥ 6 ॥ तदू भूमिविस्तृतं त्रयोदशविभाजिते । फूटकोष्ठादिसर्वाङ्गमादिभूमिमिवैव तु ॥ 7 ॥ तस्योर्श्वभूविशालं तु भानुभागविभाजिते । कर्णकूटं तदेकांशं शालाभागद्विभागया ॥ 8 ॥ अर्धाशं पञ्जरव्यासं शेषं हारान्तरं भवेत् । पञ्जरं कूटकोष्ठं च संख्या स्वादितलोक्तवत् । / 9 ॥ हारान्तरमथाशं लम्बपञ्जरसंयुतम् । तद्भमिविभागं तु वसुभागविभाजिते ॥ 10 ॥ कर्णकुटं तदेकांश मध्ये शाला द्विभाग्या। पञ्जरख्यासमेकांशमाशं हारयो(यास्)न्तरम् ॥ 11 / / चतुष्कूटं चतु:सूलं वमुपजरसंयुतम् । हारान्तरं तथा प्रोक्तं कल्यैवं षट्नलं भवेत् ॥ 12 ॥ तदूधभूमिभागं तु पड्भाग विभत्समम् । कूटव्यासमे(मैं) शमित्थं मध्ये कोष्ठं द्विमाया ॥ 13 अर्थाशं पञ्जरच्यासं शेषं हारान्तरं भवेत् । तदर्भ पञ्जरच्या मद्राभद्रं तु एव 5 / / / 14 / / भानुकोष्ठं चतुष्कटं कपालं ज(लान्त)(संयुतम् । हारान्तरं च द्वात्रिंशत्कल्पयेदादिभूतल ॥ 15 ॥ वर्षस्तलमलिन्द्रं स्यात्वस्तरं त्वधनीकृतम् । तदुर्धभूमिविस्तारं त्रयोदशविभाजिते ॥ 16 ॥ Page #121 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे पश्चत्रिंशः पटलः । कूटकोष्ठादिसर्वाङ्गमादिभूमिमिवैव तु । तस्यो भूविशालं तु भानुभागविभाजिते ॥ 17 ॥ फटकोष्ठादिसर्वात. मानसंख्यादि पूर्ववत् । तदूर्श्वभूदशांशे तु कूटफोष्ठं च पूर्ववत् ॥ 18 ॥ हारान्तरमथा(शं लम्बपञ्जरसंयुतम् । तदूर्श्वभूविशालं तु वसुभागविभाजिते ॥ 19 ॥ कर्णफूटं तदेकांशं मध्ये शाला द्विभाग्या। पञ्जरव्यासमेकांशमीशं हारयोत्तरम् । / 20 ॥ चतुष्कूटं चतुःशालं वसुपञ्जरसंयुतम् । हारान्तरं तथा प्रोक्तं कल्प्यैवं षट्तले भवेत् ॥ 21 ॥ सदूर्श्वभूविशालं तु षड्भागं विभजेत्समम् । / फूटमेकांशीमत्युक्तं मध्ये कोष्ठं द्विभागया । / 22 ॥ अर्घाशं पञ्जरव्यासं शेषं हारान्तरं भवेत् । सदूर्ध्वभूविशालाढ्ये मध्ये दण्डन नीव्रकम् ॥ 23 ॥ फूटात्कोष्ठं तु नीनं वा मध्य शाला त्वनीव्रका । कूट कोष्ठमशेष तु समसूत्रग(त्रेण) एव वा । / 24 ॥ ससप्तसप्ततिभागं कृत्वा हेमसमुच्चयम् । सार्धत्रिंशमधिष्ठानं सप्तांशं चरणोदयम् । / 25 ॥ प्रस्तरं तु सपादाग्नि साधषटकाघ्रितुङ्गकम् । / साविभागमञ्चोच्चं कल्पयेत्तु विशेषतः । / 26 / / सपादपञ्चभागं तु चरणोदयमीरितम् । प्रस्तरं साध्यपक्षांशं भूतांशं चरणोदयम् ॥ 27 ॥ सपादभागमञ्चं स्यात्पादं पादोनपञ्चकम् । मञ्चमानं द्विभागं तु सार्धं पादयुगांशकम् ॥ 28 ॥ सप्रिपादांशमञ्चोच्चं व्योमाशं वेदिकोदयम् । कण्ठपादेन पक्षांशं सार्धवेदांशशीर्षकम् । / 29 ॥ कण्ठमानं समं स्तूपितुङ्गमित्यत्र कथ्यते । स्तूप्यन्तं तदुपानादि वेदाश्रं परिकल्पयेत् ॥ 30 ॥ श्रीष्ठ(अष्टा)अं च युगांशं स्यात्स्तम्भं प्रत्यल्पनासिकम् । शिखरे तु चतुर्नासियुक्तास्ते स्युर्महान्तराः ॥ 31 / / Page #122 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे षत्रिंशः पटलः । एकाकारतलं स्तम्भं शिवछन्दमुदाहृतम् । तदेव नत शाखाः स्युर्मञ्चमा:(का:) सौष्ठिफोमतम् ॥ 32 ॥ घागीशमिति विख्यातं सर्वदेवप्रियावहम् । / चतुरश्राष्टत्ताभं सौष्ठिको वा पुनः पुनः ॥ 33 ॥ धिमानशिखरं कण्ठमष्टानं परिकल्पयेत् । सदष्टभागं विख्यातं धर्मप्रीतिकरं परम् ॥ 34 ॥ तदेव कूटकोष्ठं च सचंबाविमव(मञ्चं वा विम)श्चकम् । समोन्नतं तथा कूटं नानाहस्तानताघ्रिकम् ॥ 35 ॥ नानाचित्रविचित्रं तु तत्पर्वतमिति स्मृतम् । तदेव शिखरं कण्ठं वृत्ताभं परिकल्पयेत् । / 36 ॥ नाम्ना कैलासमित्युक्तं मम प्रीतिकरं परम् । एवमष्टतलं ख्यातं नवभूमिमथोपरि ॥ 37 ॥ . इति काश्यपशिल्पे वसुभूमिविधानं पञ्चत्रिंशः पटलः । अथ पत्रिंशः पटलः । न्व्भूमिः। अथ वक्ष्ये विशेषेण नवभूमिविधि परम् । प्रासादमानवत्कार्य गेहस्य सदनं तरम् ॥ 1 ॥ पक्षांशं विभजेत्तारं गुणांशं गर्भगेहकम् । द्विभागा गृहपिण्डी स्यादलिन्द्रं वेकभागया ॥ 2 ॥ व्योमाशं कड्यविस्तारमलिन्द्रं तत्सम भवेत । हारव्यासं शिवांशेन कल्पयेत्कल्पवित्तमः । / 3 / / अथवा षोडशांशं तु प्रासादं विभनेत्समम् । युगांशं गर्भगेहं तु द्विभागा गृहपिण्डिका ॥ 4 ॥ अलिन्द्रं तु शिवांशेन व्योमांशं कुड्यविस्तृतम् । अलिन्द्रं व्योमभागेन हारावं तु तत्समम् ॥ 5 ॥ विन्याससूत्रयोरन्तः कालांशं विभत्समम् । एकांशं सौष्ठिकं व्यासं कोष्ठं तद्विगुणायतम् । / 6 / / Page #123 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे षट्त्रिंशः पटलः । पञ्जरख्यासमेकांशमेकांशं फूटमानकम् । रान्तरं च द्वात्रिंशत्कल्पयेदादिभूतले । / 7 ॥ एवमेव प्रकर्तव्यं द्वितीयं च महीतलम् । वृतीमहीतलस्या(यभूतलाया)मं मनुभागविभाजिते ॥ 8 ॥ अधाशं पञ्जरव्यासं शेषं पूर्ववदाचरेत । तद्रच्चतुस्तलं चैव कल्पये द्देशिकोत्तमः ॥ 1 ॥ पश्चभूमिविभागं तु भानुभागविभाजिते । एकांशं कूटविस्तारं.शाला तद्विगुणायता ॥ 10 ॥ अर्घाशं पञ्जरव्यासं तस्याध हारयोत्तरम् । भानुशाला च कूटाभं पञ्जरं षोडशैव तु ॥ 11 ॥ तदूर्श्वभूविशालं तु वसुभागविभाजिते । एकांशं सौष्ठिकव्यासं मध्ये भागद्विशाल या ॥ 12 ॥ पारख्यासमेकांशमर्धाशं हारयोत्तरम् । तदूर्ध्वभूविशालं तु रसभागविभाजिते । / 13 ॥ एकांशं फूटविस्तारं कोष्ठं तद्विगु गाय्त्म्। पञ्जरल्यासम(शं शेष हारान्तरं भवेत् ॥ 14 ॥ सदूर्च भूविशालं तु गुणभागविभाजिते । मध्यांशं दण्डमानेन निर्गमं परिकल्पयेत् । / 15 ॥ साविंशतिभागं तु कृत्वा देहा(गेहो दयं बुधः । पादोनचतुरंशं तु धरातलमिति स्मृतम् ॥ 16 ॥ पाचं सार्धसप्तांशं साग्न्यिंशं तु प्रस्तरम् । सप्ताशं चरणोच्चं तु सपादाग्न्यंशमंश(मञ्च)कम् ॥ 17 ॥ सार्धषट्काघ्रितुङ्ग तु गुणांशं मञ्चमानकम् । / षड्भागं पादमानं तु पादोनारन्यंशमञ्चकम् ॥ 18 ॥ पादोच्चं सार्थभूतांशं सार्धपक्षांशमञ्चकम् । सपादपश्चभागं तु पादोत्से, समुच्यते । / 19 ॥ प्रस्तरं सार्धपक्षांशं भूतांशं चरणोदयम् । / पादाधिक्यं द्विभागं तु प्रस्तरस्योदयं भवेत् ॥ 20 ॥ पादोनपञ्चकं पादं प्रस्तरोचं द्विभाग्या। सार्धवेदांशकं पादं पादोनद्वयंशमञ्चकम् ॥ 21 ॥ Page #124 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे सप्तत्रिंशः पटलः । शिवांशं वेदिकोत्सेधं कण्ठं चाप्य्र्ध्भाग्या। शीर्ष सपादवेदांशं पादोनद्वयंशदं(सं)शिखम् । / 22 / / पादं प्रत्यल्पनासाढचं शिखरं वेदनासिकम् । ' समं च नतकूटाढयं कूटाढथं चतुरश्रकम् । / 23 ॥ होमादिस्तूपिपर्यन्तं युगानं परिकल्पयेत् । .. अशेषं मध्यशालं तु पावकोष्ठं तु निर्गतिः ॥ 24 ॥ दण्डं वाऽध्यर्धदण्डं वा नाम्ना ललितभद्रकम् । तदेवोन्नतकोष्ठाः स्युः समं च नतभद्रकम् । / 25 / / ब्रह्मकान्तामिदं नाम्ना सर्वदेवप्रियावहम् । / समञ्चं वाऽपि(प्य)मञ्चं वा बूटकोष्ठसमन्विता(तमे) ॥ 26 ॥ मादेशमिति विख्यातं सर्वदेवप्रियावहम् । तदेव शिखरं कण्ठं वस्वभ्रं (अं) चाष्टनासिकम् ॥ 27 ॥ युगाअं वसुकोणं वा वृत्तं वा सौष्ठिकं पुन्ः। सौम्यशेषं युगानं स्याच्छीवर्धनमिदं परम् । / 28 ॥ समञ्ची कूटकोष्ठो दा विमुचीसाध(मञ्चौ वाऽय)सदृशौ । वृत्ताश्रव(य)शिरोपेतं चतुर्दिग्भद्रनासिकम् ॥ 29 ॥ विदिक्षु युग्मनासाढयं युग्मसा(मेवाड)युग्ममेव वा । युग्मं पञ्जरसंयुक्तं सुपद्ममिति विद्यते ॥ 30 ॥ तदेव वृत्तसौष्ठयग्रं कृतवर्धनमुच्यते । / तदेव गर्भगेहं तु वृत्तं वृत्तगहं भवेत् ॥ 31 / / एवं नवतन्तु(लं) ख्यातं दशभूमिमथोपरि । / 32 / / इति काश्यपशिल्प नवभूमिविधानं षट्त्रिंशः पटलः । अथ शिः प्त्त्ल्ः। दशभूमिलक्षणम् । अथ वक्ष्ये विशेषेण दशभूमेस्तु लक्षणम् । पार्थप्रासादमानोक्तप्रमाणैवदियं तनम् ॥ 1 ॥ Page #125 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे सप्तत्रिंशः पटलः । कल्पयित्वा तु तत्तारं मनुभागविभाजिते । वेदांशं गर्भगेहं तु गृहपिण्डी त्रिभागया ॥ 2 ॥ अलिन्द्रं त्वेकभागेन हारान्तरं शिवांशकम् । विन्याससूत्रयोरन्तमनुभागविभाजिते ॥ 3 ॥ तेष्ठे(ब्वे)कं कूटविस्तारं बा(शा)लादीर्घ तु तद्वयम् । एकांशं पञ्जरं व्यासं पादं हारान्तरं भवेत् ॥ 4 ॥ चतुष्कूटं चतुःशालं पञ्जरं षोडशान्वितम् । हारान्तरं च द्वात्रिंशत्कल्पयेदादिभूनले ॥ 5 ॥ तदूर्श्वभूमिविस्तारं त्रयोदशविभाजिते । एकांशं कण्ठकूटं तु शाला तद्विगुणायता ॥ 6 ॥ एकांशं पञ्जव्यासं शेषं हारान्तरं भवेत् । ऊर्ध्वभूविस्तृत भानुभागं kRtvAM'zasauSThikam / / 7 / / द्विगुणं कोष्टदीर्घ तु अर्धाशं पञ्जरस्ततम् । पादं हारान्तरं ख्यातं तेषां संख्यादि पूर्ववत् ॥ 8 ॥ तस्योलतलविस्तारं रुद्रभागविभाजिते । पादपञ्जरविस्तारं शेषं पूर्ववदेव हि ॥ 9 ॥ तदूर्श्वभूदशांशे तु व्योमांशं कूटविस्तृतम् । कोष्ठं तद्विगुणायाम शेषं हारान्तरं भवेत् ॥ 10 ॥ हारान्तरं त्रिभागेकं पञ्जर पासमुच्यते । तस्योर्वभूनवांशे तु शिवाशं सौष्ठिकं भवेत् 11 ॥ हारान्तरं दिमागेकं पञ्जरव्यासमुच्यते । तम्योर्श्वभूनवाशे तु शिवांश सौष्टिकं भवेत् ॥ 12 ॥ अत्यधाशं तु कोष्टं स्याच्छेषं हारान्सरं समम् । हारान्तरं दिमाग पञ्जरव्यासमुच्यते । / 13 / / माग्वत्संख्यासरुद्रांशं सभूमिरेवमेव हि । 'अष्टांशं विभत्सततलविस्तारमेव हि ॥ 14 ॥ कूटमेकांशमानन मध्ये शाला द्विभाग्या। पञ्जरख्यासमेकाशं हारान्तरं तदधेकम् ॥ 15 ॥ चतुष्कूटं चतुःशालं पञ्जराष्टक संयुतम् । हारान्तरं कलासंख्यां कल्प्येवं सप्तकं तलम् ॥ 16 ॥ Page #126 -------------------------------------------------------------------------- ________________ . ... काश्यपशिल्पे सप्तत्रिंशः पटलः । सप्तांशं विभजेदष्टमत(ध)त्रैव तु त्रिस्तरम् । प्राग्वत्कूटं च कोष्ठं च शेषं हारान्तरं तथा ॥ 17 ॥ .... ...मग्निभागैकविस्तृतम् । नवभूमिविशालं तु षड्भागं विभजेत्तमम् ॥ 18 ॥ माग्वत्कूटं च कोष्ठं च पश्चा(a)रं च प्रकल्पयेत् । तदूर्वे भूमिविस्तारमनलांशविभाजिते ॥ 19 ॥ मध्ये भद्रं तदेकांशं दण्डमास्यति(नेन) निर्ग्तिः। मासादस्य तु चोत्सेधं शतभागविभाजिते ॥ 20 ॥ युगांशं तदधिष्ठानमष्टांशं चरणायतम् । पादोनवेदभागं तु मश्वमानमुदाहृतम् । / 21 / / पादोचं साधेसप्तांशं प्रस्तरं साधेवह्निकम् । धात्वंशं चरणोमं तु सपादाग्न्यंशमञ्चकम् । / 22 ॥ साधेषटकाधितुङ्ग तु प्रस्तरं चाग्निभाग्या। रसांशं पाददीर्घ तु पादोनारन्यंशमञ्चकम् । / 23 / / पादोचं सार्धपश्चाशं सार्धपक्षांशमञ्चकम् । पादाधिकं तु पश्चाशं पादस्योत्सेधमुच्यते ॥ 24 / / सार्धपक्षांशमञ्चोच्चं पश्चाशं पाददेयकम् । पादाधिकं तु पक्षाशं मञ्चमानमुदाहृतम् । / 25 / / सप्रिपाद युगांशं तु पाददैध्यमुदाहृतम् । मस्तरोचं द्विभागं तु सार्धवेदशिम(म)धिकम् ॥ 26 ॥ पादोनद्वयं शमञ्चः स्यात्पञ्च भागं वितर्दिका । तदेवोन्ननकूटादि नरकान्तामिति स्मृतम् ॥ 27 ॥ कण्डमध्यभागेन शीर्षक साधवैध(द)कम् । पादहीनद्विभागं तु स्तूप्युत्सेधयुदाहृतम् । / 28 / / अग्राकारं युगानं तु शिखरे युगनासिका । / पादं प्रत्यल्पनासाव्यं नानापादधरातलम् ॥ 29 ॥ अत्यन्तकान्तमित्युक्तं सर्वदेवप्रियावहम् । सदेवोभतकोष्ठं च नतं बोन्नत सौष्टिकम् ॥ 30 ॥ पक्षशाला तु मध्यस्थं शालादण्डेन नीत्रकम् । / अष्टाधे शिखरं कण्ठं शिखरं चाष्टनासिकम् । / 31 / / Page #127 -------------------------------------------------------------------------- ________________ काश्यपशिल्पेऽष्टाविंशः पटलः । नानालंकारसंयुक्तं चतुष्कूटमिदं परम् । तदेव कूटकोष्ठं च नान्तरप्रस्तरं परम् ॥ 32 ॥ कूटकोष्ठादिसर्वाङ्गं समसूत्रमथापिका । मन्त्रपूतमिति ख्यातं विमानं सर्वकामिकम् ॥ 33 ॥ तदेव शिखरं कण्ठवृत्ताभं परिकल्पयेत् । नात्र(म्ना) कान्तमिति ख्यातं सर्वदेवाहकं गृहम् । / 34 ॥ तदेव कर्णकण्ठानां शीर्षकं च गलं तथा । वृत्ताकारं प्रकतव्यं यत्तदीश्वरकान्तकम् ॥ 35 ॥ दशभूभागमाख्यातं ततस्त्वेकादशातलम् । / 36 ॥ इति काश्यपशिल्पे दशभूमिविधानं सप्तत्रिंशः पटलः । अथाष्टात्रिंशः पटलः । रुद्रभूमिः । अथ वक्ष्ये विशेषेण रुद्रभूमिविधानकम् । मासादमानविधिना संग्रहेत्तु ततोदयम् ॥ 1 ॥ तिथ्यंशं विभजेत्तारं गुणांशं गर्भगेहकम् । पक्षांशा गृहषिण्डी स्यादलिन्द्रं त्वेकभागया ॥ 2 ॥ एकांशं कुड्यविस्तारमलिन्द्रं तु शिवांयकम् । / हारान्तरमशिन कल्पयेत्तु यथाक्रमम् ॥ 3 ॥ अलिन्द्रं वा घना भित्तिस्थापि वा । (1) प्रस्तरान्तं घनं वाऽपि tadUrva'lindrameva वा ॥ 4 ॥ विन्याससूत्र योरन्तदासः 1क्षांशभाजिते । शिवांशं कर्णकूटं स्यात्पक्षशाला द्विभागया ॥ 5 ॥ मध्यशालाऽग्निभागा स्याद(शं म(प)ञ्जरं भवेत् । हारान्तरं च ततुल्य कल्प्येवं ह्यादिभूतले ॥ 6 ॥ तदूश्वभूविशालं तु मनुभागविभाजिते । शिवांशं कूटविस्तारं कोठं तद्दिगुणायतम् ॥ 7 ॥ Page #128 -------------------------------------------------------------------------- ________________ काश्यपशिल्पेऽष्टात्रिंशः प्त्त्ल्ः। शेपं हारान्तरं ख्यातं त्रिभागैकमपञ्जरम् । पञ्जरं कूटकोष्ठं च संख्या वै मागिवैव तु ॥ 8 ॥ तदूर्ध्वभूमिविस्तारं रुद्रांशं तु द्विभाजिते । पञ्जरं कूटकोष्ठं च प्रागिवेव प्रकल्प येत् । / 9 / / तस्योभूमिविस्तारं दशभागविभाजिते । / कुटं चैव तु कोष्टं च संख्यामानं च पूर्वकम् ॥ 10 ॥ तदूभूनवांशे तु कूटव्यासं शिशिकम् । अत्य(शं तु कोष्ठायां(नां) शेपं हारान्तरं भवेत् । 11 / / हारान्तरं त्रिभागेकं पञ्जरव्यासमुच्यते । प्रागवत्कूटाधसंख्याः स्युः कल्पयेत्कल्पवित्तमः । / 10 / अष्टांशं विभादिष्टभूमेश्चैवं तु विस्तारम् । कूटविस्तारमेकांशं मध्य शाला द्विभागया ॥ 13 ॥ पञ्जरं व्यासमेकांशं हारान्तं च तदर्धकम् । / चतुष्कूटं चतुःशाल पञ्जराष्टकसंयुतम् ॥ 14 ॥ हारान्तरं कला संख्या मोच्य्तेऽस्स्त्त्लान्वितो(ते)| नवभूमिविशालं तु साधा विभत्समम् ॥ 15 / / कूटव्यासमथांशेन कोष्टी द्विभाग्या। शेपं हारान्तरं ख्यातं तत्रिभागेन पञ्जरम् । / 16 / / दश भूमिविशालं तु रसभागविभाजिते । प्राग्वत्कूटं च कोष्ठं च पञ्जरं च प्रकल्पयेत् ॥ 17 ॥ प्रथमा(एका)दिपश्चभूम्यन्तं भद्रपञ्जरसंयुतम् पञ्जरं भूपरिष्ठात्तु भद्रं वह भद्रपञ्जरम् ॥ 18 ॥ ऊर्श्वभमिविशालं तु गणभागविभाजिते । मध्य भद्रं तदेकांशं दण्डमानन निर्गतिः !! 19 / / प्रासादस्य तु चोत्सेधं शतांशं च त्रयोदश । कृत्वा साधे युगांशं तु धरातलमुदाहृतम् । 20 पादोच्चं सार्धवस्वंशं मञ्चमानं युगांशकम् । वस्वंशं चरणाया पादो कंयु(च युगांशकम्) ॥ 21 / चरणं सार्धसप्तांशं प्रस्तरं सार्धवाह्निकम् । सप्तांशं पाददी तु सादानकमञ्चकम् ॥ 22 ॥ Page #129 -------------------------------------------------------------------------- ________________ काश्यपशिल्पेऽष्टात्रिंशः पटलः । अर्धाधिक par3अशं तु पादोच्चाग्निस्तु मञ्चकम् । षडंशं पादतुङ्ग तु पादोनत्रिंशमञ्चकम् । / 23 ॥ सत्रिपादं तु भूतांशं पाददीर्घमुदाहृतम् । अर्धाधिकद्विभागं तु प्रस्तरस्योदयं भवेत् ॥ 24 ॥ सपादपञ्चभागं तु पादोदयमुदाहृतम् । सार्धपक्षांशमञ्चो भूतांशं चरणोदयम् ॥ 25 ॥ सपादपक्षमागं तु मनमानमुदीरितम् । पादोन पञ्चभागं तु चरणोद यमीरितम् ॥ 26 ॥ मञ्चमानं द्विभागं स्यात्सावेदांशमधिकम् । सत्रिपादशिवांशं तु प्रस्तरस्य समुच्चकम् ॥ 27 ॥ वस्वंश वेदिकामानं कण्ठोचं सार्धभागया । अर्धाधिकं तु वेदांशं शिखरोदयनिष्यते ॥ 28 ॥ पादोनं तु द्विभागं स्यात्स्तूपेरुदयमिष्यते । होमादिस्तूपिपर्यन्तं युगाअं परिकल्पयेत् ॥ 21 ॥ शिखरे तु चतुर्दिक्षु महानासीसमन्वितम् । पदं प्रत्यल्पनासाढचं ब्रह्माकान्तं तदुच्यते ॥ 30 ॥ सौष्ठिकं सान्तरं मञ्चं विजयं तदुदाहृतम् । तदेव नतकूटं च कोष्ठानञ्चा(चान-ताः कोठाः)समञ्चकाः ॥ 31 ॥ सर्हिकमिदं ख्यातं सर्वदेवाईक परम् । तदेव शिखरं कण्ठं वृत्तमष्टांशवेदिका । / 32 / / इन्द्रकान्तमिति ख्यातं सर्वदेवाहे के परम् । तदेव मध्यभद्राढ्यं कूटकोष्ठौ समौ ततौ ॥ 33 ॥ समञ्चं वा विमञ्च वा कूटशाला च पञ्जरम् । गणिकाशालकं प्रोक्तं ब्रह्मविष्णुशिवाहकम् ॥ 34 ॥ तदेव शिखरं कण्ठं वृत्तमष्टाक्षिवेदिकम् । इन्द्रकान्तमिति ख्यातं विमानं सर्वदेविकम् । / 35 / / तदेव कर्णकूटं तु भद्रयुक्तर्णकूट कम् । तदेव सौष्ठिकानां तु शीर्षकं मण्डलाकृति ॥ 36 / / Page #130 -------------------------------------------------------------------------- ________________ काश्यपशिल्प एकोनचत्वारिंशः पटलः । नाम्ना कर्णविशालं तु सर्वदेवप्रियं गृहम् । एवमेकादशभूमिलक्षणं परिकीर्तितम् ॥ 38 ॥ इति काश्यपशिल्पे रुद्रभूमिविधानमष्टात्रिंशः पटलः । अथकोनचत्वारिंशः पटलः । भानुभूमिः। अथ वक्ष्ये विशेषेण भानुभूमिविधि परम् ! हर्म्यविस्तारतुङ्ग च प्रोक्तं प्रासादमानकम् । / 1 / / ससप्तधर्मभागं तु कृत्वा प्रासादविस्तरम् । तदेव सौष्ठिकानां तु शीर्षकं कुण्डलाकृति : ॥ 2 ॥ भूताङ्ग गृह(गर्भ)गेहं तु पक्षांशं गृहपिण्डिका । अलिन्द्रं त्वेकभागेन कुडयमत्रां()शमानतः ॥ 3 ॥ अलिन्द्रं तु शिवशंशं स्याद्वारभागेन कल्पयेत् । अथवा गर्भगेहं तु गुणांशेनैव कारयेत् । / 4 ॥ गर्भगेहस्य तुल्यं स्याद्गृहपिण्डयास्तु विस्मृ(स्तृ)तम् । शेषं मागिव कर्तव्यमलिन्द्र कुड्यहारया ॥ 5 ॥ विन्याससूत्रयोरन्तः सप्तदशविभाजिते । गुणांशं मध्यशाला स्यात्कर्णकूटं शिवांशकम् । / 6 / / तयोर्मध्ये तु पक्षांशं शालादिव्यमुदाहृतम् । कूटकोष्ठान्तरे चैत्र कोष्ठयोरन्तरेऽपि च । / 7 ॥ शिवांशं पञ्जरव्यासं कर्णकूटमिवाकृतिम् । हारान्तरं तदूर्वाशं क्षुद्रपञ्जरसंयुतम् ॥ 8 ॥ एवमादितलं कुर्यादूर्ध्व रुद्रनलोक्तवत् । / सप्तविंशं च तं भागं कृत्वा हर्योदयं द्विज ॥ 9 ॥ धा(ध)रातलोचं भूतांशं नवांशं चरणोदयम् । सार्थदेवा(वेदां)शं मञ्चोचं शेष रुद्रनलोक्तवत् ॥ 10 ॥ Page #131 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे चत्वारिंशः पटलः! 101 एवं भानुतलं प्रोक्तं त्रयोदशतलं शणु ॥ 11 ॥ इति काश्यपशिल्पे भानुभूमिविधानमेकोनचत्वारिंशः पटलः । - -- अथ चत्वारिंशः पटलः । त्रयोदशभूमिः । अथ वक्ष्ये विशेषेण त्रयोदशतलं परम् । स्य विस्तारमानं स्थ(तु) प्रासादमानवद्भवेत् । / 1 / / एकोनविंशदशं तु कर्तव्यं सदनं स्त(त)म ! गुणांशं गर्भगेहं तु पक्षांशं गृहपिण्डकम् ॥ 9 ॥ अलिन्द्रं च शिवांश स्याद्भिक्तिः स्यादुन्नतं समम् । अलिन्द्रं त्वेकभागेन भित्तिव्यासं शिवांशकम् । / 3 / / व्योमभागमलिन्द्र स्याद्धराव्यासं च तत्समम् । विन्याससत्रयोरन्तरेकोनविशदंशके ॥ 4 ॥ शिवांश कर्णकूट स्यान्मध्ये शालाऽग्निभागया । पक्षशाला च तत्तुल पमेकांशं पञ्जरस्य तु ॥ 5 ॥ हारान्तरमथार्धाशं क्षुद्रपञ्जरसंयुतम् । पञ्जरं कर्णकूटाभं तस्या(दा)भक्षुद्रपक्षरम् ॥ 6 ॥ एवमादितलं प्रोक्तमूर्य भानुतलोक्तवत् । चत्वारिंशद्वयाधिको शत शे सदनोत्सुके ॥ 7 ॥ पञ्चाशं तदधिष्ठानं दशांशं चरणोदयम् । भूतांशं मञ्चमानं स्याच्छेपं द्वादशभूमिवत् । / 8 / / त्रयोदशतलं ह्येवं कलाभूमिमथोपरि ॥ 9 ॥ इति काश्यशिल्पे त्रयोदशभूमिविधानं नाम चत्वारिंशः पटलः । Page #132 -------------------------------------------------------------------------- ________________ काश्यपशिल्प एकचत्वारिंशः पटलः । अयैकचत्वारिंशः पटलः । षोडशभूमिः । अथ पोडशभूमिस्तु वक्ष्यते देशिकोत्तम । एवं क्रमेण संकल्प्य पश्चालिन्द्रसमान्यतम् । / 1 / / पञ्चहारसपायुक्तं गृहपिण्डे समानकम् । गर्भगेहं समांशं च वेदांशं गृहपिण्डिका । / 2 ॥ शेषं पूर्ववदुद्दिष्टमलिन्द्रादि द्विजोत्तम । एकद्वित्रिचतुष्पञ्च भूमो वाऽथ धरातले ॥ 3 ॥ देवतास्थापनं कुर्यात्पोडशस्थलहम्बके । .. देवतास्थापनं भूमियोंवत्ताबद्धनं कुरु ॥ 4 ॥ बाह्योऽन्द्रे चिद (ह्यालिन्द्रे अलंकारं धनमत्यन्तरं कुरु । अलिन्द्रजलतत्पादाच्छादितं वा तुलादिभिः ॥ 5 ॥ प्रस्तरान्तर्यनं वाऽथ भान्तं वातात्तु तद्धनम् । व्यासे सवेदत्रिंशांशे कर्णकूटं शिवांशकम् ॥ 6 ॥ हम्येमध्ये तु वेदांशं शालायाममुदाहृतम् । / तयोमध्ये तु पक्षाशे ध्वातुं सं(शेऽवतुङ्ग) परिकल्पयेत् ॥ 7 ॥ तयोर्मध्ये शिवांशेन पञ्जरं कर्णकूटवत् । / हारान्तरं तयोमध्येद(ध्ये aA~zenaiva कल्पयेत् ॥ 8 ॥ एवं हि कल्पयेदादिभूमौ shaalaassttviNshtiH| . कर्णकूटं तु वेदासु (दांश) द्वात्रिंशं पञ्जरं भवेत् ॥ 9 ॥ सदपष्टिसंख्याः स्युह (ख्यं स्याद्धारान्तरं द्विजोत्तम । एवमादितलं ख्यातं तद्धि द्वात्रिंशदंशके । / 10 / / द्विभाग मध्यशाला स्याच्छेषं पूर्ववदाचरेत । / द्वितीयं ह्येवमाख्यातं तृतीयमधुनोच्यते ॥ 11 ॥ त्रिंशदंशद्विभागं तु कृत्वा मामन्त्रि(नं त्रि) भूमिकम् । कर्णकूटस्य पावस्थं पञ्जरं व्यर्धमागया ॥ 12 ॥ हारान्तरं तदर्ध स्याच्छेषं त्रितयभूमिवत् । चतुभूमिविशालं तु साष्टाविंशतिभागया ॥ 13 ॥ Page #133 -------------------------------------------------------------------------- ________________ काश्यपशिल्प एकचत्वारिंशः पटलः । कर्णकूटसमीपस्थं शालायास्तु द्विपार्श्वयोः । एकांशं पञ्जरव्यासं शेषं प्रागिव कल्पितम् ॥ 14 ॥ पञ्चमे तलविस्तारे पडिशत्यंशभाजिते । मध्ये शाला तु वेदांशं व्योमांशं कर्णकूटकम् । / 15 ॥ तयोर्मध्यस्त (स्थ) शाला च तयोर्मध्ये च कोष्टकम् । प्रत्येकं च द्विभागेन कल्पयेत्कल्पवित्तमः ॥ 16 ॥ तयोर्मध्येऽभागेन पञ्जरं कर्णकूटकम् । हारान्तरं तदर्धेन तेषां संख्याऽऽदिभूमित्रत् ॥ 17 ॥ षष्टुं च भूमिविस्तारं चतुर्विंशतिभाजिते । मध्ये कोष्ठं द्विभागेन शेर्प पूर्ववदेव हि । / 18 / / सप्तभूमि (मे) स्तु विस्तारं द्वात्रिंशत्यंशकं भवेत् । शिवांश कर्णकूटं तु मध्यशाला द्विभागया । / 19 ॥ तयोर्मध्ये शिवांशेन क्षुद्रकोष्ठं मकल्पयेत् । तयोर्मध्ये द्विभागेन कोष्ठायाममुदाहृतम् ॥ 20 | अशं पञ्जव्यासं तदर्थं हारयोत्तरम् । पञ्जरं कूटकोष्ठं च संख्या वै प्रागिवैव तु ॥ 21 ॥ अष्टमं भूमिविस्तारं विंशत्यंशद्वि (वि) भाजिते । व्योमांशं कर्णकूटं स्यान्मध्ये कोष्ठं द्विभागया ॥ 22 ॥ तयोर्मध्ये द्विभागेन कोष्ठायाममुदाहृतम् । अशं पञ्जरव्यासं तदर्धे हारयोत्तरम् ॥ 23 ॥ पञ्जरं कूटकोष्ठं च संख्या स्यात्मागित्रैव तु । अष्टमं भूमिविस्तारं विंशत्यंशद्वि (वि) मा जिते ॥ 24 ॥ व्योमशं कर्णकूटं स्थानमध्ये कोष्ठं द्विभागया । तयोर्मध्ये द्विभागेन कोष्ठायाममुदाहृतम् ॥ 25 ॥ तयोर्मध्ये शिवांशन क्षुद्रकष्ठं मकल्पयेत् । शेषं प्रागित्र कर्तव्यं तेषां संख्यादि पूर्ववत् ॥ 26 ॥ नवभूमिविशालं तु त्रिः एडश विभाजिते । शिवांशं कर्णकूटं स्यान्मध्ये शाला द्विभाजिता ॥ 27 / / तयोर्मध्येऽर्धभागेन पञ्जरं परिकल्पयेत् । तस्यार्धेनैव तत्पार्श्वे तयेहा (यह )रान्तरं भवेत् ॥ 28 ॥ 103 Page #134 -------------------------------------------------------------------------- ________________ काश्यपशिल्प एकचत्वारिंशः पटलः । तत्पार्श्वयोर्द्विभागं स्यात्कोष्ठं कुर्याद्विशेषतः । कूटकोष्टान्तरे चैव कोष्ठयोरन्तरेऽपि च ॥ 29 / / पञ्जरं करायेद्धीमान(शेनैव सुव्रत । / हारान्तरं तदशि कल्पयेत्कल्पवित्तमः ॥ 30 ॥ विंशत्कोष्ठं चतुष्कूटं पञ्जरं भानुभियम् । a(क)त्यवं नवभूमो तु दशभूमिम(र)योच्यते ॥ 31 ॥ दशभूपेरतु विस्तारं षोडशांश विभाजिते । कंणंकूटं शिवांशं स्यत्तत्सम पञ्जरस्तरम् ॥ 32 ॥ शालायाम विभागं स्यादशि हारयोत्तरम् । भानुशालाचतुष्कटं कलापञ्जरसंयुतम् । / 33 / / हारान्तरं तु द्वात्रिंशत्कल्पयेद्दशने तले । एकादशतलव्यासं मनुभागविभाजिते ॥ 34 ॥ शिवांश कर्णक तु मध्ये शाला द्विभागया । तयोमध्यस्थशालानां गुणांशं परिकल्पयेत् ॥ 35 ॥ अर्धाशं पञ्जरव्यासं तस्या हारयोत्तरम् । चतुष्कटा शाला च पञ्जरं पोडशान्वितम् ॥ 36 ॥ हारान्तरं च द्वात्रिंशत्कल्प्यं रुद्रतलेऽपि च । भानुभू मविशालं तु भानुभागविभाजिते । / 37 ॥ पञ्जरं कूटकोष्टं च संख्या रुद्रतले तु व्त्(वा)| सर्वपामपि कोष्ठानां पक्षांशं प्रविधीयते । / 38 / / त्रयोदशतलव्यासं दशभागविभाजिते । कर्णकूट शिवांशेन मध्ये शाला द्विभागया । / 39 ॥ तयोर्मध्येऽर्थभागेन पञ्जरं कर्णकूटवन् । हारान्तरं च तस्यायं संख्या द्वादशभूमिवत् ॥ 40 ॥ चर्तुदशतलव्यासो बसुभागविभाजिने । शिवांश कर्णकूटं स्यान्मध्ये शाला द्विभागया । 41 !! अर्धाशं पक्ष व्यासं तस्यो हारयोत्तरम् । चतुष्कूटं चतुःशालं पञ्जरं पे.डशान्वितम् । / 42 ॥ हारान्तरं चतुर्विशत्कल्प्यैवं तु म(ब)नुत्तमम् । त्रिःपत्रभूमि भागं विरत रं द्वि(वि भजेन्समम् ॥ 43 / Page #135 -------------------------------------------------------------------------- ________________ काश्यपशिल्प एकचत्वारिंशः पटलः । कर्णकूटं तु व्योमांशं मध्ये शाला द्विभागया । हारान्तरं तु शश्यंशं युपञ्जरसंयुतम् ॥ 44 ॥ अशेषोर्ध्वतलव्यासो वेदभागविभाजिते । द्विभागविस्तृतं दण्डमानं नीव्रं तु मध्यमे ॥ 45 ॥ कृत्वा प्रासादतुङ्गं तु द्विभागेन शतद्वयम् । घरातलं तु सप्तांशं चरणं च त्रयोदश ॥ 46 ॥ सार्धपञ्च तु मञ्चचं पादोचं भानुसंख्यया । प्रस्तरोचं तु पड्भागं रुद्रांशं चरणोदयम् ॥ 47 ॥ सार्धभूतांचं स्याद्दशांशं चरणोदयम् । भूतांशं मञ्चमानं तु नवांश चरणोदयम् ॥ 48 ॥ सार्ववेदांशमञ्चचं कल्पयेत्कल्पवित्तमः । पादोच्चं सार्थवस्वंशं मञ्चमानं युगांशकम् ॥ 49 ॥ वस्त्रंशं चरणांच्चं तु मस्व (च) मानोदितं युत ( ग ) पू । चरणं सार्थसप्तांशं प्रस्तरं सार्धवन्ति ( ह्निकम् ॥ 50 ॥ सप्तग्रिपाददीर्घ तु पादाधिक्यानिमञ्चकम् । अर्धाधिकं पशं तु पादोच्चाग्निस्तु मञ्चकम् ॥ 51 ॥ पदेशं पादमानं तु पादोनाग्न्यशमञ्चकम् । अर्धाधिकं तु भूतांशं पाददैर्घ्यमुदाहृतम् ॥ 52 ॥ अर्वाधिकं द्विभागं तु प्रस्तरस्योदयं भवेत् । पादपञ्चभागं तु पाददीर्घमुदाहृतम् ॥ 53 ॥ सार्घपक्षांशमञ्चाच्चं भूतांशं चरणायतम् । संपादपक्षभागं तु मञ्चमानमुदीरितम् ॥ 54 ॥ पादोनपञ्चभागं तु चरणोदयमीरितम् । पञ्चमागं द्विभागं स्यात्सार्धवेदांशमङ्घ्रिकम् ॥ 55 ॥ सत्रिमानशिवांशं तु प्रस्तरस्य समुच्छ्रयम् । शम्यं (i) शं वेदिकामानं कण्ठोच्चं तद्विभागया । / 56 / / अधिक युगांशं तु शिखरोदयमीरितम् । सपादांशं शिखामानं कल्पयेत्तु क्रमेण च ॥ 57 ॥ होमादि स्तूपपर्यन्तं युगाश्रं परिकल्पयेत् । शिखरे तु चतुर्दिक्षु महानासीसमन्वितम् ॥ 58 ॥ 105 Page #136 -------------------------------------------------------------------------- ________________ काश्यपशिल्प एकचत्वारिंशः प्त्त्ल्ः। पादं प्रत्यल्पनासाढयं ब्रह्मकान मुदाहृतम् । तदेव सोन्नतं मञ्च sauSTikonnatakoSThaka.m // 59 // सारस्वतमिदं ख्यातं शिनप्रियकरं गृहम् । तदेव नतकूटं च कोष्ठेन्नितसमश्चकम् ॥ 60 ॥ प्रादेशमिति विख्यातं सर्वेषु(स)मृद्धिकारणम् । तदेव शिखरं कण्ठं वस्वश्र परिकल्पयेत् ॥ 61 / / शिखरे STI(ष्ट)महानासीयुक्तं तच्छोकरं भवेत् । तदेव मध्यभद्राढयं कूटकोप्टौ समोन्नती ॥ 62 / / समञ्चो वाऽध्यमञ्चो वा कूटशालो द्विजोत्तम । पार्वतीकमिदं ख्यानं मम प्रीतिकरं भवेत् ॥ 63 ॥ तदेव शिखरं कण्ठं वृत्तमष्टाश्रवेदिकम् । / वदिकाश्चैव वृत्ता वा वृत्ताकारघटाऽपि वा । / 64 / / सुशांभवमिदं ख्यानं शंकरस्प प्रियावहम् । पञ्जरं कूटकाष्ठं च शिखरं च घटं तथा । / 65 / / एवमादीनि सवाणि नागराग्रुचितं कुरु । अनेनैवाथवा कुर्यादेकानेक(कादि)भूमया(यः) / / 66 ॥ यत्नल(न्त्रस्त)म्भेष कर्तव्यं तलं तस्मादि(द)पञ्चकम् । तत्तल स्योचित व्यासं तुङ्गकुडयं च गर्भकम् । / 67 / / कर्तव्यं विधिना तेन गण्डा(घण्टा)लंकारसंयुतम् । सालिन्द्रं सदनार्थं तु सोपानं रोहणाय वै ॥ 68 ॥ तत्र तत्रोचितं कुर्याच्छालाभिष्वेकताद्रुमे । तस्याग्रे मण्डपं कुर्यादेकानेकतलं तु वा ॥ 69 / / प्रायु(गु)क्तविधिना कुर्यात्सर्वालंकारसंयुतम् । करालमुद्भिद्गुल्मासकल्पचित्तक(चैश्चित्ताकप)णकर्मकृत् । / 70 / / नानाचित्रेषिचित्रं तु कर्तव्यं विधिचोदितम् । एवं यः कुरुते हयं स्वशक्त्या प्रोक्तयं तु(वत्त)वा । / 71 / / इहव धनवा श्रीमानपुत्रपौत्रकलत्रकैः । दासीदामादिभिश्चान्य: स्वेच्छाव शो मुदाऽरिवह ॥ 2 ॥ Page #137 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे चित्वारिंशः पटलः । 107 सोनेककुलजातं च या (पा) येत्तु मुद्दा च मा (ना) ॥ 73 ॥ इति काश्यपे पोडशभूमिविधानमेकचत्वारिंशः पटलः । अथ द्वित्वारिंशः पटल । पूर्वेकाविधानम् । अथ वक्ष्ये विशेषण मूर्धेका विधि परम् । शिखरस्योदयान्ते महानास्यवसानके ॥ 1 ॥ शलि (शक्ति) ध्वजावसाने वा मूर्धेष्टकां तु विन्यसे । यावत्य (द्य) दासमाप्तं तु तदा सूर्ये द्विजोऽष्टः (ष्टका द्विज ) ॥ 2 ॥ एकाद्यनेक भूमानां हर्म्याणां तु विशेषतः । इष्टकान्यासमायामं घनं चाद्येष्टका मित्र ॥ 3 ॥ प्रासादस्याग्रतो देशे सौम्ये वाय च गोपुरे । नवाष्टसप्तपट्पश्वहस्तं वा मण्डपं ततम् ॥ 4 ॥ तद्विस्तारसमायामं चतुरश्रं समं कुरु । मण्डं वा प्रपा वाड्य षोडशस्तम्भ संयुतम् ॥ 5 ॥ चतुर्दारसमायुक्तं चतुस्तोरणसंयुतम् । पडं च नवं चैत्र वितानध्वज संयुतम् ॥ 11 मुक्तास्रग्दर्भमालाभिरलंकृत्य विशेषतः । मण्डल(प)स्य त्रिभामैकां मध्ये कृत्वा तु वेदिकाम् ॥ 7 ॥ वेदाङ्गुलोन्नतां देशमुपवेदियुगत्रयम् । शेषं वेदिविशालं तु भानुमात्रं तदुन्नतम् ॥ 8 ॥ भानुद्रयामलोचं तु दर्पणोदरसंनिभम् । इह चाग्निकु (स्थ)ण्डिलानि चतुरश्राणि कल्पयेत् ॥ 9 ॥ अथवा वालकै स्तू 1 स्थण्डिलं कारणैर्देयाद (कारयेदर्घाय) ष्टद्रोणैश्च shaalibhiH॥20॥ तदर्धैस्तण्डुलैस्तुभ्यं (लैः स्तूप्यं) तदर्थेश्च तिलैरपि । लाजैश्चैव परिस्तीय श्वेता परिकल्पयेत् ॥ 11 ॥ Page #138 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे द्विचत्वारिंशः पटलः । नानापुष्पैः कुशैर्दर्भः परिस्तीर्य विचक्षणः । मनोन्मनीकर्णिकायां तुदलेषु व्या द लाया]मादि shktinH।12॥ गन्धपुष्पादिभिर्यष्ट्वा सस्यमात्रैविशेषनः । लोहनं दारुज वाऽथ स्तूपिदण्डं च कारयेत् ॥ 13 ॥ आसनं खादिरं वाऽथ निन्तिणीसारमेव चा । मयूरं पद्मकण्डूरं भवेतद्दारुवत्ततम् । / 14 ॥ हेममुदितं तानं वा त्रयसंमिश्र एव वा । अश्वभूम्यग्नितुङ्गं तु स्तूपिदण्डायतं भवेत् । / 15 ॥ मूनि शैलोपरिष्ठात्तु रतृप्यन्तं वा तदायतम् । ऊध्र्वभूम्यत्र(मेश्व) विस्तारं तूपिमूलविशालकम् ॥ 16 ॥ तस्याग्रमङ्गुलव्यासे मूलादारुक्रमात्कु(कृ)शम् । तुङ्गाणात्सम(यामात्समां)शं तु मूले बदाश्रमाचरेत् । / 17 / / वंशं मथ्यसमं स्वग्रे वृत्ताकारं प्रकल्पयेत् । चतुरश्रोपरिष्टात्तु सर्व वृत्तमथापि वा ॥ 18 ॥ कर्तव्यं तस्य मूले तु शिवापान्तु(मानं तु) योजयेत् । दण्डमूल समव्यासं दण्डं दण्डाग्रयोरपि ॥ 19 ॥ ... .... योजयेल्लोहज बधः । प्रक्षाल्य पश्चगव्यस्तु दण्डं चैवेष्टकाऽपि च ॥ 20 ॥ कर्णिकायां न्यसेद्दण्डं कुमादीकु(क्रमादीश)वहादिशि । चवारस्त्वेषटा(चतस्रस्त्विष्टकाः)स्थाप्याःशिलादिष्टम्भकर्जलैः ॥ 21 ॥ पृथिव्यादिपरीजानी दण्डं तु विलिखेद्ध्ध्ः। प्राग्दिश्यष्टक्रमाद्दर्भगन्धपुष्पादिभिर्यजेत् । / 22 ॥ स्वर्णरजतताना सूत्रैः कासकैस्तु वा । कौतुकं बन्धयेद्विप स्वस्वबीजमनुस्मरन् । / 23 / / ब्रह्म विष्णुं च रुद्रं च ईश्वरं च सदाशिवम् । शके(शैले)ष्टकादिदण्डान्तमधिदेवान्क्रमान्यसेत् ॥ 24 ॥ नैवेद्य दापदेषां ताम्बूलं च निवेदयेत् । प्रत्येकं नववस्त्रेणाऽऽच्छादयेत्कूर्चसंयुतम् ॥ 25 ॥ अमितः कलाष्टधा(लशा)नष्टी सकूर्चान्सापिधानकान् । गण्डा(धा)म्बुपूरिक(नान्) वस्त्रहमपुष्पसमन्वितान् । / 26 ॥ Page #139 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे द्विचत्वारिंशः पटलः । . फलपल्लव संयुक्तानष्टौ विद्येश्वराधिपान् । संस्थाप्य स्वस्वमन्त्रेण नेवेद्यान्नं समच येत् ॥ 27 ॥ ततो होगः प्रकर्तव्यो ह्यग्न्याधानादिकं कुरु । समिधाज्यचरुलीजयरान्सादिविबु(चर्वाज्यलाजैश्च यवैः सद्धविषा बु)धः ॥ 28 ॥ शसं वा शतम वा प्रत्येक जुहुयात्क्रमात् । परब्रह्म षडङ्गैश्च क्षुरिकाची जमुख्य(क:) ॥ 29 ॥ आज्येन जुहुयाद्रीमान्प्रत्येक पञ्चविंशतिम् । जयादिराष्ट्रवा(नाऽभ्याता)नैश्च राष्ट्रभिश्चैव(भृद्भिश्च) होम येत् । / ब्रह्मादिबीजमन्त्रैस्तु ह्यष्याभ्या(हुत्वाऽऽज्या)नि त्थाऽऽहुति(तीः)| एवं जागरणं रात्रौ प्रभाते विपुले शुभे ॥ 31 ॥ 'आचार्य(या~)मूर्ति (भिः)मा स्नानं कृत्वा विधाननः । नख धरोष्णीषो(ववस्त्रोष्णीषधरो) भस्मरुद्राक्षधारकः ॥ 32 ॥ एवं यज्ञोपवीतात्यः सितमाल्यानुलेपनः । / हेमाडन्लीयंकट कुण्डलाबैरलंकृतः ॥ 3 ॥ यज्ञसूत्रादिसंयुक्त भूषणइभूपि(य)शिलिपनम् । आचार्यो मण्डपं गत्वा दण्डे नाष्टयनानलान् । / 34 ॥ गन्धपुष्पादिभिर्यष्टा होमं कृत्वा जयादिभिः । .. स्विष्टमग्नेतिमन्त्रेण पूर्णाहुतिं समाचरेत् ॥ 35 ॥ स्थित()राभ्यु(श्यु)दये विप्रोभयराश्युदयेऽपि वा । मीवो(ने)वा शक्रंसंयक्ते तलोद्रि(तथा )ष्टेऽथवा पुनः । / 36 ॥ आचार्य शिल्पिभिश्चैव ने ह्यन्तौनुग्रहोपरि । (!) पुण्याहवाचनं वक्ष्य मृर्नेष्टको निधापयेत् ॥ 37 / / इष्टकास्तूपिकल्पश्व बाह्य्धाम्प्र्द्क्स्सिन्ने॥ नानालंकारसंयुक्ताः कृत्वा हर्षे ऽनुलेपयेत् । / 38 ॥ उत्तराभिमुखो भूत्वा आचार्या म्न्त्र्(ओऽन्न्य्)चेत्सा। ब्रह्म विष्णुं च रुद्रं च ईश्वरं च सदाशिवम् ॥ 39 / / विमिन्स्य स्वस्वमन्त्रैस्तु चतस्रो हीष्टाका न्यसेत् । पृथिव्यात्मकं क्रमं तु सोम्याग्रं शांकरेषु च ॥ 40 ॥ Page #140 -------------------------------------------------------------------------- ________________ 110. काश्यपशिल्पे त्रिचत्वारिंशः पटलः । सुषे स्थाने मया (त्वायमा बित्य मागनं रख (स्व) [भसात्मकम् । सुषे नैरृत्यपाश्रित्य सौम्याग्रं सलिलात्मकम् ॥ 41 ॥ सुपे (वायव्यमाश्रित्य प्रागग्रं महतात्मकम् । एवं क्रमान्न्यसेद (इमा ) तू सुनिच्छिद्रं समाचरेत् ॥ 42 ॥ माणिक्यमरतक (र्कतं चैव वैडूर्य विन्द्रनीलकम् । मौक्तिकं स्फटिकं चैत्र पद्मरागं प्रवालकम् ॥ 43 ॥ वज्रं मध्ये दिषु (शि) स्थाप्यं शक्तिबीजमनुस्मरन् । तदूर्चे स्थापयेत्स्तूपिदण्डमीशानमन्त्रतः ॥ 44 ॥ कलशस्योदकैः मोक्ष्य दण्डं चाश्म ( पाषाण) पञ्चकम् । तत्तन्मूर्तीः समभ्यर्च्य गन्यैः पुष्पैश्च धूपकैः ॥ 45 ॥ गलाम्भसा च सुदृढं स्थापयेद्वास्तुनिञ्चलम् । ततोऽवशेषशिखरं कर्तव्यं स्यो (चो) दिता तथा ॥ 46 ॥ शिखरोपरिष्टाच्च स्तूपं प्रागुक्तविधिना कुरु । करालादींस्ततः कुर्यान्निश्चलं सुदृढं यथा ॥ 47 ॥ स्वर्णैर्वा रजतैर्वाऽथ ताम्रैर्वादम् । काञ्च (गां च) तलकृतार्थे च मा ( आ ) चार्याय प्रदापयेत् ॥ 48 ॥ दक्षिणां दापयेत्तस्मै दर्शनिष्कं हिरण्मयम् । यागोपकरणं सर्वमाचार्याय च दापयेत् ॥ 49 ॥ शिल्पिनो भो (नः पू) जयेत्पश्चाद् गोभूमिकाश्चनादिभिः । एवं यः कुरुते मर्त्यः सोऽयाग्निं (सयाति) शुभदं फलम् ॥ 50 ॥ शेत श्रीकाश्यपशिल्पे मूर्वेष्टकाविधानं द्विचत्वारिंश: पटलः । अथ त्रिचत्वारिंशः पटलः । प्राकारः । अथ वक्ष्ये विशेषेण प्राकाराणां च लक्षणम् । रक्षार्थं शोभनार्थं च शालास्तु (या:) मदनस्य च ॥ 1 ॥ Page #141 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे त्रिचत्वारिंशः पटलः । प्रासादस्य विशालार्थ ( ) गुणभागइंग (क)मेव वा । चतुर्भागेकभागं वा अन्तर्मण्डलविस्तृतम् ॥ 2 ॥ अन्तहरिविशालं तु सद्भाह्ये द्विगुणं हि तत् । मध्यहारविशालास्तु (लं तु) बाह्यान्तं मण्डलत्रयम् ॥ 3 ॥ मध्यादेस्तु विशालं च बाह्ये त्वादिचतुर्गुणम् । महामर्यादिविस्तार आत्रैः पञ्चगुणो भवेत् ॥ 4 ॥ प्रासादचरणादिम दोवा ( होमा) द्वा मथमस्य तु । प्रथमाद्वितीयनीनं तु द्वितीया तृतीयनीकम् ॥ 5 ॥ तृतीयचतुर्थ निष्क्रान्तं तस्मान्नीव्रं च पञ्चमम् । प्राकारं प्रतिनिष्क्रान्तं तरमान्नत्रिं तु पञ्चमम् (तन्नीत्रं कुड्यसीमकम् ) ॥ 6 ॥ वुड्यमध्यमा (ध्यावसानं वा कुडचबाह्यं तथापि वा । अथवा शेषविप्राणां नीत्रं होमाद्विधीयते ॥ 7 ॥ प्रथमं प्रकृतेस्तुल्यं तस्माद्गुणाङ्गुलं नतम् । द्वितीयाचं तु पञ्चान्तं तद्वदेव नतं क्रमात् ॥ 8 ॥ कल्पवं (लप्यं वै ) हर्म्यमानेन हस्तमानमथोच्यते । त्रिपञ्चसप्तहस्तेन प्रथमं त्रिविधं भवेत् ॥ 9 ॥ नर्वेकादशहस्तं च त्रयोदशं द्वितीयकम् । त्रिपञ्चसप्तदशहस्तं मै (तथै ) कोनविंशतिः ॥ 10 ॥ मध्यहारं त्रिधा प्रोक्तं मर्यादास्तु ततः शृणु । एकविंशत्रयोविंशपञ्चत्रिंशकरं भवेत् । / 11 / / सप्तविंश नवविंशमेकत्रिंशत्करेण तु । महामर्यादिविस्तार एवं त्रित्रियमुच्यते । / 12 ॥ एवमाभासहर्म्याणां विकल्पानां च कल्पयेत् । सप्तहस्तं समारभ्य पञ्चत्रिंशावसानकम् ॥ 13 ॥ प्रत्येकं प्रथमादीनां सालानां त्रित्रिमानकम् । त्रिपञ्चसंख्यया प्रोक्तं हर्म्याणां चन्द्रसंख्यया ॥ 14 ॥ नवहस्तं समारम्य हस्तत्रिंशावसानकम् । मात्रै सालसमाख्या तु हर्म्याणां जातिसंज्ञका ॥ 15 ॥ प्रागुक्तहर्म्यमानैश्च शालायन्त्यं च संमतम् । पञ्चमाकारमेव हि विमाकारमयोच्यते ॥ 16 ॥ 111 Page #142 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे त्रिचत्वारिंशः पटलः । द्वितीयं तृतीय शालं च चतुर्थं च प्रगृह्यताम् । ..." यत्र यद्विहितं साल हयवृत्तं तु लक्षयेत् ॥ 15 ॥ तस्यामुखे मुखायाम क्ल्प्येत्क्ल्प्वित्त्म्ः। . . . बीजात्पादबीजं त्वर्थ त्रिपादं च समं तु वा । / 18 ॥ द्विगुणं त्रिगुणं वाऽथ चतुःपञ्चगुणं तु वा । . करूपत्तु मुखायामं बीजमूर्च द्विजोत्तम । / 19 ॥ अन्तर्मण्डलभित्तस्तु विस्तारो व्योमहस्तकः । तस्मानिमात्रद्धयः वा पात्रं याऽय वधयेत् ॥ 20 ॥ सार्थहस्तद्विहस्तं तु महामध्यावसानकम् । .:: . भित्तिव्यासं समाख्यातमुत्सेधं शृणु सुत्रत ॥ 21 ॥ तद्वयासात्रिचतुप्पञ्चगुण वा साल तुङ्ग कम् । अथवोत्तर सीमान्तं नीबान्त बाजनान्तकम् ॥ 22 ॥ प्रस्तरेषु गलो वाऽथ सालतुङ्ग मुदाहृतम् । ... ऋजुवीजतलोपेतं वाह्ये त्यभ्यन्तरार्जवम् ॥ 23 ॥ कुडयमूलस्य विस्तारवस्त्वं (स्व)शोनाग्रविस्तरम् । मूलादग्रं क्रमाक्षीणं वस्वशांशे द्विजोत्तम । / 24 / / अथवा हस्तमानेन सालोत्सधं बदाम्यहम् । . प्रथमं कल शान्तं तु द्वितीयं फलकान्वितम् ॥ 25 ॥ वोध्यतं स्यात्रितीयं तु चतुथै मञ्चमा (का)न्तकम् । पञ्चमं तु कपातान्त पञ्च चा(सा)छोदयं कमात् ॥ 26 ॥ एताद्धि पञ्च शा(सा)लेषु तासामुक्तो ह्ययं विधिः । आकृतं मालिका वा स्यात्सहकारमथापिका ॥ 27 ॥ मण्डपाकृतिक वाऽथ ऋजुमध्यमथापिका । ... भूतवेदगुणं पक्षव्योमभूममथोच्यते ॥ 28 ॥ कुड्यस्योपरि कुडयं स्यात्पादं पादोपरि न्यसेत् । तलं प्री(4)ति तलं कुर्यात् पादं प्रत्यल्पनासिका । / 29 ॥ वक्ष्येऽहं पादमानं च पङ्खिमानं द्विजोत्तम । मूलहये तु होमादि उत्तरान्तं यदुन्नतम् ॥ 3 ॥ तन्मानं सप्तधा भज्य पक्षांशं शु(सु)धरातलम् । पश्च(श्चशिं)पाद दीघं तु पादं सल्याङ्ग संयुत्तम् ॥ 31 ॥ Page #143 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे त्रिचत्वारिंशः पटलः । धरातलं तदुक्तं वा घुर्जमं वा प्रकल्पयेत् । मूलहये तु होमादि उत्तरांशं नवांशके । / 32 ॥ धरातलं द्विभागं स्यात्सप्तांशं चरणोदयम् । उत्तरान्तं तु हामादि रुद्रभागविभाजिते । / 33 / / अधिष्ठानं गुणांशं स्याच्छेषं पादोदयं भवेत् । मूलप्रासाद तुल्यं वा चरणं च धरातलम् ॥ 34 ॥ पादोत्सेधाशमानं तु पट्सप्ताष्टौ तु वा भजेत् । एकांशं पादविष्कम्भं दारु(र)वाश्ममयं तु वा ॥ 35 ॥ तत्रिभागं द्विभागं वा त्रिपादं वाऽधे एव वा । कुड्यपादस्य विस्तारं सर्वत्र परिकल्पयेत् ॥ 36 / / त्रिचतुप्पश्चहस्तं वा परितो मालिकाकृति । हस्तद्वयं समारभ्य पञ्चहस्तावसानकम् ॥ 37 ॥ गुणाअन्लप्रद्धया च पङ्कथायां pnycviNshtiH। भेदेन कथितं विप्र सर्वत्र समपतयः । / 38 ॥ युग्मायुग्मं तु वा पङ्किः सर्वत्र परिकल्पयेत् । मूलभागविशालं तु धर्मनन्दाष्टभाजिते ॥ 39 ॥ एकांशरहिताग्रं स्यान्मूलादग्रं क्रमात्कृशम् । अग्रपाद विशालं तु दण्ड इत्यभिधीयते ॥ 40 ॥ दण्डं त्रिपादमधू च क्रमाच्छ्रेष्ठान्तराधमम् । उत्तरोत्सेधमाख्यातं विस्तारं मूलपादवत् ॥ 41 ॥ मध्यपादसमं वाऽथ अग्रपादसमं तु वा । उत्तव्यासमाख्यानं श्रेष्ठन्तराधर्म क्रमात् ॥ 42 ॥ उत्तरोचत्रिभागैक(वा) जनोत्सेधान(धं तु)नीत्रकम् । उत्तरोत्सेधतुल्यं तु तुलानीव्रमुदाहृतम् । / 43 ॥ तदधे वा त्रिपादं वा तस्य विस्तारमेव हि । वाजने व(गु)ल्मकोः वा तुलास्थापनमाचरेत् । / 44 ॥ तुलार्धनीवविस्तारं जयन्तस्य तुलोपरि । जयन्य(न्ता)धविशालोच्चमनुमार्गमुदाहृतम् ॥ 45 ॥ तुलान्तरं तुलोच्चं तु जयन्त्याश्च तदन्तरम् । मनुपार्ग तथा फलप्यं दण्डमानेष्टकान्तरम् ॥ 46 / / Page #144 -------------------------------------------------------------------------- ________________ 114 काश्यपशिल्पे त्रिचत्वारिंशः पटलः । कपोतादीनि नीवाङ्गप्रस्तारोक्तवदाचरेत् । अथवा तुलोपरिष्टात्तु इष्टकास्तरणं कुरु ॥ 47 ॥ सुधया गुडतोयैश्च इष्टकास्तरणं भवेत् । करालमुद्गगुल्माः सकल्कचिकणमाचरेत् ॥ 48 ॥ इष्टकास्तरणं ह्येतच्छिला चेन्दुत्लोप्रि॥ शैलजोत्फलकाभिश्च च्छादयेत्तु विशेषतः । / 49 / / बाजनोर्वे तु वाऽऽसाद्य सुधाकर्म समाचरेत् । एवमादितलं प्रोक्तमूभूमि बदाम्यहम् ॥ 50 ॥ मूलाग्रस्तम्भतुङ्गं तु मन्दमूलाष्टभाजिते । एकांशरहिताधिश्च तथेवोध्विभूमयः । / 51 / / प्रस्तरं च तथार्धावमेकानेकतलोऽपि च । / प्रस्तरांपरि कर्तव्यं भित्तिमेव परोदयम् । / 52 / / छत्राकारं शिरोपेतं सदाकारमथापि वा। गोपानमथवा वाजं सदा कल्प्यान्तरं द्विन । / 53 / / मृन्मयैलोष्टकोऽय सारदारूमयैस्तथा । गोपानं छादनं कुर्याल्लुपक्रियाशिरोन्वितम् । / 54 / / सभाकारमिदं रूवातं यथष्टं तेषु कल्पयेत् । / 55 ॥ जातिपञ्चतलं ख्यातं छन्दवेदतलं भवेत् । / 56 ॥ विकल्पं तत्तलं विद्यादाभासत्वेव भूमिके। जात्यादीनां तु हम्याणां योग्य सालतलं कुरु । / 5 / मर्यादिसालमाश्रित्य पात(व)के पचनालयम् । नत्य आयुधस्थानं वायव्यं शयनाईकम् ॥ 58 ॥ शाङ्करे योगशाला स्यार्द्धशभागेऽथवा पुन्ः। आनिश्च(मेय)याम्ययोमध्ये कर्तव्यं जननालयम् ॥ 59 ॥ सका(शक्र)शांकरयामध्यो मञ्च(ज्ज)नालयमेव हि । धान्यस्थानं च तत्पा भृङ्गराजश्(प)येऽपि वा ॥ 60 / / निर्गतिवारुणीमध्ये पुस्तकारक्षता(नां महालयम् । सत्पार्श्वयोः प्रकर्तव्यं व्यञ्जनालयमुत्तमम् । / 61 / सोमवायव्ययोर्मध्ये वस्त्राणामालयं कुरु। सोमशंकरयोर्मध्ये गोर्यावासं प्रकल्पयेत् । / 62 ॥ Page #145 -------------------------------------------------------------------------- ________________ काश्यपशिल्प विचत्वारिंशः पटलः । तपाचे शयनस्थानं पर्यडून समन्वितम् । पुष्पदन्तपदे वाऽथ महेन्द्र(माहेन्द्र)पुष्पमण्डप ॥ 63 ! गृहक्षपपदे कुर्याद्धान्यालयं द्विजोत्तम । पचि(रि)को मालिकानां च एवमेव प्रकल्पयेत् । / 64 ॥ मालिकात्वंरेपि(न्ते तु सो)मांशे कूपस्थानमुदाहृतम् । अथवाऽन्यप्रकारेण वक्ष्ये संदेशनिर्णयम् । / 65 ॥ शक (शक्रांकरयोमध्ये विद्यास्थानमुदाहृतम् । / शंकरस्यांश(श्रीद) योमध्ये धनव्यास (स्थान)मुदाहृतम् । / 66 / / याम्यपावकयोमध्ये पुष्पमण्डप उच्य्ते। याम्यतैरुभ(नैरृत)योमध्ये स्नानाम्बुकोष्ठमुच्यते । / 67 / / निऋतिवारुणीमध्ये धर्मश्रवणमण्डपम् । वायव्यवारुणीमध्ये आयुधस्थानमुच्यते ॥ 68 / / वायव्यसौम्ययोर्मध्ये shynsthaanmucyte| ईशानसौम्य योमध्ये यागार्थ मण्डपं कुरु । / 69 ॥ जयन्ते मज्जनशाला(नागार)स्यादा(मा)नेये पचनाद(ल)यम् । परितो मालिकायां तु सकलस्थानमुच्यते ॥ 70 ॥ शांकरे नृत्तमूर्तिस्तु आग्नेट वृषवाहनम् । उमा स्कन्दं च सहित नैऋत्य परिकल्पयेत् ॥ 71 ॥ कङ्कालं वायुदिग्भागे भिक्षाटनं जयन्तके । सुखासं तु सत्यांशे वितथे त्रिपुरान्तकम् ॥ 72 ॥ सुग्रीवे हरिऋद्धं स्याद् गन्धर्वे चन्द्रशेखरम् । शेषांशे कामदहनं मुख्ये कालारिमूर्तिकम् । / 73 ॥ उदितेऽर्थनारिमूर्तिस्तु महेन्द्र कल्याणसुन्दरम् । क्षेत्रपालं तु पर्जन्ये याम्ये वैदक्षिणेश्वरम् ॥ 74 ॥ वारुणे लिङ्गमुद्भूतं सौम्यं तु गजहारिणम् । इत्यर्धधर्म (हथ )ईशांश्च अन्तरालेषु कल्पयेत् । / 75 ॥ मूलहम्य समीक्ष्यव सकलस्थापनं कुरु । प्राकारेषु चतक्षुइ द्वाद(र)शोभादि कल्पयेत् ॥ 76 ॥ प्राकारततिमध्ये तु दीर्घमध्येतिवेचनम् । अथवा मूलहीस्य मध्यसूत्रश्रितं भवेत् । / 77 / / Page #146 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे त्रिचत्वारिंशः पटलः । प्रधानद्वारमेकं वा द्वयं वाऽन्यत्तु जालकम् । प्राकारमेवमाख्यातं बाह्ये विधिविधीयते ॥ 7 ॥ एकद्वित्रिचतुष्पश्चदण्डवाहादिविस्तृतम् । तब्दाह्ये तु त्रयश्रेणिमनेन विधिना कुरु । / 79 ॥ शैवानां परिवाराणा प्राच्यमावासमुच्यते । प्राच्यां चा सौम्यदेशे वा देशिकावासमुच्यते ॥ 80 ॥ देवज्ञाम्बष्ठभिषजा वासस्थानं च याम्य्के। निबन्धाहारजीवानां पश्चिमे वासमुच्यते ॥ 81 ॥ सर्वेषामपि भक्तानां वास मुत्तरपावके । अग्नौ महाव्रतस्थान याम्ये पाशुपतालयम् ॥ 82 ॥ फलामुखं तु नैऋत्ये चौचालयं तु वारुणे । वायौ तु आहेतस्थाने सौम्ये भूसुरसत्रकम् ॥ 83 / / ज्ञानाभ्यासादधः कुर्याद्वैश्यानां तु विशेषतः । तद्वाह्ये स्त्रीशदिग्भागे कार्य महाजलाशयम् । / 84 ॥ याम्यपाबंकयोमध्ये गोशालांशं प्रकल्पयेत् । वारुणीनैनीमध्ये सूतिकावासमुच्यते ॥ 85 ॥ वारुणानिलयोर्मध्ये रोगार्तानां निवासकम् । सौम्यवानिल(यव्य)योर्मध्ये बालशिक्षार्थमण्डपम् । / 86 ॥ सोमशंकरयोर्मध्ये धान्यमञ्जलिका भवेत् । / तद्वाह्ये बलिते विष दासीनां गणिकादिनाम् । / 87 ॥ नत्तगेयाभ्यसाना (सतां) तु क्रयविक्रयजीविनाम् । चकिना (चक्रिणां) वापकानांच कुलालानां तथैव च ॥ 88 ॥ मत्स्यमांसोपजीवानां न तु (नत)कारकयोष्ठना(पिता) / पिताश्मशूद्रकानां तु गोपालानां च कारुणाम् । / 89 / / करणानां गृहश्रेणीचापस्थानपरिग्रहम् । / परितः कल्पयेद्धीमान्पूर्वाद्याशावसानकम् ॥ 9 ॥ तद्भा हो त्वीशदिग्भागे श्मशानं परिकल्पयेत् । दक्षिणे चोत्तरे वाऽपि स्थापत्यादिनिवासकम् । / 91 / / तासां बाह्ये तु कर्तव्यं रजकानां निवासकम् । तबाह्ये के(क्रो)शमात्रे तु चण्डालश्रेणिरुच्यते ॥ 2 ॥ Page #147 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे चतुश्चत्वारिंशः पटलः । माकारलक्षणं ह्येवं प्रोच्यते द्विजसत्तम ॥ 93 ॥ इति काश्यपशिल्पे माकारलक्षणं त्रिचत्वारिंशः पटलः । अथ चतुश्चत्वारिंशः पटलः । मण्डपः । 117 अथ वक्ष्ये विशेषेण मण्डपानां तु लक्षणम् । प्रासादत्वे (स्यै) कभूमौ तु मोच्यते मुखण्ड |H ॥ 1 ॥ जातिश्च (च)न्द्रविकल्पानामाभासानां तथैव हि । प्रासादादिमुखे चैव दिशासु विदिशासु वा ॥ 2 ॥ ग्रामादीनां तु मध्ये वा दिशासु विदिशासु च । उद्याने वा नदीतीरे तटाके वाऽथवा पुनः ॥ 3 ॥ देवार्थं मण्डपं कुर्यादष्टदिङ्मुखमण्डपम् । प्रासादस्याग्रतः कुर्यान्मडवं तु (पान) चतुष्टयम् ॥ 4 ॥ मुखमण्डपमादौ तु प्रतिमामण्डपं ततः । स्नापनार्थं तृतीयं तु नृत्तार्थं च चतुष्टय (क) m ॥ 5 ॥ तेषु वै प्रथमं प्राग्वद्दितीयादीनि चो(दिरथो) च्यते । अन्तमाराणि चैतानि (हारांश्च तानेतान् ) मध्यहारादि (राव) वा कुरु ॥ मण्डपं (पान्म )ण्डपं तत्र शालाद्वा मण्डपान्तरम् । अन्तरालमिति ख्यातमादौ तल्लक्षणं शृणु ॥ 7 ॥ एकद्वित्रिश्चतुष्पञ्च षट्सप्तष्टकरं तु वा । नवधर्ममध (थो) वाऽपि रुद्रहस्तमथापि वा ॥ 8 ॥ अन्तरालविशालं तु ( लस्य) रुद्रसंख्या प्रकीर्तिता । यत्र यन्मण्डपं कुर्यात्तस्मिन्पङ्कया विशेषतः ॥ 9 ॥ एक द्वित्रिचतुष्पञ्च मक्त्या व 'भ्यन्तरालकम् । सावकाशान्तरालं वा भित्तिमध्यमथापि वा ॥ 10 ॥ भित्तिमध्यान्तरालं चेत्पार्श्वयोर्वेश संयुतम् । एकद्वित्रि अय) ग्रपादं वा केशं (वेशं ) भक्त्येकमेव वा ॥ 11 ॥ Page #148 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे चतुश्चत्वारिंशः प्त्त्ल्ः। द्वयोर्मध्य (ध्ये च)द्वारं वा जालकं वा प्रव.ल्पयेत् । उत्तरे जलधाराश्च स्नानार्थ परिकल्पयेत् ॥ 12 ॥ युगायुग्मं तु तिर्वाऽभ्यन्तरालं द्विजोत्तम । अधिष्ठानादिसाङ्ग मण्डपस्य समं भवेत् ॥ 13 ॥ अन्तरालं समाख्यातं शृणु मण्डपलक्षणम् । त्रिहस्तं तु समारभ्य द्विद्विहस्तविवनात् ॥ 14 ॥ एवमेकोनविंशं तु नवधा मण्डपं भवेत् । आभाससदनानां तु आभासं मण्डपं भवेत् ॥ 15 ॥ एकविंशतिहस्तादिद्विद्विहस्तविवर्धनात् । सप्तत्रिंशतिहस्ता(त्करा)न्तं च विक पं नवधा भवेत् ॥ 16 ॥ आभासानां च तमोग(ग्य)स्वस्त्रयोग्यमथापि वा। नवत्रिंशतिरा(तमा)रभ्य द्विद्विहस्तविवर्धनात् । / 17 ॥ पश्चाधिकं तु पञ्चाशत्करोशं छन्दमुच्यते । सप्तपञ्चदशाऽऽरभ्य द्विद्विहस्तविवर्धनात् ॥ 18 ॥ साग्निसप्ततिहस्तान्तं प्रसता जातिरुपते । तद्विस्तारसमं दीर्घ समाध मण्डपं भवेत् ॥ 19 ॥ अध्यर्धहस्तमारभ्य षट्पडालवर्धनात् । पञ्चहस्तविधियो(स्तावधिं यावत् पङ्क्तिव्यासं तु क्ल्प्येत्॥20॥ अधेहस्तं समारभ्य यावत्पञ्चकरावधि । गुणागुलविवर्ध:(वृद्ध या तु पङ्किव्यासं प्रकल्पयेत् । / 21 ॥ सार्धद्विहस्तमारभ्य षडङ्गुलविवर्धनात् । स्तम्भानामुदयं ह्येवं स्तम्भव्यासमथोच्यते ॥ 22 ॥ वस्वगुलं समारभ्य अधोगुलविवर्धनात् । एकोनविंशमात्रं तु त्रयोविंशा इविस्तृतम् !! 23 / / पादोच्चं भानुरुद्रांशे दश वै चाष्ट वा भजेत् । मूलाकारं तदेकांश दन्त,धूतूनमग्रकम् । / 24 / / तालिवा(पातलोत्तुङ्ग सामान्यं सर्वमण्ड । चली(तलिपीच्चे तु भूतांशे द्विभागं च तलोदयम् ॥ 2 ॥ अघितुङ्गाग्निवेदकभागं वाऽपि मयूरकम् । उपपीठमधिष्टानं केवलं वा मसूरकम् ॥ 26 ॥ Page #149 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे चतुश्चत्वारिंशः पटलः । धरातलसमं प्रोक्तं द्विगुणं त्रिगुणं तु चा । उपपीठोदयं ख्यातमुपपीठार्थय(र्धव)त्तु वा ॥ 27 ॥ उपपीठमधिष्ठानं चरणं प्रस्तरं तथा । नीव्रवेशमलंकारं गुप्यं प्रागिव विद्यते । / 28 / / पक्तित्रयसमायुक्तं षोडशस्तम्भसंयुतम् । बलाल्पनासिकोपेतं मध्ये कूटं तु एव वा । / 29 ॥ मण्डितं बाऽथ सर्वत्र चतुरि इति.(युत)तु वा । अष्टिदिग्वाटिदिग्द्वा)रमेकं वा द्वयं वा जालकोष्ठदिक् ॥ 30 ॥ बाह्य सोपानसंयुक्तं चित्रितं तोर्न्नादिभिः। तोरणादिविहीनं वा कल्पैवं प्रथमं भवेत् ॥ 31 ॥ चतुर्भक्त्या विशालं तु अष्टदिग्द्वारसंयुतम् । पूर्वेऽपरेवापर)द्विपत्ये(ऋत्ये)कभक्त्या विस्तारनीत्रकम् । / 32॥ मध्यस्थाघ्रिं परित्यज्य ऊर्चे कूटं द्विभाक्तिकम् । घसुपञ्जरसंयुक्तं द्वितीयं मण्डपं भवेत् ॥ 33 ॥ पञ्चभक्त्या विभा(शालं)तु मध्ये कूटं द्विभाग्या। मण्डपं paritoM'zonadvAtriMzaccaraNAnvitam / / 34 / / भानुद्विगुणसंराष्ट्रं पञ्जराष्टकसंयुतम् । / इष्टदिग्द्वारसंयुक्तं द्वारन्य(म)त्रककुड्यकम् । / 35 ॥ द्वारस्थाने तु सोपानं सर्वालंकारसंयुतम् । कुडथ कुम्भलतास्तु भूषितं तु तृतीयकम् ॥ 36 ॥ चतुरश्रं तु षड्भक्त्या मध्ये कूटं विभागया । तस्कूटमष्टपादाढय मध्ये रङ्ग-समायुनम् ॥ 37 / / चतुद्वारसमायुक्तमिष्टदिग्द्वारमेव वा । / विभत्त्याऽपि हृतं चैव भक्त्यादिप्रथमायुतम् ॥ 38 ॥ अष्टदिग्मद्रसंयुक्तं चतुर्दिग्भद्रमेव वा । चत्वारिंशतिचाष्ट्र घ्रियुक्तं वा तत्र यादितम् ॥ 39 ॥ चतुर्षिशाल्पनासाढयं कुद्द्य्कुम्भ्ल्तादिकान्वित्)| तोरणाष्टकसंयुक्तं तृतीयं मण्डप स्विदम् ॥ 40 ॥ चतुरश्रं तु सप्तांशं षष्ठयधिकसमायुतम् । नवभागेन तन्मध्ये कूटं वा मण्डिनाङ्गणम् ॥ 41 ॥ Page #150 -------------------------------------------------------------------------- ________________ 120 काश्यपशिल्पे चतुश्चत्वारिंशः पटलः । द्वात्रिंशदव (प) नासादयं चतुर्दिग्भद्रसंयुतम् । त्रिभागैकांशविस्तारं निर्गमं मुखभद्रकम् ॥ 42 ॥ मध्यरङ्गसमोपेतं द्विष्ट (तमिष्ट) कुख्यसंयुत (समन्वितम् । सर्वालंकारसंयुक्तं पञ्चमं परिकीर्तितम् ॥ 43 ॥ युगाश्रमष्टभक्त्या तु अशीतिचरणान्वितम् । चतुर्भागेन तन्मध्ये ऊर्धकूटं प्रकल्पयेत् ॥ 44 ॥ चतुर्दिग्द्वारसंयुक्तमिष्टदिक्चा ( | )रमेव वा । मुख सोषा (पा) नमन्यंशैर्वासनीत्रसमन्वितम् ॥ 45 ॥ मध्यरङ्गसमायुक्तं षडष्टनासिकान्वितम् । सर्वालंकारसंयुक्तं सप्तनं मण्डपं भवेत् ॥ 46 ॥ चतुरश्रं दशांशं तुभाद्वादि (विधि) कशाङ्घ्रिकम् । मध्ये चैवाष्टदिग्भागवकूटसमायुतम् ॥ 47 ॥ कूटोपरि नीव्रतांशे तु अ (त्व) न्तरालं प्रकल्पयेत् । पार्श्वान्मुखेन सोपानं दिशि भद्रसमन्वितम् ॥ 48 ॥ सर्वालंकारसंयुक्तमष्टमं मण्डपं भवेत् । रुद्रभक्त्या युगात्रं तु मध्ये द्वयंशेन कूटकम् । / 49 / / मुखे सोपानसंयुक्तमिष्टदिग्भद्रसंयुतम् । द्वारन्य (म)त्रैव कुड्यांशमिष्टभागावसानकम् ॥ 1.0 ॥ सर्वालंकारसंयुक्तं नवमं मण्डपं भवेत् । : द्वादशशि युगात्रं तु मध्ये द्वयंशेन कूटकम् ॥ 51 ॥ मण्डपस्य तु बाह्ये तु अंशेनालिन्द्रमिष्यते तद्विशेन तु विस्तारनिष्क्रान्तः स्याच्चतुर्दशी । / 52 / / साष्टषष्टिसमं पादमाय तु प्रकल्पयेत् । सर्वालंकारसंयुक्तं दशमं मण्डपं भवेत् ॥ 53 ॥ पेतमण्डपस्य तदायतम् । तस्योचितविभागं तु कृत्वा वा मण्डलं कुरु . 54 ॥ पङ्कित्रयविशालं तु पञ्चपङ्क्तया विशालकम् । एकपार्श्वे पुरे वाऽथ पा (ना)रमेशेन कल्पयेत् ॥ 55 ॥ पार्श्वे पा ( द्वा) रयुतं द्वे तु त्रिंशदङ्घ्रिसमन्वितम् । तदेव paritoM'zena मण्डपाभ्यन्तरे रसः ॥ 56 ॥ Page #151 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे चतुश्चत्वारिंशः पटलः । 121 लुपादोश्2a हनं कुर्यादष्टाविंशाधिसंयुतम् । / पुरे पारयुतं चेत्तु चरणं चाष्टविंशतिः ॥ 57 / / अथवा पारहीनं तु त्रिरष्टचरणान्वितम् । पादं प्रत्यल्पनासादयं वेदिजालकतोरणम् ॥ 58 ॥ नानाकुम्भलतायैस्तु कल्पितं प्रथमं भवेत् । चतुर्भित्तिविशालं तु आयामे तु षडंशकम् ॥ 59 ॥ मण्डपं परितोऽशेन कूटपभ्यन्तरेतरम् । द्विभाक्तिविसृ(स्तृ)तं चैकभक्त्या तु मुखभद्रकम् ॥ 6 ॥ द्धानि(द्वात्रिं)शचरणोपेतं मण्डपस्य द्वितीयकम् । विशालं पञ्चभक्तथा स्यादायामे सक्तभग(भक्त)यः ॥ 61 ॥ त्रिपञ्चपत्ति(ङ्क्ति)विस्तारं दीर्घा मध्ये सभा भवेत् । मण्डपं परितोऽशे तु इष्टदिग्भद्रसंयुतम् ॥ 62 ॥ चत्वारिंशतिपादाढ्यं सालंकारसंयुतम् । / वैदिकायैः समायुक्तं तृतीयं मण्डपं भवेत् ॥ 63 ॥ रसभक्तिविशालं तु वसुभक्तचायतं भवेत् । / द्विचतुभक्तिविस्तारं दीघेमध्ये महोदयम् ॥ 64 ॥ मण्डपं परितोऽष्टांशमिष्टदीर्घकभद्रकम् । षष्टिसंख्याधिसंयुक्तं चतुर्थ मण्डपं भवेत् । / 65 ॥ तारे सप्तविभागे तु नवभक्तघायु(य)तान्वितम् । त्रिभक्तिविस्तृतं पञ्चभक्त्यायामसमं करम् ॥ 66 ॥ तारत्रयोदशांशेन मध्यंश(ध्यांशां)शेन कूटकम् । इष्टदिक्कुडयसंयुक्तं चतुर्दिग्भद्रसंयुतम् । / 67 ॥ प्रमुखे नन्दभागेन मुखभद्रं प्रकल्पयेत् । सदयं नवतीभक्तथा भक्तचाऽधिव(क)समन्वितम् । / 68 ॥ सोलंकारसंयुक्तं द्वादशं मण्डपं भवेत् । त्रिपञ्चपङ्किविस्तारमायामं चतुरश्रकम् ॥ 69 ॥ मध्ये कूटं गुणांशेन श्वेने ऊर्ध्वसमन्वितम् । गुणांशं विस्तृतायामं मुखभद्रसमन्वितम् । / 70 ॥ इदिक्कुडयसंयुक्त अन्य(माय)ताधिसमन्वितम् । पञ्चाशं त्रिदयातिथ्या द्विशतं चरणायतम् । / 71 / / Page #152 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे चतुश्चत्वारिंशः पटलः । सर्वालंकारसंयुक्तं मण्डपं तु त्रयोदशम् । षोडशाशे युगानं तु मध्ये कूटं द्विभागया । / 72 ॥ साष्टातिआंथेसमायुक्तं द्विशतं पादमुच्यते । / मुखभद्रसमांशेन तदर्थे(|)नेतरे दिशि ॥ 73 / / सर्वालंकारसंयुक्तो मण्डपः स्याच्चतुर्दशः । एवं हि मनुभेदेन युगानं मण्डपं विदुः । / 74 / / इत ऊर्ध्वं चतुस्त्रिंशदंशं सीमावसानकम् । चतुरश्री मण्डपः स्यात्सर्वालंकारसंयुतः ॥ 75 ॥ भित्तिस्तम्भं च परितः कर्तुरिच्छावशान्नयेत् । समाश्रमण्डपं त्वेतदायामाश्रमथोच्यते । / 76 / / विस्तारं पडितल्येव सा(ल्यं स्यात्सा यतं वाऽथ प्न्ग्क्त्य्ः। विस्तारं पङ्क्तिमानं तु गुणाङ्गुलविवधनात् ॥ 77 / / सप्तविंशाङ्गुलं यावत्तावदायनवोदितम् । वर्धाक्षीणं तथा वाऽथ मण्डपे न(म)करोदितम् । / 78 ॥ नाश्रयेसु कर पूर्य(व)मण्डपं तु समाचरेत् । अशेषघटसंख्या तु प्राग्वदायासि(म)माचरेत् । / 79 / / मण्डपे परितोऽष्टाशे द(i)दिग्भद्रसंयुतम् । / त्रिभक्तिविस्ततं चैव भक्तशा तन्मुखभद्रकम् । / 80 ॥ सप्ताधिक्यद्वयाधिक्यं पादमित्यभिधीयते । सर्वालंकारसंयुक्तं पञ्चमं मण्डपं भवेत् । / 81 ॥ वसुभक्तिविशालं च दशभक्त्या तथाऽन्वितम् । द्विचतुर्भागविस्तारदीर्घमध्यस(म)होदयम् । / 82 / / परितो मण्डपो आशं मध्यस्तम्भविवर्जितम् । / इन्द्रदिन्द्रमुखाभद्रा(ङ्मुखभद्रं च)चतुद्वयशेन सुव्रत । / 83 / / षण्णवत्यधिसंयुक्तं सवालंकारसंयुतम् । षष्ठमं मण्डपं ह्येव प्रोच्यते तु शिवाईकम् ॥ 84 ॥ नवभक्त्या तयालं तु रुद्रभक्त्या तयान्वितम् । / एकत्रिभक्तिविस्तारं दीघेमध्ये सभा भवेत् ॥ 85 / / परितो देवभागं तु मण्डपं परिकल्पयेत् । त्रिचतुर्भागविस्तारं दीर्घस्यामुखभद्रकम् ॥ 86 ॥ Page #153 -------------------------------------------------------------------------- ________________ 123 काश्यपशिल्पे पञ्चचत्वारिंशः पटलः । सर्वालंकारसंयुक्तमष्टमं मण्डपं भवेत् । इष्टदिक्चारुरकु स्यात्कल्पयेत्परितो भवेत् ॥ 87 ॥ एवं हि मनु भेदं च सायतं मण्डपं विदुः । त्रिचतुष्पञ्चषट्सप्त अङ्कणस्य तु एव बा ॥ 88 ॥ सर्वेषां मण्डपानां च भित्तिव्यासं तु प्न्य्च्धा। पादायामविशालेन दारुपादेन वा व्यथ(सम)m ॥ 89 ॥ सर्वेषां मुखभद्राणां करणं मण्डपाकृति । पाचे सोपानसंयुक्तं हस्तिहस्तविभूषितम् ॥ 90 / / पञ्चषट्सप्तनवाष्टदण्डं वा तस्य विस्तृतम् । सपादं सार्थदण्डं वा हस्तिहस्तोदयान्वितम् ॥ 91 / / यष्टिनान कल्पं वा स्वश्रं हस्तिकहस्ति(स्त)कम् । तन्नीनं किपुररस्य अग्रं ककुन्ताकृति !! 92 ॥ मूलादष्टांशरहितमग्रवा(म)स्तु क्रमात्कृशम् । हस्तिहस्त्यन्तरं विप्र युग्मं वाऽयुग्मद(य)ष्टयः । / 93 / / दण्डं सपाददण्डं वा सार्ध वा द्वित्रिमात्रकम् । द्विदण्डं वाऽथ धीषुश्च विस्तारं स्यात्तदेव हि । / 94 ॥ नेन द्विगुणीनं तु अभयस्थानमण्डपे । यष्टरुच्चाग्निभागेकं भागं स्यादामलोदयम् ॥ 95 ॥ आदौ समतले स्थित्वा सव्यपादपुरःसरम् । सोपानारोहणं विद्यान्मानां तु विधीयते । / 96 / / मण्डपं ह्येवमाख्यातं गोपुरं शणु सुव्रत । / 97 ॥ इनि काश्यपशिलो मण्डपलक्षणं चतुश्चत्वारिंशः पटलः । अथ पञ्चचत्वारिंशः पटलः । गापुरलक्षणम् । अथ वक्ष्ये विशेषेण गोपुराणां तु लक्षणम् । . अन्तर्मण्डलसालादिन्यसुन(विपुलं)प्रोच्यते क्रमात् ॥ 1 ॥ Page #154 -------------------------------------------------------------------------- ________________ 124 काश्यपशिल्पे पञ्चचत्वारिंशः पटलः । द्वारशोभा द्वारशाला द्वारप्रासादहर्म्यकम् । द्वारगोपुरमित्येते क्रमानाना प्रकीर्तिताः ॥ 2 ॥ एकद्वित्रितला वाऽपि द्वारशोभा प्रकल्पयेत् । / द्विभूमिवर्वा त्रिभूमि, चतुर्भमिरथापि वा ॥ 3 ॥ द्वारशाला तु कर्तव्या साले स्यात्तु द्वितीयके । त्रिचतुष्पञ्चभूमिळ द्वारपासादमारभेत् । / 4 ॥ चतुष्पश्चतलं वाऽथ षट्तलं वाऽथ हर्यकम् । पञ्चषट्सप्तभूमिवों द्वारगोपुरमिष्यते ॥ 5 ॥ अथवा सर्वसालेषु एकद्वित्रितलं तु वा । सोपपीठमधिष्ठानं... ... विनावान्नोपपीठकम् ॥ 6 ॥ तयोरुच्चयतः सर्वे नवपश्च वदाम्यहम् । मूलपासादविस्तारं सप्ताष्टनवभाजिते ॥ 7 ॥ दशैकादशभागे च एकांशरहितं क्रमात् । शोभादिगोपुरान्तानां विपुलं कीर्तितं क्रमात् ॥ 8 ॥ विकल्पाहा(भा)सहाणां गोपुराणां ततस्त्विमे । मूलालयविशालं तु चतुष्पश्चषडंशके ॥ 9 ॥ सप्ताष्टांशेन हीनं तु च्छन्दशोभोदयं भवेत् । मूलगेहत्रिभागैकं भागम(शमेव च ॥ 10 ॥ त्रिद्वयंशं चतुरंशं तु गुणांशं च तथैव च । / पश्चभागे तु वेदांशं सालेषु प्रथमादिषु । / 11 ॥ शोभादिगोपुरान्तानां पतिर्जात्यायमा(जात्यायता)लयम् । कल्प्येवं हर्यमानं स्यादथ मानवशात्ततः ॥ 12 ॥ द्विहस्तादिद्विरष्टान्तमेकहस्तविवर्धनान् । शोभादिगोपुरान्तानां प्रत्येकं त्रिविमानकम् ॥ 13 ॥ विकल्पाभासयोरेव चन्द्रह च लक्ष्यते । गुणहस्तं समारभ्य सप्तदशकरावधि ॥ 14 ॥ एकहस्तद्वि( विद्धया तु शोभादीनां त्रयं त्रयम् । चतुर्हस्तं समारभ्य यादवष्टादशं करम् ॥ 15 ॥ शोभादीनां क्रमाव्यासं जातिहर्ये विधीयते । प्रत्येकं त्रित्रिराकारनन्दपश्चावधिर्भवेत् ॥ 16 ॥ Page #155 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे पञ्चचत्वारिंशः पटलः । 125 रतमानेन विस्तारं क्षुद्राणामहक क्रमात् । स्वस्वोदितं विकर्तव्यं विपरीतं विपत्करम् ॥ 17 ॥ अथवा त्रिचतुष्पश्चषट्सप्ताष्टनवं करम् । दशैकादशहस्तं तु अधमादित्रयं त्रयम् ॥ 18 ॥ सर्वहर्ये तथा शा(सा)ले यथेष्टं परिकल्पयेत् । महत्तरे तु श्रेष्ठाग्नित्वन्तरे मध्यमत्रयम् ॥ 19 ॥ क्षुद्राल्पयोः prazashA(स्ता नि कन्यासत्रैवमुच्यते । सर्वसालेषु कर्तव्यं कर्तव्यं सर्वदेशिके ॥ 20 ॥ अथवाऽन्यप्रकारेण शोभादीनां च विस्तरम् । पश्चहस्तं समारभ्य द्विद्विहस्तविवर्धनात् । / 21 ॥ त्रयोदशकारान्तं तु शोभाव्यासं तु कल्पय । पञ्चविंशत्कारारभ्य (m)त्रमस्त्रिंशत्कारान्तकम् । / 22 ॥ द्वारमासादविस्तारं पञ्चधा परिकीर्तितम् । पञ्चत्रिंशत्कारारभ्यं चत्वारिंशत्रयाधिकम् ॥ 23 ॥ पञ्चधा द्वारहर्म्यस्य विस्तारः परिकीर्तितः । सपञ्चचत्वारिंशत्पञ्चांत्रिव(ञ्चाशद्गो)पुरान्तकम् ॥ 24 ॥ द्विद्विहस्तविद्धया तु पश्चरा गोपुरान्तकम् । द्वारामधनसाधाय(रसाधनसारख्यातंततेना(त A)यतनं शृणु । / 25 / / सपादं सार्धपादोनद्विगुणं द्विगुणं तु वा। सत्रिभागैकभागं तु द्विभागं वाऽऽयतं भवेत् । / 26 / / सो(शो)भादिगोपुरान्तानामिष्टायाम प्रगृह्यताम् । तेषु किंश्चिद्विशेषोऽस्ति तं विशेषं ण(न)वं शणु ॥ 27 ॥ वि(द्वि)हस्तमानविस्तारं गृहीत्वैव विशेषतः । आयापं स(पृ)ववत्कल्प्यमने केष्विष्टमायतम् । / 28 ॥ हस्तच्छन्दं प्रवृत्त्या वामन्यद्वा पूर्वमाचरेत् । आयादिशोभनोपेतं हस्तमानेन कल्पयेत् ॥ 29 ॥ तं विना हयंमूलस्य वंशे द्वे कल्पितस्य तु । व्यासायामः समाख्यातस्तेषां तुङ्गमयोच्यते ॥ 30 ॥ Page #156 -------------------------------------------------------------------------- ________________ 126 काश्यपशिल्पे पञ्चचत्वारिंशः पटलः । विस्तारं सप्तधा भज्य शोभच्छे (भोच्चं) रुद्र्भाग्या। ताराध्यादिक(र्धाधिक)तुङ्गं तु द्वारशालोच्छ भवेत् ॥ 31 ॥ सप्तभागे तु रुद्रांशं मान्वंशं वा तृतीयके । विस्तारे तु नवांशे तु मध्यमं शो(स्या)चतुर्थके ॥ 32 ॥ विस्तारजीवनोत्सेधे महागोपुरमुच्यते । होमादिस्तपिपर्यन्तं मात्तो(नो)च्चं तु प्रकीर्तितम् ॥ 33 / / विस्तारायामयोर्मानं सूत्रं प्राग्वाह्यमुच्यते । तद्वाह्ये कूटकोष्ठादिनी प्रासादच(व)द्भवेत् ॥ 34 ॥ विस्तारस्य विभागैकं चतुर्भागेकमेव वा । पश्चभागे त्रिभागे वा प्राग्बाह्ये तु निसर्गतः । / 35 ॥ सार्थहस्तं समारभ्य षट्पडङ्गुलबर्धनात् । पञ्चहस्तावधिर्यावत्क्षुद्राणां द्वारविस्तृतम् । / 36 / / आल्पानां च तथा प्रोक्तं सनराणां ततः शृणु । त्रिहस्तं तु समारभ्य यावत्सप्तकरावधि ॥ 17 ॥ षडग्लिविवृध्या तु द्वारव्यासं प्रकीर्तितम् । चतुर्हस्तं समारभ्य .... पञ्चदश याकरान्तकम् ॥ 3 ॥ रसमात्रीवरद्धया तु महते द्वारविस्ततम् । तारे सप्तांशविंशांशं सप्ताशे तु दशांशकम् । / 39 / / अत्यर्थ (ध) पादहीनं तु द्विगुणं द्विगुणोन्नतम् । सार्धपादं तु पादं वा द्वारोत्सेधं तु सप्तथा ॥ 40 ॥ लिङ्गस्य मध्यमद्वारं मध्यमं तु वदाम्यहम् । शक्तेश्च भूतयोमध्ये नवांशकविशेषतः । / 41 ॥ लिङ्गमध्यं तु रामे तु द्वारमध्यं प्रयोजयेत् । शोभादिगोपुरान्तानां द्वारमध्यं क्रमोदितम् ॥ 42 ॥ तन्मध्ये गोपुरायामं स्तम्भयोः पाश्वयोः समम् । द्वारयोगकवाटं च द्वारलक्षणवत्कुरु ॥ 43 ॥ गुणपङ्क्ति समारभ्य yaavdekonviNshtiH| तावत्पत्तिस्तु विस्तारेष्वेवमेवं प्रकल्पयेत् ॥ 44 ॥ yAvaddhindrakRtiya'stAstAvadevAtha पङ्क्तयः । विस्तारे पञ्चभागे तु गुशिं गर्भगेहकम् ॥ 4 ॥ Page #157 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे पञ्चचत्वारिंशः पटलः । 127 शेषं कुड्यविशालं स्यादेकभूमौ द्विजोत्तम । परितः कुड्यविस्तारं मानेनैव प्रकल्पयेत् ॥ 46 ॥ एवमेकतलं ख्यातं द्वितलं तु तथोच्यते । विस्तारे पञ्चभागं स्यादायामेऽपि तथैव च ॥ 47 / / दशांशं गर्भगेहं तु साशं कुडयविस्तृतम् । कर्णकूटं तु भे(मी)नांशं शालादीर्घ विशालकम् । / 48 ॥ हारान्तरं तदंशेन विस्तारे त्वेवमेव च । शालादीर्घ तु पञ्चांशमायामे तु प्रकल्पयेत् ॥ 49 ॥ हारान्तरं तु कूटं च एकेकांशेन कल्पयेत् । कूटान्तरसमायाम शेषं हारान्तरे'(रा)न्वितम् ॥ 50 ॥ हारान्तरार्धमानेन भद्रं वा भद्रपञ्जरम् । द्वितलं ह्येवमाख्यातं त्रितलं त्वधुनोच्यते ॥ 51 ॥ नवांशं विभजेद्वा(द्रयास)मायामं च तलं भवेत् । गर्भगेहं गुणांशं स्यादंशेन ग्रहपिण्डिका ॥ 52 / / अलिन्द्रं त्वेकभागेन हारव्यासं शिवांशकम् । कर्णकूटं शिवांशेन शालादीर्घ गुणांशकम् ॥ 53 ॥ एकांशं पञ्जरं ख्यातमाशं हारयोत्तरम् । कल्पवा(लप्यव)मादिभूमिं च द्वितलं पूर्ववद्भवेत् ॥ 54 ॥ अथवाऽन्यप्रकारेण त्रितलं शृणु सुव्रम् । द्वारभागं तु विस्तारं रुद्रांशं तु तदायतम् ॥ 55 ॥ गुणांशं गर्भगेहं तु गृहपिण्ड्यंशमुच्यते । त्रितलं तत्समाख्यातं हारभागेन कल्पयेत् ॥ 56 ॥ अलिन्द्रा । तु कुड्यं वा गर्भगेहान्वितं तु वा । आयामे पञ्चभागेन कोष्ठदीर्घ प्रकल्पयेत् । / 57 ॥ शेषं पूर्ववदुद्दिष्टं द्वितीयं द्वितलोक्तवत् । त्रितलं चैवमाख्यातं चतुर्भूमि(स्तल)पयोच्यते ॥ 58 ॥ विस्तारे तु दशांशे तु तद्वदायामपयः । गर्भगेहत्रिभागं हि साशं कुडयविस्तृतम् । / 59 / / Page #158 -------------------------------------------------------------------------- ________________ 20 काश्यपशिल्पे पञ्चचत्वारिंशः पटलः । अलिन्द्रं शिवभागेन हारव्यासं तथैव च । पञ्जरं कर्णकूटं च एकैकांशेन कल्पयेत् ॥ 60 ॥ कूटतारसमायामं शेषं हारान्तरेऽन्त्रितम् । शालायामे तु वेदांशे अर्थाशं हारयोतन (र) m ॥ 61 ॥ आदिभूम्येवमाख्यातमूर्ध्वं पूर्ववदाचरेत् । विस्तारे तु दशांशे तु भान्त्रंशं तु तदालयम् ॥ 62 ॥ पूर्वेऽपरे च शालायां पञ्चभागेन कल्पयेत् । शेषं पूर्ववदुद्दिष्टं चतुर्भूमि (स्तल) पिदं परम् । / 63 ॥ तारमेकादशांशं तु आयामं च तथैव हि । पूर्वेऽपरे च पार्श्वे च शालापञ्चांशमायतम् ॥ 64 ॥ एकांशं पञ्जरव्यासं कूटव्यासं शिवांशकम् । हारान्तरं तथाऽर्घाशं कल्प्यैवं ( कल्प्यं वै ) प्रथमं तलम् ॥ 35 ॥ तस्योर्ध्वं त्र(भू)मयः सर्वे (:) पूर्ववत्परिकल्पयेत् । तारमेकादशांशे तु तदीर्घं तु त्रयोदशे ॥ 66 ॥ गुणांशं गर्भगेहं च द्विभागं भक्तिविस्तृतम् । अलिन्द्रं भागया (तः) कल्प्यं हारभागेन कल्पयेत् ॥ 67 ॥ पार्श्वे शाला तु वेदांशं पशं मुखपृष्ठयोः । हारान्तरं शिवांशं स्याद्व्योमपञ्जरकूटयोः ॥ 68 ॥ शेषं पूर्ववदुद्दिष्टं रसभूम्येवमेव तु । त्रयोदशशविष्कम्भे आयामे च तथैव हि ॥ 69 ॥ भूतांशं गर्भगेहं तु गृहपिण्डी द्विभागया । अलिन्द्रं तु शिवांशेन खण्डहर्म्य शिवांशकम् ॥ 70 ॥ कोष्ठायामं तु भूतांश रसांशेन च पञ्जरम् । कूटमंशेन कर्तव्यं हारान्तरं तथैव च ॥ 71 ॥ अथवा तत्र दशान्तरमायामं तु त्रिपञ्चकम् । मुखे मुखे महाशाला सप्तांशेन प्रकल्पयेत् ॥ 72 ॥ पञ्चभागेन कर्तव्यं पार्श्वयोः कोष्ठदीर्घकम् । शेषं पूर्ववदिष्टं सर्वालंकारसंयुतम् ॥ 73 ॥ सप्तभूमिसमाख्यातं महागोपुरकं भवेत् । Page #159 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे पञ्चचत्वारिंशः प्त्त्ल्ः। 129 अलिन्द्रं वा विनाऽलिन्द्रं कल्पयेत्कल्पवित्तमः । / 74 ॥ विनाऽलिन्द्रकृतं चेत्तु कुड्यगर्भगृहं तु वा । आलिन्द्रांशं तु संयोज्य कारयेत्तु द्विजोत्तमः । / 75 / / आदिभूम्येवमाख्यातमूर्च घट्तलवद्भवेत् । सप्तभूमि समाख्यातं तेषां गण्यमथोच्यते ॥ 76 ॥ पादाधिष्ठान योस्तुङ्ग मूलप्रासादमूलकम् । चतुष्पञ्चषडंशं वा सप्ताष्टनव एव वा ॥ 77 ॥ दशैकादशभागं वा kRtvaikaaNshoppiitthkm| अथवा हस्तमानेन द्वारं मांन(रमानं) यथोचितम् ॥ 8 ॥ तदुचं तु चतुष्पश्चषट्सप्ताष्टौ तु वा भवेत् । नवरुद्रांशभागं वा कृत्वैकांशं विशेषतः ॥ 79 / / उपपीठोन्नत ख्यातं शेषं तु गुणभाजिते । अधिष्ठानं तदेकांशं द्विभागं चरणायतम् । / 80 ॥ होमादुत्तरसीमान्तं द्वारमानं विधीयते । / पादबन्धमधिष्ठानं द्वारशोभादिना कुरु ॥ 81 ॥ स्तूप्यन्तमुत्तरान्तं च रसभागविभाजिते । मस्तरोचं सपादांशं शश्यंशं गलमानकम् ॥ 82 ॥ पादोनगुणभागं तु शिरःशेष शिखोदयम् । एवमेकतलं प्रोक्त द्वितलं शृणु सुव्रत । / 83 ॥ उत्तरादि शिखान्तं च नवभागविभाजिते । प्रस्तरं तु सपादांशं द्विभागं चरणोदयम् ॥ 84 / / मञ्चमानं शिवांशं स्यात्तत्समं कंधरोदयम् । शिखरं साधेपश्चांशं सपादांशं शिखोदयम् ॥ 85 ॥ द्वितलं ह्येवमाख्यातं त्रितलं चाधुना शृणु । / उत्तरस्तूपिपर्यन्तं भानुभागविभाजिते ॥ 86 ॥ सपादं प्रस्तरोत्सेधं सार्धद्वयंशाधिकोदयम् । मस्तरं शशिभागेन द्विभागं चरणोदयम् ॥ 87 ॥ मञ्चमानं शिवांशं स्यादशं ग्रीवोदयं भवेत् । पक्षांशं शिखरं झेयमेकांशं स्तूपिमानकम् । / 88 ॥ Page #160 -------------------------------------------------------------------------- ________________ 130 काश्यपशिल्पे पञ्चचत्वारिंशः पटलः त्रितलं ह्येवमाख्यातं चतुर्भूममथोच्यते । उत्तरादिशिखांशं (न्तं) तु द्विनत्रांशविभाजिते ॥ 89 ॥ पादोनद्वयंशं मञ्चीचं गुणांश चरणोदयम् । तदर्थं प्रस्तरोत्सेधं सार्धद्वयंशाधिकोदयम् ॥ 90 ॥ तदर्थं प्रस्तरोत्सेधं युग्ममंशाधितुङ्गकम् । तदर्धं मञ्चमानं स्यात्साधशिं गलमानकम् ॥ 91 ॥ सार्घद्वयंशं शिरोत्सेधं शिखामानं शिवांशकम् । चतुर्भूमि(मं) समाख्यातं पञ्चभूमि (म) मथो शृणु ॥ 92 ॥ शिखाग्रादुत्तरान्तं तु त्रयोविंशतिभाजिते । द्विभागं प्रस्तरोत्सेधं सार्थद्वयंशाधितुङ्गकम् ॥ 93 ॥ तदर्थं मञ्चमानं स्वात्पादायामं गुणांशकम् । तस्यार्धं प्रस्तरोत्सेधं सार्घद्वयंशाङ्घ्रितुङ्गकम् ॥ 94 ॥ तदर्धे मञ्चमानं तु द्विभागं चरणोदयम् । प्रस्तरोचं शिवांशन कंधरोच्चं तथैव च ॥ 95 ॥ सार्धद्वयंशं शिरोत्तुङ्गमेकांशं स्तूपमानकम् । पञ्चभूमि (मं) समाख्यातं पड्भूमिं (मं) त्वधुना शृणु । 96 ॥ उत्तरादिशिखान्तं च एकोनत्रिंशदंशके । द्विभागं प्रस्तरोत्सेवं पादोच्चं चतुरंशकम् ॥ 97 ॥ सत्रिपादशिवांशं तु भूमिं (भूमि) सामाख्य (न्य)मीरितम् । साधग्न्यंशाङ्घ्रितुङ्गं तु तदर्थं प्रस्तरोदयम् ॥ 98 ॥ शिवांशं तु शिखामानं घट्तलं त्वधुनो (सप्तभूममथो ) च्यते । उत्तरादिशिखांशं (न्तं) तु मानं पट्त्रिंशदंशके । / 99 / / पादद्विभागं मञ्चोच्चं सार्ववेदांशमङ्घ्रिकम् । द्विभागं प्रस्तरोत्सेधं वेदांशं चरणोदयम् ॥ 100 ॥ पादोनद्वयंशं मञ्चं स्यात्सार्थाग्न्यिंशाङ्घ्रिमानकम् । पादोनद्वयंशं मञ्चोच्चं गुणांशं पादमानकम् ॥ 101 ॥ तदर्थं प्रस्तरोत्सेधं सार्घेपक्षाङ्घ्रितुङ्गकम् । तदर्थं मचमानं तु द्विभागं चरिता (रणा ) गतम् ॥ 102 ॥ प्रस्तरं शशिभागेन शिवांशं गलमानकम् पादहीनाग्निभागं तु शिरःशेषं शिखोदयम् ॥ 103 ॥ Page #161 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे पञ्चचत्वारिंशः पटलः । 131 एवं सप्तनलं ख्यातमलंकारम(स्त्व)थोच्यते । मण्डपाभां यथा द्वारशोभा कुर्याद्विजोत्तमः ॥ 104 / / मण्डं वा द्वारशाला स्यात्प्रासादं सदनाकृति । मालिकाकृति कर्तव्यं द्वारहयं द्विजोत्तम ॥ 105 ॥ शालाकारं प्रकर्तव्यं द्वारं गोपुरमेव वा । सर्व तु गोपुरान्त वा वल्पयेत्कल्पवित्तमः ॥ 106 ॥ तेष्वादो द्वारशोभां तु वक्ष्येऽहं द्विजसत्तम । एकद्वित्रितलं वाऽपि सर्वालंकारसंयुतम् । / 107 ॥ मुखे मुखे महानन्दपार्श्वयोर्वेशनासिका । स्वस्त्याकृत्यल्पनासाढचं प्रागुक्तविधिना द्विज ॥ 108 ॥ युक्तस्तूपिसमायुक्तं लपरोहशिरस्तु वा । मण्डपाकृतिक वाऽपि श्रीकान्तं तदुदाहृतम् । / 109 ॥ शालाकारशिरस्तस्मिन्पष्णासि(ण्णास्यो)मुखपृष्ठयोः । पार्थयोर्वशनासाढ्यं युक्तस्तूपीव संयुतम् । / 150 / / अन्तः पादोत्तरेर्युक्तमिति कान्तमिदं परम् । मुखे मुख च पण्णासि पाश्वंयोविश(व)शनासिका ॥ 111 / / सहा(मा)कारं शिरस्कन्धं कान्तं विजयमेव हि । एवं त्रिविधनियां तु द्वार शोभा प्रकल्पयेत् । / 112 / / मुखे मुखे महानासी पार्श्वयोश्च तथैव च । अधेकोटिचतस्राढा पञ्जरं च तदाकृति । / 113 ॥ शालाकारं शिरोपेतमयुगस्तूपिसंयुपम् । / विशयं विशालमेतद्धि विशालाल यमुच्यते ॥ 114 / / अर्धकोटिसहस्साङ्ग paarshvyorbhdrnaasikaa| . पार्श्वयोशनास्यङ्गमयुग्मस्तूपिकान्वितम् । / 115 ॥ पादं प्रत्यल्पनासाढ्यं सर्वावयनसंयुतम् । / विप्रतीकान्त(न्ता)लंकारं वक्ष्यते तु विशेषतः । / 116 ॥ पूर्ववद्भूमि भागं च चतुदीम(दिग्भ)द्रसंयुतम् । महानासीचतसा(तुष्का)न्यं शिरोभद्रसमन्वितम् । / 117 / / अन्तः पादोत्तरैर्युक्तमयुग्मस्तूपिकान्वितम् । . त्रिविधा द्वाद (र)शाला स्याद्वारप्रासादमुच्यते ॥ 118 ॥ Page #162 -------------------------------------------------------------------------- ________________ 132 काश्यपशिल्पे पञ्चचत्वारिंशः पटलः । अन्तः पादोत्तरैर्युक्तं मन्धाय्यापै (मण्डपाद्यै) रलंकृतम् । द्वारे द्वाराङ्गसंयुक्तं द्वारं तद्भद्रसंयुतम् ॥ 119 ॥ पूर्वेऽपरे च शालायाः सभद्रं भद्रनासिका । नानामहूरकं स्तम्भवेदिका जालतोरणम् ॥ 120 ॥ अन्तः पादोत्तरैर्युक्तं मध्यवा (तो) रणसंयुतम् । पार्श्वयोर्दण्डवत्रा (का)ढ्यं क्षुद्रनास्य (सी) विभूषितम् ॥ 121 ॥ शालाकारं शिरोपेतं जालकादिविभूषितम् । केशाविशालालंकारं भूमिभागे च पूर्ववत् ॥ 122 ॥ पार्श्वयोश्च मुखे पृष्ठे महानासीचतुष्टयम् । अयुग्मस्तूपि संयुक्तं द्वारप्रासाद कुड्यकम् ॥ 123 ॥ वक्ष्येऽहं तारं(द्वार) हर्म्यस्य लक्षणं द्विजसत्तम । प्रागुक्तवत्प्रकर्तव्यं भूमिभागे द्विजोत्तम ॥ 124 ॥ सभाशिरस्य संयुक्तं स्वस्तिकाकृतिनासिकम् । पादोत्तरैर्युतं युग्मं . . स्तूपिनाऽन्वितम् ॥ 125 ॥ कूटं शिखरनासाढ्यमयुग्मस्तूपिनासिकम् । कूटादिभूमिभागं च प्रागिवैव प्रकल्पयेत् । / 126 ॥ अपरे (रे च) परे नासि (स्यौ ) सतारे व्यंशनीब्रकम् । शालाकार्य (रं) शिरः कार्यं यश्वं ( वस्त्रस्त्रं) स्तूपिकान्वितम् ॥ 127 ॥ शालानिष्क्रान्तसंयुक्तं नानालंकारसंयुतम् । नानाधिष्ठान चरणैर्युक्तं तत्सोपपीठकम् ॥ 128 ॥ द्वारहर्म्यं त्रिधा प्रोक्तं शृणु गोपुरलक्षणम् । चतुर्दिग्भद्रसंयुक्तमन्तः पादोचरैर्युतम् ॥ 129 ॥ शालाकारशिरोयुक्तं भद्रनासी मुखे मुखे । .......... पार्श्वयोश्च महानासि (स्यौ ) पादं प्रत्यल्पनासिका ॥ 130 ॥ मात्रादण्डमिति ख्यातं श्रीविशालमथो शृणु । पूर्ववद्धूभिभागं च तलात्तुङ्ग करी (क्रमात्कृश) कृतम् ॥ 131 ॥ सभाकारं शिरो वाऽपि शालाकारमथापिवा । नानामसूरकस्तम्भवेदिकाद्यैरलंकृतम् ॥ 132 ॥ चतुर्दिक्षु महानासि विदिक्षु क्षुद्रनासिकम् । चतुर्मुखं ततो वक्ष्ये भूमिभागादिपूर्वकम् ॥ 133 ॥ Page #163 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे षट्चत्वारिंशः पटलः । 133 सभिभद्रसमायुक्तं मध्ये वारणसंयुतम् । नानामसूरकस्तम्भवेदिकायैरलंकृतम् ॥ 134 ॥ सभाकारं शिरो वाऽपि शालाकारमथापि वा । मुले मुखे महानासी पार्थयोईद्वनासिका(के) ॥ 135 ॥ अन्तः पादोत्तरैर्युक्तं प्रस्तरे तु तलं प्रति । अन्तःस्यो(सो)पानसंयुक्तं मध्ये वारणसंयुतम् ॥ 136 / / एवं विधा समुदिष्टं द्वारगोपुरमध्यमम् । / अलिन्द्रोशं च कुडचं वा वृषभस्त(स्थ)लमेव वा ॥ 137 ॥ तुल्यायैः प्रस्तरं वाऽथ अलिन्द्राङ्ग यथोचितम् । शालाकारं सभाकारं मालिकाकारमेव च । / 138 ॥ यद्यदिष्टं तु यहारे तत्तत्रैव प्रकल्पयेत् । बाझे वाऽधि या(पादाभ्यां मध्यकुडयमुतं तु वा ॥ 139 / / गृहपिण्डी गर्भगेहं प्रागिव प्रकल्पयेत् । अलिन्द्रं हारयोर्माने विकृताधिकमेव वा ॥ 140 / / प्रस्तरेदिष्टभूम्यन्तं गोपानादिसमन्वितम् । कूटकोष्ठाचलंकारमूर्ध्वस्तमत्म(म्भान्म)कल्पयेत् । / 141 ॥ भूमिभागमलंकारं गलान्तं परिकल्पयेत् । शीर्ष दण्डाशं शालाभं शालाकारं तदुच्यते ॥ 142 / / लुपारोप्य तमायत्तं सभाकारकमुच्यते । / प्रस्तरं प्रतिसंछाध मण्डपं यत्रिविष्टिना ॥ 143 ॥ पालिकाकृतिकं ख्यातं मण्डपे तु परस्परम् । गोपुरं बेवमाख्यातं परिवारविषिं शृणु ॥ 144 ॥ इतिकाश्यपशिल्पे गोपुरलक्षणं पश्चचत्वारिंशः पटलः समाप्तः । अप षट्चत्वारिंशः पटलः । ॥ प्रिवार्ः॥ अथ वक्ष्ये विश्शेषेण परिवारविधि परम् । अष्टौ च पोडशं चे(श त्ये)| द्वात्रिंशच यथाक्रमम् ॥ 1 ॥ Page #164 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे षट्चत्वारिंशः पटलः । अन्तर्मण्डलगेः सर्वैः परिवार ने कल्पयेत् । / संकल्पान्तं चारधारा परिवाराष्टकं द्विज ॥ 2 ॥ कलाऽस्य परिवारास्तु ममाहारे प्रकल्पयेत् । प्राकारे तु चतुर्थी तु द्वात्रिंशत्परिवारकम् ॥ 3 ॥ तत्तत्प्राकारमध्ये वा सालकुड्याश्रितं तु वा । मुखायामं विना बीजं चतुरश्रे कृते सतिं ॥ 4 ॥ नवांशं विभजेद्धीजमर्धाशे मूलहर्यकम् । तथा दृष्टार्धभागेषु पूर्वादिक्रमयोगतः ॥ 5 ॥ प्राध्यां वै वृषभं स्थाप्य अतलं त्वनिगोचरे । अग्निदुग्धा [तु] वायव्ये सप्तमातरमातृणाम् ॥ 6 ॥ दक्षिणे वीरभद्रं वा वामे'(विघ्न)विनायकं तथा । एक.(कु)वेरं तु वायव्ये नैऋत्यां विघ्नविनायकम् ॥ 7 ॥ कुमारं वारुणे देशे ज्येष्ठे वै वायुगोच्रे। . सौम्ये तु केशवस्थानं तत्र कात्यायनी तु वा ॥ 8 ॥ भास्करं स्मकरें देशे ते पीठं प्रतिमं तु वा । प्रतिमा त्वालयोपेता पीठं चंदालयं विना ॥ 9 ॥ इन्द्रानलशिवांशस्थाः पश्चिमात्रि(दि)मुखस्थिताः । / धृतिर्वारुणवायुश्च सर्वाश्च प्रामुखस्थिताः ॥ 10 ॥ विष्णुश्चेत्प्रमुखः सौम्ये दुर्गा चेदक्षिणानता(ना) / मातरः सौम्यवक्त्रास्तु विदेशः पश्चिमाननः ॥ 11 ॥ मातृवामस्थविघ्नेशः माच्यामाननमुच्यते । आदौ वा द्वित्रिसाल चा अंशे चण्डेश्वरालयम् । / 12 / / त्रिदण्डे बलिपीठाग्रे वृषस्थानं परं भवेत् । अपरध्वजदण्डेन तयोर्मध्येऽष्टभाजिते ॥ 13 ॥ नवधा स्यात्पुरस्थानं गोपुरद्वारनिगतिः । मण्डपाद्वाऽथ तन्नीव्र वृत्तपीठान्तरं भवेत् ॥ 14 ॥ परिवाराष्टम(क)ह्येवं षोडशं त्वधुना shRnnu। वीजे तु पञ्चपञ्चांशे शक्रेभागादिषु क्रमात् । / 15 / / इन्द्रश्चाश्वासरोहिंश्च पितरश्चाधमस्तथा । रोहिणी नितिश्चैव अप्सरोगण एव च । / 16 / / Page #165 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे पट्चतुश्चत्वारिंशः पटलः । 135 वरुणद्विपयश्चैव वायुरुद्रस्तथैव च । .. सोमश्च क्षेत्रपालश्च ईशद्भारसभास्करः ॥ 17 ॥ मूलगेहं समीक्ष्यास्ते स्थापयेत्तु प्रदक्षिणम् । / . कर्णकांशगतान्देवान्भाग्देशे पश्चिमाननान् ॥ 18 ॥ पश्चिमे सौम्यप्रागग्रो कल्पयेत्कल्पवित्तमः । षोडशं होवमाख्यातं द्वात्रिंशदधुनोच्यते । / 19 ॥ चतुर्थ सालबीज तु नन्दनन्दविभाजिते । बाह्य तु चतुरष्टांशे पूर्वादिक्रमयोगतः ॥ 20 ॥ अनकार्यभवश्चैव मोटिसूक्ष्मं तथैव च । गौरीशसर्वस्तथाभासाह्याशिरोत्तमाभूस्तथा ॥ 21 ॥ ईशानः कौशिकश्चैव एकाक्षोऽविघ्नं एव च । सरस्वती तथा लक्ष्मीरेकरुद्रस्थैव च ॥ 22 ॥ पशुपतिर्वसुश्चैव महादेवास्त्रिमूर्ति च । धनदो रुद्रकालागी श्रीकल्ठो नागदेवता ॥ 23 ॥ हिमं च पृथिवी चैव शिखण्डि मरुतस्तथा । अत्रिः शनैश्वरश्चैव द्वात्रिंशत्परिवारकाः ॥ 24 ॥ अथाऽऽस पृथिवीस्थाने गौरीस्थापनमाचरेत । गौरीस्थाने न्यसेत्पृथ्वीं शेषं पूर्ववदाचरेत् ॥ 25 ॥ अभ्यन्तराननान्सर्वान्स्थापयेत्तु विशेषतः । / गौर्यास्तु वनमालाऽथ विमानं वाऽथ कल्पयेत् ॥ 26 ॥ अन्येषामपि देवानां विमानं वाऽथ मण्डपम् । मूलहयंत्रिपादं वा अर्ध वा पादमेव वा । / 27 ॥ गर्भगेहसमं वाऽपि गर्भाध वा त्रिपादकम् । त्रिचतुष्पश्चहस्तं वा परिवारालयं भवेत् ॥ 28 ॥ आभाससदने तेन मानव समाचरेत् । शक्तिकादिषु यन्मूलं गेहमेवं तथैव हि ॥ 29 ॥ कारतेत्वनितत्र ( येत्सदन र ) म्यं विपरीतं विपत्करम् । प्रिवर्गमण्डपाकारं चतुरासमन्वितम् ॥ 30 ॥ . उक्षावासं प्रकर्तव्यं शेषाणां तु यथोचितम् । परिवारालयं प्रोक्तं प्रतिमालक्षणं शृणु । / 31 / / Page #166 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे षट्चत्वारिंशः पटलः । परिवारालये द्वारगर्भमानं नयेदुधः । सकलानां तु यन्मानं तन्मानं तत्र गृह्यताम् ॥ 32 ॥ सर्वस्य स्थानकं वासनं तु वा । (1) द्वात्रिंशत्परिवारं तु जातिहम्ये प्रकल्पयेत् ॥ 33 / / छन्दं तु षोडशं ख्यातं शेषेषु त्वष्टकं भवेत् । अथवा सर्वहम्येषु सर्व वा परिकल्पयेत् ॥ 34 ॥ ना(जा)त्यायांशकभाती(माना)नि प्रतिमालक्षणोक्तवत् । आदौ तु परिवाराणां वक्ष्ये वृषभलक्षणम् ॥ 35 ॥ तुङ्गे पञ्चदशांशे तु एकांशं चागुलं भवेत् । चत्वारिंशागुलायाम गलात्पृष्ठावसानकम् ॥ 36 ॥ मूर्धादिगलपर्यन्तं वर्णमात्रमुदाहृतम् । / तस्माद्वीवोच्चमष्टांशं पूर्वोक्तं षोडशाङ्गुलम् ॥ 37 ॥ ऊरुदीर्घ चतु:स्थानः षण्मानं परिकीर्तितम् । जानुमानं द्विमानं स्याज्जङ्घामानं षडङ्गुलम् ॥ 38 ॥ खुरमानं द्विमानं स्यात्तुङ्गमेवं प्रकल्पयेत् । शृङ्गान्तरं तु वस्वंशं शृंङ्गोच्चं चतुरंशकम् ॥ 39 ॥ शृङ्ग-मूलविशालं तु चतुरहुलमुच्यते । अर्धाङ्गुलं तदर्धायु व्यासमूलात्कृशं क्रमात् ॥ 40 ॥ किंचिद्वक्रसमायुक्तो शृङ्गमभ्यन्तरे बुधः । लालाटवा(न्या)सनन्दाशं मुखव्यासं शराङ्गुलम् ॥ 41 ॥ घनं च तत्समाख्यातं नेत्रमेकाङ्गुलं भवेत् । नेत्रमध्यललाटोचं वेदमात्रमुहृतम् ॥ 42 ॥ नेत्रात्कर्णान्तपर्यन्तंपञ्चाशं कर्णदीर्घकम् । कर्णमूलविशालं तु द्विमात्रमिति विद्यते ॥ 43 ॥ मध्यवा(व्यासं)चतुर्मात्रमग्रमङ्गुलविस्तृतम् । घनमोगुलं ख्यातं घ्राणं सार्थोडलायतम् ॥ 44 ॥ व्यासमेकागुलं ख्यातं गादं तत्सममुच्यते । अगुलं नासिकादूचं तुङ्गमित्यभिधीयते ॥ 45 ॥ भास्यं पञ्चाङ्गुलायाममधरोष्ठं दयाङ्गुलम् । त्रिमात्रं चोत्तरोष्ठं च युक्तितः कल्पयेत्क्रमात् ॥ 46 ॥ Page #167 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे षट्चत्वारिंशः पटलः । 137 जिह्वायामविशालोचं त्रिद्वयेकाङ्गुलमुच्यते । ग्रीवाव्यासो दशांशः स्यात्तन्मूलं द्वादशाङ्गुलम् । 47 / / पृष्ठग्रीवस्य मूलस्य व्यासमष्टाङ्गुलं भवेत् । पृष्ठग्रीवायविस्तारं षडङ्गुलमुदाहृतम् ॥ 48 ॥ ककुदुच्चं चतुर्मानं तस्य व्यासं षडमुग्लम् । ग्रीवस्याग्रघनं चापि अत्यर्धाङ्गुलमुच्यते ॥ 49 ॥ शरीरे मध्यमे वा(व्या)सं चतुर्विंशाङ्गुलं भवेत् । अपरे व्यासभान्वंशं शक्तियुक्त्या समाचरेत् । / 50 / / पूर्वपादोरुमूलस्य व्यासं पञ्चाङ्गुलं भवेत् । तदृश्योग्रं चतुमात्रं जङ्घामूलं च तत्समम् । / 51 / / जयाग्रं गुणमात्रं स्यात्साधोग्न्यंशं खुरास्तृतम् । अपर चोरुमूलं स्याद्वयासवेदं क्रमात्कृतम् ॥ 52 / / अग्रमष्टाङ्गुलं व्यासं मा(व्या)समूलं पडङ्गुलम् । जङ्घाग्रं चतुरगुल्यं खुरस्या(व्या)सं युगांशकम् । / 53 ॥ ऊरुपञ्चागुलायाम जानुदीर्घ द्विमात्रकम् । जयापश्चाङ्गुलं दीर्घ त्रिमानं खुरमानकम् ॥ 54 ॥ पुच्छव्यासं त्रिमात्रं वा मूलाग्रे साधमात्रकम् । पुच्छं जाग्रसीमान्तं बालयेत्तु विशेषतः । / 55 / / पुच्छाग्रे केशसहितव्यासं वेदाङ्गलं भवेत् । मूलाग्रं चकमानं स्यात्केशदीर्घ युगाङ्गुलम् ॥ 56 ॥ बीजायामविशालं तु सर्व वन्ह्यङ्गुलं क्रमात् । / दिमात्रं घनमित्युक्तं शेषायाम युगाङ्गुलम् । / 57 ॥ उदयादगुलवत्प्रघनमित्यभिधीयते । / स्थितं वा शयितं वाऽपि पझे वा भद्रपीठ के । / 58 ॥ धुधस्पष्टकागर्भशिलालोहाक्तमेव वा । (?) स्वर्णजं ताम्रजं वाऽपि लोहनं वृषभं कुरु ॥ 59 ॥ किंचिद्धीनं न कर्तव्यं मानोन्मान्प्र्मान्न्के। तदा कर्तुस्तु कर्तृत्वं तस्माल्लक्षणमन्वितम् । / 60 / / कर्तव्यं विपरीतं चेद्विपरीतफलप्रदम् । वृषभे लक्षणं ख्यातं शृणु वह्वेस्तु लक्षणम् ॥ 61 ॥ Page #168 -------------------------------------------------------------------------- ________________ 138 काश्यपशिल्पे षट्चत्वारिंशः पटलः । अनलेश्वरलक्षणम्-- उत्तमं दशतालेन कर्तव्यमनलेश्वरम् । द्विवक्त्रं वेकहृदयं द्विनासी च षट्कुक्षि तु ॥ 62 ॥ त्रिमेखलं त्रिपादं च सप्तजिह्वाभिरावृतम् । दक्षवक्त्रे [चतुर्जिह्वा वामवक्त्रे त्रिजिह्वया ॥ 63 / / मेषारूढं चतुःशृङ्गं मटामुकुटमण्डितम् । इक्षिणे तु चतुहेस्तं वामपाचे त्रिहस्तकम् ॥ 64 ॥ उपाशक्तिरग्निस्तथा सुक्खुवं वै दक्षिणोत्तरे । ( शक्ति मन्नं नुक्नुवौ च विभ्रद्वै दक्षिणेकरे ) / / तोपरं व्यजनं वामे घृतपात्रं विशेषतः । / 65 / / वपुः स्वर्णमिदं ख्यातं नेत्रेपिङ्गलसंनिभम् । प्रभामण्डलसंयुक्तं पद्मपीठोपरि स्थितम् । / 66 / / दुकूलबसनोपेनं कल्पयेदनलेश्वरम् । सप्तमातृकालक्षणम् - ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥ 67 . / वाराही च तथेन्द्राणी चामुण्डा सप्त मात्र्ः। दक्षिणेऽदक्षिणे चैव वीरभद्रविनायकौ ॥ 68 ॥ चतुर्भुजो त्रिनेत्रौ च जटामुकुटमण्डितौ । सर्वाभर संयुक्तौ श्वेतवर्णवृषध्वजौ ॥ 69 ॥ सशूलाभयहस्तौ च दक्षिणे तु करद्वयम् । गदावरदहस्तौ च वामपार्श्वे करद्वयम् ॥ 70 ॥ श्वेतपद्मासनासीनौ वटवृक्षसमाश्रितो । चतुर्वक्त्रचतुर्बाहुसंयुक्तौ हेम्स्ण्निभौ॥ 71 ॥ दक्षिणाभ यशूलं च वरदं चाक्षमालिकाम् । शतपद्मासनानीत (सीना) हंसवाहनकौतुका । / 72 ॥ जटामुकुटसंयुक्ता पीताम्बरधरा व्रा। ब्राह्मणीत्येवमाख्याता ब्रह्मवृक्षसमन्विता । / 73 / / Page #169 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे षट्चत्वारिंशः पटलः । चतुर्भुजा त्रिणे (नेत्रा च अतिरक्तसमप्रभा । शूलाभयकराऽसर्वे(ब्ये) वामे व हस्तका ॥ 74 ॥ जपमालासमायुक्ता जटामुकुटसंयुता । ईश्वरेण समापा ईश्वरीति प्रकीर्तिता ॥ 75 ॥ चतुर्भुजा त्रिनेत्रा च रक्तवस्त्रनिभान्विता । सर्वाभरणसंयुक्ता वाचिका बद्धकुट्टिम । / 76 / / शक्तिकुक्कुटहस्ता च वरदाभयपाणिका । मयूरध्वजत्राही (ह्या) च उदुम्बरसमाश्रिता ॥ 77 ॥ शङ्खचक्रधरा देवी वरदाभयपाणिका । 131 सुस्तना चारुवदना श्राम्या (श्यामा) मा च सुलोचना ॥ 78 ॥ पीताम्बरधरा देवी किरीटमुकुटान्विता । राजवृक्षं समाश्रित्य गरुडध्वजवाहिनी ॥ 79 ॥ वैष्णवीं कारयेदेवीं विष्णुभूषणभूषिताम् । करञ्जद्रुमसंयुक्ता महिषध्वजवाहिनीम् ॥ 80 ॥ चतुर्भुजां त्रिनेत्रां च सर्वाभरणभूषिताम् । किरीटमकुटोपेतां विद्रुमस्य निभाननाम् ॥ 81 ॥ अङ्कुशं चाभयं सव्येऽवामे वरदशक्तिनी । कल्पद्रुमं समाश्रित्य गजध्वजाऽजवाहिनी ॥ 82 ॥ चतुर्भुजा त्रिनेत्राच रक्तवर्षा(र्णो )र्ध्व केशिनी ! कपालशूलहस्ता च वरदाभयपाणिनी ॥ 83 ॥ शिरोमालापरीता च पद्मपीठोपरि स्थिता । व्याघ्रचर्माम्बरधरा नागेन्द्राच्छादितस्तनी ॥ 84 ॥ दंष्ट्राकरालवदना वटवृक्षसमाश्रिता । चामुण्डालक्षणं ह्येव मेकबेरं च तद्भवेत् । / 85 / / दक्षपादस्थिताः सर्वा वामपादं तु लम्बितम् । एवं वै सप्तमातॄणां लक्षणं कथितं मया ॥ 86 ॥ इति काश्यपशिल्पे सप्तमातृकालक्षणं षट्चत्वारिंशः पटलः । Page #170 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे सप्तचत्वारिंशः पटलः । अथ सप्तचत्वारिंशः पटलः । विनायकलक्षणमथ वक्ष्ये विशेषेण विनायकस्य लक्षणम् । पादाशुष्णीषसीमान्तं चतुःषष्टयंशकं भवेत् ॥ 1 ॥ मूर्धमस्तकसीमान्तमङ्गुलद्वयमुच्यते । तस्माद्वैतेन सूत्रान्तं चतुर्मात्रमुदाहृतम् ॥ 2 ॥ करू षडर्धमात्रं स्याजानुदीर्घ गुणाकुलम् । जङ्घा चोरुसमं दीर्घ गुणांशं पादत(पत्त)लोदयम् ॥ 3 ॥ सप्ताङ्गुलं तथायाममङ्गुष्ठाग्रावसानकम् । पादाङ्गुष्ठायतं द्वयंशं सार्धाशं तु कनिष्ठिका ॥ 4 ॥ तर्जन्यादिकनिष्ठान्तं प्रत्येकं तु करोन्नतम् । त्रयोदशाङ्गुलं बाहू प्रकोष्ठाया(वा)नवाङ्गुलम् ॥ 5 ॥ चतुर्मात्रं तलायाममग्न्यंशं मध्यमाङ्गुलम् । तर्जन्यनामिके द्वे च एकविंशत्यवायतम् ॥ 6 ॥ कनिष्ठागुष्ठयोश्चैव दीर्घ सप्तदशायतम् । द्वादशाष्ट नवाष्टौ च सप्तसंख्यायचं(त)क्रमात् ॥ 7 ॥ अजष्ठादिकनिष्ठान्तं व्यासमित्यभिधीयते । तत्तद्वयासत्रिपादं स्यान्नखव्यासमुदाहृतम् । / 8 / / नखव्यासत्रिपादं स्यान्नवदीर्घायवृत्तवत् । खेदं करतलव्यासं मणिमन्नोदकं भवेत् ॥ 9 ॥ प्रकोष्टकं युगामुल्यं बाहुव्यासं विडधेकम् । / बाहुमूलं तु वस्वंश हस्नकोष्ठाकुलान्तकम् ॥ 10 ॥ सप्ताङ्गुलं तु तानन्मो(नं) मुखमध्ये दशाङ्गुलम् । हस्तमूलं षडङ्गुल्यं द्वाविंशत्यस्यदीधेकम् । / 11 / / तदान्लानविस्तारं सार्थमात्रं द्विजोतम । क्रमेण कृशता हस्ते तन्मध्ये सुषिरद्वयम् ॥ 12 / / वामदन्तायतं वेदमात्रमित्यभिधीयते । / दक्षिणे दन्तमूलं स्याद्वामाख्यमतलं भवेत् ॥ 13 ॥ Page #171 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे सप्तचत्वारिंशः पटलः । अघरस्य तु निष्क्रान्तं लम्बनद्वयमङ्गलम् । नेत्रायाम विशालं च षडयवं परिकीर्तितम् ॥ 14 ॥ कण्ठं भूताङ्गुलव्यासमुत्सेधं चैव तद्भवेत् । अर्धाङ्गुलं घनं तस्य कर्णमूलं द्वयागु-लम् ॥ 15 ॥ यद्गजाननं तद्वत्कर्तव्यं तु मुखं द्विज । घाटो(हु)पर्यन्तविस्तारं द्वात्रिंशदगुलं भवेत् ॥ 16 ॥ एकोनविंशदगुल्यं कक्षान्तरमुदाहृतम् । स्था(स्त)नान्तरं दशाङ्गुल्यं हिकायाश्च द्विजो बहिः ॥ 17 ॥ स्था(स्त)नाभं द्वय (द्वि)यवव्यासं यमुलं स्तनमण्डलम् । स्था(स्त)नाधःस्थविशालं तु त्रिपञ्चाङ्गुलमुच्यते ॥ 18 ॥ द्वाविंशदङ्गलं ख्यातं मध्योदरविशालकम् । नाभिनिम्नविशालं तु अत्यर्था(र्धा)ङ्गलमुच्यते ॥ 19 ॥ लिङ्गायामं गुणाहुल्यं तस्यार्धं तस्य विस्तृतम् । मुष्कायामविशालं तु गुणाङ्गुलमुदाहृतम् ॥ 20 ॥ ऊरुच्यासं तु भान्वंशं जानुव्यासं नवाङ्गलम् । जनामूलविशालं तु सप्तमात्रमुदाहृतम् । / 21 / / नखविस्तृतकं चापि साधे द्वयङ्गुलमुच्यते । तदनं स्यात्तदासार्थ षण्मात्रमिति विद्यते ॥ 22 ॥ पोष्ण्यायामविशालं तु गुन्नान्ग्गुल्मुदाहृत्म्। : द्वादशाओं षडष्टौ च पञ्च पटक यवं क्रमात् ॥ 23 / / अङ्गुष्ठादिकनिष्ठान्तं पादाङ्गुलविशालकम् । सत्रिपादनवव्यासं तदोयतमण्डलम् ॥ 24 ॥ स्थानकं वाऽऽसनं वाऽपि पद्मपीठे विशेषतः । स्वदन्तं दक्षिणे वा(ह)स्ते वामहस्ते कपिण्डके ॥ 25 ॥ मोदकं गजहस्ते तु अङ्कुशं दक्षिणे करे । वामहस्ते तु पाशं वा नागं चैवाक्षमालिका ॥ 26 ॥ त्रिनेत्रं हेमसंकाशं दुकूलवसनान्वितम् । अभङ्ग समभङ्ग वा स्थानके तु प्रकल्पयेत् ॥ 27 ॥ आसनं स्वासनं चेत्तु वामपादं तु चायतम् । मानान्तरे मूर्थिन पादे पादौ तु कुटिकां विना ॥ 28 ॥ Page #172 -------------------------------------------------------------------------- ________________ काश्यपशिल्पेऽष्टचत्वारिंशः पटलः । . ईपद्वक्रतनुर्वामे कर्तव्यं तु विशेषतः । व्यालयज्ञोपवीतं तु किरीटमुकुटान्वितम् ॥ 29 ॥ करं मुकुटकूटं वा जटामौलिकमेव वा । सर्वाभरणसंयुक्तं महाकायं महोदरम् ॥ 30 ॥ एवं विनायकं ख्यातं शृणु षण्मुखलक्षणम् । / 31 / / इति काश्यपे विनायकलक्षणं सप्तचत्वारिंशः पटलः । अथाष्टचत्वारिंशः पटलः-- पण्मुखलक्षणम् । पञ्चतालोक्तमेनैव (मानेम) स्कन्दं कुर्याद्विलक्षणम् । मानोन्मानादगा(दिक) सर्व प्रोक्तं वै स्कन्दलक्षणे ॥ 1 ॥ द्विभुजं वा चतुर्हस्तं पड्भुजं भानुहस्तकम् । शक्ति बाणं च खङ्ग च चक्रं प्रासप्रसारितम् ॥ 2 ॥ सव्ये वामे तु पिच्छं तु खड्गकाकूटकं तथा । धनुर्दण्डं हलं चैव भानुहस्तान्विते स्थितम् । / 3 / / षड्भुजस्य द्वयं खङ्गं शक्तिर्दक्षिणपार्श्वके । खेटकं चाक्षमाला च कुक्कुटं वामहस्तके । / 4 ॥ चतुर्भुजेऽभयं शक्ति दक्षिणे तु करद्वयम् । कुक्कुटं चाक्षमाला च वामहस्ते धृते गुहः ॥ 5 ॥ द्विभुजं कुक्कुटं वामे शक्तिदक्षिणहस्तके । अनुक्तं तु यत्सर्व उमास्कन्दसहोक्तवत् ॥ 6 ॥ स्कन्दलक्षणमाख्यातं अष्ठाविधिमतः परम् । अथ जेष्ठादेवीलक्षणम्-- द्विभुजाऽनलसंकाशा लेम्बोष्ठा तुङ्गनासिका ॥ 7 ॥ Page #173 -------------------------------------------------------------------------- ________________ काश्यपशिल्पेऽष्टचत्वारिंशः पटलः । लम्बमानस्तना कुक्षिनीला वा रक्तवाससी । उत्पलं दक्षिणे हस्ते वामे तु करकं न्यसेत् ॥ 8 ॥ भद्रपीठे सुखासीना द्विपादं चैव लम्बिता । सवाभरणसंपन्ना वाचिकाबन्धकूटिका । / 9 ॥ काकध्वजसमायुक्ता सानुगा तिलकान्विता । तस्या दक्षिणपार्वे तु वृषो वै वृषवाहनः ॥ 10 ॥ द्विभुजे दक्षिणे हस्ते दण्डं वामेन सूचिधृत् । . लम्बितं दक्षिणं पादं वाममुत्कुटिकासनम् । / 11 / / श्वेतवर्णो महाकायः सर्वाभरणभूषितः । करण्डमुकुटोपेतो दुकूलवसनान्वितः ॥ 12 ॥ वृषं वे दक्षिणे त्वेवं वामे त्वग्निमयोच्यते । सुस्तना यौवनाङ्गा च सर्वाभरणभूषिता ॥ 13 ॥ कृष्णाञ्ज ननिभा रक्ता वस्त्रेणैव विभूषिता । एवं ज्येष्ठा समाख्याय दुर्गालक्षणमुच्यते ॥ 14 ॥ चतुर्भुजा द्विनेत्रा च सा तु स्याम्निभाप्रा। . सौम्या पीताम्बरोपेता पीनोरुजघनस्तना ॥ 15 ॥ करण्डमुकुटोपैता स्र्वाभ्र्न्न्भूपिता। अभयं दक्षिणे हस्ते कटकं वामहस्तके ॥ 16 ॥ परहस्ते तु सर्वेषां चक्रं वामे तु शङ्खधृत् । . समपादस्तनां कुर्यात्पद्मपीठोपरिस्थिताम् ॥ 17 ॥ नागेन्द्रेण स्तनं बद्ध्वा र्क्त्क्न्य्चुक्धारिन्नी॥ . एवं दुर्गा समाख्याता विष्णुलक्षणमुच्यते ॥ 18 ॥ विष्णुलक्षणम्विष्णु किरीटमुकुटकटिसूत्रादिमण्डितम् । पीताम्बरधरं सौम्यं चतुर्भुजसमन्वितम् । / 19 / / अभयं दक्षिणे हस्ते कटकं vaamhstke। . गदापमं च वामे तु शङ्खचक्रं तु दक्षिणे ॥ 20 ॥ Page #174 -------------------------------------------------------------------------- ________________ काश्यपशिल्पेऽष्टचत्वारिंशः पटलः । पद्मपीठोपरिस्थं तु सस्यया(श्या)ननिभाकृतिम् । आसीनं वा स्थितं वाऽपि सव्यसव्ये श्रियान्वितम् ॥ 21 ॥ संयुक्त वा केवलां वा विष्णुमति प्रचक्षते । एकवक्त्रां द्विहस्तां च जातिलिङ्गसममभाम् । / 22 ॥ ईषद्विजृम्भपनो द्वौ स्कन्देनैच करोधृतौ । करण्डमुकुटोपेतं सर्वाभरणभूषितम् ॥ 23 ॥ शक्तिं दक्षिणहस्ते तु वामहस्ते कुशान्वितम् । विशालोदरं तथा(लजठर ग्रीवं वामे शशिसमन्वितम् ॥ 24 ॥ द्विनेत्रं सौम्यवदनं सिंहासनोपरि स्थितम् । आसीनं वा प्रकर्तव्यं गजारूढमथापि वा । / 25 ॥ इन्द्रमेवं समाख्यातमश्विनावथ वक्ष्यते(म्यहम्) / अश्विनोलक्षणम्--- भद्रसिंहासनासीनावश्विनौ विश्वरूपिणी ॥ 26 ॥ दाडिमीपुष्पसंकाशावभयो सोप्पीन्ता(त्थ्को)| फुल्लरक्तोत्पलाक्षौ च कमण्डलु सुधारिणौ ॥ 27 ॥ नासत्यो दस्रनामानौ चूडामुकुटधारिणौ । करद्वयसमायुक्तौ स्रग्भूषणविभूपितौ ॥ 28 ॥ अभयं दक्षिणे हस्ते पुस्तकं वामहस्तके । लम्बितौ दक्षिणौ पादौ वाममुत्कुटिकासनौ ॥ 29 ॥ देवानां भिषजावेतो द्वौ चिकित्साविधायकौ । तयोः पार्श्वद्वये विप्र ... वामे च.... दक्षिणक्रमात् ॥ 30 :: धृतिः संजीवनीचैव संस्थिती चामरौ धृती। पृष्ठे विशल्यकरणी द्वे स्त्रियौ पीतपिङ्गलौ ॥ 31 / / वामे धन्वन्तरिश्चैव वामात्रेयस्तथैव च । पीतरक्तनिभावतों संगतौ कृष्णवाससौ ॥ 32 ॥ खड्गखेटकसंयुक्तों सर्वाभरणभूषितौ । अश्विनौ तु समाख्यानो वह्निः पूर्ववदेव हि ॥ 33 ॥ Page #175 -------------------------------------------------------------------------- ________________ काश्यपशिल्पेऽष्टचत्वारिंशः पटलः । अथ पितरः पितरः पीतवर्णाभा वृद्धास्ते केशवुध्नताः । यज्ञसूत्रसमायुक्ता द्विभुजाः श्वेतवाससः ॥ 34 ॥ नागाभरणसंयुक्ताः शशितुल्यनिभाननाः ॥ 35 ॥ फलका भद्रपीठस्थाः पितरस्तु महासनाः । / वामजानूपरिन्यस्तवामहस्तसमन्विताः ॥ 36 / / मूचिदक्षिणहस्तास्तु पितरस्तुय(तृणां रूप)मुच्यते । पितरस्तु समाख्याताः शृणु वैवस्वतं ततः । / 37 / / ___ अथ वेवस्वतः । द्विभुजं कृष्णवर्ण तु खङ्गखेटकधारिणम् । करालदंष्ट्रवदनं रक्तमाल्यानुलेपनम् ॥ 38 ॥ रक्तवस्त्रधरं चोग्रं किरीटमुकुटाञ्चितम् । दीप्ताग्निसदृशाक्षं च महामहिषवाहनम् ॥ 39 ॥ वैवस्वतस्य पार्श्वस्थौ समीपस्थौ ग्रहोग्रको । चित्रगुप्तः किंनरश्च द्वारपाचे तु संस्थिता । / 40 / / कृष्णश्यामनिभौ तौ च रक्तवस्त्रधरावुभौ । पीठपाचे स्थितौ मृत्युसहितौ व्य(नावु)ग्रतेजसौं । 41 ॥ नीललोहितसंकाशौ द्वौ चामरतस्त्रिया । / पुरतः संस्थिती विप्र शर्मधर्मसमाह्वया ॥ 42 ॥ यमः सिंहासनासीनो महिषोरोहितस्तथा । यमलक्षणमाख्यातं रोहिणीलक्षणं शृणु ॥ 43 / / ____ अथ रोहिणीलक्षणम्द्विभुजा करण्डमुकुटा रक्तवर्णा सुशोभना । सर्वाभरणसंयुक्ता नागहस्ता सिताम्बरा ॥ 44 ॥ आसीना वा स्थिता वापि सप्तसंख्या हि रोहिन्नी। रोहिण्येवं समाख्याता नैतर्लक्षणं ततः ॥ 45 ॥ अथ निऋतिलक्षणम्--- नितिनीलवर्णस्तु द्विभुजश्चमहातनुः । खड्गं दक्षिणहस्ते तु वामहस्ते च खेटकम् । / 46 / / Page #176 -------------------------------------------------------------------------- ________________ काश्यपशिल्पेऽष्टचत्वारिंशः पटलः । पीतवस्त्रधरं रौद्रं करालमुखदंष्ट्रकम् । सर्वाभरणसंयुक्तं शवारूढं जगत्पतिम् ॥ 47 :: रक्तकेशसमायुक्तं स्थितं वासितमेव वा । निऋतिस्त्वेवमाख्यातस्ततस्त्वप्सरसः शणु ॥ 48 ॥ अथाप्सरोलक्षणम्-- अतिकान्तियुता रक्ताः केशभारालकान्विताः । नानाबन्धनसंयुक्ता नानापुष्पैरलंकृताः ॥ 49 ॥ दुकूलबसनाः सर्वाः पीनोरुजघनस्तनाः । / मध्यसूक्ष्माश्च सौम्याश्च किंचित्प्रहसिताननाः ॥ 50 ॥ नानागन्धानुलिप्ताङ्गा भद्रपीठोपरि स्थिताः । समभङ्ग-युताः सप्त संख्या अप्सरसां गणः ॥ 51 ॥ अप्सरस्त्वेवमाख्याता वरुणस्त्वथ वक्ष्यते । __ अथ वरुणलक्षणम्वरुणः श्वेतवर्णस्तु द्विभुनः पाशहस्तकः । / सर्वाभरणसंयुक्तः करण्डमुकुटान्धितः । पीतवस्त्रधरः शान्तो म्हाव्ल्स्म्न्वित्ः॥ 53 ॥ यज्ञसूत्रसमायुक्तो मकरस्तो(स्था)नकासिन(स)नः । ऋषयः पीतवास्तु नानावर्णाम्बरान्विताः ॥ 54 ॥ वृद्धाश्च द्विभुजाः शान्ता जटाचूडासमन्विताः । चुलुकाहृदयान्ताश्च यज्ञोपवीतसंयुताः ॥ 55 ॥ भस्मनैव त्रिपुण्डः स्यात्स्थानकावसनं तथा । दण्डं दक्षिणहस्ते तु च्छत्रं वामकरोद्धतम् । / 56 / / छत्रदण्डौं विना वाऽथ सव्ये तु ज्ञानमुद्रिका । वामजानपरिन्यस्तवामहस्तसमन्विताः ॥ 57 / / भृगुंरगस्त्य वासिष्टगोतमाङ्गिरसस्तथा । विश्वामित्रो भरद्वाज ऋषयः सप्त कीर्तिताः । / 58 ॥ अथ मरुल्लक्षणम्द्विभुजस्तु महावीर्यों धूम्राक्षी धूम्रसंनिभः । ध्वजं वै दक्षिणे हस्ने वामहस्ते चं दण्डधृक् । / 59 / / Page #177 -------------------------------------------------------------------------- ________________ काश्यपशिल्पेऽष्टचत्वारिंशः प्त्त्ल्ः। 147 कुञ्चितभुज(भुग्नबाहु)युतो वायुः शवलाम्बरभूषितः । नानाभरणसंयुक्तः केशैस्तु सविकर्णकः ॥ 60 ॥ सिंहासनोपरिष्टात्तु शीघ्रयात्रोत्सुकः स्थितः । वायुरेवं समाख्यातो रुद्रलक्षणमुच्यते । / 61 ॥ अथ रुद्रलक्षणम्चतुर्भुजास्त्रिनेत्राश्च जटामुकुटमण्डिताः । श्यामवस्त्र धराः सर्वे शक्लवर्णाः प्रकीर्तिताः ॥ 62 ॥ समपादस्थानकाच पद्मपीठोपरि स्थिताः । सवोभरणसंयुक्ताः सपुष्परलंकृताः । / 63 ॥ अभयं परशं सव्ये कृष्णं वरदवामके । महादेवः शिवो रुद्रः शंकरो नीललोहितः ॥ 64 ॥ ईशानो विजयश्चेशो देवदेवो भवोद्भवः । कपालीशस्त्विति ज्ञेया रुद्रास्त्वेकादश स्मताः । / 65 / / सोमसिंहासनासीनं कुन्दशङ्खनिभयु(धु)तिम् । प्रभामण्डलसंयुक्तं द्विभुजं सोम्यवक्र (क्त्र)कम् । / 66 / / आसीनं वा स्थितं वाऽपि कुमुदोत्पलहस्तकम् । हेमयज्ञोपवीताङ्गं सर्वाभरणभूषितम् ॥ 67 / / शुक्लवस्त्रधरं शान्तं सर्वपुष्पैरलंकृतम् । त्रिविधं क्षेत्रपालं तु सात्त्विक राजसं तमः ॥ 68 ॥ श्वेतं रक्तं तथा कृष्णं सात्त्विकादिगुणं भवेत् । / द्विभुजं चतुर्भुज शान्तं राजसं षड्भुजान्वितम् । / 69 / / तामसं चाष्टदोर्दण्डं त्रिनेत्रं समपादुकम् । स्थानकं पद्मपीठे तु भद्रपीठे तु वा यथा । / 70 / / शूलं दक्षिणहस्ते तु कपालं वितरे धृतम् । द्विभुज ह्येवमाख्यातं चतुर्हस्तमथाच्यते । / 71 / / परहस्तं तु सव्ये च खट्वाङ्गं खड्मन्यके । अथवा पूर्वहस्ते तु अभयं वरदान्वितम् । / 72 ॥ पूर्ववत्परहस्तो द्वौ घण्टिके वामहस्तके । सात्त्विकं ह्येवमाख्यातं राज शणु सुव्रत ॥ 73 ॥ Page #178 -------------------------------------------------------------------------- ________________ काश्यपशिल्पेष्टचत्वारिंशः प्त्त्ल्ः। शूलं खङ्गं च घण्टां च दक्षिणे तु करत्रये । खटकं च कपालं च नाग पाशं तु दक्षिणे ॥ 74 / / तामसे तु धनुर्वाणं दक्षिणे तु करे धृतम् । शेषं राजसवख्यातं रक्तकेशोश्2अमण्डलम् । / 75 ॥ उग्रदष्टिसमायुक्तं नानानागविभूषितम् । त्रिनेत्रमग्निरूपं च क्षेत्रपालं प्रकल्पयेत् ॥ 76 ॥ ईशो वै द्विभुजः शान्तः सर्वाभरणभूषितः । जटामुकुट संयुक्तः शुक्लवस्त्रद्युतिः स्थितः ॥ 77 ॥ शुक्लयज्ञोपवीतश्च शुक्लपद्मोपरि स्थितः । शूलं दक्षिणहस्ते तु कपालं वामहस्तके । / 78 ॥ ईश एवं समाख्यातस्ततो बै भास्करः क्रमात् । अथ भास्करलक्षणम् । द्विभुजाः पद्महस्ताश्च रक्तपद्मासने स्थिताः । / 79 ॥ रक्तमण्डलसंयुक्ताः करण्डमुकुटान्विताः । रक्ताम्बरधराः सर्वे सवोभरणभूषिताः ॥ 80 ॥ छन्नवीरसमायुक्ता भास्करा द्वादशस्मृताः । विकर्तनो विवस्वांश्च मार्तण्डो भास्करो रविः । / 81 ॥ लोकपाल: प्रकाशश्च लोकसाक्षी त्रिविक्रमः । आदित्यश्च सथा सूर्यः, अंशुमाली दिवाकरः । / 82 / / एते वै द्वादशाऽऽदित्या उत्तरादिक्रमात्स्थिताः । एवं षोडश संख्याता द्वात्रिंशदथ वक्ष्यते ॥ 83 ॥ सौम्यचतुर्भुजोऽनन्तः सर्वाभरणभूषितः । जपापुष्पनिभाकारः करण्डमुकुटान्वितः । / 84 / / सितवस्त्रधरः शान्तस्त्रिनेत्रः पद्मसंस्थितः । अभयं वरदोपेतं कटकं शूलधृच्छुचिः ॥ 85 / / अर्कश्चतुर्भुजः शान्तः सर्वाभरणभूपितः । हिरण्यसदृशप्रख्यः, दुकूलवसनान्वितः !! 86 ॥ अभयो वरदोपेतं खड्गखेटकधारकः । सुस्थितः पत्रपीठे तु आर्यमेवं प्रकल्पयेत् । / 87 ॥ Page #179 -------------------------------------------------------------------------- ________________ काश्यपशिल्पेऽष्टचत्वारिंशः पटलः । अभयश्चतुर्भुजः शान्तो ज्त्तामुकुत्त्म्न्न्द्दित्ः। अतिरक्तः समाख्यः सर्वाभरणभूषितः । / 88 / / हिरण्यसदृशप्रख्यो दुकूल्व्स्नान्वित्ः। अभयो वरदोपेतः शूलपाशधरो भवः ॥ 89 ॥ भोगिहस्तद्वयोपेतः सौम्यात्मा च द्विनेत्रकः । अत्यन्तसुन्दरी शान्ता सर्वाभरणभूषिता । / 90 / / नानागन्धानुलिप्ता वा वा(पी)तपुष्पोपशोभिता । करण्ड(कुरण्ट)मकुटोपेता पद्मपीठोपार स्थिता ॥ 91 / / किंश्चिद्विलक्षकुक्षी च दी(पी)नोरुजघनस्तना । दुकूलपट्टदेवाङ्ग नानावस्त्रधरा वरा ॥ 92 ॥ . सस्यश्यामनिभाकारा रक्तोत्पलक्करा (धरा क्रे)| आजानुलम्बहस्ता च सर्वत्रं समभङ्गिका ॥ 93 ॥ सूक्ष्मानिलनिभा शान्ता हेमवस्त्रधरा वरा । चतुर्भुजा त्रिनेत्रा च सर्वाभरणभूषिता । / 94 / / अभया वरदोपेता टङ्क-शूलधरा तथा । गौरीलक्षणमाख्यातं यथासकललक्षणे । / 95 ॥ तयैव कारयेद्धीमान् स्थापयेत्केवलात्मिकाम् । / शर्वश्चतुर्भुजः शान्तः सर्वाभरणभूषितः । / 96 ॥ जटामुकुटसंयुक्तः शङ्खकुन्देन्दुसंनिभः । अभयो वरदोपेतः खड्गखेटकधारकः ॥ 97 ॥ पद्मपीठोपरिष्टात्तु स्थानकः शर्व एव हि । चतुर्वेत्क्रश्चतुर्बाहुहेरितास्थ(ल)समप्रभः । / 18 / / जटा मुकुटसंयुक्तः पिङ्गाक्षः सर्पभूषणः । कृष्णाजिनोत्तरीयश्च यज्ञसूत्रसमन्वितः ॥ 59 ॥ शुक्लवस्त्रधरः शान्तः कटिसूत्रः स्मेख्ल्ः। शुक्लमाल्यानुलेपश्च कर्णो कुण्डलमण्डितौ ॥ 10. / दक्षिणे चाक्षमालां च कूर्च चैव तु धारयेत् । कमण्डलुं कुशं वामे दक्षिणे सुक्नुवौ तथा ॥ 101 ॥ आज्यस्थाली कुशांश्चैव वामहस्ते तु धारयेत् । अभयं वरदौ पू(वरदाभययुक्पूर्वहस्तौ वाऽथ द्विजोत्तम ॥ 102 ॥ Page #180 -------------------------------------------------------------------------- ________________ . 150 काश्यपशिल्पेऽष्टचत्वारिंशः पटलः आसने तूभयागाद्धि (यौ चाङ्घी) रोधयेत्तु परस्परम् । मेढमूलोपरिष्टात्तु वामहस्तोर्ध्ववत्क्रकम् ॥ 103 ॥ सव्यहस्तं च तस्योर्ध्वे तत्र न्यस्त्वा समस्थितम् । दक्षिणे चाक्षमालां च वामहस्ते कमण्डलुम् ॥ 104 ॥ सरस्वती दक्षिणे (दक्ष) भागे सावित्री वामपार्श्व के आसीना वा स्थिता वाऽपि पद्मपीठोपरि द्विज ॥ 105 ॥ शिवोऽसमश्वेतवर्णश्वतुदर्भिः समन्वितः । सर्वाभरणसंयुक्तः शुक्लवस्त्रोपवीतकः । / 106 / / नेत्रद्वयसमायुक्तः करण्डमुकुटान्वितः । अभयो वरदोषेतः शूलपाशभृतः शुचिः ॥ 107 ॥ पद्मपीठोपरिष्टात्तु स्थानकं समपादकम् ! भृगुः 3. शुकनिभः शान्तः शुक्लवस्त्रधरस्तथा ॥ 108 ॥ करण्डमकुटोपेतो हस्तद्वयसमन्वितः । अभयो वरदोपेतः सर्वाभरणभूषितः । / 109 / / स्थानकं वास्स्सनं वाऽपि पद्मपीठो भृगुः शुभः । पूर्वमेवोदितस्त्वीशस्तथाऽगस्त्यं कल्पयेत् । / 110 ॥ अगस्त्यवत्कौशिकं च स्थापयेत्स्थापकोत्तमः । एकनेत्रश्चतुर्बाहुर्नेत्रत्रयसमन्वितः ॥ 111 ॥ क्षौमवस्त्रधरः शान्तो बन्धूककुसुमप्रभः । जटामुकुटसंयुक्तः सर्वाभरणभूषितः ॥ 112 ॥ अभयो वरदोपेतो टङ्कशूलसमन्वितः । विनेशं पूर्ववत्कृत्वा स्थापयेदेशिकोत्तमः ॥ 113 ॥ अथ सरस्वती सरस्वती चतुर्हस्ता श्वेतपद्मासनान्विता । जटामुकुटसंयुक्ता शुक्लवर्णा सिताम्बरा । / 114 ॥ यज्ञोपवीत संयुक्ता रक्तकुण्डलमण्डिता । सर्वाभरणसंयुक्ता मुक्ताहारा सुलोचना ॥ 115 ॥ व्याख्यानं चाक्षसूत्रं च दक्षिणे तु करद्वये । पुस्तकं कुण्डिका चापि त्रिनेत्रा चारुरूपिणी । ऋग्यजुःसामभिस्तेन मुनिभिः सेविता वरा ॥ 116 ॥ Page #181 -------------------------------------------------------------------------- ________________ काश्यपशिल्पेऽष्टचत्वारिंशः प्त्त्ल्ः। 151 एवं लक्षणसंयुक्ता वाग्देवी परिकीर्तिता । अथ लक्ष्मीःलक्ष्मीः पद्मासनासीना द्विभुजा काञ्चनप्रभा ॥ 117 ॥ हेमरत्नोज्ज्वलं तत्र कुण्डलं कर्णमण्डितम् । सुयौवना सुरम्याङ्गा कुञ्चितभ्रूः सविभ्रमा ॥ 118 ॥ रक्ताक्षी पीनगण्डा च कञ्चचूद(काढयस्तनद्वयी । शिरसो मण्डनं शङ्खचक्रसीमन्तपङ्कजम् । / 119 ॥ अम्बुजं दक्षिणे हस्ते वामे श्रीफलमिष्यते । सुमध्या विपुलश्रोणी शोभनाम्बरवेष्टिता । / 120 ॥ मेखलाकटिसूत्रा च सर्वाभरणभूषिता । एकाक्षसदृशस्त्वेकरुद्रं कुर्याद्विशेषतः ॥ 121 ॥ पशुपतिं पूर्ववच्च sthaapyedeshikottmH| धरो ध्रुवश्च सोमश्च आपस्त्वनल एव च ॥ 122 ॥ अनिलः प्रत्युषाश्चैव प्रभावश्च तथैव च । वसवश्वाष्टकास्ते वै रक्तवर्णा द्विदोद्भिकाः॥123 ॥ पीताम्बरधराः सर्वे आसीना वा स्थिताश्च वा । खडखेटकैस्तास्ते सर्वाभरणभूषिताः ॥ 124 / / करण्डमुकुटोपेता रौद्राः सर्व प्र्कीर्तिताः। कर्तव्यः पशुपतिवन् महादेवो द्विजोत्तम ॥ 125 ॥ एकरुद्रवत्कर्तव्यस्त्रिमूर्तिदिजसत्तम । सत(धन)दः सवैयक्षेशः स्वाभ्र्न्न्भूस्सित्ः॥ 126 / / तप्तकाश्चनसंकाशहस्तद्वयसमन्वितः । वरदाभयहस्तश्च गदां वा वामहस्तके । / 127 / / पद्मपीठोपरिष्टात्तु द्विनेत्रो मेघवाहनः । रक्ताम्बरधरः सौम्यः शङ्खपद्मनिधीयुतः । / 128 / / शङ्खपद्मनिधी द्वा च भूताकार्म्हाब्ल्:(लो)| आसीनो पद्मपीठे तु पद्महस्तो द्विजोत्तम ॥ 129 ॥ करण्डमुकुटोपेतों सितबासोत्तरीयको । दक्षिणेऽदक्षिणे शङ्खनिधि पद्मनिधि क्रमात् ॥ 130 ॥ Page #182 -------------------------------------------------------------------------- ________________ काश्यपशिल्पेऽष्टचत्वारिंशः पटलः । धनदस्य तु वामे च देवी कुर्यात्सलक्षणाम् । धनदो ह्येवमाख्यातः प्राग्वदिन्द्रान्प्रकल्पयेत् । / 131 / / कालाग्निरुद्रमूर्तेस्तु लक्षणं वक्ष्यतेऽधुना । चतुर्भुज त्रिनेत्रं च ज्वालामालोपशोभितम् ॥ 132 ॥ खड्खेटकसंयुक्तं शशाङ्कपर्धधृतं परम् । रक्तवस्त्रधरं रौद्रं सर्वाभरणभूषितम् ॥ 133 / / रक्तोर्ध्वकेशसंयुक्तं सिंहासनोपरि स्थितम् । चतुर्भुज त्रिनेत्रं च नीलोत्पलसमप्रभम् । / 134 / / करण्डमुकुटोपेतं सर्वाभरणभूषितम् । / अभयं वरदोपेतं टङ्क-शूलधृतं परम् । / 135 ॥ रक्तवस्त्रसमायुक्तं पद्मपीठोपरि स्थितम् । श्रीकण्ठो ह्येवमाख्यातो नगदेवस्त्वथोच्यते ॥ 136 ॥ त्रिनेत्रं चतुर्भुजं सौम्यं रक्तामं सितवाससम् । / अभयं वरदोपेतं परहस्ते तु नागधृत् । / 137 / / करण्डमुकुटोपेतं नागं पञ्चफणान्वितम् । सर्वाभरणसंयुक्तं पद्मपीठोपरि स्थितम् । / 138 / भीमश्चतुर्भुजो रौद्रः सर्वाभरणभूषितः । अभयं वरदं चैव शूलं पाशं च धारयेत् ॥ 139 / / सितवस्त्रधरश्चैव उग्रदृष्टिः सदंष्ट्रकः । सस्याङ्करनिभाभूमीनीलालकसमन्वितः । / 140 ! करण्डमुकुटोपेतः सर्वाभरणभूषितः । पीताम्बरधरश्चैव प्रसन्नवदनान्वितः । / 141 ॥ पद्मं वाऽप्युत्पलं वाऽपि उभयोहस्तयोर्धतः । पद्मपीठोपरिष्टात्तु आसीनो वा स्थितस्तु वा ॥ 142 ॥ शिखण्डः कञ्जनाभस्तु च्तुर्भुज्स्म्न्वित्ः। खड्गखेटकसंयुक्तः पमपीठोपरि स्थितः ॥ : 43 ॥ मरुद्गणा धूम्रवर्णा द्विभुजाश्वसमुद्गराः । केशभारसमायुक्ताः सर्वाभरणभूषिताः ॥ 144 ॥ दुकूलवसनाः सर्वे नानापुष्पैरलंकृताः । टशूलसमायुक्ताः पीनोरुजघनस्तनाः । / 145 ॥ Page #183 -------------------------------------------------------------------------- ________________ काश्यपशिल्पेऽष्टचत्वारिंशः पटलः । 153 पादपीठोपरिष्टात्तु अष्टावेतान्मरुद्गाणान् । उग्रश्चतुर्भुजो रोद्रो रक्तवस्त्रसमन्वितः । / 146 ॥ करण्डमुकुटोपेतः सर्वाभरणभूषितः । अभयं वरदोपेतं टङ्कशूलधृतः परः । / 147 ॥ स्थानकं पद्मपीठे तु शुक्लवस्त्रधरः shuciH॥ शनैश्वरः कृष्णवर्णो द्विभुजः सितवक्र(क्त्र)कः ॥ 148 / / करण्डमुकुटोपेतः सवाभरणभूषितः । दण्डं दक्षिणहस्ते तु वरदं वाम उच्यते ॥ 142 ॥ स्थानकं पद्मपीठे तु आसीनं वा vishesstH। ईषत्कुश्चितमिवस्थान इषद्भस्वतनुः स्मृतः ॥ 150 ॥ प्रथमं ह्येवमाख्यातं पीठं तल्लक्षणं shRnnu। प्रासादस्य तु विस्तारं यत्तद्दण्डमिहोच्यते । / 151 ॥ भानुयाङ्गुलं तारमुत्सेधं भानुमात्रकम् । गुणाकुलं समुत्सेधं पद्मोरिसक्तगुणालयम् । / 152 ॥ षडङ्गलं पद्मविस्तारं शेषोश्2a कम्पनीत्रकम् । शिलाभिरिष्टकाभिवों सुधया वा प्रकल्पयेत् ॥ 153 ॥ परिवारविष्टरो ह्येवं महापीठविधि shnnu। . प्रासादस्य तु विस्तारं यत्तद्दण्डमिहोच्यते । / 154 / / मूलहवें समालभ्य षडष्टमण्डलान्वितम् । दश द्वादशदण्डो वा मनुदण्डावसानकम् । / 155 ॥ षोडशेऽष्टादशे वाऽपि महापीठं प्रकल्पयेत् । / अथवाऽन्यप्रकारेण पीठस्थानं विधीयते ॥ 156 ॥ तृतीये चा चतुष्पश्च सालेऽयायाममध्यमे । महापीठं प्रकतेव्यं तस्य लक्षणमुच्यते ॥ 157 ॥ मूलधामस्य द्वारोच्चमुत्तमं पीठविस्तृतम् । त्रिपादं मध्यम प्रोक्तं द्वारतुङ्गाधेकन्यसम् । / 158 ॥ शुद्धद्वारस्य विस्तारं मध्यमं पीठमुच्यते । द्विगणं मध्यमं प्रोक्तं त्रिगुणं श्रेष्ठमुच्यते ॥ 159 ॥ अथवा व्योमहस्तं तु अधमं पीठविस्तृतम् । द्विहस्तं मध्यम प्रोक्तं त्रिहस्तं वृत्तमात्मकम् ॥ 160 ॥ 20 Page #184 -------------------------------------------------------------------------- ________________ 154 काश्यपशिल्पेऽष्टचत्वारिंशः पटलः । 163 ॥ दुर्मुखं सौम्यदिग्भागे वायुभूतं तदेव हि । अविघ्नं कणिको तु व्योमात्मकमुदाहृतम् । / 161 ॥ तामसं त्वनले पद्मे वा स्यानैरृते दले । सात्त्विकं वायुर्दिग्भागे विघ्नकर्तारमीशके ॥ 162 ॥ विघ्नकर्तारमित्युक्तमात्मनत्वमुदाहृतम् ॥ भूम्यन्तरिक्षं स्वर्गे च सर्वभूतगुणात्मकम् ॥ तत्सर्वमात्ममित्युक्तं महापीठं द्विजोत्तम । तामसाद्धि निवृत्त्यर्थं नित्यं बल्यन्तमर्चयेत् ॥ 164 ॥ तासामात्मापहाराय नित्योत्सवैः प्रदक्षिणम् । भूमिप्रदक्षिणं त्वादद्वितीयं ह्यन्तरिक्षकम् ॥ 165 / / स्वर्गप्रदक्षिणं पञ्चात्कृततद्वासिनां हितम् । जगदार्तिविनाशार्थं कल्प्यैवं साधकोत्तमः ॥ 166 ॥ पश्चिमाभिमुखे हर्म्ये किंचिद्भेदं वदाम्यहम् । वृषस्थाने कुमारं तु कौमारे वृषं विन्यसेत् ॥ 167 ॥ वारुणं तु महापीठं शेषं पूर्ववदाचरेत् । परिवारविधिः प्रोक्तः पचालिङ्गस्य लक्षणम् । ॥ 168 ॥ इति काश्यपशिल्पे परिवारविधिरष्टचत्वारिंशः पटलः । अथैकोनपञ्चाशत्तमः पटलः । लिङ्गलक्षणम् । अथ वक्ष्ये विशेषेण शिवलिङ्गस्य लक्षणम् । संसारविषये भूता लयं गच्छन्त्यशेषतः ॥ 1 ॥ यथा सृष्टिस्तथा तस्मात्सृष्टित्वाल्लिङ्गमुच्यते । संसारे निष्कलं शान्तं वाङ्मनोतीतगोचरम् ॥ 2 ॥ मुक्तिदं सर्वभूतानां स्वात्मनः परमं विना । सर्वाभिव्यापिनं गुह्यं सर्वलोकैकनायकम् ॥ 3 ॥ तस्माद्वै सृष्टिकालेषु शान्तितत्त्वसमुद्भवः । तच्छान्तेः शक्तिः संभूता तस्या नादस्य संभवः ॥ 4 ॥ Page #185 -------------------------------------------------------------------------- ________________ 155 काश्यपशिल्प एकोनपञ्चाशत्तमः पटलः । तस्मादबिन्दुसमुत्पन्नं नादं सादाख्यमुच्यते । बिन्दुमानेन विख्याना तस्मादीश्वरसंभवः ॥ 5 ॥ ईश्वरान्महेश्वरस्य सृष्टिस्तस्मात्तु वैष्णवम् । तस्मात्मासादसद्भावः प्रादेशात्तु विशेषतः ॥ 6 ॥ त्रीणि चैव त्व( तु )त्रिंशश्च त्रिशतं त्रिसहस्रकम् । देवता ऋषयश्चैव दानवा रसयोनयः ॥ 7 ॥ संभवो ह्युदितो विप्र तेष्वादौ त्रीणि निष्कलम् । शिवं तं सकलं ख्यातं मिश्रनादं च बिन्दुकम् ॥ 8 ॥ नादं लिङ्गाकृति ज्ञेयं बिन्दुपीठाभमुच्यते । लिङ्ग शिवमयं ख्यातं पीठ तस्यात्मकामयम् । / 9 / / तस्माच्छिवात्मिका चैव अभिन्नेवानलोष्णवत् । जगदातिविनाशार्थ सर्वप्राणिहिताय वै ॥ 10 ॥ देवादीनां हितार्थाय ध्यानपूजानिमित्तकम् । लिङ्ग योनिप्रकारेण सादाख्यं तत्त्वमुद्भवम् । / 11 ॥ सर्वेषामुद्भवार्थ तु प्रोच्यते लिङ्गलक्षणम् । * तल्लिङ्ग त्रिविधं ख्यातं चलं चैवाचलं तथा । / 12 / / चलाचलं च विख्यातं क्रमेणैव विशेषतः । रत्नज लोहजं वाऽथ लिङ्गं कृत्वा सयोनिकम् ॥ 13 ॥ लिङ्ग-द्रव्येतरं ख्यातं योनि कृत्वा सलक्षणम् । शिरसो वर्तनोपेतं लक्षणोद्धारवर्जितम् ॥ 14 ॥ वृत्ताकारमशर्ष तु कृते लिङ्गोदयाधकम् । उदयेन लोकभागं घा वेदशिन तथापि वा । / 15 / / पीठे निवेशयेच्छेषं ध्य(श्य)मानसमन्वितम् । ममागम ... चेष्टदेशेऽन्यस्योदृतक्षयम् ॥ 16 ॥ यत्तल्लिङ्ग चलं वेशं दृश्य चलाचलाचलम् । अश्मजं सूत्रसंयुक्त बाणलिङ्ग तु तद्विना !! 17 ॥ तेष्वादौ त्वचलं लिङ्गलक्षणं वक्ष्यतेऽधुना । सुमासतिथिनक्षत्रलनवारे शिलां ग्रहेत् । / 18 / / आचार्यः शिल्पिसंयुक्तः शिलाग्रहणमाचरेत् । दिव्यान्तरिक्षभौमानि निमित्तान्युपलक्षयेत् ॥ 19 ॥ Page #186 -------------------------------------------------------------------------- ________________ 156 काश्यपशिल्प एकोनपञ्चाशत्तमः पटलः । वायसं दक्षिणे वामादागतं च तथैव च । श्येनं वै दक्षिणे चामे गृधं मांसेन संयुतम् ॥ 20 ॥ कन्यागोदशेनं चैव गावस्त्वावाहनं तथा । / दधिना पूर्णकुम्भं च क्षीरकुम्भं तथैवच ॥ 21 ॥ पुष्पं पुष्पधृतं वाऽपि सुतवतीयु(यू)वतिस्त्रियः । अन्नं च मांसहास्त्र(हारं च )शिवभक्तिपरायणम् ॥ 22 ॥ ज्वालानलं च दीपं च जलैः पूर्ण घटावृतम् । त(व)राहं च गजं चैव वेण्या चात्यन्तसुन्दरी ॥ 23 ॥ शुभान्येतानि भौमानि अशुभं विपरीतकम् । उल्कापातं दिशां दाहं महावातप्रवर्तनम् ॥ 24 / / अशुभान्यन्तरिक्षाणि भौमाशोभनमुच्यते । मुक्तकेशनराश्चैव कीर्णके शास्तथैव च ॥ 25 ॥ तैलाभ्यक्ताश्च नग्नाश्च काषायसनान्विताः । दर्शनेनैव मद्भाण्डं तैलपात्रं तथैव च ॥ 26 ॥ छिन्ननासिकन्या साकर्णक)श्च हीनाङ्गश्चाधिकाङ्गवान् । पुत्रहीना तु नारी च विधवा च तथैवच । / 27 ॥ बहुभक्ष्याश्च भौपान्येतानि वर्जयेच्छुभे । शुभं चेद्गमनं कुर्यादशुभं चेद्विवर्जयेत् । / 28 / / अशुभे त्वग्निमास्तीय शिवेनैव शताहुतीः । सामिदाज्योदनैः कुर्यान्नागान्नं नागभूषणम् । / 29 ॥ दत्त्वा शिवं नमस्कृत्य गच्छेदाचार्यशिलिप च ! पर्वते सागरे तीर्थ क्षेत्रे चैव बने पुनः । / 30 / / क्षीरवृक्षसमीपे च देवहर्म्यसमीपके । नदीतटाकतीरे वा शिलां संगृह्य शिल्पकः ॥ 31 ॥ अन्यस्थाने न गृह्णीयाद्राहितेस्यानुनाशनम् । श्वेता रक्ता च पीता च कृष्णा चैव चतुर्विधा ॥ 32 ॥ गोक्षीरशङ्खकुन्देन्दुमुक्तास्फटिकसंनिभा । मल्लिकाकुसुमप्रख्या श्वेता सप्तविधा स्मता ॥ 33 ॥ जपाकिंशुकपुष्पाभा इन्द्रको(गो)पसमप्रभा । जातिलिङ्गनिभाकारा शशरक्तसममभा ॥ 34 ॥ Page #187 -------------------------------------------------------------------------- ________________ काश्यपशिल्प एकोनपञ्चाशत्तमः पटलः । 157 दाडिमीपुष्पसंकाशा बन्धूककुसुमममा । कोरण्ड(कुरण्ट)कुसुमप्रख्या पतिआ शैला च सप्तधा ॥ 35 ॥ महिषाक्षाञ्जनामासा नीलोत्पलसमप्रभा । भङ्गमायूरकण्या(ण्ठा)मा मषीपत्रसमा तथा । / 36 ॥ राजावतेनिभाकारा कृष्णमुद्समप्रभा । हस्वमुद्गसमाकारा कुशेशला(ष्णशैल)दशा स्मृता ॥ 37 ॥ श्वेता रक्ता च पीता विप्रादीनां क्रमाद्भवेत् । धर्मकामाथेमोक्षांश्च दाः सततमेव च ॥ 38 ॥ परेषां वाचकं श्रेष्ठं परेषामपरं विना। प्रतिलोमानुलोमाभ्यां भिन्नयोगं न गृह्यताम् ॥ 39 ॥ माचार्यशिल्पिनौ चैव सित्व्स्व्ध्रावुभौ। शुक्लमाल्यानुलिप्ताङ्गो पञ्चाङ्गभूषणान्वितो ॥ 40 ॥ कुठारादीनि संगृह्य शिलां गच्छेत्समाहितौ । यस्मिन्देशे शिला शेते तां कृत्वा तु प्रदक्षिणम् ॥ 41 ॥ दोषवर्जा शिलां दृष्ट्वा परिच्छेद्य विशेषतः । पम्रा(पा)तपाग्निगन्धां च सुकीर्णा क्षारवारिणा ॥ 42 ॥ दुर्देशस्थां तटस्थां च कर्मान्तरे तु योजिताम् । शर्कराढयां च पङ्कां च जर्जरां रूक्षसंयुताम् ॥ 43 ॥ रेवाविन्द कलङ्कादिसंयुक्त परिवर्जयेत् । सूत्रवद्वातदाकारा रविरश्मिसमायुता । / 44 ॥ वर्षेपातवदाकारा रेखा चै त्रिविधा स्मृता । / जम्बूफलसमाकारा वा द्राक्षासदृशोपमा । / 15 / / अन्यद्वा वृत्तसंकाशा त्रिविधा बिन्दुरेव हि । कृष्णलोहनिभाकारा कृष्णभ्रमरसंनिभा । / 46 ॥ शिखिपिच्छसमाकारा कलङ्कन च चतुर्विधा । खजूरपत्रसंकाशा दूर्वास्तम्बनिभा तथा ॥ 47 ॥ वैणवाङ्करसंकाशा लूतापाद्व्दाय्ता। अन्याश्मसु सितारेखा सर्वसम्पत्समद्धिदा । / 48 ॥ कृष्णकृष्णा विनाशाय श्वेतकृष्णातथैव हि । यस्मात्सर्वप्रयत्नेन इतरा परिगृह्यताम् ॥ 42 ॥ Page #188 -------------------------------------------------------------------------- ________________ 158 काश्यपशिल्प एकोनपञ्चाशत्तमः पटलः । हरिता कृष्णा शिला ग्राह्या सितवर्णा विशेषतः । खर्जूरपत्रसदृशा दूर्वास्तम्बाकृतिः शुभा ॥ 50 ॥ अन्यकृत्वा (SNAS) शुभा ख्याता गोधान्यधननाशनम् । सकलं रोगदं ज्ञेयं राजराष्ट्रविनाशनम् ॥ 51 ॥ बिन्दुः पुत्रविनाशः स्याद्दारिद्रयं श्रीविनाशनम् । एवं पर्यक्षि(रीक्ष्य) बहुधा कारयेल्लक्षणान्वितम् ॥ 52 ॥ बाला युवतिर्वृद्धा च पुंखीनपुंसकं तथा । स्वरैकाकृति भेदैश्च परिच्छेदविधिं शृणु ॥ 53 ॥ खनकंसध्वनिर्हस्वा शिला बाला इति स्मृता । घण्टाध्वनिसमा दीर्घा युवतिः सा प्रकीर्तिता ॥ 54 ॥ विम (त) तध्वनिसंयुक्ता या सा वृद्धाचे कीर्तिता । घण्टाध्वनिसमोन्नादा दीर्घा सा पुंशिला इव ॥ 55 ॥ तालशब्दसमाकारा दीर्घा या सा शिला स्त्रियः । अस्थि (स्नेहा) झर्झरी इ (रू)क्षा स्वरहीना नपुंसका ॥ 56 ॥ स्वरैरेव समाख्याता आकृत्या भेद उच्यते । चतुरश्रा च वस्वश्रा स्त्रीशिलेति प्रकीर्तिता ॥ 57 ॥ आयताश्रा च वृत्ता च दशद्वादशकोणका । पुंलिङ्गा सा शिला ख्याता सुवृत्ता सा नपुंसका ॥ 58 ॥ दशाग्रद्वादशाग्रां च बालवृद्धां च वर्जयेत् । पुंशिलाभिः कृतं लिङ्ग स्त्रीशिलाभिस्तु पिण्डिका । / 59 / / नपुंसकशिलाभिस्तु पादाचारः समाचरेत् । कृतं च विपरीतं यत् तत्सदा कर्तृनाशनम् ॥ 60 ॥ भागग्रां बोदगग्रां वा शिलां संग्राह्य देशिकः । प्रागग्रे पश्चिमं मूलमुदगग्रं तु दक्षिणे । / 61 ॥ शङ्क-सौम्यगतं यत्तलिङ्गायं तत्मकीर्तितम् । अधोभागं मुखं ख्यातं पृष्टमूर्ध्वगतं भवेत् । / 62 / एवं परीक्ष्य संग्राह्य गव्यैः क्षाल्य हृदा बुधः । सत्यमन्त्रेण संस्थाप्य गन्धपुष्पादिभिर्यजेत् ॥ 63 ॥ Page #189 -------------------------------------------------------------------------- ________________ 159 काश्यपशिल्प एकोनपञ्चाशत्तमः पटलः । तस्यास्तु शाडूरे देशे शान्तिहोमं तु कारयेत् । अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ॥ 64 ॥ समिधो हृदयेनैव मूलेनाऽऽज्यं तु होमयेत् । चरुहोममघोरेण पुरुषेणैव तण्डुलम् ॥ 65 / / तिलमीशानमन्त्रेण सर्षपं कवचेन तु । शतमधं तदर्ध वा प्रत्येकं जुहुयात्क्रमात् ॥ 66 ॥ स्विष्टकृतिमनेति(दग्ने)मन्त्रेण पूर्णाहुतिमथाऽऽचरेत् । ततो वह्नि समुद्वास्य पूजापर्युषितं त्यजेत् । / 67 ॥ शिलाच्छेत्ताहक(दकरं श(स्त्रमस्त्र)मन्त्रेण पूजयेत् । अपसर्पणमुच्चार्य शिलाच्छेदनमाचरेत् ॥ 68 / / गर्भगेहं तु पञ्चांशं गुणांशं श्रेष्ठमुच्यते । गर्भगेहसाणं च द्वारमानं तथैव च ॥ 69 ॥ स्तम्वं च कालमानं च इस्ततालाजलं तथा । लिङ्गमानं ध्रुवं सप्त भेदास्ते प्रत्यनेकधा ॥ 70 ॥ गर्भगेहं तु पञ्चांशं गुणांशं श्रेष्ठमुच्यते । गर्भाध मध्यमाख्यातं तयोर्मध्येऽष्टभाजिते ॥ 71 ॥ श्रेष्ठमध्याधम लिङ्ग प्रत्येक त्रिविधा भवेत् । अथवा गभेगेहं तु नवभागविभाजिते ॥ 72 / / गर्भगेहसमासार्धानुत्तमादि प्रयत्रयम् । शुद्धद्वार समं श्रेष्ठं त्रिद्वयंशं तु कनीम(य)सम् ॥ 73 ॥ तयोर्मध्येऽष्टभागे त नन्दभेदं द्विजोत्तम । स्तम्भायामसमासं तु नवभागविभाजिते । / 74 / / श्रेष्ठान्त(ध)मानि नवधा मोच्यते द्विजसत्तम । प्रासादे त्वादिभूमौ तु स्तम्भभागसमं हि तत् । / 75 ॥ तन्मध्यमिति विख्यातं तस्यार्धमधमं भवेत् । तयोर्मध्येऽष्ठभागेन नन्दभेदे द्विजोत्तम ॥ 76 ॥ स्तम्भायामे तु तत्रैव नवभागविभाजिते । नवधा लिङ्गमानं तु स्तम्भमानं द्विजोत्तम ॥ 77 / / अधिष्ठानोदयं विप्र स्तम्भमानवदाचरेत् । एकहस्तं समारभ्य स्वाष्टांशांशविवर्धनात् । / 78 / / Page #190 -------------------------------------------------------------------------- ________________ 160 काश्यपशिल्प एकोनपञ्चाशत्तमः पटलः । नवहविधिर्या (स्तावायें या ) वत् संख्या षष्टिः सपञ्चका । पञ्चहस्तद्विमानासि (नि) हर्म्ये हस्तवशान्नयेत् । / 79 / / पञ्चहस्तादतो हर्म्यं लिङ्गस्तम्भवशं विना । हस्तादि गुणहस्तान्तं विकल्पाभासहर्म्ययोः ॥ 8 ॥ त्रिहस्तं षट्करान्तं तु लिङ्गच्छन्दविमानके । षट्करादि नवान्तं तु लिङ्ग जातिगृहोचितम् ॥ 81 ॥ एवं हस्तवशात्ख्यातं तालमानमयोच्यते । तालादि नवतालान्तमेकतालविवर्धनात् ॥ 82 ॥ लिङ्गे हि नव संख्याः स्युः कल्प्यं जातीतरालये । त्रयोदशाङ्गुलारभ्य यावन्नद (व) शताङ्गुलम् ॥ 83 ॥ तावदेकोनपञ्चाशलिङ्गं मानाङ्गुलेन तु । त्रिभागसहितं लिङ्गं हस्तक्षीणं न कारयेत् ॥ 84 ॥ हस्तमानाक्षयं लिङ्गं वृत्ताकारमशेषकम् । वेदानवोल एवांशषष्टि(विष्ट) रे योजयेद्बुधः ॥ 85 ॥ शेषं तु दृश्यमानं स्याद्विकल्पाभाससंय(हर्म्य) योः । विष्टरे ये(I)शलिङ्ग तु विकल्पापगृहे विना ॥ 86 ॥ एकाङ्गुलं समारभ्य यावद्वाता ( (ससा ) डुलावधि । लोहजं रत्नजं तावदूर्ध्वे शैलजमुध्यते ॥ 87 ॥ त्रयोदशाङ्गुलं लिंगं शैलजं तु न कारयेत् । एवं त्वनेकभेदेन प्रोच्यते लिङ्गमानकम् ॥ 88 ॥ नागरं द्राविडं लिङ्गं वेसरं च वदाम्यहम् । लिङ्गोदये तु वेदांशे एकांश कन्यसस्तमम् ॥ 89 ॥ तुङ्गशे शिवांशं तु विस्तारं श्रेष्ठमुच्यते । तयोर्मध्येऽष्टभागे तु नवधा तारमुच्यते ॥ 90 अथोदये कलांशे तु पञ्चांश शान्तिकं भवेत् । वेदांशं पौष्टिक ख्यातं गुणांशं जयदं भवेत् । / 91 / / अविचाराद्विभागः स्याद्वासमेवं चतुर्विधम् । एवं त्रयोदशव्यासं नागरे तु विधीयते ॥ 92 ॥ लिङ्गने द्विर्नवांशे तु रसभूतयुगांशके । मुणांशे शान्तिकादिः स्याद्राविडे व चतुर्विधम् ॥ 92 ॥ Page #191 -------------------------------------------------------------------------- ________________ काश्यपशिल्प एकोनपश्चाशत्तमः पटलः । वेसरे लिङ्गन्तुङ्गे तु विंशत्यंशविभाजिते । अष्टवा सप्तषट्पञ्चभागइआसं प्रकल्पितम् ॥ 94 / / शान्तिक पौष्टिकं चैव जयदं च क्रमेण तु । वेसरं च चतुर्भेदं हर्यलिङ्ग च पिण्डिका ॥ 95 ॥ पादाधाराशिलाश्चैव एकजातिस्वशङ्करम् । पादधारशिलाश्चैव एकजातिवसंङ्करम् ॥ 96 ॥ यत्रैवं कल्पितं लिङ्ग वृद्धिहेतुरुदाहृतम् । अन्योन्यसंकरश्चेत्तु राज्ञो दुःखभयावह । / 97 / / तस्मात्सर्वप्रयत्नेन संकरं न समाचरेत् । लिङ्गानां नागरायेवं ख्यातमायादिकं शृणु । / 98 / / लिङ्गस्योत्सेधमानं तु मानाङ्गुलेन भाजयेत् । मात्रच्छेदं प्रवृद्धया वा हन्याद्वा परिकल्पयेत् । / 99 ॥ श्रेष्ठान्तरायाममात्रैर्मात्र पूर्ण परिग्रहेत् । उत्सेधमात्रमष्टाभियंधितं ऋक्षसंख्यया ॥ 100 ॥ त्वष्टां शे नन्दिनं ख्यातमश्विन्यादि द्विजोत्तम । नवभिर्गुणिते सप्तद्वित्वे(हृते)त्वेकादिवारके ॥ 101 ॥ अनले गुणिते चाष्टहृद(ते)योनिमु(रु)दाहृतम्(ता) / अष्टभिर्वर्धिते भानु(ह)ते त्वायमुदाहृतम् । / 102 ॥ नवभिर्गुणिते नाडीहते शेषमृणं भवेत् । युगद्धया नवे हासे त्वशंकं तस्करादयः ॥ 103 ॥ आयाधिक्यं व्ययं क्षीणं संपदामास्पदं सदा । ध्वजसिंहघाहस्तिशुभयोनिरुदाहृता ॥ 104 / / नृपकर्तुश्च जन्मक्षल(ओल्लि)ङ्गऋक्षावसानकम् । तथैर(व)वास्तुऋक्षादि गणयेत्तु शुभाय(श) या(वहम्) ॥ 105 / / जन्मत्रयं च युग्मं च वेदाष्टऋतुनन्दकाः । शुभावहपिना(य विहिता) ह्येते शेषकास्त्वशुभावहाः । / 106 ॥ लग्नाष्टकं च वै ... ... नराक्षसम् । वर्जितास्त्वशुभा ह्येते यत्नतः परिवर्जयेत् ॥ 107 / / भानुवारादिसंयुक्ता शूर्पक्षा(सूर्या)दिचतुश्चतुः । रिपुत्वं मरणं नाशममृतं च यथाक्रमात् । / 108 ॥ 21 Page #192 -------------------------------------------------------------------------- ________________ 162 काश्यपशिल्प एकोनपञ्चाशत्तमः पटलः । तस्करं चमाणं(र्मिणं)1ण्ड(08) मशकं परिवर्जयेत् । शेषाङ्ककं परिग्राह्यं शुभमानं तु संग्रहेत् ॥ 109 ॥ समलिङ्ग वर्धमानं शैवाधिकं तु स्वस्तिकम् । सर्वत्रो (तो) मद्रलिङ्गं च सार्वदेशिकमेव च ॥ 110 ॥ धारालिङ्ग मुखलिङ्ग लिङ्गमष्टविधं भवेत् । समलिङ्ग तु विप्राणां नृपाणां वर्धमानकम् ॥ 111 ॥ शैवाधिकं तु वैश्यानां शूद्राणां स्वस्तिकं भवेत् । सर्वेषामितरल्लिङ्गं सर्वकामफलप्रदम् ॥ / 112 / / एक एव महादेवो लिङ्ग मेदान्नृणां हितः । इष्टायामविशालेन चतुरश्रीकृतं पुरा ॥ 113 ॥ पश्चाद्भागत्रयं कल्प्यमनेन विधिना युतः । चतुरश्रमधोभागं ब्रह्मभागं समुच्यते ॥ 114 ॥ मध्ये तु वसुकोणं स्याद्विष्ण्वंशं तत्प्रकीर्तितम् । ऊर्ध्वभागं तु वृत्तं स्यात्तच्छिवांशेति विद्यते ॥ 115 ॥ अंशं प्रत्यभिधानास्ते अशेषं तु शिव.त्मकम् । शिवातीत पूजाभागत्रयं कृत्वा उभागमुखं भवेत् । ॥ 116 ॥ चैत्र समायतम् । / 117 ॥ कणीष्ट द्वादशाक्षं च सर्वलक्षणसंयुतम् । लिङ्गारयतस्तस्य तस्यायं पिण्डिकान्वितम् ॥ 118 ॥ अथवाऽधिकम् । नेत्रसूत्रात्पुटान्तं च पुटार्थे वर्धमानकम् । / 119 / / प्रत्येकं तु पदाधिक्यं युगांशं परिकल्पनम् । ह (हि) त्वादि गलमानं तु चत्वार्येवमुदाहृतम् ॥ 120 ॥ वैको दशांशं तु कण्ठोच्चमिति विद्यते । शेषं लिङ्गाकृति ख्यातं कल्पयेल्लक्षणान्वितम् ॥ 121 ॥ चतुर्वक वाचतुर्बाहु द्विबाहु वा । स्तनसूत्रोपरिष्टात्तु विम्बं लक्षण संयुतम् ॥ 122 ॥ हित्वा सूत्रोपरिष्टाद्वा शेषं लिङ्गाकृतिर्भवेत् । मुखलिङ्गमिति ख्यातं नृपाणामपि वृद्धये ॥ 123 ॥ 43.4 Gr Page #193 -------------------------------------------------------------------------- ________________ काश्यपशिल्प एकोनपञ्चाशत्तमः पटलः । विष्कम्भमष्टधा कृत्वा मूले मध्ये तथाऽग्रके । भागहीनं तु संकल्प्य स्थूलमूलमुदाहृतम् । / 124 ॥ ह्रासयेच्छिवभागादि शिरःस्थूलमुदाहृतं । एतदार्षमिति ख्यामृषिभिः पूजितं वरम् ॥ 125 ॥ गुणाग्रं पञ्चकोणं च षट्सप्तद्वादशाश्रकम् । दशधा वाश्रकं चापि अश्रेतरमनोहरम् । / 126 ॥ फलकादर्पणाकारमेक रेखमरेखकम् । 163 शिरसो वर्तनाहीनं मानोन्मानैरनन्वितम् ॥ 127 ॥ सेव्यं स्वायंभुवं चेति ख्यातं देवैः सुपूजितम् । वाणेन पूजिताभोगिं (गं) बाणलिङ्गमुदाहृतम् ॥ 128 ॥ स्थूलं सूक्ष्मं शिरोमूलं क्रमेण परिपठ्यते । उत्तमं तु मुखं ख्यातं मधुवणं सुम (न)न्दनम् ॥ 129 ॥ विष्टरे तु प्रवेशांशं सार्वदेशिक लिङ्गवत् । लोहजं रत्नजं चैव सार्वदेशिक लिङ्गवत् । / 130 ॥ लिङ्गभेदः समाख्यातः शिरसो वर्तनं शृणु । लिङ्गमूर्धादिकेशान्तं शिरसो वर्तनं भवेत् ॥ 131 ॥ तस्मालिङ्गदये कुर्याच्छरसो वर्तनं द्विज । छत्राकारं भवेत्पूर्वी कुक्कुटाण्डं द्वितीयकम् ॥ 132 ॥ तृतीयं त्रिपुराकारमर्धचन्द्रं तु मूर्धकम् । यस्य लिङ्गस्य विष्कम्भमष्टाया (ष्टधा विभजेद्बुधः ॥ 133 ॥ ऊर्ध्वादर्घाशमालम्ब्य प्रथमं च त्रिशर्षिकम् । द्वात्रिंशद्विभजेत्तारमर्धाद्भूतांशलम्बितम् ॥ 134 ॥ छत्राभं तद्वितीयं स्यात्सप्तांशं तत्तृतीयकम् । चतुर्थे तु नवांशं तु छत्राभं च चतुर्विधम् ॥ 135 ॥ द्विजानां च नृपाणां च छत्राभं सर्वकामदम् । सर्वेषामपि लिङ्गानां छत्राभं तु प्रशस्तकम् ॥ 136 ॥ वा(हा ) से द्वात्रिंशदंशे तु मनुपक्षकलांशकैः । रुतादशांशकं चैव कुक्कुटाण्डं चतुर्विधम् ॥ 137 ॥ वर्धमानं च लिङ्गं तु प्रशस्तं क्षत्रियाईकम् । द्वात्रिंशांशे शिरस्तारे धर्मरुद्रांशकैः सदा ॥ 138 ॥ Page #194 -------------------------------------------------------------------------- ________________ काश्यपशिल्प एकोनपञ्चाशत्तमः पटलः । भानुत्रयोदशाशैस्तु त्रिपुराभं चतुर्विधम् । शिवाधिकं च लिङ्गं तु शस्तं वैश्यार्हकं मतम् ॥ 139 ॥ त्रिंशत्रिंशे शिरस्तारे द्वाविंशत्येकविंशतिः । विंशदेकोनविंशाशैरर्धचन्द्रं चतुर्विधम् ॥ 140 ॥ स्वस्तिकाख्यं च लिङ्गं तु प्रशस्तं शूद्रवृद्धिदम् । सार्वदेशिकलिङ्गानामन्येषां च विशेषतः ॥ 141 / / छत्राद्विशीर्षकारे तत् कर्ततिवाशयं ननेत् । दैविकार्षप(ज)लिङ्गानां तेष्विष्टं शीर्षकं भवेत् । / 142 ॥ शिरसो वर्तनोत्सेधौ गुन्न्भाग्विभाव्य्ः(gtH)| sthapatizca शुचिर्भूत्वा यज्ञसूत्रेत(त्रान्त)रान्वितः । / 143 / / प्राग्वदग्निं समभ्यर्थे स्विष्टपूर्णाहुतिं चरेत् । प्रतिसरं बन्धयेत्तत्र लिङ्गपीठे द्विजोत्तम ॥ 144 ॥ स्वर्णारचितकाससूत्रैर्वाहमयेन तु । प्रभाते सुमुहूर्ते तु लक्षणोद्धारमाचरेत् । / 145 ॥ पायसं घृतसंयुक्तं शिरःस्थाने बलि हरेत् । रक्तशिङ्गी परित्यज्य गन्धाद्यैरर्चयेट्दा ॥ 146 / / रक्तेन यातुना लिङ्गमध्ये सूत्रं तु पातयेत् । मुखभागस्य मध्ये तु नालं कुयोत्सलक्षणम् ॥ 147 ॥ लिङ्गमानेन मतिमान्सूत्रविस्तारमुच्यते । / रुद्रभागोदयं गृह्य शिरसो वर्तनान्वितम् ॥ 148 ॥ सवेदविशदं भागं कृत्वकांशे तु विस्तृतम् । अङ्गुल वसुधा भज्य एकांशं यवमुच्यते ॥ 149 ॥ उत्तमोत्तमलिङ्गानां सूत्रं पञ्चायतं त्तिः। सर्वेषामपि लिङ्गानां यवार्धं प्रतिहासयेत् ॥ 150 ॥ अधमाधमलिङ्गस्य सूत्रतारं यवं भवेत् । सूत्रीवस्तारमेवं स्याख्यातं चैव तु तत्समम् ॥ 151 / / एकांशमूर्ध्वतो वयं स्तनादूर्ध्वं तदंशके । ततस्तदंशयोर्विप्र लक्षणोद्धारमाचरेत् । / 152 / / लक्षणं शिरसि व्याधिर्ललाटे मरणं भवेत् । नेत्रे कृते त्वपस्मारं आस्ये धान्यविनाशनम् । / 153 ॥ Page #195 -------------------------------------------------------------------------- ________________ काश्यपशिल्प एकोनपश्चाशत्तमः पटलः । . . 165 चुबुके बन्धुनाशः स्यात्कण्ठे स्कन्धविनाशनम् । स्तनदेशे सुतं हन्ति तस्मादेतानि वर्जयेत् ॥ 154 ॥ शिरसा व्यह(व्यास) रुद्रांशं गुणांश विभजेत्समम् । पद्मस्य मुकुलाकारं लिङ्गाकारं यथाकृति ॥ 155 ॥ द्विजानामतिवृद्धयर्थं नृपाणां च जयावहम् । खर्3ओं प्रत्यत्विकाकारं कुञ्जराक्षमिवाकृतिः ॥ 156 ॥ शङ्खाभं छत्रयोर्मेदानपाणामपि वृद्धये । कराञ्जलिसमाकारं गोकर्णाकृतिवद्भवेत् ॥ 157 ॥ वैश्यानां तत्रिकोणं च शूलवृत्तायतं तथा । शूद्रवृद्धिकरत्रीणि सूत्रं गृह्य तु लक्षणम् ॥ 158 / / लक्षणोद्धारणोत्तांशं रुद्रभागविभाजिते । मुकुलोदयमेकांशं तद्वा(व्या)सं चापि तत्समम् ॥ 159 / / तन्मूलानां तु दीर्घत्वं नवभागमुदाहृतम् । तन्नालमेकसूत्रं वा सूत्रद्वित्रियुतं तु वा ॥ 16 ॥ सूत्रमाययुतं चेत्तु सूत्रान्तरयवत्रयम् । / य[व] द्वयान्तरं वाऽथ नालतारं द्विजोत्तम । / 161 ॥ नालमूर्ध्वं च तस्याग्रे सीमासूत्रं समालिखेत् । तन्नालं स्वेकसूत्रं चेल्लिङ्गमध्ये विशेषतः । / 162 ॥ सूत्रोक्तव्यासखातं च नालायामे तु कल्पयेत् । नालाधस्तात्तु व्योमांशं त्यजद्विष्वंशकोपरि ॥ 163 ॥ मणिरखा ततः कार्या मुकुलं spullinggmntgau|| मणिरेखयोन्तर्विप्र पद्ममूलं समं तु वा । / 164 ॥ पद्मतारं त्रिधकं वा वेदांशे व्यंश एक वा । पञ्चांशे तु युगांशं वा पातारार्ध एव वा ॥ 165 ॥ मुकुलमूलेऽन्तरं ह्येवं नालमूलेऽन्तरं शृणु । नालायामसमं वाऽधपादं पादयुगांशको ॥ 166 / / त्रिभागं पश्चभागं तु वेदभागमथापि वा। नालमूलसमं त्वेव मणिरेखाद्वयोत्तरम् । / 167 / / मूलादग्रं क्रमाक्षीणं मणिरेखान्तरं कुरु । धातुमूले समे तिर्यगत्वा पृष्ठे तु संघयेत् ॥ 168 ॥ Page #196 -------------------------------------------------------------------------- ________________ काश्यपशिल्प एकोनपञ्चाशत्तमः पटलः । मणिरेखाव्यासघातं लिङ्गस्योच्छितं सत्रयेत । मणिरेखालम्बनं नालादिसाईसममेव वा । / 169 ॥ तस्मादामूलपर्यन्तं वसुभागविभाजिते । मणिरेखालम्बनं वाऽपि प्रण(न)वधा परिकीर्तितम् । / 170 ॥ सर्वेषु लक्षणोद्धारेवष्टमं मणिरेखिके । प्रथमं लक्षणं प्रोक्तं द्वितीयं लक्षणं शृणु ॥ 171 ॥ लक्षणोद्धरणोशिं दशभागविभाजिते । मुकुलोदयमेकांशं वस्वंशं नालदीर्घकम् ॥ 172 ॥ नालाधस्तात्तु व्योमांशं नीत्वा शेषं तु पूर्ववत् । / द्वितीयं लक्षणं ख्यातं तृतीयं लक्षणं शृणु ॥ 173 ॥ लक्षणोद्धारभागं तु धर्मभागविभाजिते । / एकांशं मुकुलोचं तु नवांशं नालदीर्घकम् ॥ 174 ॥ शेषं पूर्ववदुद्दिष्टं चतुर्थ लक्षणं शृणु । लक्षणांशं तु नवधा भज्यैकांशं तु कुड्मलम् ॥ 175 ॥ सप्तांशं नालदीर्घ तु शेषं पूर्ववदाचरेत् । चतुर्थ लक्षणं प्रोक्तं पञ्चमं शृणु सुव्रत ॥ 176 ॥ लक्षांशं वसुधा भज्य व्योमाशं मुकलोदयम् । षडंशं नालीर्घ तु नालाधस्ताच्छिवांशकम् ॥ 177 ॥ तदेव सप्तभागं तु नालदीर्घमुदाहृतम् । / शेष प्रागिव कर्तव्यं सप्तमं लक्षणं शृणु ॥ 178 ॥ लक्षार्धाशे तु सप्तांशे शक्त्यंशं मुकुलोदयम् । भूतांशं नालदीर्घ तु शेषं पूर्वदेव हि ॥ 179 ॥ षडंशं वाऽर्धतन्नालदीर्घशेषं तु प्रागिव । एवमष्टविध ख्यातं नालायाम द्विजोत्तम ॥ 280 ॥ अग्राकारेऽब्जुमुकुलं भानुसंख्या तु सुव्रत । यथेष्टनालं कर्तव्यं नव संख्या तु देशिकः 181 / / दृढसूत्रं प्रकर्तव्यं लिङ्गेषक्तप्रमाणतः । / स्थापयेत्तु ततो लिङ्ग प्रागग्रं दारुविष्टरे । / 182 ॥ लक्षयेत्पीठकोव(वि)त्तं लिङ्ग सौम्ये निधापयेत् । स्थापितः कलशैः स्थाप्य लिङ्गपीठं हृदा बुधः ॥ 183 ॥ Page #197 -------------------------------------------------------------------------- ________________ काश्यपशिल्प एकोनपश्चाशत्तमः पटलः । गई(व्य)गन्धोदकैः स्थाप्य गन्धपुष्पादिभिर्यजेत् । लम्बकूर्चसमायुक्तं सर्वालंकारसंयुतम् । / 184 ॥ रथे तु शिविकायां वा ग्रामं कृत्वा प्रदक्षिणम् । ततो जलाशयं प्राप्य जलाधिवासनं कुरु ॥ 185 ॥ लक्षणोद्धारमारख्यातं प्रतिमालक्षणं शृणु । इति काश्यपशिल्पे लिङ्गलक्षणोद्धार एकोनपञ्चाशत्तमः पटलः । ॥ अथ पञ्चाशत्तमः पटलः ॥ प्रतिमालक्षणम् । प्रतिमालक्षणं वक्ष्ये शृणुष्वैकाग्रमानसः । अचलं च चलं चैव चलाचलमिति त्रयम् । / 1 / / मृन्मयं शार्करं चैव सौयजं च चलि(वर्ण चाचलं)स्मृतम् । शैलजं दारुजं चैव धातुजं रत्नजं तथा । / 2 ॥ चलाचलमिति ख्यातं चलमेवं तु लोहनम् । अर्थचित्रं च चित्रं च चित्राभासमिति त्रिधा ॥ 3 ॥ अर्धाङ्गादर्धदं विम्बमर्धचित्रमिति स्मृतम् । सर्वावयवसंदृष्टं यत्र चित्रमितीष्यते । / 4 / / निम्नोभते पटे भित्तौ विम्बं त्वाभासमुच्यते । अर्धचित्रं तु सुधया अन्यचित्रवशार्धकम् ॥ 5 ॥ आभासं धातुभिः कुर्याच्चित्रं चित्रार्धमेव वा । चित्राभासं तु देवानां फलं श्रेष्ठान्तराधमम् ॥ 6 ॥ इष्टिकाभिः परं पीठं पीठादाभासकं परम् । आभासार्ध तु तस्माद्वै मृन्मयं परमं परम् ॥ 7 ॥ मृन्मयं दा(यादा)रुज श्रेष्ठं दारुजाच्छैलजं वरम् । शैलजाल्लोहजं श्रेष्ठं कर्तृणां तु फलं तथा ॥ 8 ॥ Page #198 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे पश्चाशत्तमः पटलः । लोहजादुत्तमं स्वर्ण मध्यमं राजतं भवेत् । ताम्रज कन्यसं ख्यातं तेषु तेषु फलं तथा ॥ 9 ॥ बिम्बमानं च द्रव्यं च श्रेष्ठमध्याधम भवेत् । सर्वद्रव्येषु देवत्वं सममेवं तु विद्यते ॥ 10 ॥ समं चेति दि(दि)व्यं देवेश फलं श्रेष्ठादया( दिक) कथम् । स्थलभेदेन वृक्षं च (क्षाणां) भेदः क्षेत्रेषु विद्यते ॥ 11 / / तथा दिव्ये फले तुल्यं दिव्यभेदफलप्रदम् । तस्मादेतु(षु)यथालाभं द्रव्येण सकलं कुरु ॥ 12 ॥ यो नरः कृतवान्भूमौ पुत्रमित्रकलत्रयुक् । / यथेष्टविषयोपेतश(मि)ष्टादिविपयं मुखम् ॥ 13 ॥ भुजितेकृत(2 च क्रम )तो विप्र सालोक्यादिफलाश्रितम् । मनसा कर्मणा वाचा यो नरः स्त्म्भ्कारिन्ना(र्क्ः)॥ 14 ॥ सोऽपि कर्मानुसारेण सक्तकृत्स्नफलानुभाक् । तस्मादात्ते(ट्ये) न कर्तव्यं सकलं तु शिवात्मकम् ॥ 15 ॥ सुखासनस्थितं विम्बं उमास्कन्दसमं द्विज । तृतीयं चन्द्रमूर्तीनां चतुर्थ वृषवाहनम् । / 16 ॥ पञ्चमं नत्तमूति तु गङ्गाधरनंतरम् । / सप्तमं त्रिपुरारि चाष्टमं कल्याणसुन्दरं तथा ॥ 17 ॥ नवमं सार्धनारी तु दशमं गजहारिणम् । तथा पाशुपतं विद्यात्कङ्कगलं द्वादशं स्मृतम् । / 18 ॥ त्रयोदर्श हरि विद्याद्भिक्षाटनं चतुर्दशम् । चण्डेश्वरप्रसादं तु पञ्चदशमुदाहृतम् ॥ 19 ॥ षोडशं दक्षिणामूर्ति ततः कालारुणं भवेत् । सर्वेषां प्रतिमानां तु मानमादौ वदाम्यहम् । / 20 ॥ सर्वेषामपि लिङ्गानां शिरोमानं विनोदयम् । / गृहीतो विद्यमाने तु शिरसावर्तनं तथा ॥ 21 ॥ स्थूलदेशे परीणाहविस्तारं चैव तत्र वै । पूजांशं द्विगुणं ग्राह्यं द्वात्रिंशद्विभजेत्समम् । / 22 ॥ तेषु वै सप्तविंशांशं पञ्चविंशांशमेव वा। त्रिभागाधिकाविंशांश एकविंशतिरेव वा ॥ 23 ॥ Page #199 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे पञ्चाशत्तमः प्त्त्ल्ः। 169 एकोनविंशदंशं वा षोडशं वा त्रयोदशम् । रुद्रांशं नन्दभागं वा सप्तांशं पञ्च एव वा ॥ 24 ॥ अथवा रुद्रभागोऽन्त्यं नवभागविभाजिते । तेष्वेकांशं समारभ्य एकैकांश विवर्धनात् ॥ 25 ॥ यावती( च )सप्तविंशांशं तद्वै च (ताबद्वै)सप्तविंशतिः । पूजा(जनां)शे तु विम्बोच्चं साष्टत्रिंशत्रिभेदकम् ॥ 26 ॥ तथैव लिङ्गतारे वा लिङ्गानां (गन्ना) हे च कल्पयेत् । लिङ्गाद्धिम्बोच्चभेदं तु तत्त्वाधिक्यशतं भवेत् । / 27 / / गर्भगेहं तथा नन्दभागं नन्दविदं भवेत् । अथवा गर्भगेहं तु त्रिनवांशविभाजिते ॥ 28 ॥ सप्तविंशतिमानं स्यादेतदेकांशवर्धनात् । पञ्चांशमुत्तमोत्सेधं मध्यमं चतुरंशकम् ॥ 29 ॥ अधमं तु गुणांशं स्यात् त्रिविधं द्वारमानकम् । अधमोत्तमयोर्मध्ये वसुभागविभाजिते ॥ 30 ॥ नवधा सकलोत्तुङ्ग द्वारमानं विधीयते । अथवा द्वारतुङ्गं तु सप्तविंशतिभाजित । / 31 / / एकैकांशविहीनेन बिम्वोच्च सप्तविंशतिः । एवं हि द्वारमाने तु षट्त्रिंशं कौतुकोदयम् ॥ 32 / / तथाऽधिष्ठानमानेन स्तम्भमाने च कल्पयेत् । / समवद्धाह्य विस्तारे अथवा प्रकल्पयेत् ॥ 33 ॥ एकादिनवहस्तान्तं नवधा हस्तमानकम् । तालादिनवतालान्तं तथा नवविधं भवेत् । / 34 ॥ कर्तुश्चोदयतुल्यं वा यजमानवशादि दे(m)| अथवा कन्तु(कते)तुङ्गं तु नवभागविभाजिते ॥ 35 ॥ एकैकांशविहीनेन यावत्वं (त्तु)सकलोदयम् । चतुर्विंशश्चतुर्भागं पूजांशोचं तु भाजिते ॥ 36 ॥ एकांशं मङ्गलं ख्यातं मूलं लिङ्गाङ्गुलं विदुः । मानाजुलं तु वा प्रोक्तं पुरप्रासादमानकम् ॥ 37 / / कर्त्य(तु)दक्षिणहस्ते तु मध्यमाङ्गुलमध्यमे । पर्वदीर्घ तु तारं वा मानाङ्गुलं द्विधा स्मृतम् ॥ 38 ॥ Page #200 -------------------------------------------------------------------------- ________________ 170 काश्यपशिल्पे पञ्चाशत्तमः पटलः । सप्ताङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् । त्रयोविंशाधिकं यावच्छतान्तं त्रिभिरङ्गुलैः ॥ 39 ॥ विम्बमानं तु कर्तव्यमादौ द्वाभ्यां परार्थकम् । गृहे वाऽऽत्मार्थविश्वानां मानमात्र गुलेन तु ॥ 40 ॥ कर्तव्यमन्यथा श्ञ्चे(घे)तु कर्तव्ये कर्तृनाशनम् । अङ्गुले निर्मितं बिम्बं सर्वजात्यकिं परम् । / 41 / अङ्गुलाङ्गुलविध्याभि: A(वृद्धया त्रिरा)यादिषट्शुभेक्षणम् । त्रिषटङ्गुल क्रमेणेक्षुजात्यायांशं न रोपयेत् ॥ 42 ॥ अङ्गुलादन्यय (द्य)न्मानं सं ( स ) वेदाशि (शी ) ति या भवेत् । एकांशं रोपयेत्तस्माज्जात्यंशं तद्विजार्हकम् ॥ 43 ॥ द्विभागाधिकपट्ट्यंशं भागेकांशसमन्वितम् । नृपजात्यंशकं ज्ञेयं नृपाणां वृद्धिकारणम् ॥ 44 ॥ चतुर्विंशतिभागं तु कृत्वा भागसमन्वितम् । वैश्यजात्यर्हकं ख्यातं वैश्यानामपि वृद्धिदम् ॥ 45 ॥ पोडशांशे समारोप्य शूद्रवृद्धिकरांशकम् । एवं जात्यंशसंयुक्त मंशमष्टगुणीकृते ॥ 46 ॥ सप्तविंशतिसंख्या तु रहते शेषाद्दिनं भवेत् । तद्दिनं जातिऋक्षं स्यात्तद्दिनं सुखसंपदे ॥ 47 ॥ सुशोभनं तु युक्तं चेत्कर्तुर्वास्तु नृपादिताम् । त्रिंशच्छतान्तभागान्तं विम्बोच्चं तु विभाजिते ॥ 48 ॥ शवरं रोपयेद्यावच्छुयादिनिसंभवम् । सन्मानं कौतुकच्चं तु पादादुष्णिक (ष्णीष) सीमकम् ॥ 49 ॥ कर्तुर्बीशकमिदं ख्यातमशैरायादि कल्पयेत् । अष्टाभिवृद्धिदेशांशभानुभिस्तु दृते द्विज ॥ 50 ॥ शेषमायमिति ख्यातमंशमष्टगुणीकृते । सप्तविंशतिहुच्छेषमश्विन्यादिक संभवेत् ॥ 51 ॥ नत्रभिर्गुणिते त्वंशराशिभिर्द्वासयेत्ततः । शेषं व्ययमिति ख्यातमंशशेपानलेन तु ॥ 52 ॥ वर्धयेद्वसुभिः प्रोक्तं शेषं ध्वजादियोनया । नवभिर्गुणिते सप्तहृते सौरवारादिकम् । / 53 / / Page #201 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे पञ्चाशत्तमः पटलः । संभवं वर्धयेद्वेदसंख्या तु हसयेच्चेदसंज्ञया । शेपमंशकमित्युक्तमेवमादि च पड्भवेत् ॥ 54 ॥ आयाधिक्यं व्ययं क्षीणं पुष्कलाभं च शोभनम् । ध्वजधूमं च सिंहं च श्वानवृक्षादहस्ति च ॥ 55 ॥ काकश्चयोनयश्वाष्टो तेषु हारिवषंगजं । योनयः शुभदाया इतराविपरीतकाः ॥ 56 / / विधुरं चैव ये वेनाशिकस्तथा .... .... / पष्ठाष्टमं भज्यशेषरिपुक्षयावहम् । / 57 ॥ कर्तुश्च जन्मनक्षत्रं नृपवास्तुविभिन्नया । गणयेद्विम्बऋक्षान्तं शोभनं च परिग्रहेत् ॥ 58 ॥ वारं सौर्यादि शुभदं भौमवारश्च वर्जयेत् । मूर्य वारं च सौरस्य मध्यं शेषोत्तमाः स्मृताः ॥ 59 / / भानुवारादिसंयुक्तं विशाखादिश्चतुश्चतुः । वियोगं मरणं नाशममतं च यथाक्रमम् ॥ 60 / / तस्करं भक्तिशक्ति वनं राजं च षण्डकम् । अभयं धनमृणं चैव नवांशकमुदाहृतम् ॥ 61 ॥ तेषु तस्करपण्डं च ऋणं चैव तु वर्जयेत् । गणेव्यस्मरमानुषं योगमात्रं विवर्धयेत् । / 62 ॥ एवं परीक्ष्य शोभाढ्यं माधुर्य तु सुशोभयेत् । चतुणामभिवृद्धयर्थं जात्यंशकं प्रयोजयेत् । / 63 / / तस्मादुगायभागों च प्रशस्तप्रवेशकाश्यपम् । उत्तम दशतालादिलक्षणं वक्ष्यतेऽधुना । / 64 ॥ मन्मयं चेत्तु बिम्बं वै शूलस्थापनमाचरेत् । / शैलजं प्रतिमं चेति शिलाग्रहणलिङ्गवत् । / 65 ॥ लोहजं सकलं यत्तु मधूच्छिष्टेन निर्मितम् । स्थण्डिलं शालिभिः कुर्यात्कल याने तु मण्डपे ॥ 66 / / कुशेशयं तु संकल्प्य दर्भः पुष्पैः परिस्तरेत् । तदूचे फलकायादि दारुजं प्रागुदाहृतम् । / 67 / / आचार्यः शिल्पी कर्ता च शुभमानं परिग्रहेत् । तन्मानम्योत्थिताङ्गानि सिकतेनेव कारयेत् । / 68 / / Page #202 -------------------------------------------------------------------------- ________________ 172 काश्यपशिल्पे पञ्चाशत्तमः पटलः । प्राक्छिरश्चोर्ध्ववक्त्रं तु फलकायां निधापयेत् । गन्धपुष्पैश्च धूपैश्च दीपैरघ्यश्च पूजयेत् । / 69 ॥ तस्य दक्षिणपार्श्वे तु शिवाग्निं तु प्रकल्पयेत् । / समिदाज्यचरुद्रव्यं हुत्वा चाष्टशताहुतीः ॥ 70 / / द्रव्यान्तेऽप्याहुति हुत्वा पूर्णाहुति समाचरेत् । ध्यात्वा विम्बाकृतिं त्वग्निं मध्यमूलमुदाहृतम् ॥ 71 / / आत्मनि यथा धूपं आघ्राणं तु समर्चयेत् । / आग्रात्क्रमात्संधानमाचरेत् .............. // 72 // शिरःसंधानमीशेन मुकुटं कवचेन तु । अस्त्रेण अस्त्रसंधानं पादी सद्यः समर्चयेत् ॥ 73 / / आदी पश्चात्तु संधानं क्रमासंपूर्णमाचरेत् । / उपाङ्गं तु ततः कुर्यात्मत्यङ्गं तु ततः कुरु । / 74 / / अष्टत्रिंशत्कलान्यासं तत्तदङ्गानि विन्यसेत् । / वस्त्रमाभरणं चैव सूत्रं चोपाङ्गमिष्यते ॥ 75 ॥ हस्तभृतिरितिच्छिन्नं प्रत्यङ्गमिति विद्यते । धर्मतालत्रितालान्तं श्रेष्ठान्तराधमं त्रयम् ॥ 76 / / उत्तमं दशालाख्यं चतुर्विंशच्छताङ्गुलम् । मध्यमं दशतालं स्याभानुपक्क्यामुलं भवेत् । / 77 ॥ कलाधिकशतागुल्यमधमं दशतालकम् । सद्वादशशतं भागं नवतालोत्तमं भवेत् ॥ 78 / / अष्टोत्तरशतांशं तु मध्यमं नवतालकम् । कन्यसं नवतालं स्यात् द्वेधाधिकशतं भवेत् । / 79 ॥ तालं प्रत्येवमेवं तु क्रमाद्वेदाजु-लं हरम् । उत्तमं दशतालेन ब्रह्मविष्णुमहेश्वरम् ॥ 80 ॥ मध्यमं दशतालेन उमा सरस्वती तथा । उपा भूमिश्च दुगो च लक्ष्मीश्च मातरस्तथा ॥ 81 ज्येष्ठा चैव प्रकर्तव्या स्वस्वाङ्गानि स्म्न्विता। चन्द्रादित्याश्विनी चैव ऋषयस्तु ग्रहास्तथा । / 82 / / अर्थ च पण्मुखं चैत्र चण्डे शक्षेत्रपालकम् । कन्यसं दशातालेन कारयेद्विजसत्तमः । / 83 ॥ Page #203 -------------------------------------------------------------------------- ________________ 173 काश्यपशिल्पे पञ्चाशत्तमः प्त्त्ल्ः। वसुवर्गाष्टमूर्तिश्च विद्येशाल्लोकपालकान् । अन्याश्च देवताश्चैव नवतालोत्तमेन तु । / 84 ॥ यक्षाप्सरोगणाश्चैव अस्त्रमूर्तिमरुद्गणान् । मध्यमं नवतालेन विद्याधरगणस्तथा । / 85 ॥ असुरान् सिद्धगन्धर्वान् पितरश्च तथैव च । / कन्यसं नवतालन कारयत्तु विचक्षणः ॥ 86 ॥ अष्टतालेन म(सा)ध्यास्तु पिशाच(चाः) सप्तमेन तु। रसतालेन कुलमांस्तु कारयेद्देशिकोत्तमः । / 87 ॥ पञ्चतालोक्तमानेन विन्ध(त्ते)शं कार्येद्भ्ध्ः। तन्मध्यमाधमेनैव सत्रभूतगणान्कुरु !! 88 / / बालस्तु वेदतालेन त्रितालेनैव कारयेत् । द्वितालं किंनरश्चैव एकतालं तु कर्मकम् । / 89 ॥ एवं तालक्रमं प्रोक्तं वेराणामनुकूलकम् । सवेदविंशदंशं च शतं विम्वोदयं कुरु ॥ 9 ॥ तेष्वेव तालमात्रं स्यात्तन्मात्रं वसुभाजिते । एकांशं तु यवं प्रोक्तं यवैरप्यङ्गुलेरपि ॥ 91 ॥ उष्णीषात्पादपर्यन्तमङ्ग-मानं प्रमीयते । त्रियवाधिकचन्द्रांशा उष्णीषोक्त(च)मुदाहृतम् ॥ 92 ॥ तस्मादापूर्वकेशान्तमङ्गभागमुदाहृतम् । केशान्तादक्षिसूत्रान्त युग्मांशं त्रियवाधिकम् ॥ 93 ॥ अक्षिसूत्रात्पुटान्तं च पुटाद्धन्वन्तमानकम् । प्रत्येकं त्रियवाधिक्यं युगांशोदयमिष्यते । / 94 / / हन्वादिगलमानं तु चतुर्यवमुदाहृतम् । यवैकोनमुदांशं तु कण्ठोच्चमिति विद्यते ॥ 95 ॥ केशमूलाद्धनुसूत्रं हिक्कासूत्रमुदाहृतम् । हिक्कादाहृदयान्तं च हृदयं नाभिसीमकम् । / 96 ॥ नाभेस्तुमे(a)ग्रमूलं तु समं गुणयवाधिकम् । / त्रयोदशांशमुत्सेधं प्रत्येक द्विजसत्तम ॥ 97 ॥ अग्रमूलात्सूत्रमध्यं मध्यसूत्रं तदुच्यते । अयेसूत्रादधश्चोरुदीर्घ नक्ष(ब)भागमायतम् । / 98 ॥ Page #204 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे पञ्चाशत्तमः पटलः । तस्माद्वेदाङ्गुलं जानु जयातुङ्गनेरु सदृशम् । युगं पादतलोत्सेधमेवमुत्सेधमुच्यते ॥ 99 / / अङ्गुष्ठाग्रं तु भाज्यं तु तलं सप्तदशाङ्गुलम् । हिक्कासूत्रादधोभागं दीर्घमृक्षाङ्गुलं भवेत् । / 100 ॥ कूपरोचं द्विभागं स्यादेकविंशत्यकोष्ठकम् । सार्धत्रयोदशाङ्गुल्यं मध्यमाङ्गुलिसीमकम् ॥ 101 ॥ अग्रतो मुखविस्तारं साधभारागु-लं भवेत् । मुखाकर्णातविस्तृतं त्रयोदशाङ्गुलं मतम् ॥ 102 ॥ ग्रीवाग्रं सार्धनन्दांशं ग्रीवामूलं दशाङ्गुलम् । हृदयावाहुसीमान्तं हु(च)त्वारिंशच्च वाऽर्धकम् ॥ 103 ॥ सार्धद्वाविंशदगुल्यं कक्षयोरत्न(न्त)रस्तनम् । नवावं चतुयेवोपेतं बाहुमूलविशालकम् ॥ 104 / / एकविंशतिबाहुः स्यात्स्तनदेशस्य विस्तरम् । हृदयावधिविस्तारमेकोनत्रिंशदङ्गलम् । / 105 ॥ कलांशं चतुर्यवोपेतं मध्यव्यासमुदाहृतम् । एकोनविशदंशं तु श्रोणीतारमुदाहृतम् ॥ 106 / / कटि(दयो)रग्रे विशालं तु द्विनवाङ्गुलमुच्यते । तदधः कटिपाचन्तिं विस्तारः सार्धेविंशतिः ॥ 107 ॥ पादोनमनुभागं तु ऊरुमूलविंशालकम् । सपादद्वादशांशं तु ऊरुमध्ये विशालकम् । / 108 ॥ पादोनयमभागं तु जानुव्यासमुदाहृतम् । सपादवसुभागं तु नलिकाविस्मृ(स्तु)तं भवेत् ॥ 189 ॥ यवोपेतद्वयांशं तु तस्य विस्तारमुच्यते । अक्षदातलतुङ्गं तु तस्य विस्तारमुच्यते ॥ 110 / / तारार्धनखविस्तारं पादोनायतवतुलम् । त्रियवोपेतवेदांशं तर्जन्यायाममुच्यते ॥ 111 ॥ पादोनवेदभागं तु मध्यागुल्यायतं भ्वेत्। यवोपेताग्निभागं त्वनामिकायामामिष्यते । / 1.2 / / सार्धपक्षांशमानं तु कनिष्ठाङ्गुलदीर्घकम् । प्रदेशिन्यादितन्नव सप्ताधाश्च .... ॥ 113 ॥ Page #205 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे पश्चाशत्तमः पटलः । 175 नवतारं स्वतारार्ध नखं पूर्वोक्तवद्विदः । तत्तदङ्गुलविस्तारं वेदांशं विभजेद्बुधः । / 114 ॥ त्रिभागं मङ्गलाग्रोच्चं शेषं स्यात्तु नखान्तरम् । त्रियवाधिकविस्तारं बाहुमध्यविशालकम् । / 115 ॥ सभागसप्तभागं तु कूपरव्यासमुच्यते । पादोनरसभागं तु प्रकोष्ठमध्यविस्तरम् । / 116 / / पादोन तुरंशं तु मणिबद्ध (न्ध)विशालकम् । सप्तांशं तु तलायाम सार्धषण्मध्यमाङ्गुलम् ॥ 117 ॥ सपादभूतभागं स्यात् a(त्व)नामिकायमुच्यते । यवाधिकं तु पञ्चाशं तर्जन्यायाममुच्यते । / 118 ॥ सपादवेग(द)भागं तु देआङ्गुष्ठकनिष्ठयोः । मङ्गुष्ठमूलविस्तारं सपादांशमुदाहृतम् ॥ 119 ॥ तर्जन्यष्टयवा ख्याता नवसंख्या तु मध्यमा । अनामिकाष्टयवा ख्याता सप्तसंख्या कनीयसी । / 120 ॥ अङ्गुष्ठाय गुलान्तं तु मूलविस्तारमेव हि । तत्तन्मूलक lAzeM'zahInamagravizAlakam / / 121 / / अग्रतारं रसाशे तु पञ्चांशं नखविस्मृ(स्तृ)तम् । पापयोमांसलं शेष वृत्तायत न ताकृति । / 122 / / सपादं नखतारं तु नखायाममुदाहृतम् । नखायाम द्वयं चाधः पर्वदीर्घ प्रशस्यते ॥ 123 / / अङ्गुष्ठमूलपर्वस्य दीर्घ सप्तदशयवाः । तर्जनीमूलपर्व तु अनामिकाद्वयाअ-लम् ॥ 124 ॥ मध्यमामूल पर्वस्य दैर्घ्यमष्टादश यवाः । कनिष्ठामूलपर्वस्य त्रयोदश यवाः स्मृताः ॥ 125 / / मूलाग्रपर्वयोर्मध्ये दीर्घमध्यस्थपर्वसु । अङ्गुष्टं तु द्विपर्वार्ध शेषास्त्रिपर्वसंयुताः ॥ 126 / / सिद्धं तलामुलं विप्र तलाग्रं विपुलं भवेत् । रसाशं मध्यविस्तार हस्तस्येव तलस्य तु । / 127 ॥ तलमूलविशालं तु सार्धपटकाग्रमुच्यते । अङ्गुष्ठपूलमारभ्य तर्जनीमूलमन्तकम् ॥ 128 ॥ Page #206 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे पञ्चाशत्तमः पटलः । सार्धद्वयगुलं मोक्तं शूकोदरमिहोच्यते । अङ्गुष्ठमूलमारभ्य मणिबन्धावसानकम् । / 129 / / दीर्घवेदाङ्गुलं प्रोक्तं व्यर्धाशं तु घनं भवेत् । पाणिहस्तधनान्यंशमग्रमङ्गुष्ठव(म)क्षयम् । / 130 ॥ अङ्गुलीनामधस्तात्तु द्वयशस्यांसलान्तकम् । द्विभागपाणिहस्तस्य zU(zu)कोदरविशालकम् । / 131 / / शेपमध्यतलं निम्नं भूतो वेदाग्निवायवम् । / सूक्ष्मरेखां लिखेत्तस्मिञ् शङ्ख वा चक्रशूलवत् । / 132 ॥ पद्माभं वा कुशाभं वा तलरेखां प्रकल्पयेत् । यवाष्टशतनिम्नं स्याटेखाणां तु द्विजोत्तम । / 133 ॥ वृत्ताभेऽपेक्षितं(ताङ्गेषु व्यासं पञ्चविभाजिते । / एकां तु परिग्राह्यं विस्तारं त्रिगुणान्वितम् । / 134 ॥ यत्तन्नाहमिति ख्यातं नाहतो तार कल्पितम् । कर्णोद्धे शिरसा नाहं साष्टत्रिशाङ्गुलं भवेत् । / 135 ॥ कर्णोध तु शिरस्तात्तु यवोनद्वादशाङ्गुलम् । कर्णयोः पूवेनालं तु द्वाविंशदङ्गुलं भवेत् । / 136 ॥ कर्णयोः पूर्वनाहं तु भान्वगुलमुदाहृतम् । तयोर्मध्यस्थभागं तु कर्णस्थितिरुदाहृतम् । / 137 ॥ शिरसो मध्यमामूर्तिमण्डलं चतुरङ्गुलम् । तस्मादादग्रकेशान्तं नवाङ्गुलमुदाहृतम् ॥ 138 ॥ ततो वे मण्डलात्कर्ण के शान्तं च नवाङ्मुलम् । मण्डलात्पृष्ठकेशान्तं साधेमध्याङ्गुलं भवेत् । / 139 / / ललाटे तिर्यगानन्तु नवाङ्गुलमुदाहृतम् । केशान्तादक्षिसूत्रस्य द्वयोर्मध्ये भ्रयोः स्थिने ॥ 140 ॥ भ्रुवाओं तु नवाङ्गुल्यं चापाकारं यथा कुरु । द्वयन्तरं तु भ्रुवोर्विप्र साधे वेद यवं भवेत् । / 141 ॥ पञ्चाङ्गुलं भ्रवायाम मध्यतारं यवद्वयम् । वालचन्द्राग्रवक्षीणं भ्रुवायो तस्य मध्यमात् ॥ 142 ॥ कर्णिकायामविस्तारं यवमानमुदाहृतम् । कृष्णमण्डलविस्तारं चोत्सेधं च यवं भवेत् ॥ 143 ॥ Page #207 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे पञ्चाशत्तमः प्त्त्ल्ः। तां तत्सम व्यासं (?) कृष्णमण्डलपार्श्वयोः । शफलाकृतिकं स्या(वास्)पि धनुषा(राकृतिरेव वा ॥ 144 ॥ अर्धचन्द्राकृतिर्वाऽथ नेत्राकारं प्रकल्पयेत् । तदाकारानुकोल(कूलो चसितमण्डलयोर्द्विज ॥ 145!! नेत्रान्ते त्व(न्ते')यवं रक्तमण्डलं तु सितांशकम् । / कृष्णमण्डलमध्ये तु ज्योतिर्मण्डलकं यवम् ॥ 146 / / तदष्टांशैकभागं तु तन्मध्ये दृष्टिमण्डलम् । तत्साधू यवमानं तु उर्ववर्मततं भवेत् ॥ 147 ॥ अधोवर्म च तत्तल्यं दीर्घमष्टादशं यवम् । नेत्रयोरन्तरं विप्र सपादद्वयङ्गुलं भवेत् । / 148 / / ऊर्वधर्म भ्रवारन्त(न्तः )साधेषट्कयवं भवेत् । / अधोवर्मस्थितिः क्षिप्रं तत्र सूत्रे विधीयते । / 149 ॥ कर्तृनाशमथा(धो)दृष्टिश्चोर्ध्वदृष्टिविपत्करम् । बहुनाशं भवेत्पार्श्वदृष्टिश्चद्भावमासनम् ॥ 150 / / तस्मात्सर्वप्रयत्नेन सममेव निरीक्षणम् । नेत्रमेवं समाख्यातं नासिकालक्षणं पुनः ॥ 151 / / नासिकापुटबाह्यं तु तारमष्टादशा य्वाः। तदर्धे मध्यविस्तारं तस्याथै मूलविस्तृम् ॥ 152 ॥ मोजिमूलं तु नास्यग्रात्तत्तुङ्ग द्वयङ्गुलं भवेत् । पुटयोर्मध्यभित्तिस्तु पुष्करं त्विति विद्यते ॥ 153 / / अत्यर्थ(ध)यबमालम्ब्य नासाग्रपुटसूत्रकम् । साध्य(ध)वेद यज्ञा(वा)ङ्गोच्चदीर्घ तस्याविस्तृतम् । / 154 ॥ अर्चेष्टस्योर्ध्वनिम्नं तु गोजिनाम्ना प्रशंसिता । यवानं तु (वोपनता) गोजी तु ततैवं नासिका द्विज ॥ 155 / / सपादं चतुरंशं तु आस्यदीर्घ तिर्यग्विदुः । उत्तरोष्ठायतं चाऽऽस्यदीर्घतुल्यमुदाहृतम् ॥ 156 / / उत्तरोष्ठस्य मध्ये तु तारं साधत्रयं यवम् । अपूर्वकृत शान्तारमास्यसीमावसानकम् । / 157 ॥ यवमानघनं पालि उत्तरोष्ठस्य चोपरि । त्रियवोपनता पालि ततोऽष्ट(तोष्ठ)सदृशायता । / 158 / / Page #208 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे पश्चाशत्तमः पटलः । अष्टादश यवाः प्रोक्ता अधरोष्ठस्य दीर्घकम् । यवाधिकासलं तस्य विस्तारं द्विजसत्तम । 159 ॥ अधरं पालिकासा यवतारमधोगतम् । / चिबुकादधरोचं तु साधेपविषमुच्यते । / 160 / किंचित्प्रहसिताकारमाढ्य युक्त्या तु कारयेत् । अधराशि(चि बुकालम्वं सार्धपक्षाङ्गुलं भवेत् । / 161 / / चिवुकात्तुङ्गशर्वेशं सार्धाष्टय वमुच्यते । सार्थद्वयामुलं तस्य तारमाय तवृत्तवत् । / 262 / / भानोः संधौ कर्णबन्धान्तरं तु द्वादशाङ्गुलम् । भानोर्वाह्य समारभ्य पादोनगुणमात्रकम । / 163 / / कण्ठ वे शमिति ख्यातं तनेतन्यं (तो नेत्रं) वदामि ते । नेत्रं तत्कणेबन्धान्तं द्वयम्तरं सप्तमात्रकम् । / 164 ॥ कर्णस्य तु विशालं तु अष्टादशयवाः स्मृताः । अक्षिसूत्रोर्वतः कर्ण तुङ्गं चाष्ट यवं स्मृतम् । / 165 ॥ तदूर्य चोप्रवन्धं तु शेपं वृतं तु मूर्धतः । नेत्रसूत्रा ... नेत्रसूत्रादधः कर्णवन्धं सप्तदर्श यवम् । सार्धवेदाङ्गुलं तस्मातस्य नालं प्रलम्बसत् । / 167 ॥ पूर्वनालायतं व्योमभावं सार्धाङ्गक परम् । नालयासमाख्या गलमोडलं नतम् । / 168 ॥ ता(ना)लाकारी त्रिपादं च वेदांशं विस्तृनायतम् । कर्णतङ्गमशेषं तु यवैकोन नवाङ्गुलम् ॥ 169 / / पिप्पलीघ्नमांशं हि द्विगुणं हि तदायतम् । उत्सेधं चार्धमा स्यान्मूलादाग्रक्षयानुगम् । / 170 ॥ द्विभागं पिञ्च(चक्षु)पीदीर्घ द्वियवाशतत्ततिः । अक्षि मूत्रादधः कर्णद्वारमर्धाङ्गुलं भवेत् । / 1.1 ॥ कर्णद्वारं नतं निम्ने सममेव हि वक्षलम् । कर्णपालियन सार्धययनोत्रं चतुर्यरम् । / 172 ॥ पृष्ठकर्णस्य विस्तारमध्यार्थीशमुदाहृतम् । वे(के)शान्तात्पृष्ठकर्ण तु द्वयन्तरार्थ(धीश)मात्रकम् । / 173 / / Page #209 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे पञ्चाशत्तमः पटलः । पृष्टकेशावसाने तु नाड्यर्धाशकं त(शं तु तत्त)तम् । तस्याः पृष्ठावाचं युगांशं त्रियवाधिकम् । / 174 / / कृकाटिकाधः पृष्ठाग्रं[ग्रीवाग्रं तु नवाङ्गुलम् ! पृष्ठग्रावस्य मूलस्य तारं साधंदशाङ्गुलम् । / 175 ॥ आमूलाग्रं क्रमात्कर्ष ग्रीवावृत्ताङ्गमुच्यते । हिकासूत्रोपरि स्कन्धतुङ्ग तु चतुरङ्गुलम् ॥ 176 / / तस्मादाकटिसीमान्तं वंशिक(शम)क्षांशमायतम् । तद्वंशनतविस्तारं साधषोडशकं यबम् । / 177 / / वंशमानादधस्तात्तु वंशमूलं गुणाङ्गुलम् । परे तु तुङ्गमेवं स्यात्तस्मिन्व्यासं वदामि ते ॥ 178 ॥ सार्धऋक्षागुलं प्रोक्तं कक्षयोरन्तरं द्विज । कक्षयोः स्वंसफकतुङ्ग सप्ताङ्गुलान्तरं भवेत् ॥ 179 / / को बाहुसीमान्तं सप्ताङ्गुलमुदाहृतम् । सार्धषोडशमात्रं तु मध्यव्यासमुदाहृतम् ॥ 180 ॥ कक्षस्याग्रविशालं तु सप्तमात्रमुदाहृतम् । / नाभिसूत्रे तु विस्तारं सार्थद्वयर्थामुलं भवेत् ॥ 181 / / कटिबन्धों तु विस्तारं त्रिषडंशपदाहृतम् । पादोनकर्मभागं तु स्फिपिण्डं प्रतिविस्तृतम् ॥ 182 / / सवित्तौ तो समाख्याती तयोर्मध्यं चतुर्यवम् । अपरेतरविम्बक्तं पाचव्यासमुदाहृतम् । / 183 ॥ कक्षस्याग्रविशालं तु सप्तमात्रमुदाहम् । सपादषोडशमात्रं स्यात्स्तनसूत्रेण विस्तृतम् । / 184 ॥ सपादद्वादशांशं तु मध्ये पाय घनं भवेत । श्रोणिमध्ये घनं पार्श्व सप्तदशाङ्गुलं भवेत् । / 185 ॥ ततः श्रोण्युदयं विप्र सप्तमात्रमुदाहृतम् । नाभिमूत्रादधश्चोर्षे चतुर्विशाङ्गुलं भवेत् ॥ 186 / / श्रोण्यधस्तात्कटेरुचं सार्धभूतागुलं भवेत् । तत्केटेस्तु घनं धीमनसाधभान्वङ्गुलं भवेत् । / 187 ॥ प(स्फिक्)पिण्डं चोरुमूलात्तु नीनं सार्थयुमाङ्गुलम् । तत्पिण्डलं घनं वर्धसूत्रादर्धाङ्गुलं भवेत् । / 188 / / Page #210 -------------------------------------------------------------------------- ________________ 180 काश्यपशिल्पे पञ्चाशत्तमः पटलः । कक्षाग्रधरनिम्नं तु सार्घद्वय गुलकं भवेत् । ग्रीवं सुवृत्तनं नाम ग्रीवाष्टौ परिवेष्टितौ ॥ 189 ॥ कण्ठमूलेन तं ता (तत्ता) रं तुङ्गं चैव चतुर्यत्रम् । हिक्कायास्त्वक्षमात्रं च ज ( त ) त्र सुत्रमुदाहृतम् ॥ 190 ॥ हिक्कामध्यात्तु कक्षान्तं स्तनान्तरं समं भवेत् । हृदयं स्तनयोर्मध्ये निम्न व्यर्धमात्रकम् । 191 ॥ नी (ना) लं वै कण्ठमूले च यवत्रयप्रमाणतः । अत्यर्धायामसंयुक्तं कल्पयेन्मन्त्रवद्भवेत् । / 192 ॥ कण्ठमूले नतं विकासूत्राधस्तात्प्रकल्पयेत् । हिक्का सूत्रोपरिष्टात्तु नीलवर्ण प्रकल्पयेत् ॥ 193 ॥ हृदयस्तनपीठोचं द्वयाङ्गुलमुदाहृतम् । सप्तदशयचं ख्यातं स्तनमानीलविस्तृतम् ॥ 194 ॥ तन्मध्ये चूचूकोश्चं तु व्यासं चैत्र वद्वयम् । नाभेः स्तनस्य विस्तारं व्योमात्रशं द्वयाधिकम् ॥ 195 ॥ नाभिप्रदक्षिणावृत्तं मूलनारं यवद्वयम् । तन्नाभ्य(भि)वृत्तमध्यस्थनाभिमूत्रं द्विजोत्तम । 196 ॥ नाभेरधःस्थपादानस्तोच्ययं पञ्चमात्रकम् । तत्तत्स्थानात्कटिश्रोणी साद्व्यङ्गुलमुच्यते ॥ 197 ॥ तस्मादामेदमूलान्तं मेहूपीठं युगाङ्गुलम् । पादतन्मात्रं च लिङ्गदीर्घमुदाहृतम् ॥ 128 ॥ लिङ्गमूलविशालं तु सप्तदश यवाः स्मृतम् । लिङ्गायामं त्रिभागेकमग्रण्यायतं भवेत् ॥ 199 ॥ तत्र आगण्डमूले तु यवमानं द्रुह (गुदा)न्तरम् । रक्तोत्पलमुकुलायाममागण्याग्रमुच्यते ॥ 200 ॥ मुस्कायामविशालं तु सार्थवेदाङ्गुलं भवेत् । धनं सार्धगुणांशं तु तन्मूलोद्धोरुवर्धनम् ॥ 201 ॥ मेहू पीठस्य मूलस्य व्यासं सप्तार्थमात्रकम् । मेदूपीठस्य मूलान्तमूरुमूलस्य मांसलम् ॥ 202 ॥ जानुमण्डलविस्तारं सपादं चतुरङ्गुलम् । सागुलकं मोक्तं जानुमण्डलनीकम् ॥ 203 ॥ Page #211 -------------------------------------------------------------------------- ________________ काश्यपशिल्प एकपञ्चाशत्तमः पटलः । सार्घद्व्यङ्गपृष्ठजान्वोतां विदुः । (?) मध्ये तु पार्श्वयोः शेषं यथासौन्दर्यमाचरेत् ॥ 204 ॥ इत्यं शुभद्भेदे काश्यपशिल्प उत्तमदशतालपुरुषमानं नाम पञ्चाशत्तमः पटलः । ॥ अथैकपञ्चाशत्तमः पटलः ॥ 181 मध्यमं दशतालेन स्त्रीमानमथ वक्ष्यते । सरस्वती च दुर्गाच उमा भूमिश्च मातरः ॥ 1 ॥ लक्ष्मीश्चैव तु ज्येष्ठा च अनेन विधिना कुरु । ईशो ब्रह्मा रथे विष्णुः शक्तिरित्यभिधीयते ॥ 2 ॥ तेषामनुगुणं मानं तन्मध्ये तेऽस्तु मानकम् । शंभुं नासाग्रसीमान्तं शक्त (क्त्यु)च्चं हु ( ह्यु) को (मो) त्तमम् ॥ 3 | शंभो स्तन सीमान्तमधमाधममुच्यते । योर्मध्येऽष्टभागेन नवधा शक्तिमानकम् ॥ 4 | शंभोर्हि ख्यातमुद्दिष्टं स्तनान्तमथमाधमम् । तयोर्मध्येऽष्टभागैकं नवधा शक्तिमानकम् ॥ 5 ॥ एवं द्विर्न वयोत्पादादुष्णीषसीमकम् । तस्या जात्यंशमायामं योजयेस्ति (त्सि ) द्धरुच्यताम् ॥ 6 ॥ श्रीभङ्गासननृत्तानां चान्यमानवमूर्तिनाम् । देव्युच्चं समपादस्य स्थानकं ह्येव युक्तितः ॥ 7 ॥ दुर्गा ज्येष्ठा च लक्ष्मी मातरश्च विशेषतः । मानकम्प्येतु लिङ्गाद्या माने संकल्प्य देशिकः ॥ 8 ॥ मूललिङ्गस्य गौरी तु लिङ्गमानेन कल्पयेत् । सद्वयंशतीशतं भागं स्त्रीमाने तु विभाजिते ॥ 9 ॥ एकांशमङ्गुलं ख्यातं तदष्टांशयत्रं भवेत् । तदङ्गुलैर्यवैश्चैव अङ्गमानं प्रमीयते ॥ 10 ॥ उमादीनां तु देवीनामेतदेवाङ्गुलायतम् । उष्णीषोदयमेकांशं केशान्तं तु गुणाङ्गुलम् ॥ 11 ॥ Page #212 -------------------------------------------------------------------------- ________________ 182 काश्यपशिल्प एकपञ्चाशत्तमः पटलः । केशान्तादक्षिसूत्रान्तं सत्रिपादयुगांशकम । अक्षिसूत्रात्पुटान्तं तु सार्ववेदांशमिष्यते ॥ 12 ॥ नासापुटात्तु हत्व(न्व)न्तं सत्रिपादगुणांशकम् । तस्याथ ग्रीवामानं तु चतुर्भा मुदाहृतम् ॥ 13 ॥ हि (वि) ख्यातं (हृदयान्तं च थृदयान्नाभिसीमकम् । नाभ्यादियोनिपर्यन्तं समं त्रयोदशाङ्गुलम् ॥ 14 ॥ ऊरुदर्घि समंजङ्घा दीर्घपात ( द ) तलं युगम् । तलपादतलायामं पाङ्गुल्यग्रमीमकम् ॥ 15 ॥ तर्जन्यादिषु ये दीर्घं चतुर्भागमुदाहृतम् । सार्धत्रिपादमर्थं स्यात्रिभागं तदनामिका ॥ 16 ॥ सार्घद्विभागमानं तु कनिष्ठाङ्गुलिदीर्घकम् । द्विरष्टासार्धपातालपातालरसभिर्यवैः ॥ 17 ॥ अङ्गुष्ठादिकनिष्ठान्तं चरणाङ्गुलिविस्तृतम् । त्रिद्वयंशं तु नखव्यासं पादोन्त (ना) यतवर्तुलम् । / 18 / / अङ्गुलीनां मुखोचं तु नखव्याससमं भवेत् । मध्यं रसाङ्गुलं जान्वीव्यासं तु मिति विद्यते ॥ 19 ॥ मध्ये पञ्चाङ्गुलं पाणिविस्तारं चतुरङ्गुलम् । कुक्षिगुल्फान्तविस्तारं पञ्चभागं विधीयते ॥ 20 ॥ नलिका त्रिवेदांश जङ्घामध्यं रसाङ्गुलम् । जानोर्व्यासं तु सप्तांशं भान्वंशमूरुमूलतः ॥ 21 ॥ भानुद्विगुणभागं तु विस्तारं कादि(कटि ) बन्धके । योनिपीठविशालं तु सप्ताङ्गुलमुदाहृतम् ॥ 22 ॥ योनिभागं चतुर्भागमघोगाश्वत्थपत्रवत् । विस्तारसदृशोत्सेधं योनिं कुर्यात्समालयम् ॥ 23 ॥ श्रोणिस्थाने तु विस्तारं संयत्रं विंशदङ्गुलम् । नाभेस्तु नतविस्तारं सयवं परिकीर्तितम् ॥ 24 ॥ मध्यमंसविशालं तु रुद्राङ्गुलमुदाथृनम् । स्तनयस्तन्तु (योस्तत्तु) विस्तारं सार्थत्रयोदशाङ्गुलम् ॥ 25 ॥ स्तनान्तरं नवांशं स्याद्विगुणं स्तनचूचुकम् । स्तनोचं सार्थवेदांशमक्षार्थी (घ) नाङ्गुलोन्नतम् ॥ 26 ॥ Page #213 -------------------------------------------------------------------------- ________________ काश्यपशिल्प एकपञ्चाशत्तमः पटलः । 183 स्तनासं च स्तन व वृतं कृत्यादि सुन्दरम् । स्तनान्तरं यवाष्टांशं चिन्तविरंचतत्र वै ॥ 27 ॥ अक्ष योरन्तरं विप्र सप्तदशाङ्गुलं स्मृतम् । वाहपर्यन्तविस्तारमेकत्रिंशाङ्गुलं भवेत् । / 28 ॥ हिकासूत्रादधो बाहुदीर्घ पडिंशदङ्गुलम् । कोप(कूप)रोच्चं द्विभागं स्यात्प्रकोष्ठाद्विर्नवाङ्गुलम् ॥ 29 ॥ मणिबन्धान्तलायाम सप्ताङ्गुलमुदाहृतम् । तस्मान्मध्यमाङ्गुल्यं पद्भिः पश्चात्तर्जनी भवेत् ॥ 30 ॥ अनामिकातर्जनीगुल युगाङ्गुष्ठकनिष्टयोः । अगुलीनां तु दीर्घवं हस्तयोरुभयोरपि ॥ 31 ॥ नवसप्ताष्ट सप्त तु यवागुष्ठादि विस्तृतम् । तत्पदंशं च भागं च नखतारामिहोच्यते । / 32 ॥ यवद्वाराधिक तारं नखायामं तु तीक्ष्णवत् । हस्तस्य तलविस्तारं पञ्चाङ्गुलं विधीयते । / 33 ॥ मणिबन्ध विशालोऽग्निभूतांशं कोपरोस(कूर्परस्य) तु । पडंशं वाहुविस्तारं सप्तांशं वाहुमूलके । / 34 ॥ तस्मादामणिवन्धान्तं तरुणं वेणुवत्कृशम् । हस्तविस्तारमेवं स्यात् सप्ताशं ग्रीवविस्तृतम् ॥ 35 ॥ अग्रमूले तु विस्तारं वस्वंशं सा(स्या)यवाधिकम् । रुद्रांशं मुखविस्तारं कुक्कुटाण्डसमाकृति । / 36 / / भ्रवः केशान्त योर्मध्यं साधतिद्वयङ्गुलं भवेत् । भूमध्य नेत्रसूत्रान्तं सपादद्वयगुलं भवेत् । / 37 ॥ ...सयवैकाङ्गुलं भवेत् । तदर्थ() को ज(न)दी तु तस्यार्थ तस्य विस्तृतम् ॥ 38 ॥ हस्तिहस्तोपमं पादं हस्तं गोपञ्चवत्कृतम् । शेपमुक्तं तु तालोत.मार्गेणैव समाचरेत् ॥ 39 ॥ स्त्रीणां सामान्यमेतद्धि विशेषमधुना शृणु । गोर्येवं द्विभुजा शान्ता द्विनेत्रैः षट्प्रसारिता ॥ 40 ॥ करण्ड मुकुटा बा' किरीटमुकुटा तथा । मुकुट केशवन्धं स्यात्तेष वै सुन्दरं कुरु ॥ 41 / / Page #214 -------------------------------------------------------------------------- ________________ 184 काश्यपशिल्प एकपञ्चाशत्तमः पटलः । केशान्तमुकुटोत्सेधमष्टादशाङ्गुलाधमम् । एकविंशागुलं मध्यं श्रेष्ठं भानुद्वयागुलम् . 42 ॥ शिरोनाहाद्यवाधिक्यं मुकुटं मूलविशालक(स्तृत)m । मूलं सप्ताष्टधा भाज्य भागोनाग्रविशालकम् ॥ 43 ॥ किरीटमुकुटं चैव केशबन्धवमाचरेत् । मूलादग्रं क्रमाक्षीणं करण्डमुकुटस्य तु । / 44 ॥ पास्य मुकुलाकारं मुकुटाग्रं प्रकल्पयेत् । त्रिपञ्चसप्तनन्दैर्वा करण्डैस्तु विराजितम् । / 45 ॥ चतुष्यूरु (री)मसंयुक्तं नानापुष्पैविराजितम् । हारोपग्रीवसंयुक्तं मुक्तादामरलंकृतम् । / 46 / / कर्णी कुण्डलसंयुक्तौ चतुर्मात्रौ तता(थाऽस्)यतो । मुकुट कुण्डलं वाऽथ वृत्तं कुण्डलमेव वा !! 47 ॥ कटकैः कटिसूत्रं च सारोपग्रीवसंयुतम् । बाहुपूरिम युक्तं छिन्नवीरसमन्वितम् । / 48 ॥ यज्ञोपवीतसंयुक्ता केयूराढया सुशोभना । दुकूल्व्स्न्। देवी श्यामवणो च सुस्तनी ॥ 49 / / उत्पलं दक्षिणे हस्ते वामहस्तं प्रलम्बितम् । / अपाङ्गसमभङ्ग वा कल्पयेदतिसुन्दराम् ॥ 50 ॥ दक्षिणं सुस्थितं पादं वामपादं तु कुञ्चितम् । आभङ्ग तु गुणांशे तु पदांशं समभङ्गाके ॥ 51 / / नतमानं समाख्यातं सूत्रं वक्ष्ये यथाक्रमम् । ललाटमध्यावामे तु नेत्रायश्च पुटात्मके । / 52 ॥ हरेर्वारे समालम्ब्य स्तनयोरन्तरे तमा(ता)m । नाभेर्दक्षिणपार्वे तु वामोरुदक्षिणं वृतम् । / 53 ॥ अवामश्चरणों पाणि वामपार्वे तु लम्बयेत् । / पादादङ्गुष्ठयोश्चैव द्वयन्तरं पोडशाङ्गुलम् ॥ 54 ॥ तत्र भागेकभागं तु pAya'ntaramudAhRtam / एवमाभङ्गमाख्यातं समभङ्गमथ शृणु ॥ 55 ॥ ललाटमध्य नासाग्रात् पादपाण्यश्च मध्यमे । मसार्य ब्रह्मसूत्रं तु वन्तरं तु प्रमीयते । / 56 ॥ Page #215 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे द्विपश्चाशत्तमः पटलः । तत्सूत्रं स्तनयोर्मध्यं दक्षिणे तु गुला(NA)ङ्गुलम् । तत्सूत्राद्वामने(दक्षिण)नाभिनीनं व्यङ्गुलकं भवेत् । / 57 / / तत्सूत्राद्वामतो योनिमूलं मध्यं युगागुलम् । तत्सूत्राद्दक्षिणे जानुनीनं गुणामुलं भवेत् । / 58 ॥ शेषं पूर्ववदुद्दिष्टं गौरीलक्षणमेव हि । सरस्वत्यादिशक्तीनां मागेत्र प्रोच्यते न वा ॥ 59 ॥ इत्यंशुमद्भेदे काश्यपशिल्पे मध्यमदशतालविधानं नामेक पश्चाशत्तमः प्त्त्ल्ः। / अब द्विपञ्चाशत्तमः पटलः । / कन्यसं दाशतालेन शृणु वक्ष्ये द्विजोत्तम । चन्द्रादित्याश्विनी चैव ऋषयश्च गुहस्तथा ॥ 1 ॥ आर्यः शतमुखश्चैव श(च)ण्डेशः क्स्सेत्र्पाल्क्ः। कन्यसं दशतालेन कारयेत्तु विचक्षणः ॥ 2 ॥ कलाधिकशतांशः स्यादथम दशतालकम् । / उष्णीशमगुलं मोक्तं केशमानं गुणाङ्गुलम् । 3 ॥ केशात्तु हनुपर्यन्तं सोल(सार्थ) भान्वङ्गुलं भवेत् । यगाइगुलं समाख्यातं कण्ठमानं द्विजोत्तम । / 4 / / हिक्यान(कादि)स्तनमूलान्तं सार्धख्यद्वय)गुलकं भवेत् । स्तनादानाभिपर्यन्तं तत्समं चेति कीर्तितम् ॥ 5 ॥ नाभेस्तु मेदमूलान्तं सार्धद्वादशमात्रकम् । तन्मेद्मूलं जान्वग्रात्पञ्चविंशतिमात्रकम् ॥ 6 ॥ वेदभागं तु जानूश्च जङ्घा चोरुसमा भवेत् । वेदांशं चरणोत्सेधं तुङ्गमेवं विधीयते ॥ 7 ॥ उष्णीषात्पृष्ठकेशान्तं सार्धमान्यङ्गुलं भवेत् । उष्णीषपात्केशान्तं पञ्चाङ्गुलमुदाहृतम् ॥ 8 ॥ केशान्तिआ]दनुपर्यन्तं मानं तु गुणभाजिते । केशान्तादक्षिसूत्रान्तं पृटार्ध जान्वकं तथा ॥ 9 ॥ Page #216 -------------------------------------------------------------------------- ________________ 186 काश्यपशिल्पे द्विपञ्चाशत्तमः पटलः । यत्रोपेतद्विमात्रं तु नेत्रयोरन्तरं द्विज । तत्समं नयंता (ना) यामं भूतमात्रं तु वाऽऽयतम् ॥ 10 ॥ (a) मध्यादूर्ध्वकेशान्तं सप्तदश यत्राः स्मृताः । यवं भ्रूमध्यविस्तारमानुपूर्व्यात्तदग्रकौ ॥ 11 ॥ षड्यवं नेत्रविस्तारमूर्ध्ववर्म यवार्धकम् । अधोव तु तत्तुल्यं करवीरयवं भवेत् । / 12 ॥ नेत्रायामं त्रिधा कृत्वा एकांश कृष्णमण्डलम् । कृष्णमण्डलमध्ये तु ज्योतिर्यवप्रमाणकम् ॥ 13 ॥ यक (व) मानेन दृष्टिः स्याज्ज्योतिर्मण्डलमध्यमे । अधोवर्म सिततिनेत्रं सू(र्मसु तत्रसू ) त्रं कुर्याद्विशेषतः ॥ 14 ॥ तस्य केशान्तयोर्मध्ये भ्रूस्थितिलचन्द्रवत् । कर्णस्थानं च कर्णे च उत्तमं दशतालवत् । / 15 / / प्राणमूलस्य विस्तारं यवमात्रमुदाहृतम् । नासिकाग्रविशालं तु व्योमा गुलमुदाहृतम् । / 16 / / अधरोष्ठस्य चास्स्यामं पक्षाङ्गुलमुदाहृतम् । तदर्थं तस्य विस्तारं चिबुकं च द्वयागुलम् ॥ 17 ॥ विस्तारं तत्समं विद्यान्निन्नमर्धयवं भवेत् । . तस्मादधरनिष्क्रान्तं यवनव्योममात्रकम् ॥ 18 ॥ ग्रीवामूलविशालं तु वस्वङ्गुलमुदाहृतम् । ग्रीवाग्रस्य तु विस्तारं सार्थसप्ताङ्गुलं भवेत् ॥ 19 ॥ वक्षःस्थलस्य विस्तारं सप्तत्रिंशतिमात्रकम् । पञ्चविंशतिमात्रं तु बाहुदीर्घमुदाहृतम् ॥ 20 ॥ आयामं तु प्रकोष्ठस्य एकोनविंशदङ्गुलम् । तस्मादामध्यमायान्तं सार्घद्वादशमात्रकम् ॥ 21 ॥ तद तु तलायामं शेषं मध्या ( षमर्धा) गुलायतम् । अङ्गुष्ठस्तस्य दीर्घं तु अष्टादश यवाः स्मृताः ॥ 22 ॥ सार्धवेदाङ्गुलं प्रोक्तमतामिका तु (नामायास्तु ) दीर्घकम् । तदा ( ) व तर्जनीदीर्घ कनिष्ठाया युगांशकम् ॥ 23 ॥ Page #217 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे द्विपञ्चाशत्तमः पटलः । 187 धर्माब्धिवसुभूतं च यवागुष्टादिविस्तृतम् । तन्मूलेऽष्टांशहीनं तु शेषमविशालम् ॥ 24 ॥ अग्रव्यासेन भूतांशे वेदांशं नरसविस्तृतम् । विस्तारात्पादमाधिक्यं नखयाममुदाहृतम् ॥ 25 ॥ अगुष्ठे तु द्विपादं स्यादन्येषां तु त्रिपादकम् । तलमध्यमरेखाभिः शूलाभ पार्श्ववत्तले ॥ 26 ॥ मूलप्रदेशस्य घनं............कोलकमुच्यते । अष्टांशहीनमय तु घनमित्यभिधीयते ॥ 27 ॥ तलायामसमं ज्ञेयं तलस्यैव तु विस्तृतम् । मणिबन्धस्य विस्तारं त्रिमात्रं द्वियवाधिकम् ॥ 28 ॥ प्रकोष्ठमूलविस्तारं सार्थभूतांशमुच्यते । बाहु(हास्य तु विस्तारं सार्धषण्मात्रमुच्यते ॥ 29 ॥ बाह्वोर्मध्यविशालं तु सप्ताङ्गुलमुदाहृतम् । हिकासूत्रं तु कक्ष्यान्तं वस्वगुलमुदाहृतम् ॥ 30 ॥ वाविंशदंशं सं प्रोक्तं....कक्षयोरन्तरा युगम् । हृदयाविध(वधि)विस्तारमष्टादशाङ्गुलं भवेत् ॥ 31 ॥ उदरस्य विशालं तु सप्तादशाङ्गुलं भवेत् । श्रोणिप्रदेशविस्तारं दशाङ्गुलमुदाहृतम् ॥ 32 / / षड्य नाभिविस्तारं निम्नमर्धयवं भवेत् । स्तनमण्डलविस्तारमर्धाङ्गुलमुदाहृतम् ॥ 33 ॥ चूचु[काग्रस्य विस्तार]मुत्सेधं तत्सम भवेत् । जानुमध्यविशालं तु सार्घषण्मात्रमुच्यते ॥ 34 ॥ नलिकायास्तु विस्तारं सार्थ वेदाङ्गुलं भवेत् । अघितलाग्रविस्तारं कनका(द्विनवा)ङ्गुलमुच्यते ॥ 35 ॥ तलमध्यविशालं तु भूताङ्गुलमुदाहृतम् । पादाङ्गुष्ठसमायामं चतुर्मात्रमुदाहृतम् ॥ 36 ॥ तस्याग्राद्गुल्फमण्यन्तं सार्धद्वादशमात्रकम् । अनामिकारतु(या दीर्घ तु त्रयस्त्रिंशद्यवं भवेत् ॥ 37 / / Page #218 -------------------------------------------------------------------------- ________________ 188 काश्यपशिल्पे त्रिपञ्चाशत्तमः पटलः । मध्यागुलं तु तत्तुल्यं वेदांशं तु तदाननम् । कनिष्ठायास्तु दीर्घ तु सार्धानं व्यङ्गुलं भवेत् ॥ 38 ॥ सप्ताष्टनवर्धर्म(धाम)न्वत्रयोदशयवं क्रमात् । कनिष्ठायङ्गुलानां तु विस्तारः प्रविधीयते ॥ 39 ॥ अग्रमूलसमं प्रोक्तं विस्तारं तु त्रिभाजिते । द्वया(द्वि)भाग नखविस्तारं तत्तुल्यायतवर्तुलम् ॥ 40 ॥ तलाग्राङ्गुष्ठमूले तु द्विमात्रं तु घनं भवेत् । कनिष्ठायास्तु मूले तु घनं नवयवं भवेत् ॥ 41 ॥ akSAtpAya'ntaraM भागं pAya'tsedhaM च तत्समम् । प्र(1)ष्ठमण्डलविस्तारं पादोनं नवमात्रकम् ॥ 42 ॥ वक्षःस्थले परे व्यासं पञ्चत्रिंशतिमात्रकम् । . . अक्षयोरन्तरं प्रोक्तं चतुर्विंशतिमात्रकम् ॥ 43 ॥ अत्रानुक्तं तु यत्सर्वमुत्तमं दशतालवत् । येषां लक्षणमाख्यातं तेषामाकृतिः पूर्ववत् ॥ 44 ॥ इति काश्यपशिल्पे दशतालं नाम द्विपञ्चाशत्तमः पटलः । ॥ अथ त्रिपञ्चाशत्तमः पटलः ॥ नवता दशतालोक्तं (अथोक्तं नवतालं तु) शृणुष्वैकाप्रमानसः । वसवश्चाष्टमूर्तीश्च विद्ये(त्ते शाल्लोकपालकान् ॥ 1 ॥ अन्याश्च देवताश्चैव नवतालोत्तमं कुरु । सद्वादशशतं भागं वेरमाने विभाजिते ॥ 2 ॥ उष्णीषं चैकभागेन दे(के)शान्तं तु गुणाङ्गुलम् । केशान्तादक्षिसूत्रान्तं वेदमात्र विधीयते । / 3 ॥ तस्मादापटसीमान्तं वेदांशं तु पृटार्धकम् । कण्ठमानं तु वेदांशं भान्वंश हृदयावधि ॥ 4 ॥ हृदयानाभिसीमान्तं तथा द्वादशमात्रकम् । नाभ्यादिमेदमूलान्तं भानुमात्र विधीयते ॥ 5 ॥ Page #219 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे चतुःपञ्चाशत्तमः पटलः । ऊरुदीर्घ चतुर्विशदशं ता(जा)नुयुगांशकम् । जयादि चोरुतुल्यं स्याद्वेदांशं च रसोदयम् ॥ 6 ॥ हिक्काधो साहुदीर्घ sthaacturviNshtibhaagyaa(tH)| bhi(ta)नवा(वां)स्यंश(शं)प्रकोष्ठं स्याशांशं तु तलायतम् । / 7 ॥ तस्मान्मध्याङ्गुलायामं षडङ्गुलमुदाहृतम् । कन्यसं दशतालोक्त मार्गेण शेषमाचरेत् । / 8 ॥ तस्मादवयवार्थ च प्रत्येकमेवमाचरेत् । मानमेवं समारण्यातं लक्षणं कथितं पुरा ॥ 9 ॥ इति काश्यपशिल्प उत्तमं नवतालं नाम त्रिपञ्चाशत्तमः पटलः । ॥ अथ चतुःपञ्चाशत्तमः पटलः ॥ मध्यमं नवतालं तु वक्ष्ये संक्षेपतः क्रमात् । . यक्षाप्सरोगणाश्चैव अस्वमूर्तिमरुद्गणाः ॥ 1 ॥ मध्यमं नवतालेन कर्तव्यं द्विजसत्तम । अष्टोत्तरशतांश तु प्रतिमोच्चं विभाजिते ॥ 2 ॥ उष्णीषं व्योमभागेन केशं पादोनतालकम् । केशान्तात्रसून्तान्तं चतुर्भागयवोनितम् ॥ 3 ॥ पुटान्तं चैव तत्तुल्यमाननं च तथा भवेत् । पादोनचतुरंशं तु ग्रीवामानमुदाहृतम् ॥ 4 ॥ भान्वंशानियवोनं तु हिक्कादाहृदयावधि । नाभ्यन्तं चैव तत्तुल्यं मेमूलान्तकं तथा ॥ 5 ॥ पादाधिकगुणोपेतं विंशांशं चोरुदीर्घकम् । . . जानुग्रीवसमं तुङ्ग जया चोरुसमा भवेत् ॥ 6 ॥ जानुतुल्यतलोपेतं बाहुबोरुसमो भवेत् । समदशाहगुलं प्रोक्तं प्रकोष्ठस्य तु दीर्घकम् ॥ 7 ॥ Page #220 -------------------------------------------------------------------------- ________________ र काश्यपशिल्पे षट्पञ्चाशत्तमः पटलः । षडंशं च यत्रोनं तु तु (त) लायामं करस्य तु । तत्समं मध्यमायामं शेषं युक्त्या समाचरेत् ॥ 8 ॥ इति काश्यपशिल्पे मध्यमनवतालकं नाम चतुःपञ्चाशत्तमः पटलः । ॥ अथ पञ्चपञ्चाशत्तमः पटलः ॥ अधर्म नवतालस्य लक्षणं वक्ष्यतेऽधुना । विद्याधरगणश्चैव असुराश्च तथैव च ॥ 1 ॥ पितरः सिद्धगन्धर्वा नवतालोभतेन तु । सवेदशतभागं तु कौतुकच्चं विभाजिते ॥ 2 ॥ उष्णीषोच्चं त्रिपादं स्याच्छेषं सार्वत्रिभागया (तः) / केशान्ताने सूत्रान्तं पादोनचतुरंशकम् ॥ 3 ॥ तस्मान्नेत्राद्विहन्वन्तमाननं स्यात्तथोदितम् । भवेदाङ्गुलं ग्रीवामानमित्यभिधीयते ॥ 4 ॥ ग्रीवापादतले जानुतुल्यं जघोरुसदृशम् । बाहु (हो) वो रुस दैर्ध्य प्रकोष्ठ षोडशाङ्गुलम् ॥ 5 ॥ तलदीर्घं तु भूतां तत्समं मध्यमाङ्गुलम् । शेषं युज्यं (क्त्या) तु कर्तव्यं सर्वमङ्ग विधीयते ॥ 6 ॥ इति काश्यपशिल्पेऽधमनवतालं नाम पञ्चपञ्चाशत्तमः पटलः । ॥ अथ षट्पञ्चाशत्तमः पटलः ॥ अथ वक्ष्ये विशेषेण अष्टतालं विधीयते । शतांशं मध्यबिम्वोच्चमुष्णीषं तु शिवांशकम् ॥ 1 ॥ सायं तु केशान्तं केशान्तात्त्वर्धसीमकम् । पादोनदशभागं स्यात्तत्त्रिभागविभाजिते ॥ 2 ॥ Page #221 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे सप्तपञ्चाशत्तमः पटलः । शिवांश त्वक्षिसूत्रान्तं पुटान्तं चैव तत्समम् । पुटार्ध त्वन्तके शेष सार्धव्यंशं गलोदयम् ॥ 3 ॥ हिकादिहृदयान्तं तु रुद्रांशं द्वितयोन्नतम् । नाभ्यन्तं चैव तुल्यांशं mer3हमूलान्तकं तथा ॥ 4 ॥ सार्धत्रिसप्तभागं तु ऊरुदीर्घमुदाहृतम् । जानुकण्ठसमं तुझं जङ्घा चोरुसमा भवेत् ॥ 5 ॥ . जानुतुल्यं तलोत्सेधं बाहुशोरुसमो यतः । प्रकोष्ठं तु कलांशं स्यात्साधै भूतागुलं तथा ॥ 6 ॥ तत्समं मध्यमाङ्गुल्यं शेषं मागपरोदितम् । अत्रानुक्तं तु यत्सर्व कन्यसं दशतालवत् ॥ 7 ॥ इति काश्यपशिल्पेऽष्टतालं नाम षट्पञ्चाशत्तमः पटलः । ॥ अथ सप्तपञ्चाशत्तमः पटलः ॥ अथ वक्ष्ये विशेषेण सप्ततालविधि परम् । पिशाचप्रतिमोत्सेधं साष्टाशिका(शीत्यं)शकं भजेत् ॥ 1 ॥ उष्णीषमर्धभागेन केशान्तं shi(sh)shibhaagyaa(tH)| सार्धद्वयंशं तु नेत्रान्तं सार्धाग्न्यंशं पुटान्तकम् ॥ 2 ॥ चिबुकान्तं च तत्तुल्य वेदांशं च गलोदयम् । .. स्तनान्तं सप्तभागं तु रुद्रांशं नाभिसीमकम् ॥ 3 ॥ तथा वै योनिमूलान्तं विंशांशं चोरुदीर्घकम् । जानुमानं द्विभागेन जङ्घा चोरुसमा भवेत् ॥ 4 ॥ चरणोच्चं द्विभागेन मन्वंशं तु तलोन्नतम् । ऊरुदीर्घसमं बाहुप्रकोष्ठान्तं त्रिपञ्चकम् ॥ 5 ॥ तलायामं तु भूतांशं वेदांशं तस्य विरतरम् । . तसलायामसदृशं मध्यमाङ्गुलिदीर्घकम् ॥ 6 ॥ Page #222 -------------------------------------------------------------------------- ________________ काश्यपशिल्पेऽष्टपञ्चाशसमः पटलः । शेष प्रागुदिते देशे हासं कुर्यादतीन्द्रियम् । सप्ततालं समाख्यातं शेष प्रागपरोदितम् ॥ 7 ॥ इति काश्यपशिल्पे सप्ततालं नाम सप्तपश्चाशत्तमः पटलः । ॥ अथाष्टपञ्चाशत्तमः पटलः ॥ अथातो नागरादीनां लिङ्गानां प(पी)ठलक्षणम् । आदौ तु वक्ष्यते विप्र सकलान्तं ततो विदुः ॥ 1 ॥ शैलजे शिलया पीठं सुधयेष्टकयाऽपि वा। दारुजे दारुजना(जं वा')थ इति(ट)कामयमेव वा ॥ 2 ॥ रत्नलोहजलिङ्गानां सयोनिर्लोहजं तु वा। लिङ्गोदयसमं पीठं विस्तारेणोत्तमोत्तमम् ॥ 3 ॥ पूजांशोच्चसमं पीठं तारं कन्यसमुच्यते । तयोर्मध्येऽष्टभागं तु उत्तमान(दि) यत्रयम् ॥ 4 ॥ पीठव्यासं त्रिधा भज्य द्विभार्ग चोरुमो(जो)मतम् । व्यासार्धमधमोत्सेधं तयोर्मध्येऽष्टभाजिते ॥ 5 ॥ नवधा पीठतुङ्गं च उत्तमादि अयत्रयम् । / क्रमेण कथितं विप्र नागरस्त्वेवमुच्यते ॥ 6 ॥ लिङ्गस्योच्चसमं व्यासं श्रेष्ठमध्यकनिष्ठकम् । तयोर्मध्येऽष्टभागे तु नवधा पीठविस्तृतम् ॥ 7 ॥ नवधा विस्तृतं ख्यातं ब्रह्मविष्ण्वंशयोरपि । उदयं वसुधा भज्य विभागं वा यसा(थां)शकम् ॥ 8 ॥ एकांशं वा विशेषेण स्थलांशे तु निवेशेयत् । शेषं पीठोदयं ख्यातमेवं द्राविडमुच्यते ॥ 9 ॥ पूजांशश्च परीणाहसमं श्रेष्ठं विशालकम् । परीणाहे कलाशे तु भान्वंशमधमं त्विति ॥ 10 ॥ तयोर्मध्येऽष्टभागे तु नवधा पीठविस्तृतम् । अथवा लिङ्गविष्कम्भं चतुरस्रकृते सति ॥ 11 ॥ Page #223 -------------------------------------------------------------------------- ________________ काश्यपशिल्पेऽष्टपञ्चाशत्तमः पटलः । तत्कर्णद्विगुणं वाऽथ सार्वद्विगुणमेव वा । त्रिगुणं च विशालं तु पीठानां तु विशेषतः ॥ 12 ॥ गर्भगेहं त्रिभागकं चतुर्भागैकमेव वा । पीठव्यासं समाख्यातं विष्णुभागसमोन्नतम् ॥ 13 ॥ सामान्यं नागरादीनां लिङ्गानां पीठिकासमे । उपानवाह्यविस्तारं सर्वेषां तु विधीयते ॥ 14 ॥ तदष्ट दशांशहीनं वाऽग्रविशालकम् । विष्णुभागसमोत्तुङ्गं सपादं सार्धमेव वा ॥ 15 ॥ सामान्यपीटिकानां तु नागराद्व्यासमुन्नतम् । लिङ्गानां सकलानां तु सामान्यं पीठलक्षणम् ॥ 16 ॥ कलोदये नवांशे तु व्योमांशं कन्यसोदयम् । गुणां श्रेष्ठमानं तु तयोर्मध्येऽष्टभाजिते ॥ 17 ॥ नवधा पीठतु तु तस्य विस्तारमुच्यते । पीठतुङ्गन्समं व्यासमधमं पीठमुच्यते ॥ 18 ॥ द्विगुणं चोत्तमं व्यासात्तयोर्मध्येऽष्टभाजिते । नवधा विस्तृतं ख्यातं सकलानां विशेषतः ॥ 19 ॥ पिण्डिका गोमुखोपेता लिङ्गानां तु विधीयते । गोमुखाकृति पीठं स्यात्सकलानां विशेषतः ॥ 20 ॥ समाश्रं समवृत्तं वा लिङ्गानां तु विधीयते । सायताग्राय ( प ) वृत्तं वा मी ( प्र ) तिमानं समं तु वा ॥ 21 ॥ पद्मपीठं भद्रपीठं वेदिकोपरि मण्डलम् । पीठं चतुर्विधं ख्यातमलंकारं द्विजोत्तम । / 22 ॥ कलांशं विभजेत्तुङ्गमुपानीचं द्विभागया (तः) / भूतांशोच्चमथो पद्मं कण्टं पादुकसदृशम् ॥ 23 ॥ ऊर्ध्वपद्मं तु वेदांशं द्विभागं पट्टिकोदयम् । शिवांशं प्रीतवायुश्च ( प्रतिभागं च ) षोडशदल संयुतम् ॥ 24 ॥ क्षुद्रं दलं तयोर्मध्ये अष्टौ वाऽथ महादलम् । अर्धाङ्गुलं दलाग्रोचं माना गुलसमावृतम् । / 25 ॥ 193 Page #224 -------------------------------------------------------------------------- ________________ काश्यपशिल्पेऽष्टपञ्चाशत्तमः पटलः । लिङ्गन्देहाङ्गुलो वा दलाग्राणां समुच्छ्रयम् । पीठतारत्रिभागैकं गोमुखं दीर्घमुच्यते ॥ 26 ॥ तदीर्घसदृशं ख्यातं मूलव्यासमुदाहृतम् । मूलतारत्रिभागैकं तस्याग्रे विस्तृतं भवेत् ॥ 27 ॥ मलादग्रं क्रमाक्षीणं तद्घनं व्याससदृशम् । त्रिपादं वाऽर्धपादोनं वृत्तिभागांश एव वा ॥ 28 ॥ व्यासत्रिभागभागं तु शिलामार्गविशालकम् । पट्टिकोर्श्वसमं निम्न तस्माद्धीनं तु कन्यसम् ॥ 29 ॥ उपानाद्यनवेशं च नीत्रं सौन्दर्यमाचरेत् । अधिष्ठानं भवेद्वेशनी वा परिकल्पयेत् ॥ 30 ॥ पद्मपीठं समाख्यातं भद्रपीठमथोच्यते । कृत्वा तु पोडशोत्सेधं भागेनोपानमुच्यते ॥ 31 ॥ जगत्युच्चं तु वेदांशं गुणांशं कुरुतोश्र(च्छ्र)यम् । शिवांशं पट्टिकामानं कण्ठमानं गुणांशकम् ॥ 32 ॥ तदूर्ध्व पट्टमेकांशं द्विभागं पट्टिका भवेत् । / शश्यंशं घृतवारि स्याद्भद्रपीठमिदं परम् ॥ 33 ॥ पटोचं तु कलांशे तु द्विभागं पादुकोदयम् । गुणांशं जगतीमानं कुमुदोच्चं तु तत्समम् ॥ 34 ॥ व्योमांशं पट्टमानं तु कण्ठमानं द्विभागया(तः) / तस्यो- कम्पमेकांशं गुणांशं पट्टिका भवेत् ॥ 35 ॥ एकांशं घृतवारि स्याद्वेदीभद्रं तथोच्यते । भद्रमेवं समाख्यातं वेदपीठमथोपरि । / 36 ॥ त्रयोदशांशं पीठोचं द्विभागं पादुकोदयम् । तदूर्ध्व पद्मकं तुल्यं कम्पमंशेन कारयेत् ॥ 37 ॥ द्विभागं कम्पमानं तु अर्बकम्पं शिवांशकम् । तवपनं पक्षांशं पट्टकं चैव तत्समम् । / 38 ॥ घृतवार्युदयं व्योमभागेन परिकल्पयेत् । अयोदये तु वरवंशे उपानोच्चं शिवांशकग । / 39 / / Page #225 -------------------------------------------------------------------------- ________________ 195 काश्यपशिल्प एकोनषष्टितमः पटलः । एकांश घृतवारि स्याच्छेषं वेदियुगाश्रक(य)m । वेदिकापीठमाख्यातं तदेवाक्षांशपट्टिका ॥ 40 ॥ कर्तव्यं तु त्रिधैवाह्नि वेदिकापीठमुच्यते । पचं वा भद्रपीठं वा वृत्तं तु परिमण्डलम् ॥ 41 ॥ अधिष्ठानं तु यावद्वा पीठाङ्गं परिकल्पयेत् । उपपीठाङ्गवद्धन्धात्तत्तन्नाम्ना प्रकीर्तितम् । / 42 ॥ जयदं चतुरश्रान्तं योन्याकारं प्रजाकरम् । शान्तिः स्यादनुराकारे गुणाश्रं रिपुनाशनम् ॥ 43 ॥ वर्धमानं तु वृत्तं स्यात्पश्चाथ पुष्टितुष्टिदम् । षट्कोणं रोगनाशं स्यादे(दे)वदे(मे)व क्रमाद्विदुः ॥ 44 ॥ एष्वाकारेषु पीठाग्रात्मागुक्तविधिना कुरु । द्रव्ये तुष्टेऽष्टपीठे तु जीर्णे धारे द्विजोत्तम ॥ 45 ॥ पूर्वाऽऽकृतियेथा कार्य तथा कुर्यात्पनः पुन्ः। पश्चादन्याकृतातीतकर्तव्यं कर्तृनाशनम् ॥ 46 ॥ तस्मात्सर्वप्रयत्नेन पूर्वाकारं प्रकल्पयेत् । सापेक्षं यत्तु तत्तारान्सपादं सार्थ एव वा ॥ 47 / / आजयं मुखभद्रं वा भद्रं चोपसभद्रवत् । लिङ्गानां सायतं पीठं न कुर्यात्तु कदाचन ॥ 48 ॥ समारं समवृत्तं च सायतं वा तदन्यकम् । सर्वच सक्रमोपेतं कर्तव्यं संपदा पदम् ॥ 49 ॥ पिण्डिकालक्षणं प्रोक्तं पादशैलोदयं शृणु ॥ 50 ॥ इति काश्यपशिल्पे पिण्डिकालक्षणं नामाष्टपञ्चाशत्तमः पटलः । ॥ अथैकोनषष्टितमः पटलः । / अथ वक्ष्ये विशेषेण पादशैलादिलक्षणम् । लिङ्गतारत्रयं व्यासं तत्र पादसमोन्नतम् ॥ 1 ॥ श्रेष्ठमध्यकनिष्ठोश्2a तयोर्मध्येऽष्टभाजिते । तुङ्गं तु नवधा प्रोक्तं पादांशं (वे)सरोदितम् ॥ 2 ॥ Page #226 -------------------------------------------------------------------------- ________________ काश्यपशिल्प एकोनषष्टितमः पटलः । लिङ्ग व्यासट्याधिक्यं व्यासं तद्वसुभाजिते । कृ(e)कांशमवटे निम्नं लिङ्ग-मूलवदाकृति ॥ 3 ॥ नवरत्नप्रमाणेन नवकोष्ठं प्रकल्पयेत् । अन्यतः समतां kuryaadaadhaaraakhyshilaashH|| 4 // तदस्मात्पीठसीमान्तं नन्द्यावर्तशिलोदयम् । लिङ्गपीठसमानं वा एकद्वित्र्यगुलाधिकम् ॥ 5 ॥ नान्यवृत्तशिलाव्यासं नागरेषु विधीयते । पीठव्यासान्यके वाऽथ द्राविडाक्षाग्निकायिकम् ॥ 6 ॥ लिङ्गव्यासेन पादांशे पीठादेकैकवर्धनात् । नन्द्यावर्तशिलाव्यासं नवधा वेसरोदितम् ॥ 7 ॥ लिङ्गस्योपरितः कल्प्यं चत्वारश्च(त्वरं चतुरश्रकम् । चतुरश्रोच्चतायाम तेषां मानमुदाहृतम् ॥ 8 ॥ उत्तराग्रं तु प्रारभागे प्रागग्रं दक्षिणे न्यसेत् । पश्चिमे चोत्तराग्रं चेत् प्रागग्रं चोत्तरे न्यसेत् ॥ 9 ॥ शांकरे प्रथमस्याग्रमनलाग्रे द्वितीयकम् । तृतीयं मरुतो वायुमूलं च चतुरथेकम् ॥ 10 ॥ नन्द्यावर्तशिलास्त्वेवं योज्यं कल्पदलोदके । तर्वेऽष्टबन्धनं कुर्यात्स्थापयेत्पिण्डिकां बुधः ॥ 11 ॥ सुधया वज्रबन्धं वाऽऽलिध्य पीठं प्रयोजयेत् । एकांशं चोत्तमं पीठं द्वाभ्यां वै मध्यविष्टरम् । / 12 / / त्रिचतुष्पञ्चभिर्वाऽथ कन्यसं पीठमुच्यते । पीठानां तु तदूर्वे तु मश्म(ध्यै)केन समाचरेत् ॥ 13 ॥ बहुवस्तुदलाधस्तात्पीठसंधैर्गलैर्गुरुः । गलाधस्ताद्वषो द्वयश्री तत्पूर्वे वाऽपरे न्यसेत् ॥ 14 ॥ त्रयश्चेदाश्रयं त्वेकं वामेऽवामे परे द्वयम् । चत्वारं चेद्रोणयुगं चतुरथं प्रकल्पयेत् ॥ 15 ॥ पञ्चषट् चैव कर्तव्यं पिण्डिकालक्षणान्वितम् । सुधयाऽष्टबन्धनाद्वा निश्छिद्रं सुदृढं कुरु ॥ 16 ॥ इष्टकाभिः शिलाभिर्वा दृढं स्यात्सुधयाऽन्वितम् । लोहजं राजतं चैव यथावबढता भवेत् ॥ 17 ॥ Page #227 -------------------------------------------------------------------------- ________________ काश्यपशिल्प एकोनषष्टितमः पटलः । सर्वेषां वन्धनं चाष्टबन्धमित्यभिधीयते । विष्णुभागोर्ध्वसीमं च पिण्डिको समुन्नयेत् ॥ 18 ॥ नतोन्नत न कर्तव्यं कृतं चेत्कर्तृनाशनम् । लिङ्गस्य मुखनिर्माणं लक्षणोद्धारमुच्यते । / 19 ॥ प्रासादस्याग्रतो वाऽपि चांशके दक्षिणेऽपि वा । हस्तमानं समुत्सेधं दर्पणोदरसंनिभम् ॥ 20 ॥ गोमयालेपनं कृत्वा पिण्डी चूर्णैरलंकृताम् । नानाधूपेश्व दीपेश्व नानापुष्पैरलंकृताम् ॥ 21 ॥ शालिभिः स्थण्डिलं कुर्याद्वेदिकायां विशेषतः । तण्डुलैथ तिलैर्दभैर्लाजैः पुष्पैरलंकृतैः ॥ 22 ॥ अधमत्रयलिङ्गानामेवं मण्डपमाचरेत् । शेषाणां लिङ्गदीर्घ स्याद्यथावेदिक विस्तृतम् ॥ 23 ॥ तेनैव त्रिगुणव्यासं मण्डपस्य विशालकम् । अन्यत्सर्वमलंकारं प्रागिचैव समाचरेत् ॥ 24 ॥ विश्वयते ( स्थपति) लिंङ प्राक्छिरयोर्ध्ववक्त्रकम् । परिवेष्टय घटानष्टौ सकूचन्सावधानवान् ॥ 25 ॥ ससूत्रान्नववस्त्राढ्यान् गन्धतोयेन पूरयेत् । सावधानान्सभो (शो) भाद्या (ढ्यान्) लोकपालादिदैवतान् ॥ 26 ॥ गन्धेः पुष्पैश्च धूपाद्यैरर्चयेत्स्वस्वनामतः । लिङ्गमूलस्य वामे तु पिण्डिकाश्म निधापयेत् ॥ 27 ॥ रक्तवस्त्रादिनाऽऽवेष्ट्य लिङ्गपीठे समर्चयेत् । वेदिकायां सत्वयैन्द्रे कुण्डं वा स्थण्डिलं कुरु । / 28 / / अग्न्याधानादिकं सर्वमभिकार्योक्तमाचरेत् । ब्रह्मवृक्षसमिद्भिश्र होमं कृत्वा विधानतः । / 29 ॥ आपोहिष्ठादिमन्त्रेण इदं विष्णु मन्त्रतः । ब्रह्म जज्ञानमन्त्रेण आज्य [त]न्त्रं समाचरेत् ॥ 30 ॥ चरुहोममघोरेण प्रत्यगष्टादशाहुतीः । तथा जागरणं रात्रौ प्रभाते सुमुहूर्तके ॥ 31 ॥ देशिकस्तु शुचिर्भूत्वा सकलीकृतविग्रहः । सितदस्त्रोत्तरीयाढ्यः सितमाल्यानुलेपनः ॥ 32 ॥ 197 Page #228 -------------------------------------------------------------------------- ________________ 198 काश्यपशिल्प एकोनषष्टितमः पटलः । सितयज्ञोपवीतश्च शिवद्विजकुलोद्भवः । स्थपतिश्च शुचिर्भूत्वा यज्ञसूत्रोत्तरान्वितः ॥ 33 ॥ प्राग्वदर्शि समभ्यर्च्य स्विष्टपूर्णाहुतिं यजेत् । प्रतिसरं बन्धयेन्मात्रं लिङ्गपीठे द्विजोत्तम ॥ 34 ॥ स्वर्णरजतकार्पाससूत्रेर्वा हृदयेन तु । प्रभाते सुमुहूर्ते तु लक्षणोद्धारमाचरेत् ॥ 35 ॥ पायसं घृतसंयुक्तं शिरःस्थाने बलि हरेत् । रत्नशान्तिं परित्यज्य गन्धाद्यैरर्चयेद्धृतम् । / 36 / रत्नेन धातुना लिङ्गमध्ये सूत्रं तु पातयेत् । मुखभागस्य मध्ये तु नालं कुर्यात्सलक्षणम् ॥ 37 ॥ लिङ्गमानेन मतिमान् स्तूपिविस्तारमाचरेद् । रुद्रभागोदर्यं गृह्य शिरसो वर्तनान्वितम् ॥ 38 ॥ सवेदर्विंशति[र्हस्तं]क्रुत्वैकांशं तु विस्तृतम् । अगुलं वसुधा भज्य एकांशं यवमुच्यते ॥ 39 ॥ उत्तमोत्तमलिङ्गानां सूत्रं पञ्चयवं ततः । शेषाणामपि लिङ्गानां यवार्ध प्रतिहासयेत् ॥ 40 ॥ अधमाधमलिङ्ग तु सूत्रतारं यवं भवेत् । सूत्रविस्तारमेवं स्यात्ख्या (खा )तं चैव तु तत्समम् ॥ 41 ॥ लक्षणं शिरसि व्याधिर्ललाटे मरणं भवेत् । नेत्रे कृते त्वपस्मारमास्ये ध्यात्वा विनाशनम् ॥ 42 ॥ चिबुके बन्धुनाशः स्यात्कण्ठे स्कन्धविनाशनम् । स्तनदेशे सुतं हन्ति तस्मादेतानि वर्जयेत् ॥ 43 ॥ शिरसा सह रुद्रांशं गुणांशं विभजेत्समम् । एकांशं मूर्धता[वर्ज्यस्त]नादूर्ध्वे तदंशके । / 44 / / तदसतशयोर्विभ लक्षणोद्धारमाचरेत् । पद्मं वा मुकुलाकारं लिङ्गाकारं यथोचितम् ॥ 45 ॥ द्विजानामतिवृद्ध्यर्थं नृपाणां च जयावहम् । खड्गप्रत्यश्चिकाकारं कुंजराक्षमित्राकृति ॥ 46 ॥ शङ्खाभश्च चतुर्भेदं नृपाणामपि दृद्धये । कराञ्जलिसमाकारं गोकर्णाकृति वा भवेत् ॥ 47 ॥ Page #229 -------------------------------------------------------------------------- ________________ काश्यपशिल्प एकोनषष्टितमः पटलः । वैश्यानां च त्रिकोणं च शूलवृत्तायतं तथा । शूद्रवृद्धिकरं त्रीणि सूत्रं गृह्य तु लक्षणम् ॥ 48 ॥ लक्षणोद्धरणोत्थांशं रुद्रभागविभाजिते । मुकुलोदयमेकांशं तद्वयासं चापि तत्समम् ॥ 49 ॥ तन्मूलानां तु दीर्घत्वं नवभागमुदाहृतम् । तन्नालमेकसूत्रं स्यात्सूत्राद्वित्रियुगं तु वा ॥ 50 ॥ सूत्रत(त्र)ययुतं चोक्तं सूत्रान्तरयवत्रयम् । / यवद्वयान्तरं वाऽथ नालातरं द्विजोत्तम ॥ 51 ॥ नालमूलेन तस्याग्रे सीमासूत्रे तथा लिखेत् । तन्नालं चैकसूत्रं स्याल्लिङ्गमध्ये विशेषतः ॥ 52 ॥ सूत्रोक्तव्यासखातं च नालायामं च कल्पयेत् । नालाघस्तात्तु व्योमांशं त्यजेद्विष्णवशकोपार । / 53 / / मणिरेखा ततः कार्या मुकुलस्फुङ्ग (फुल्ल)नाकृति । रेखात्रय तथा विम पद्ममूलं समं तु वा । / 54 ॥ पद्मतारत्रयैकांशं वेदांशेऽग्न्यंश एव वा । पञ्चांश वा युगांशं वा पानालार्धमेव वा ॥ 55 ॥ मुकुलमूलेऽन्तरं ह्येवं नालमूलेऽतरं शृणु । नालायामसमं पश्चावित्रिपादयुगांशके । / 56 ॥ त्रिभागं पञ्चभागं तु वेध(द)भागमथापि वा । नालमूलसमत्वे वा मणिरेखाद्वयोत्तरम् ॥ 57 ॥ मूलादग्रं क्रमाक्षीणं मणिरेरवान्तरं भवेत् । तन्तुमूले समे तिर्यग्गत्वा पृष्ठे तु संधयेत् । / 58 / / मणिरेखाव्यासखातं चालिङ्गस्यात्रि लिङ्गवत् । मणिरेखालम्बि नालं दीर्घासं सममेव वा ॥ 59 / / तस्मादामूलपर्यन्तं वसुभागविभाजिते । मणि(णे)रालम्बनं विप्र नवधा परिकीर्तितम् ॥ 60 ॥ सर्वेषु लक्षणोद्धारे श्रीहिस्यान्मणिरेखिका । प्रथमं लक्षणं प्रोक्तं द्वितीयं लक्षणं शृणु । / 61 ॥ Page #230 -------------------------------------------------------------------------- ________________ काश्यपशिल्प एकोनषष्टितमः पटलः । लक्षणोद्धरणार्थीशं दशभागविभाजिते । एकाशं मुकुलोचं तु नवांशं नालदीर्घकम् ॥ 62 ॥ शेषं पूर्ववदुद्दिष्टं चतुर्थ लक्षणं शृणु । लक्षणांशं तु नवधा भाज्यैकांशं तु कुण्डकम् ॥ 63 ॥ सप्तांशं नालदीर्घ तु शेषं पूर्ववदेव हि । चतुर्थ लक्षणं भोक्तं पञ्चमं लक्षणं शणु ॥ 64 ॥ लक्षांशं वसुधा भज्य व्योमांशं मुकलोदयम् । षडंशं नालदीर्घ तु नालाधस्ताच्छिवांशकम् । / 65 ॥ तदेव सप्तभागं तु नालदीर्घमुदाहृतम् । शेष प्रागिव कर्तव्यं सप्तमं लक्षणं शृणु ॥ 66 ॥ लक्षा(शे तु सप्तांशे शश्यंशं मुकुलोदयम् । भूतांशं नालदीर्घ तु शेषं पूर्ववदेव हि ॥ 67 ॥ षडशे वाऽथ तन्नालदीर्घ शेपं तु प्रागिव । एवमष्टविध ख्यातं नालायामं द्विजोत्तम । / 68 ॥ अग्राकारेऽब्जमुकुलाभानुसंख्या तु सुव्रत । यथेष्टनालं कर्तव्यं चसुसंख्या तु देशिकः ॥ 69 / / दृढसूत्रं प्रकर्तव्यं लिङ्गेधूक्तप्रमाणतः । स्थापयेत्तु ततो लिङ्ग प्रागग्रं दारुविष्टरे ॥ 70 ॥ लक्षयेत्पिण्डिकावक्त्रं लिङ्गं सौम्ये निधापयेत् । स्थापितः कलशैः स्थाप्य लिङ्गपीठे हृदा बुधः ॥ 71 / / गन्धोदकैः [स्तु सं]स्नाध्य गन्धपुष्पादिभिर्यजेत् । लम्बकूर्चसमायुक्तं सर्वालंकारसंयुतम् । / 72 / / र(थे वा शि)विकायां वा ग्रामं कृत्वा प्रदक्षिणम् । ततो जलाशयं प्राप्य जलाधिवासनं कुरु । / 73 / / लक्षणोद्धारमाख्यातं प्रतिमालक्षणं शृणु ॥ 74 ॥ इति काश्यपशिल्पे पीठलक्षणोद्धारो नामैकोनषष्टितमः पटलः । Page #231 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे षष्टितमः पटलः । 201 ॥ अथ षष्टितमः पटलः ॥ अथ शैवादनन्तरं [स्याद् ] विष्णुस्थापने विधिः । नगरे पश्चिमे वाऽपि मध्ये वा उत्तमोत्तमम् ॥ 1 ॥ मध्यादिकलिकान्तं वा अवतारं तु शिञ्जितम् । / तत्पदे वास्तुदेवांश्च स्थाप्येच्छिल्पिकोत्त्म्ः॥2॥ खगं तु विष्णुपुरतो विष्णुकुञ्जमथापि वा। अञ्जलिं हस्तसंयुक्तं पूर्वे वा अग्रतस्तथा ॥ 3 ॥ आलयेऽर[ण्यके वाऽपि तटाके पुण्यतीर्थके । ग्रामे वा वास्तुमध्ये वा भवेत्पूर्व उदङ्मुखे ॥ 4 ॥ वरुणे वैश्यभूमि च यममिन्द्रं तु स्थापयेत् । पिशाना(चा)नौ पदे स्थाप्य नैरृतिं वायुमर्चयेत् ॥ 5 ॥ अथ वक्ष्ये विशेषेण सकलस्थानमुत्तमम् । / शांकरे नृत्तमूर्तिस्तु आग्नेय्यां वृषवाहनम् ॥ 6 ॥ उमास्कन्दा युतं विप्र नैरृत्यां परिकल्पयेत् । कङ्कालं वायुदिग्भागे भिक्षाटनं जयान्तिके ॥ 7 ॥ सुखासनं तु सत्यांशे विध्यंशे त्रिपुरान्तकम् । सुग्रीवे हरिरर्ध स्याद्गन्धर्षे चन्द्रशेखरम् । / 8 ॥ शेषांशं........ मुख्ये कालारिमूर्तिकम् । (1) उदिते त्वधनारी स्यादैन्द्र कल्याणसंयुतम् ॥ 9 ॥ क्षेत्रपालस्तु पर्जन्ये याम्ये वा दक्षिणेश्वरम् । वारुण्ये लिङ्ग-मुद्भूतं सौम्ये तु गजहारिणम् ॥ 10 ॥ इत्यूप्रमालयं प्रोक्तमन्तरालस्य कल्पयेत् । मूलमध्ये तु संवीक्ष्य सकलं स्थापनं कुरु ॥ 11 ॥ प्राकारेऽष्टचतुर्दिक्षु द्वारशोभादि कल्पयेत् । प्राकारान्ताति(नि) मध्ये च दीर्घमध्ये च वेशनम् ॥ 12 ॥ अथवा हर्म्यस्य मध्येन द्वयेकमंशकम् । (?) प्रधानमारमेकं वा त्वग्ने वाचालकं द्विज ॥ 13 ॥ इति काश्यपशिल्पे सकलस्थापनविधिर्नाम षष्टितमः पटलः । Page #232 -------------------------------------------------------------------------- ________________ 202 काश्यपशिल्प एकषष्टितमः पटलः । ॥ अथैकषष्टितमः पटलः ॥ अथ वक्ष्ये विशेषेण सुखासनविधि परम् । आसनं राजसं भावं भद्रपीठं [सुखासनम् ॥ 1 ॥ वामाघ्रिश्छादयेत्पीठे दक्षिणाधिस्तु लम्बयेत् । ऊर्श्वभागोपरिष्टात्तु सार्धवेदाङ्गुलाधिकम् । / 2 ॥ स्फिपिण्डमानमेतद्धि आसीनोधै विशेषतः । आसने पूर्वकेशान्तं जान्वोर्बाह्यावसानकम् ॥ 3 ॥ jAnU_ पूर्वकेशान्तं जानोर्या(नुबा)हुग्रीवास्यकम् । परहस्तमणिबन्धं मध्यमं च समं भवेत् ॥ 4 ॥ आसीनेन स्वसूत्रेऽस्ति पूर्वसूत्रेऽधुना शृणु । मौलिमध्यं तु नासाग्रात्स्तनाभं नाभिमध्यमम् ॥ 5 ॥ वामाज्रिगुल्फमध्ये तु ब्रह्मसूत्रं प्रलम्बयेत् । सूत्रादक्षिणजान्वन्तमेकत्रिशाङ्गुलं भवेत् ॥ 6 ॥ अथवा त्रिंशदगुल्य एकोनत्रिंशतोऽपि वा । सूत्रात्तदध्रिनलकाद्वाऽन्तरं द्वादशाङ्गुलम् ॥ 7 ॥ त्रयोदशाङ्गुलं वाऽथ दशाङ्गुलमथापि वा। पीठं नादं प्रपाष्र्योस्तु नीनं द्विव्यङ्गुलं तु वा ॥ 8 ॥ तत्सूत्रान्मथये(ध्यमे)हस्ते मध्यरेखावसानकम् । चतुर्दशाङ्गुलं प्रोक्तमन्तरं तु द्विजोत्तम ॥ ऊरोऋस् मणिवन्धान्तं नीत्रं द्वित्र्यङ्गुलं तु वा ॥ 9 ॥ कटकं सिंहकर्ण वा तत्रस्थं प्रविधीयते । तर्जन्यादिकनिष्ठान्तं तत्राङ्गुल्यस्तु वक्रगाः ॥ 10 ॥ ईषदकं तदङ्गुष्ठमेवं स्यात्कटकाकृति । मध्यामध्यतलान्तं तु अर्धमधे त्वनामिका ॥ 11 ॥ वक्रं शेषाङ्गुलं प्राग्वत्सिहकर्णमिदं परम् । हिक्कासूत्रं समं कुर्यात्कर्तव्याग्रौ करे परे । / 12 ॥ वक्रावनामिकाङ्गुष्ठौ तलमध्यावसानको । किंचिद्वका कनिष्ठाऽपि शेषौ द्वौ तु ऋजुक्रियौ ॥ 13 ॥ Page #233 -------------------------------------------------------------------------- ________________ काश्यपशिल्प एकषष्टितमः पटलः । कर्तव्याऽऽकृतिरेवं स्याल्लक्षणाञ्चितसुन्दरम् । कूर्परं श्रोणिपार्श्वे तु पञ्चषट्सप्तमाकृतिम् ॥ 14 ॥ कुक्षिमध्ये च नासाग्रे पूर्वसूत्रं तु संस्पृशेत् । मेमूलं तु वामाङ्घ्रि गुल्फमध्यं रसाङ्गुलम् ॥ 15 ॥ अथवा सप्तमात्रं तु पञ्चमात्रमथापि वा । नाभिमध्यं तु नामाङ्घ्रिनलिकाग्रं चतुर्दश । / 16 ॥ त्रयोदशाङ्गुलं वाऽथ भान्वङ्गुलमथापि वा । मौल्यग्रमध्यमात्सूत्रं द्व्यन्तरं मनुमातृ ( त्र ) कम् ॥ 17 ॥ सार्धत्रयोदशं वा [x]योदशाङ्गुलमेव वा । ऋजो (जु) गतं सुखासीनं प्रवालसदृशप्रभम् ॥ 18 ॥ त्रिनेत्रं सुवदनं संपन्नं राजसं गुणम् । व्याघ्राजिनाम्बरोपेतं दुकूलवसनान्वितम् ॥ 19 ॥ कर्तरीपरहस्तौ द्वौ बाह्ये वाऽभ्यन्तरासनम् । दक्षिणे परशुं वामे कृष्णं चान्यवरद्वयम् ॥ 20 ॥ अभयं दक्षिणं वामं कटकं सिंहकर्णवत् । वामे कर्णविशेषेण शङ्कपात्रमधापयेत् ॥ 21 ॥ त्रिचतुष्पञ्चमात्रं वा पञ्चमण्डलविस्तृतम् । कर्णनालघनं चैव त्रिगुणं पत्रविस्तृतम् ॥ 22 ॥ य(e) वं पत्रघनं प्रोक्तं श्वेतभान्वादिमार्दवम् । दक्षिणे कर्णमेव तु कुण्डलं सिंह एव वा ॥ 23 ॥ कुण्डलं व्यासतुङ्गं तु त्रिचतुष्पञ्चमात्रकम् । युक्त्या तत्कुण्डलं कृत्वा कर्णस्कन्धोपरि न्यसेत् ॥ 24 ॥ अथवा कर्णयोर्विप्र वृत्तकुण्डलकं न्यसेत् । वृत्तकुण्डलविस्तारमष्टादशयवं भवेत् ॥ 25 ॥ वेदाङ्गुलं तु तत्तुः कुम्भाब्जं मुकुलोदयम् । क ( अ )न्यद्वा सुन्दरोपेतं कल्पयेत्तकुण्डलम् ॥ 26 ॥ जटामुकुटसंयुक्तं युग्मसंख्याजटान्वितम् । मुकुटस्योदयं विम चतुर्विंशाङ्गुलं भवेत् ॥ 27 ॥ त्रिसप्ताङ्गुलतु वा द्विर्नवाङ्गुलमेव वा । केशांश्च मुकुटं चंतु ( चापि ) ललाटे पट्टसंयुतम् ॥ 28 ॥ 2.03. Page #234 -------------------------------------------------------------------------- ________________ 204 काश्यपशिल्प एकषष्टितमः पटलः । मुखान्तसदृशं विप्र मुकुटमूलविशालकम् । / तत्सप्ताष्टनवांशेन हीनमाविशालकम् । / 29 ॥ चतुष्पूरिमसंयुक्तं भान्वंशं पूरिमोदयम् । सव्ये नागार्कपुष्पैश्च वामे त्वर्धशशिं न्यसेत् ॥ 30 ॥ दक्षिणोत्थं शिवार्ध वा वामे नागार्कपुष्पधृत् । कटिसूत्रत्रिसंख्यादि सूत्रं प्रति यवं स्वनम् ॥ 31 ॥ कटिसार्धापरिष्टात्तु कटिसूत्रं तु बन्धयेत् । . पञ्चषट्सप्तमात्र वा कीर्तिमाननविस्तृतम् ॥ 32 ॥ तद्विस्तारसमोत्तुर्3e मेढो परिकल्पयेत् । कटिसूत्रादूरुदाममूरुत्रयावसानकम् ॥ 33 ॥ मुक्तादामोरुदाम स्यादन्तरे रत्नसंयुतम् । कटिसूत्रं समाख्यातं कटकं वलयान्वितम् । / 34 ॥ कटकं वलयोपेतं प्रकोष्ठं द्विजसत्तम । कनिष्ठागुलिपरीणाहं वलयं मार्दवं हितम् ॥ 35 ॥ अथवा वलयस्यैव घनं द्वित्रियवं तु वा । पराजितं तु वलयं युग्मं प्रके(कोष्ठे) निधापयेत् ॥ 36 ॥ मार्दवं रत्नबन्धं वा कृत्वा तु वलये द्विज । केयूरं कृपरे न्यस्य मुकुटं च घनान्वितम् ॥ 37 / / एकाकारं तु केयूरं वाऽष्टपत्राब्जसंयुतम् । नानारत्नसमायुक्तं शैलवाहमथापि वा ॥ 38 ॥ पत्रपूरिमसंयुक्तं बाहुमध्ये द्विजोत्तम । पत्रपूरिमनालं तु केयूरसदृशं धनम् ॥ 39 ॥ तत्पूरिमादधोनालं बाहुद्वित्रिपरं तु वा । त्रिचतुष्पञ्चमात्रं वा पत्रपूरिमविस्तृतम् ॥ 40 ॥ तद्वयासार्ध[मात्र]तुङ्ग पादोनं द्विगुणं तु वा । द्विगुणं वाऽपि तुङ्गं तु तबाहुवलयं भवेत् ॥ 41 ॥ मध्यागुल्या विना शेषाः स्वाङ्गुलीमुद्रिकान्विताः । मुद्रिकामूलपर्वस्था वृत्ताया धसनान्वितम् ॥ 42 ॥ उदरं स(ब)न्धं विशालं चैकद्वित्रियुगं तु वा । यवं वा द्वियवं वाऽथ उदरं बन्धनं भवेत् । / 43 ॥ Page #235 -------------------------------------------------------------------------- ________________ काश्यपशिल्प एकषष्टितमः पटलः । / नानालंकारसंयुक्तं नानारत्नैर्विचित्रितम् । नाभेरूचे गुणांशं तु नीत्वा वा दारु वर्धयेत् । / 44 ॥ पादयोर्मध्यमादन्याः स्वगुल्यो व्ल्यान्विताः। का(जा)लयवद्वयघनं स्वगुलानां तु मध्यगम् ॥ 45 ॥ पादौ जालकयुक्तौ हिगुल्फजस्थौ द्विजोत्तम । जालकावन्धसूत्रं तु यवद्वयघनान्वितम् । / 46 ॥ तत्सूत्रजालनालं स्याधिपञ्चयवमानकम् । त्रियवं जालकानालं शेषं वै जालकोदयम् ॥ 47 ॥ तदुबतसमं व्यासं यवमानं च तत्समम् । शेषं हीनं घनं गाढं यस्य यच्च यथोचितम् ॥ 48 ॥ गाढावृतं तु युक्तं स्यादन्तःपाषाणसंयुतम् । घनं पाषाणहीनं तु गाढनीनं तदोच्यते ॥ 49 ॥ परशोर्हरिणीदीर्घ भान्वङ्गुलमुदाहृतम् । परशुं हरिणीं चैव युक्त्या वा द्वयमाचरेत् ॥ 50 ॥ यज्ञोपवीतसंयुक्तं यवाष्टांशं घनं भवेत् । उपवीतद्विसूत्रं स्यादुपवीतसमं धनम् ॥ 51 ॥ वासः स्कन्धोपरि न्यस्य नाभ्यधस्ताङ्गुलं भवेत् । यज्ञोपवीतसूत्रं स्यानाभेर्दक्षिणपार्श्वके ॥ 52 ॥ अपरे वाममाश्रित्य यज्ञसूत्रं निधापयेत् । ऊरुसूत्रं समालम्ब्य स्तनादष्टाङ्गुलोत्तरम् ॥ 53 ॥ यज्ञोपवीतमेवं स्याच्छन्नवीरमथ shRnnu॥ यज्ञोपवीतं स्याद्विम स्कन्द(न्ध)योरुभयोरपि ॥ 54 ॥ पाश्वयोश्चैव श्रोण्यर्धे न्यस्य स्थानान्तरैकवत् । [ग्रीवा हारं विजानीयाद्धिक्काधस्तात्षडङ्गुलम् ॥ 55 ॥ लम्ब्ये वेदाङ्गुलं तारं यवत्रयघनान्वितम् । नानारत्नैर्हिरण्यैश्च हारं कृत्वा तु सुन्दरम् ॥ 56 ॥ हिकासूत्रोपरिष्टात्तु उपग्रीवं च बन्धयेत् । रुद्राक्षं वाऽथ रत्नं वा हेमसूत्रमथापि वा ॥ 57 ॥ Page #236 -------------------------------------------------------------------------- ________________ 206 काश्यपशिल्प द्विषष्टितमः पटलः । उपग्रीवं समाख्यातं नानापुष्पविराजितम् । सर्वाङ्गसुन्दरं देवं शेषं युक्त्या समाचरेत् ॥ 58 ॥ एवं सुखासनं प्रोक्तमुमास्कन्दयुतं तथा । / 59 ॥ इति काश्यपशिल्पे सुखासनं नामैकषष्टितमः पटलः । ॥ अथ द्विषष्टितमः पटलः । अथ वक्ष्ये विशेषेण सोमकन्देश्वरं द्विज । सुखासनं यथा प्रोक्तं तथेदं च विधीयते ॥ 1 ॥ देवस्य वामपार्श्वे तु पार्वतीं च सुखासनाम् । चय ( रच) दक्षिणे पादे वामपादं मलम्बयेत् ॥ 2 ॥ आसनस्योपरिष्टात्तु स्विष्टीनां चतुरङ्गुलम् । ऊर्ध्वकायसमायुक्तं मानसोपार कल्पयेत् ॥ 3 ॥ किंचिद्देव्याश्रितं वक्त्रं लक्षणं भागसंयुतम् । वरदं वामहस्ते तु उत्पलं दक्षिणे करे ॥ 4 ॥ किंचिद्वौ यथापूर्वी वामहस्तौ तथोर्ध्वके । वरदं चामिति(भयं) ख्यातं पृथक्सिहस्य कर्णवत् ॥ 5 ॥ वामां के स्थापयेदेवीं सर्वाभरणभूषिताम् । रक्ताम्बरधरां देवीं छन्नवीरसमन्विताम् ॥ 6 ॥ अथवास्न्यप्रकारेण देवीभङ्गं वदामि दम् (ते) / 'वामोरु (रौ) बाह्यपीठे तु वामहस्ततलं न्यसेत् ॥ 7 ॥ पश्चादुत्पलसंयुक्तं दक्षिणं हस्तमुच्यते । पीठं तु दक्षिणे जानुं किंचिदुच्छ्रितसंयुतम् ॥ 8 ॥ त्रिचतुष्पञ्चमात्रं वा पीठजान्वन्तरं भवेत् । षट्सप्ताष्टाङ्गुलं वाऽथ पीठं जान्वन्तरं भवेत् ॥ 9 ॥ एवं द्विविधमित्याहु देवेभिङ्ग विधीयते । श्रीमान्नेनु (मता चोक्तमार्गेण देवीमानं तु गृह्यताम् ॥ 10 ॥ Page #237 -------------------------------------------------------------------------- ________________ काश्यपशिल्प द्विषष्टितमः पटलः । . . 207 स्थानकानां तु देवेश देवि चास्थानकं भवेत् । आसने त्वासनं ख्यातं विपरीतं विपत्करम् ॥ 11 ॥ देवीलक्षणमेवं वा स्कन्दलक्षणमुच्यते । देवीदेवेशयोर्मध्ये स्थापयेत्स्कन्दमूर्तिकाम् ॥ 12 ॥ देव्या हिक्कावसानं तु स्कन्दमानं तदुत्तरम् । ... स्तनाक्षान्तं कनिष्ठं स्यात्तयोर्मध्येऽष्टभाजिते ॥ 13 ॥ नवधा स्कन्दमानं तु उक्तमानं त्रयं त्रयम् ॥ जात्या व्यासयुतं वाऽपि हीनं वाऽपि प्रकल्पयेत् ॥ 14 ॥ सवेदरसधर्माशं तन्मानं तु विभाजिते । एकांशमङ्गुलं ख्यातं तदष्टांशं यवं भवेत् ॥ 15 ॥ एकागुलं शिरोमानं केशान्तं चैव तत्समम् । त्रिभागं नेत्रसूत्रान्तं पुटान्तं चैव तत्समम् ॥ 16 ॥ गुणांशं हनुसीमान्तं ग्रीवोच्चं तु द्वयागुलम् । हिक्कासूत्रस्तता(ना)न्तं तु नवभागमुदाहृतम् ॥ 17 ॥ तस्मानिन्मि(नाभ्य)वसानं तु वस्वङ्गुलमुदाहृतम् । नाभेस्तु मेमूलान्तं सप्तमात्रमिति स्मृतम् ॥ 18 ॥ भान्वंशमूरुदीर्घ स्याज्जानु व्यङ्गुलकं भवेत् । जङ्घा चोरुसमं तुल्यं द्वथंशं पादतलोनतम् ॥ 19 ॥ दशांशांघ्रीतलायाम बाहुदीर्घ चतुर्दश । प्रकोष्ठायाम दशांशं तलं वेदाङ्गुलं भवेत् ॥ 20 ॥ युगांशं मध्यमागुल्यं सार्धाग्न्यंशमनामिका । तत्सम तर्जनीदीर्घ कनिष्ठायां गुणागुलम् ॥ 21 ॥ अङ्गुष्ठायाममग्न्यंशं युगांशं तलविस्तृतम् । प्रकोष्ठाग्रं गुणांशं तु तन्मूलं चतुरङ्गुलम् ॥ 22 ॥ भूतांशं बाहुमूलं स्याद्विस्तारं द्विजसत्तम । सार्धाष्टांशं मुखव्यासं सप्तांशं कर्णविस्तृतम् । / 23 / / कक्षयोरन्तरव्यासं त्रयोदशाङ्गुलं भवेत् । पञ्चाशं हृदयविस्तारं रुद्रांशं मध्यविस्तृतम् ॥ 24 ॥ Page #238 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे द्विषष्टितमः पटलः । श्रोणिस्थाने तु भान्वंशं कटिस्थाने त्रयोदश । ऊरुमूलविशालं तु वस्वङ्गुलमुदाहृतम् ॥ 25 ॥ षडगुलं जानुविस्तार(वृत्त) जवामूलं युगाङ्गुलम् । गुणांशं नलकं तारं षडंशं तलविस्तृतम् ॥ 26 ॥ पार्णिव्यासं युगांशं वा शेष युक्त्या तु कल्पयेत् । केशान्ते नासिकोपेतं करण्डमुकुटान्वितम् ॥ 27 ॥ उभयोर्हस्तयोः पुष्पं वामो वरद एव वा । कटकं वाऽथ तद्धस्तं सिंहकण्ठमथापि वा ॥ 28 ॥ दक्षिणे पुष्पहस्तं वा कपिण्डमुभयं तु वा । कटिसूत्रधृतं ननं छन्नवीरसमन्वितम् ॥ 29 ॥ मृदुकचं उपग्रीवं बालभूषणभूषितम् । आसीनं वा स्थितं वाऽथ नृतं वा स्कन्दमाचरेत् ॥ 30 ॥ आसीनौ चरणौ द्वौ द्वौ विष्टरोपरि शाययेत् । स्थितौ पादतलौ द्वौ तु स्थलभङ्गमिति स्थितौ ॥ 31 ॥ चरणौ कुञ्चितोभौ तु युक्त्या जानु(न्वो)श्च नीत्रकम् । द्विपादौ कुञ्चितौ किंचित् किंचद्गमन एव वा ॥ नृत्तं चेत्स्वस्तिकः सव्यपादं वक्रसमन्वितम् । .. उद्धृत्य वामपादं तु पीठोत्सेधं कलावधि ॥ 33 ॥ षण्मात्रपञ्चमात्रान्तं पादमुद्धारतो द्विज । फलेनावरदं वामं हस्तमन्यं तु सूचितम् । / 34 ॥ अथवा वामहस्तं तु फलं न्यस्त्वा(स्य)प्रसाधयेत् । हिक्कासूत्रे समे धृत्वा कर्णवन्धोर्ध्वसीमकम् ॥ 35 ॥ द्वयन्तरं लम्बसूत्रं तु नृत्तमूर्तिवदाचरेत् । उमास्कन्दयुतं प्रोक्तं शृणु चन्द्रधरादिकृत् । / 36 ॥ इति काश्यपशिल्पे द्विषष्टितमः पटलः । Page #239 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे त्रिषष्टितमः पटलः । ॥ अथ त्रिषष्टितमः पटलः । / अथ वक्ष्ये विशेषेण cndrshekhrmuurtinaa(काम्)| केवलं गौरिसहितमालिङ्गं च त्रिधा भवेत् ॥ 1 ॥ केवलं गौरिसहितं सहज गौरिसंयुतम् । आलिङ्ग्य चैकहस्तेन देविदेवौ परस्परम् । / 2 ॥ कृतमालिङ्गमाख्यातमेवं त्रिविधमूह्यताम् । केवलं समपादं तु स्थानकं सहितं भवेत् ॥ 3 ॥ समभङ्ग त्रिभङ्गं स्यादभङ्गं चन्द्रशेखरम् । / केवलं मूर्तिदं ख्यातं सहितमभयप्रदम् ॥ 4 ॥ तेष्वादौ समपादं तु स्थानकं सहितं तथा । बिम्बमानोदयं सर्व मागेव परिकीर्तितम् ॥ 5 ॥ लम्बमानोपमानं च ह्यधुना वक्ष्यते क्रमात् । प्रलम्बफलकायामं चत्वारि चाष्टमात्रकम् ॥ 6 ॥ अष्टादशाङ्गुलं तारं सार्धद्विद्वयङ्गुलं धनम् । चतुष्पादसमायुक्तं पादोच्चं प्रतिमोदयम् ॥ 7 ॥ रि(ऋक्षागुलसमायुक्तं स्थापयेत्समभूतले । समसुत्रं विनिश्चित्य प्रलम्बफलकोपरि ॥ 8 ॥ पूर्वेऽपरे च पार्थे च मानसूत्रं प्रलम्बयेत् । अन्तरे सुषिरं कल्प्य सूत्रान्त्यं लम्बयेत्तदा ॥ 9 ॥ तत्सूत्रं तु गुणं बिम्बं कारयेद्विजसत्तम । पूर्वे च पातयेत्पृष्ठे कायमध्ये च लम्बयेत् ॥ 10 ॥ एतानि पञ्च सूत्राणि ब्रह्मसूत्रमुदाहृतम् । कक्षान्तरे मुखान्ते च द्वे द्वे सूत्रे प्रलम्बयेत् ॥ 11 ॥ एवं हि नवसूत्राढयं स्थानकं चाऽऽसनं तथा । मुकुटं मध्यमं चैव ललाटस्य तु मध्यमे ॥ 12 ॥ नासाग्रमध्यमं चैव हनोर्मध्यं तथैव च । हिक्कामध्यं च हृदयं मध्ये नाभिश्च मध्यमे ॥ 13 ॥ लिङ्गमध्ये च मध्ये तु पादयोश्च तलान्तरे । लम्बयेत्पूर्वसूत्रं स्यादपरस्तमयोच्यते ॥ 14 ॥ Page #240 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे त्रिषष्टितमः पटलः । मुकुटस्य मध्यमाद्विम कृकाटिकास्तु मध्यमे । ककुन्मध्यत्वमध्ये तु स्फिपिण्डान्तरके तथा ॥ 15 ॥ ऊरुजश्वो(चोर्ध्वशङ्का(जङ्घा)यां पायर्योश्च द्वयन्तरे त्था। एवं स्याल्लम्बयेत्सूत्रमपरस्यात्रमेव हि ॥ 16 ॥ पार्श्वयोः कर्णवल्यन्तं ग्रीवामध्ये तथैव च । . वाह्य च मध्यमालम्ब्य गुल्फमध्ये तु लम्बयेत् । / 17 / / देहमध्ये गतेनैव पश्चसूत्रं प्रकल्पयेत् । श्रोत्राभ्यन्तर्गतं सूत्रं स्तनचूचुकमध्यमे ॥ 18 ॥ पादोरुमध्यदेशेऽन्त्ये मध्यमे तु मलम्बयेत् । पूर्वसूत्रं तु मौल्यग्रं निम्नं द्वादशमातृ(त्र)कम् ॥ 19 ॥ पूर्वसूत्रं मौल्यमग्रं षण्मात्रं तु प्रमुच्यते । / पूर्वसूत्रं ललाटान्तं ह्यन्तरं द्वयङ्गुलं भवेत् ॥ 20 ॥ अपरसूत्रं शिरःपृष्ठे पादोनान्वं युगाङ्गुलम् । पूर्वसूत्रं तु मन्म(न्ध)न्तं सयवं द्वयंशमिष्यते ॥ 21 ॥ कृकाटिकापरं सूत्रं यवोनं द्वयन्तरान्तरे । पूर्वसूत्रं तु हिकान्तं यन्तरं तु रसागुलम् ॥ 22 ॥ ककुदोऽपरपृष्ठे तु षोडशं तु यवान्तरम् । उरसः पूर्वसूत्रं तु चन्तरं तु द्विमात(त्र)कम् ॥ 23 ॥ ककुन्मध्यात्परं सूत्रं द्वयन्तरं त्वणुमात्रकम् । / मध्योदरं न्यसेत्पूर्व सूत्रं वै तत्सम परे ॥ 24 ॥ वशं निम्नपरं सूत्रं पादोनाष्टाहक परम् । प्राक्सूत्रान्नाभिमध्ये तु द्वयन्तरं सार्धमातृ(त्र)कम् ॥ 25 ॥ नाभिसूत्रात्परे पृष्ठे सार्धपक्षाङ्गुलं भवेत् । प्राक्सूत्रान्मेदमूलान्तं गुणागुलमुदाहृतम् ॥ 26 ॥ तत्समं तु परे सूत्रे यन्तरं तु द्विमात्रकम् । ऊरुमध्ये तु पुरतो जटामध्यं तथैव च । / 27 ॥ जङ्घामध्ये च नलिकामध्ये चैव पुरोगतम् । तिर्यसूत्रं तु संकल्प्य द्वधन्तरं तु प्रमीयते ॥ 28 ॥ तत्तत्स्थाने पुरे चैव तिर्यनसूत्र प्रकल्पयेत् । ऊरुमध्याङ्गसूमं तु पूर्वसूत्रं तु द्वयङ्गुलम् ॥ 29 / / Page #241 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे त्रिषष्टितमः पटलः । 211 तत्रैवापरसूत्रं तु षड्विंशतियवं भवेत् । जानुमध्याङ्गसूत्रान्तं पूर्वसूत्रं रसागुलम् ॥ 30 ॥ तत्रैवापरसूत्रं तु पादोनं पञ्चमात्रकम् । जङ्घामध्यं तु प्राक्सूत्रं वस्वड् गुलमुदाहृतम् ॥ 31 ॥ तत्रैवापरसूत्रान्तं षड्विंशतियवं भवेत् । माक्सूत्रानालकामध्यं साध वस्वमुलं भवेत् । / 32 ॥ नालकापरसूत्रान्तं पादोनं पञ्चमात्रकम् । .. द्वयर्धमङ्गुष्ठयोरग्रं पूर्वसूत्रं विशेषतः ॥ 33 ॥ तत्सूत्रपाणिपर्यन्तं सार्धमन्विष्यमिष्यते । प्राक्सूत्रकायमध्यस्थं सूत्रं साधं नवाङ्गुलम् ॥ 34 ॥ कायमध्यस्थसूत्रं तु शिरः पृष्ठयुगान्तकम् । तत्कायमध्यसूत्रं तु ककुत्पञ्चाङ्गुलार्धकम् ॥ 35 ॥ उरोमध्यप्रदेशे तु पृष्ठं सार्धषडङ्गुलम् । सूत्रमध्योदरे पृष्ठे सार्धवेदाङ्गुलं भवेत् ॥ 36 ॥ नाभिप्रदेशपृष्ठे तु सार्थभूताङ्गुलं भवेत् । कठि(टि)नी पडशं स्यात्सार्धाष्टांचं स्वि(स्फि)कारकम् ॥ 37 ॥ ऊरुमध्योत्पलं वेदो जानुपृष्ठं तथैव च । जङ्घामध्ये गुणांशं तु नलिका द्वयगुला भवेत् ॥ 38 ॥ गुल्फो हिल्पियोर्ह) युगाङ्गुल्यं परसूत्रे बहिर्घनम् । पार्थसूत्रमधस्तं(रतात्त) समसूत्रं तु संस्थितम् ॥ 39 ॥ पार्श्वसूत्रात्पुरो बाहुपर्यन्तं चतुरगुलम् । .. तत्सूत्रादपरे वायपर्यन्ताव(व)समातृ(त्र)कम् ॥ 40 ॥ पूर्वाकारौ तु मध्ये च कूपरं तु व्ल्म्को। तत्करे बाह्यविप्रादौ चतुरङ्गुल मिष्यते ॥ 41 ॥ कर्तरीपरहस्ताग्रौ हिक्कासूत्रं समं भवेत् । . मध्यागुलाग्रमुभयोः स्तनचूचुकसंभवेत् ॥ 42 ॥ अभयं दक्षिणे हस्ते वरदं वामहस्तकम् । . . माक्सूत्रादभये हस्ते मध्यं पञ्चदशाङ्गुलम् ॥ 43 ॥ Page #242 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे त्रिषष्टितमः पटलः । वरदं वामहस्तं तु अधोमुखं प्रकल्पयेत् । तलमूलं कटीपृष्ठे मेदाग्रं तु तत्क(तः पारे । / 44 ॥ मध्यागुल्यं [स]मालम्ब्य ऊरुनीनं युगागुलम् । ऊरुवक्त्रं तु वरदं पृष्ठं नाभिसमोद्धृतम् ॥ 45 ॥ वरदं हस्ततलमध्ये पूर्वसूत्रं तलाङ्गुलम् । कर्तरीमणिबन्धं तु बाहुबाह्यमुखं भवेत् ॥ 46 ॥ अथवा रुद्रभागं तु दशाङ्गुलमथापि वा । को(कूपरं पूर्वसूत्रान्तं नीत्रं सप्तदशाङ्गुलम् । / 47 ॥ जङ्घयोरेकोनविंशदं (मू )रुमूलं द्वयोचतम् । गुल्फयोरन्तरं चैव एकाङ्लमुदाहतम ॥ 48 ॥ अरोर्मध्यान्तरङ्गुल्यं विंशाचं वा उदाहृतम् । जान्वन्तरं चतुर्मात्रं जङ्घयोः पञ्चमातृ(त्र)कम् ॥ 49 ॥ तलोरुं(रू) तु रसांशं तु वेदांशं गुल्फयोर्भवेद् । पादाङ्गुष्ठद्वयोरन्तं द्वयन्तरं वसुमात्रकम् ॥ 50 ॥ आर्जवं राजसं भावं कल्पयेद्वा द्विजोत्तम । कर्तरीपरहस्तौ द्वौ टङ्क वै दक्षिणे करे ॥ 51 ॥ हरिणी वामहस्ते तु टकं कृत्वा बहिर्मुखम् । हरिणीबाह्यमूलं वा द्वयन्तराननमेव च ॥ 52 / / जटामुकुटसंयुक्तं दक्षिणे चन्द्रशेखरम् । वामेन्दुशेखरं वाऽथ प्रवालसदृशभभम् ॥ 53 ॥ त्रिनेत्रं सौम्यवदनं सर्वाभरणभूषितम् । पीताम्बरधरं देवं वस्खाग्रौ नलकान्तकौ ॥ 54 ॥ उभयोः पार्थयोरेवमम्बरं चोरुमध्यमम् । केवलं चैवमाख्यातं वामे गौरीसमायुतम् ॥ 55 ॥ भिन्नपीठैकपीठं वा भवेद्वा भङ्ग-संयुतम् । तद्गौरीसंयुतं चोरुभिन्नपीठैकमेव वा ॥ 56 ॥ तदेव भङ्गसंयुक्तं देवदेव्यौ परस्परम् । देवो वरदहस्तेन देवीं वै त्वपराश्रिताम् ॥ 57 ॥ Page #243 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे चतुःषष्टितमः पटलः । स्थानमध्यान्तरे वामपार्श्वमालिङ्गनं कुरु । पार्श्वसूत्रात्परो वाऽथ बाहुमालिङ्गनं तु वा ॥ 58 ॥ दो (वी) दक्षिणहस्तेन शंभोदक्षिणपार्श्वतः । कटिसूत्रोपरिष्वाथ (ष्टात्तु) पुष्पं वामकरे घृतः ॥ 59 ॥ अथवा पार्श्वदेवेशो व्योम्नस्तु दक्षिणे करे । करोत्पलं (व) हन्त्याश्च वामहस्तं प्रलम्बयेत् ॥ 60 ॥ एवमालिङ्ग मूर्तिश्व त्रिधामान्ये (नेन) कल्पयेत् । सर्वाभरणसंयुक्तं प्रभामण्डलसंयुतम् ॥ 61 ॥ चन्द्रशेखरमाख्यातं वृषारूढमथ शृणु ॥ 62 ॥ इति काश्यपशिल्पे चन्द्रशेखरमूर्तिलक्षणं नाम त्रिषष्टितमः, पटलः । अथ चतुःषष्टितमः पटलः । वृषवाहन मूर्तेस्तु लक्षणं वक्ष्यतेऽधुना । समभङ्गं त्रिभङ्ग वा कल्पयेत्कल्पवित्तमः ॥ 1 ॥ दक्षिणं स्वस्तिकं पादं वामपादं तु कुञ्चितम् । . उष्णीषान्मध्यमाद्वामे ललाटं मध्यवामके ॥ 2 ॥ वामनेत्रावसाने तु वामनासापुटान्तके । दक्षिणे स्तनपीठं स्यादद्वामनाभिश्च मध्यमे ॥ 3 ॥ अरतमध्यपायो मध्यसूत्रं प्रलम्बयेत् । एवं तु समभङ्ग स्यात् नतमानं युगाङ्गुलम् ॥ 4 ॥ * मुखे पूर्ववदुद्दिष्टं दक्षिणे तु स्तने तथा । नाभेर्वामे गुणांशं तु वामोरुमध्यमे तथा ॥ 5 ॥ स्वसि (स्थि) वाङ्घ्रिस्तु गुल्कं स्यात्मध्ये सूत्रं लम्बयेत् । अतिभङ्गमिति ख्यातं नतं पञ्चाङ्गुलं भवेत् ॥ 6 ॥ वृक्ष (प) र मरतको तु न्यसे चै (च) वामको (कू ) परम् । हिकासूत्रं तथा विम कलांशं वा नवाङ्गुलम् ॥ 7 ॥ 213 Page #244 -------------------------------------------------------------------------- ________________ ! काश्यपशिल्पे चतुःषष्टितमः पटलः । वामको(कू)परं लम्ब स्यात्तस्मादास्तनसीमकम् । वृषभस्योच्चयं ख्यातं पादस्थानाहितागुलम् ॥ 8 ॥ वृषभोदयमाख्यातं वृष लक्षणवत्कुरु । BSamUrdhni तु हस्ते तु मध्याङ्गुल्यग्रसीमकम् ॥ 9 ॥ नाभिसूत्रं समं कुर्यादङ्गुलं वा नताङ्गुलम् । (अध)स्तात्तलमध्ये तु पूर्वसूत्रं यवद्वयम् ॥ 10 ॥ अधोमुखं प्रकर्तव्यं तदर्धे तु प्रसारयेत् । दक्षिणे पूर्वहस्ते तु पाणि नाभेरधो बुधः ॥ 11 ॥ पक्षे षोडशमात्रं वा नतं त्त्सिह्क्र्न्न्व्त्। . वक्त्रदण्डोत्थितं तस्मिन्कल्पयेत्तु चलाचलम् । / 12 ॥ स्थिताघ्रि जानुरूवाऽसु हिक्कासूत्रं तु(स)मुन्नतम् । कनिष्ठाङ्गुलिपरीणाहमग्रं वत्क्रत्रयान्वितम् ॥ 13 ॥ लोहजं दारुजं वाऽथ वक्रदण्डैवमाचरेत् । अधस्तान्माणिबन्धस्तु ऊरूमूलं तदुत्तरम् ॥ 14 ॥ पञ्चषट्सप्तमात्रं वा वसुनन्दाङ्गुलं तु वा । जटामुकुटसंयुक्तं जटाभारस्तु लम्बितः ॥ 14 ॥ जयबन्धशिरो वाऽपि कर्तुरिच्छावशानयेत् । सर्वाभरणसंयुक्तं रक्ताभं रक्तवद्धृत(क्त्रक)m ॥ 16 ॥ वामपाचे उमादेवी दक्षिणे वा विशेषतः । स्वस्तिकं दक्षिणं पादं वामपादं तु कुश्चितम् । / 17 / / उत्पलं दक्षिणे हस्ते वामहस्ते प्रसारितम् । स्त्रीमानेन विधानेन उमादेवीं च कारयेत् ॥ 18 ॥ वृषवाहनमाख्यातं नृत्तमूर्तिरथोपरि ॥ 19 ॥ इत्यंशुमन्दे काश्यपशिल्पे वृषवाहनमूर्तिलक्षणं नाम चतुःषष्टितमः pttlH। Page #245 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे पञ्चषष्टितमः पटलः । ॥ अथ पञ्चषष्टितमः पटलः । / अथ वक्ष्ये विशेषेण नृत्तमूर्तेस्तु लक्षणम् । उत्साहवर्धनार्थाय उद्भूता चर्ममुण्डिका ॥ 1 ॥ रुरुण्डावदनं कृत्वा स्पिक्यात्पणनितं तथा । हिंसोत्सुकासना देवी तत्सुखासनवृद्धये ॥ 2 ॥ तथा नृत्तं करिष्यति सर्वलोकहिताय वै । देवानां मूर्तिनाथाय राजराष्ट्रविवर्धनात् ॥ 3 ॥ नृत्तमष्टादशं ह्येव तेष्वादौ नवमुच्यते । प्रकृतौ विधिना ग्राह्य बिम्बमानं द्विजोत्तम ॥ 4 ॥ उत्तम दशतालेन सर्वाङ्ग परिकल्पयेत् । भानुरुद्रदशं चैव तुङ्ग मृत्तोन(न्न)तं भवेत् ॥ 5 ॥ उष्णीषान्मध्यमात्सव्ये ललाटं मध्यदक्षिणे । नीत्वा शिवागुलं सव्ये नेत्रान्ते च पुटान्तके ॥ 6 ॥ हनोः सर्व तु हिक्कायां मध्ये नाभिं च मध्यमे । वामोर्वभ्यन्तरे लम्ब्य स्थिताछी गुल्फमध्यमे ॥ 7 ॥ प्रभामण्डलमध्ये तु पूर्वसूत्रं तु लम्बयेत् । ललाटसूत्रनीत्रं तु युगार्थामुलमन्तरम् ॥ 8 ॥ गुल्फसूत्रान्तरे चैव द्वादशांशं विधीयते । हिक्कामध्यं तु सूत्रं तु सार्थसप्तनवाङ्गुलम् ॥ 9 ॥ मुकुटोव्य(द्वये)कपक्षाग्रं सूत्रान्तरं तथैव च । अर्श्वकुक्षिं स्पृशेत्पूर्व सूत्रमेवं प्रलम्बयेत् ॥ 10 ॥ तत्सूत्राडोल(त्पर)बाबा(ह)ग्र मर्धाधिककलाङ्गुलम् । तस्मादपरबाह्रग्रं युगाङ्गुलमुदाहृतम् ॥ 11 ॥ तस्मादनिकराग्रान्तं साष्टत्रिंशाङ्गुलं तु वा। चत्वारिंशतिमात्रं वा तस्मादधिगुणाङ्गुलम् ॥ 12 ॥ हिक्कासत्रं समोत्य मध्यमे मध्यमाग्रकम् । तथास्ता(दस्त)तलमध्ये वा मध्याङ्गुल्यग्रपूर्वके ॥ 13 ॥ Page #246 -------------------------------------------------------------------------- ________________ 206 काश्यपशिल्पे पञ्चषष्टितमः पटलः । मध्यपर्वे यवाधिक्यं त्वनलं पात्रसंयुतम् । पात्रं विनाऽध (थ) वाऽऽधिक्यं पञ्चाङ्गुलं विशालकम् ॥ 14 ॥ तुङ्गं सप्ताङ्गुलं वाऽष्टनवमात्रमथापि वा । त्रिपञ्चसप्तजिह्वायां कल्प्यमेवमथोच्यते ॥ 15 ॥ उक्तासु मध्यजिह्य ( ह्वा)यां वन्यं दक्षिणाननं कुरु । दक्षिणे पूर्वसूत्रं तु बाह्वग्रं विशदं कुरु ॥ 16 ॥ तस्माडमरुके हस्ते मणिबन्धस्य बाह्यके । अष्टत्रिंशतिमात्रं वा चत्वारिंशतिरेव वा ॥ 17 ॥ चत्वारिंशतिमात्रं वा वामहस्तस्य सव्ययोः । तथ(द्ध) स्ते मणिबन्धोर्ध्वं हिक्कासूत्रं समं भवेत् ॥ 18 ॥ डमरुं मध्यमं पिण्ड्यं सूचीकर्णे तु उद्धृतम् 1. तर्जन्यग्रं तु सूच्यग्रं तर्जनी रजनी भवेत् ॥ 19 ॥ अथवा चर्मसूत्रं तु पिण्डी मध्याङ्गुलोपार । अनामिकोपरिष्टात्तु डमरु परिकल्पयेत् ॥ 20 ॥ डमरोर्दीर्घविस्तारं वसुपञ्चाङ्गुलं क्रमात् । मध्यं गुणाङ्गुलव्यासं पद्माकारं प्रकल्पयेत् ॥ 21 ॥ वलयद्वयसंयुक्तं चर्मसूत्रेण बन्धितम् । गव्येनाकृतविम्बं तं तद्रव्येण तु कारयेत् ॥ 22 ॥ सूच्यग्रात्कर्णसीमान्तं चत्वारिंशतिमात्रकम् । पञ्चचत्वारिंशद्वा पञ्चाशन्मातु (त्र ) कं तु वा ॥ 23 ॥ पार्श्वसूत्रं समं सूच्या वन्यास्तौ मध्याङ्गुलम् । दक्षिणे पूर्वहस्तं तु अभयं परिकल्पयेत् ॥ 24 ॥ प्राकसूत्रादुभये हस्ते मध्यं भानुद्वयाङ्गुलम् । तन्मध्यमाङ्गुलान्तं तु हिक्कासूत्रसमं भवेत् ॥ 25 ॥ 'सूत्रात्कूर्परनीत्रं च चत्वारिंशदद्विमात्रकम् । अभयं प्रकोष्ठमध्ये तु भुजं [ग]वलयं न्यसेत् ॥ 26 ॥ प्रकोष्ठमध्यनाहं स्यात् सपादं तस्य दीर्घकम् । तत्सूत्रादुपरि ख्यातं फणं भान्वङ्गुलं भवेत् ॥ 27 ॥ सप्ताङ्गुलं विशालं तु घनमेकाङ्गुलं भवेत् । संस्थितान्समीक्षेतु जिह्वानीत्रं समन्वितम् ॥ 28 ॥ Page #247 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे पञ्चषष्टितमः पटलः । भुजंगवलयं ह्येवं कल्पयेत्कल्पवित्तमः । सूत्रात्कक्षान्तरं सव्ये पार्श्वे द्वादशमात्रकम् ॥ 29 ॥ सूत्रान्मध्योदरं वामे नवागुलमुदाहृतम् । नवमात्पिण्डसूत्रं तु सूत्रादष्टादशाङ्गुलम् ॥ 30 ॥ सूत्रात्कुञ्चितजान्वोस्तु अन्तरं तु दशाङ्गुलम् । नवागुलं चाष्टमात्रं जानुनीत्रं यथाक्रमम् ॥ 31 ॥ भानुरुद्रदशाङ्गुल्यं नतमानं तु कल्पयेत् । स्थिताङ्घ्रिजानुं चोर्चामं जानुनीत्रं तदाकुलम् ॥ 32 ॥ त्रिपञ्चमनुमात्र वा जानुद्वयन्तं तथैव च । स्थिताङ्घ्रिनलकामध्याद्वामपार्ण्यन्तरं बुधः ॥ 33 ॥ सवेदचत्वारिंशच्च साङ्गुलं प्रविधीयते । सप्ताष्टपञ्चचत्वारिंशत्त्व ( द ) ङ्गुलं नतं भवेत् ॥ 34 ॥ स्थितजान्वो (नू) धृतं पार्ष्या चतुस्त्रिंशतिमात्रकम् । त्रयस्त्रिंशतिमात्रं वा जानुपार्ण्यन्तरं द्विज ॥ 35 ॥ उद्घृताङ्घ्रिस्तु जान्वो (नू ) नाभिसूत्रं समं भवेत् । कूर्परं डोलहस्तं स्यान्नालसूत्रं दशाङ्गुलम् ॥ 36 ॥ एकादशाङ्गुलं वाऽथ कल्पे वा ( ल्येवं ) कूर्परान्तकम् । तद्धस्ते मणिबन्धस्तु वामजानु तु दूयन्तरम् ॥ 37 ॥ दशाङ्गुलं वा कर्तव्यं नवाङ्गुलमुदाहृतम् । डोलहस्तं विविन्ध्यस्तदङ्गुलाग्रं विशेषतः ॥ 38 ॥ वामपादे तु जङ्घादि इयन्तरं त्वङ्गुलं भवेत् । नवागुलान्तरं वाऽपि रुद्राङ्गुलमथापि वा ॥ 39 ॥ डोलहस्ताद्भयान्तं तु दयन्तरं तु दशाङ्गुलम् । अन्योन्ययुक्तनीत्राणि यथासौन्दर्यमाचरेत् ॥ 40 ॥ केशान्ताद्धकपक्षं स्यात्तुङ्गन्मष्टादशाङ्गुलम् । सप्तदशाङ्गुलं वाऽथ षोडशाङ्गुलमेव वा ॥ 41 ॥ तद वा त्रिपादं वा तस्य विस्तारमेव हि । सुविकीर्णजटाभारं पञ्च षट् सप्त नन्द वा ॥ 42 ॥ रुद्रसंख्या तु वा विप्र उभयोः पार्श्वयोस्तथा । द्वात्रिंशाङ्गुलमारभ्यं चैकषष्टगुलान्तकम् ॥ 43 ॥ 217 Page #248 -------------------------------------------------------------------------- ________________ 218 काश्यपशिल्पे पञ्चषष्टितमः पटलः । अङ्गुलाङ्गुलवृद्धचा तु जटादीर्घमुदाहृतम् । अधोजादीर्घमेवं तस्मादूर्ध्व तु मूर्धके ॥ 44 ॥ कनिष्ठाङ्गुलिपरीणाहं जटानाहमुदाहृतम् । जटान्तपुष्पमालाभिरलंकृत्य विशेषतः ॥ 45 ॥ नागं चैवार्कपुष्पं च धत्तूरकुसुमं तथा । हस्तिशिरीषकं चैव करोटिरत्नबन्धनम् ॥ 46 ॥ ऋषिं धृत्वा तु मुकुटे दक्षिणे चन्द्रशेखरम् । सिन्धूराकृतितोलस्तु अष्टमालाविलम्बितम् ॥ 47 ॥ भस्मोद्धूलितसर्वाङ्गं किंचित्प्रहसिताननम् । यज्ञोपवीतसंयुक्तं हरसूत्रसमन्वितम् ॥ 48 ॥ देवाङ्गनोरुदे मध्ये बाहुधामेऽग्रमिर्गतिः । प्रभामण्डलमाश्रित्योदरबन्धाग्रको द्विज ॥ 49 ॥ व्याघ्रचर्माम्बरोपेत ऊर्ध्वं गतिवसानकम् । डोलावाह्वोर्धृतो बन्धं व्याघ्रचर्म द्विजोत्तम ॥ 50 ॥ लम्बनं बाहुमूले तु भानुत्रयोदशाङ्गुलम् । तद वा त्रिपादं वा विस्तारं ल (च) क्रमण्डलम् ॥ 51 ॥ पादौ नृपरसंयुक्ती सर्वाभरणभूषितौ । हस्तपादाङ्गुलं सर्वे रत्नहेमागुलीयुतम् ॥ 52 ॥ मध्याङ्गुलि विध्या तु शेषं वै मुद्रिकान्वितम् । दक्षिणं कुञ्चितं पादपस्मारोपरि स्मृतम् ॥ 53 ॥ तिर्यक्पादतलन्यासान्नृत्तं कुर्यान्महेश्वरः । वामपादं ततोद्धृत्य सतिर्यग्दक्षिणान्वितम् ॥ 54 ॥ डोलहस्तमथः त्यन्तमपस्मारमिहोच्यते । त्रिचतुष्पञ्चमात्रं वा अपस्मारस्य दीर्घकम् ॥ 55 ॥ अष्टचत्वारिंशांशं तु अपस्मारोदयं कुरु । उष्णीषं चैकभागेन केशान्तं च द्विधा भवेत् ॥ 56 ॥ हृदयं नाभिपर्यन्तं तत्समं परिकीर्तितम् । नाभिमेद्स्य मूलान्त मानं पण्मातृ ( त्र ) कं भवेत् ॥ 57 ॥ सप्ताङ्गुलं चोरुदीर्घ जानुदीर्घ द्वयाङ्गुलम् । जङ्घादि घो(चो) रुतुल्यं स्याद्व्यन्तरं चरणोदयम् । / 58 / / Page #249 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे पश्चषष्टितमः पटलः । मन्वंशं तु करं हिक्का मध्यमाङ्गुलिसीमकम् । शेषं युक्त्या तु कर्तव्यं शाययेत्तु अधोमुखम् ॥ 59 ॥ शंभोः सव्यशरीरस्थावुभौ पादौ तु कीर्तितम् । अपस्मारोदरोचं तु धर्मनन्दाष्टमात्रकम् ॥ 60 ॥ तन्मुखं तु समुद्धृत्य बाललीलासमन्वितम् । व्यालं वै वामहस्तेन दक्षिणे तस्य चेन्द्रियम् ॥ 61 ॥ सस्यश्यामनिभाकारमपस्मारं द्विजोत्तम । कलांशं पद्मपीठोचं विस्तारं च चतुर्गुणम् ॥ 62 ॥ सपादं सार्धपादोनं द्विगुणं वा तदायतम् । ऊर्ध्वपद्ममघोषनं पिण्डिकां नो (चो) क्तवद्भवेत् ॥ 63 ॥ प्रभामण्डल संयुक्तमनेन विधिना कुरु । गुणाङ्गुलं समारभ्य शतमात्रावसानकम् ॥ 64 ॥ तावदेषाङ्गुलाख्या तु कालकोनशतोदयम् । एकाङ्गुलं समारभ्यैकैकावयववर्धनम् ॥ 65 ॥ पश्चात्सख्यासनं ख्याते दण्डः स्यात्प्रथमस्य तु । तत्तदष्टांशहीनं तु ऊर्ध्वोर्ध्व तु क्रमात्कृशम् ॥ 66 ॥ एकद्वित्रिचतुष्पञ्च षट्सव सुमात्रकम् । पुनः पुनस्तथा संख्यमुपकुर्यात्प्रकल्पयेत् ॥ 67 ॥ कर्तुरिच्छावशातेषु दण्डसंख्यं तु तत्कुरु । नयनाताद (ल) लताभिश्च नानापुष्पैश्व शोभितम् ॥ 68 ॥ तस्योपरिष्टादलिनं हस्तं वै शिखरं बुधः । कर्तव्यं परितो विप्र तालस्याभ्यन्तरान्वितम् ॥ 69 ॥ भानुमण्डलं वा धीमान्मभामण्डलवर्तनम् । तस्य वामे उमा देवी प्रागुक्तविधिना कुरु । / 70 / / एतस्य प्रथमं पक्का सर्वलोकहितावहम् । तदेव दक्षिणे पार्श्वे जटाग्रे च विभाजिते ॥ 71 ॥ शम्भोर्देहान्तरं चैव षोडशाङ्गुल (संमि) तम् । स्त्रीमानोक्ताङ्ग[सं]युक्तं हृदयं चालिसंयुतम् ॥ 72 ॥ एवं मानविधिं युक्तं नृत्तं युक्त्या द्वितीयकम् । तदेव वापपादं तु अपस्मारोपरि स्थितम् ॥ 73 ॥ 219 Page #250 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे पञ्चषष्टितमः पटलः । उद्धृतं दक्षिणं पादं वामपादं प्रसारितम् । ललाटमध्यवामे तु वामनासापुटान्तके । / 74 ॥ लम्बयेड्रह्मसूत्रं तु स्थितपादस्य गुल्फ्के। शेष प्रागिव कर्तव्यं यथानृत्ततृतीयकम् ॥ 75 ॥ अवकीर्णजटाभारजटामुकुटसंयुतम् । जटामण्डलसंयुक्तं विशेषप्रथनृत्तवत् ॥ 76 ॥ चतुर्थ नृत्तमेतद्धि सर्वप्राणिहितावहम् । कणोन्तमुद्धृतं सव्यपाद वाम तु कुश्चितम् । / 77 ॥ भूका(ता)टकसमायुक्तमेतत्पञ्चकनृत्तकम् । अभयं शूलपाशं च डमरूं दक्षिणे करे । / 78 ॥ कपालं चाग्निपाशं च गण्ड हस्तिफरोपमम् । गजहस्तोपमं हस्तं प्रसार्य दक्षिणानुकम् ॥ 79 ॥ यद्वत्पथमनृतं स्यात्सर्वसूत्रं प्रसारयेत् । चित्तपञ्चमनृत्तं स्यादेवमेवेति नृत्यते । / 80 ॥ दोर्भिः षोडशसंयुक्तं वामे गौरीसमायुतम् । / हस्ताभ्यामुद्धृतं स्कन्धं स्तनं तस्य प्रसारितम् ॥ 81 / / अभयं शूलपाशं च खड्गं डमरुकध्वजम् । वेतालं सूचिहस्तं च दक्षमष्टकरं भवेत् ॥ 82 / / अनलं गजहस्ताभं खेटकं विस्मयं तथा । घण्टां चैव कपालं च छुरिकां सूचिमेव च ॥ 83 ॥ वामे त्वष्टभुजाख्यातं शेष पञ्चमनृत्तवत् । एवं षष्ठाष्टमं ख्यातं राजराष्ट्रसुखावहम् ॥ 84 ॥ त्रिनेत्रमष्टहस्तं च सुविकीर्णजटाधरम् । / कुश्चितं वामपादं तु अपस्मारोपरि स्थितम् । / 85 ॥ वामपार्थे शिरस्थस्य विकीर्णाघ्रिश्च दक्षिणे । उद्धृतं दक्षिणामुष्ठमग्रं संहितसङ्गमम् ॥ 86 ॥ पूर्वसूत्र तथाऽङ्गुष्टनीनं भान्वगुलं भवेत् । अभयं शूलपाशं च डमरु दक्षिणे करे । / 87 / / कपालमग्निपात्रं च तथा विस्मयहस्तकम् । / गजहस्तोपमं वामे चतुर्थे चैवमेव हि ॥ 88 ॥ Page #251 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे षष्टितमः पटल: गजस्तोपमं सव्यं वामं व्यालसमं तु वा । ललाटस्य तु मध्ये तु वामे तु स्थानमध्यमे ॥ 49 ॥ वामाङ्घ्रिनलिकामध्ये लम्बयेद्ब्रह्मसूत्रकम् । तत्सूत्राद्वामजान्वे (न्वन्तं) नीव्रं चैत्र नवाङ्गुलम् । / 90 / / नतमानं दशांशं स्याद्वामे गौरीसमायुतम् । सप्तमं नृत्तमाख्यातं जगदुःखविनाशकम् ॥ 91 ॥ तमेव षड्भुजं भेदमभयं डमरुं तथा । शूलं दक्षिणपार्श्वे तु कपालं विस्मयं तथा ॥ 92 ॥ गजस्तोपमं वामे सूत्रं प्राय ( प ) यदष्टकम् । 221 चतुर्भुजं त्रिनेत्रं वा जटामुकुटमण्डनम् ॥ 93 ॥ अभयं डमरुं सव्ये वामेऽग्निर्गजहस्तवत् । अपस्मारं विना पीठे वामाङ्घ्रिकुञ्चितं स्थितम् ॥ 94 ॥ तत्तत्पुरस्थित पीठे सव्यपादकनिष्ठके । तपादं कुश्चितं युक्त्या सूत्रं युक्त्या तु लम्बयेत् । / 95 / / नवमं नृत्तमाख्यातं गङ्गाधरमतः परम् ॥ 96 ॥ इत्यंशुभद्भेदे काश्यपशिल्पे नृत्तमूर्तिलक्षणं नाम पञ्चषष्टितमः पटलः । ॥ अथ षट्षष्टितमः पटलः ॥ गङ्गाधरमहं वक्ष्ये संक्षेपेणाधुना शृणु । स्वस्तिकं दक्षिणं पादं वामपादं तु कुश्चितम् ॥ 1 ॥ ललाटमध्यमात्सर्वे नीत्वा नवयवान्तकम् । दक्षिणे चाक्षिसीमन्ते सव्यनासापुटान्तरे ॥ 2 ॥ हिक्कामध्यमनाभिस्तु सव्ये द्व्यङ्गुलकं भवेत् । दक्षिणे मेदमूलं स्यान्मध्ये वेदाङ्गुलान्तरे ॥ 3 ॥ पाष्ण्यश्च मध्यमे चैव हिकासूत्रं प्रलम्बयेत् । युगांशं नतमानं तु पादाङ्गुष्ठद्वयान्तरे ॥ 4 ॥ अष्टादशाङ्गुलं प्रोक्तं त्र्यांशं पाष्णिकान्तरम् । वसिष्ठस्य जटाबन्धं वामे त्वीषन्नताननम् ॥ 5 ॥ दक्षिणे पूर्वहस्तं तु कुरु देवीस्तनाश्रितम् । अठ पूर्वहस्तेन देवीमालिङ्गन्नं कुरु ॥ 6 ॥ Page #252 -------------------------------------------------------------------------- ________________ 222 काश्यपशिल्पे सप्तष्टितमः पटलः । दक्षिणे परहस्ते तु ज(टाजाहवि)संयुतम् । उष्णीषान्तं समुद्धृत्य वामे कृष्णयुगं ध्रुवम् ॥ 7 ॥ देवस्य वामपाचे तु देवीवहितकाननम् । स्वस्तिकं वामपादं तु दक्षिणं कुञ्चितं भवेत् ॥ 8 ॥ समजङ्ग(च)नतं सूत्रं कल्पयेत्कल्पवित्तमः । घसार्य दक्षिणं हस्तं वामहस्तं तु पुष्पकम् ॥ 9 ॥ अथवा दक्षिणे हस्ते प्रकोष्ठस्य त्रिवर्गकम् । श्रोणिहस्ततलं लम्ब्य स्वप्नस्थितिमिव क्रमात् ॥ 10 ॥ सर्वाहंकारसंयुक्तं सर्वालंकारसंयुतम् । भागीरथीदक्षिणे पार्थे मुनिभिः ptthyteshvrH॥ 11 // गङ्गाधरं हरमिति .... ... ततो वै त्रिपुरान्तकम् ॥ 12 ॥ इत्यशुमद्भदे काश्यपशिल्पे गङ्गाधरमूर्तिलक्षणं नाम षट्षष्टितमः पटलः । ॥ अथ सप्तषष्टितमः पटलः ॥ त्रिपुरान्तकमूस्तु लक्षणं वक्ष्यते क्रमात् । त्रिचतुष्पञ्चमात्रं स्यानतमानं यथाक्रमम् ॥ 1 ॥ अभङ्गं समभङ्ग च अतिभङ्गमिति त्रिधा । मतिमोचनतं भागं मानमेवं हि कल्पयेत् ॥ 2 ॥ पादाङ्गुष्ठद्वयोथैव द्वयन्तरं षोडशाङ्गुलम् । अथङ्गं तद्विजानीयादष्टादशाङ्गुलं समम् ॥ 3 ॥ विंशत्यङ्गुलमाख्यात मतिभङ्गमिति स्मृतम् । तत्रिभागेकभागं तु पायोस्तु द्वयन्तरं भवेत् ॥ 4 ॥ उष्णीषाद्वामपार्थे तु नेत्रान्ते तत्पुटान्तके । / हनोआमे समालम्ब्य दक्षिणस्तनयामके ॥ 5 ॥ नाभेर्दक्षिणपार्थे तु वामोरुसमपार्श्वके । दक्षिणाऽस्तु पायोस्तु वामपार्वे तु लम्बयेत् ॥ 6 ॥ अभङ्ग सूत्रमारख्यातं समभङ्गमथो शृणु । ललाटमध्यनासाने पादयोः पार्णिमध्यमे ॥ 7 ॥ Page #253 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे सप्तषष्टितमः पटलः । लम्बयेत्पूर्वसूत्रं तु द्वयन्तरं त्वेवमूह्यताम् । तत्सूत्राद्वामपार्थे तु हिक्कासूत्रं शिवाङ्गुलम् । / 8 / / अर्धागुलं तु तत्सूत्रं वा येन्द्रथ मे मेद तु मध्यमे । सत्सूत्रादक्षिणे नाभिमेदमध्यं युगाङ्गुलम् ॥ 9 ॥ [तत्सूत्राद्वामजान्वन्तमर्धमात्रं विधीयते । समभङ्गमिति ख्यातमतिभङ्गमथो शृणु ॥ 10 ॥ उष्णीपादामपार्षे तु नेत्रान्ते च पुटान्तके । दक्षिणे स्तनमध्यान्तं तत्सूत्रं तु गुणाङ्गुलम् ॥ 11 ॥ नाभिमध्ये तु वामे तु सूत्रनीत्रं गुणागुलम् । तत्सूत्रं वामजान्वन्तमर्धमात्रं विधीयते ॥ 12 ॥ वामाज्रिपाणिसव्ये तु पार्श्वसूत्रं प्रलम्बयेत् । स्पर्शनं वेशनं नीवं स्म(स)पादस्थानकोत(क्त)वद ॥ 13 ॥ एवं त्रिभङ्गन्सूत्रेषु संमिश्रं तु न कारयेत् । उत्तम चातिभङ्गं स्यात्समभङ्ग तु मध्यमम् ॥ 14 ॥ अभङ्गमधमं ख्यातं त्रिपुरान्तकमूर्तितः । दक्षिणं स्वस्तिकं पादं वामपादं तु कुश्चितम् । / 15 ॥ दक्षिण पूर्वहस्ते तु द्वे नाभी सूत्रसन्तक(त)m । . सिंहकर्ण तु तद्धस्तं बाणमध्यं तु पिण्डितम् ॥ 16 ॥ बाणा[या]मं तु तत्सप्तव्यङ्ग्लं तु विधीयते । कनिष्ठाङ्गुलिपरीणाहं देवेशस्य करौ स्थितौ ॥ 17 ॥ आस्यं पञ्चाङ्गुलव्यासमास्योचं व्याससदृशम् । आस्यतुङ्ग समं पूज्यं तुङ्ग-मन्याङ्गुलीततम् ॥ 18 ॥ वामहस्ते धनुर्धत्वा कक्षान्तात्तत्करोर्बकम् । एकदिव्यङ्गुलं वाऽपि तस्माद्धृत्यानतं तु वा ॥ 19 ॥ शताङ्गुली (लं) तु तुङ्ग वा पञ्चसप्तनवाजुम्लम् । हीनं वाऽप्यधिकं वाऽपि नवधा धनुषाऽन्वितम् ॥ 20 ॥ पूर्णमुष्टि तु नाहं स्यान्मध्यमाग्रौ कृशौ कुरु । अग्रं मध्याहुन्लव्यासं वृत्तवर्णे विचित्रकम् । / 21 / / बाणनाहं त्रिभागैकं रज्जुनाहं तु तन्तुना । * धनुर्दीर्घाष्टभागे तु सप्तांशं रज्जुदीर्घकम् ॥ 22 ॥ Page #254 -------------------------------------------------------------------------- ________________ 334 काश्यपशिल्पे सप्तषष्टितमः पटलः । तदीर्घस्यानुकूलं तु धनुर्वक्रमुदाहृतम् । त्रिवक्रं सहितं वाऽथ बालचन्द्रो भवेत्तथा ॥ 23 ॥ धनुषा (रा) कृतिरेवं स्याल्लोहजं दारुजं तु वा । कर्तरीपरहस्तौ द्वौ टङ्कं कृष्णमृगान्वितम् ॥ 24 ॥ टङ्कं दक्षिणहस्ते तु वामहस्ते मृगो धृतः । जटामुकुटसंयुक्तं सर्वाभरणभूषितम् । / 25 / / प्रवालसदृशप्रख्यं वामे गौरीसमायुतम् । त्रिपुरान्तकमूर्तिस्तु प्रथमं लक्षणाश्चितम् ॥ 26 ॥ देवस्य वामपादं तु अपस्मारोपरि स्थितम् । शेषं प्राविग कर्तव्यं द्वितीयं लक्षणं भवेत् ॥ 27 ॥ स्वस्तिकं वामपादं तु दक्षिणं कुञ्चितं भवेत् । शेषं प्रागिव कर्तव्यं सूत्रादितरपार्श्वकम् ॥ 28 ॥ तृतीयं लक्षणं प्रोक्तं चतुर्थं लक्षणं शृणु । तदेव वामपादं तु अपस्मारशिरः स्थितः ॥ 29 ॥ प्रागिवैवावशेषं तु चतुर्थे लक्षणं हितम् । Eat बाणधरे हस्ते मध्यरेखाकलाङ्गुलम् ॥ 30 ॥ तुर्याशं मनुमात्रं वा त्रयोदशाङ्गुलं तु वा । . भानुरुद्राङ्गुलं वाऽथ दयन्तरं षड्विधं भवेत् ॥ 31 ॥ तत्परं कूर्परं नीत्रं श्रोणिपार्श्व तथा भवेत् । कक्षाद्धनुर्धनुर्हस्ते मणिबन्धान्तरं ततः ॥ 32 ॥ तत्करे कूर्परोद्धारं हृदयान्तमुदाहृतम् । एकद्वित्रिचतुष्पञ्चमात्रं तन्मानकं तु वा ॥ 33 ॥ सर्वेषामपि सामान्यं द्वयन्तरं कथितं मतम् । तदेव पूर्वहस्तौ द्वौ कटको हृदयस्थितौ ॥ 34 ॥ वामे दक्षिणहस्तं तु क्रमाद्वंद्वद्वयोर्मुदा । बाणमूलं घृतं सव्यं वामं बाणाग्रकं धृतम् । / 35 / / परहस्ते दक्षिणे टङ्कं धनूंषि वामहस्तके । सव्ये पार्श्वे भृगुर्वाऽथ वामे गौरीसमायुतम् ॥ 36 ॥ अपस्मारं विना पादं नतसूत्रं च पार्श्वयोः । एवं चतुर्भुजोपेता मूर्तिः पञ्चविधा भवेत् । / 37 ॥ Page #255 -------------------------------------------------------------------------- ________________ 225 काश्यपशिल्पेऽष्टषष्टितमः पटलः । अतिभई नतो भेदमष्टहस्तसमन्वितम् । बाणं च परशुं खड्गं यज्ञं वै दक्षिणे करे ॥ 38 ॥ धनुषी विस्मयं खेटं मृगहस्तमथापि वा । वामहस्तमिदं ख्यातं पूर्वहस्ताकरान्तकम् ॥ 39 ॥ यथाशोभं तथा तुझं कल्पयेद्गौरिसंयुतम् । षष्ठमप्येवमाख्यातं सप्तमं च अथोच्यते ॥ 40 ॥ बाणं चक्रं तथा शूलं टळू वजं च द्क्स्सिन्ने। धनुः शङ्ख तथा सूचिं विस्मयं खेटकं तथा ॥ 41 ॥ वामे पञ्चकर ख्यातमतिभङ्गस्तथोपरि । तथैव दक्षिणं जानुं वामोपरि निधापयेत् ॥ 42 ॥ तत्पूर्वे या(वा)मपादं तु तले न्य[स्य] रथोपरि । रथं तु मुकुलोपेतं मुकुल रज्जुनाऽऽवृतम् ॥ 43 / / मुकुलाभ्यन्तरे ब्रह्म चतुर्वक्त्रं चतुर्भुजम् । तस्य दक्षिणहस्तौ द्वौ वेणुदण्डकमण्डलुम् ॥ 44 ॥ कुण्डिका पद्मपाशं च वामहस्तद्वयोधृतम् । रथस्य मुकुलाधस्तादृषभं चातिवर्णकम् ॥ 45 ॥ रथं याप(पूर्वे)णमार्गेण क्ल्प्येत्क्ल्प्वित्त्म्ः। त्रिपुरान्तकमाख्यातमष्टभेदं द्विजोत्तम ॥ 46 ॥ प्रवालसदृशं प्रणां(ख्यं) सत्त्वराजसमुश्रु(संयुतम् । सर्वाभरणसंयुक्तं मेघवक्त्रं त्रिनेत्रकम् ॥ 47 ॥ तस्य वामे स्थिता देवी मागुक्तविधिना कुरु । सामान्यलक्षणं कार्य त्रिपुरान्तकमूर्तिनः ॥ 48 ॥ इत्यंशुमद्भेदे काश्यपशिल्पे त्रिपुरान्तकमूर्तिलक्षणं नाम सप्तषष्टितमः प्त्त्ल्ः। ॥ अथाष्टषष्टितमः पटलः ॥ अथ कल्याणमूर्तेस्तु लक्षणं वक्ष्यतेऽधुना । ललाटमध्यवामे तु वामनेत्रावसानके ॥ 1 ॥ 21 Page #256 -------------------------------------------------------------------------- ________________ 226 काश्यपशिल्पेऽष्टषष्टितमः पटलः । वामनासापुटान्ते च हिक्कामध्ये चलं भवेत् । दक्षिणं नाभिमध्ये तु देवहत्वा (स्ता ) गुलं भवेत् ॥ 2 ॥ नीत्वा स्थिताङ्घ्रिगुल्फः स्यान्मध्ये सूत्रं प्रलम्बयेत् । द्वयन्तरं नतमानं च समभङ्गं यथाक्रमम् ॥ 3 ॥ स्वस्तिकं वामपादं तु दक्षिणं कुञ्चितं भवेत् । दक्षिणं पूर्व हस्तं तु गौरीदक्षिणहस्तधृत् ॥ 4 ॥ वरदं वामहस्तं तु परहस्तद्वयोस्त(र्व) रम् । दक्षिणे परशुं वाऽथ वामे कृष्णमृगं तथा ॥ 5 ॥ जटामुकुटसंयुक्तं सर्वाभरणभूषितम् । देवं प्रवालवर्णाभं पार्श्वे तस्य विशेषतः ॥ 6 ॥ सस्यश्यामनिभा देवी प्राग्वन्मानादिसंमताम् । उत्पलं वामहस्ते तु धृतदक्षिणहस्तकम् ॥ 7 ॥ शंभोर्दक्षिणसंग्राह्य लज्जालम्बसमन्वितम् । पूर्वस्यानुगुणं शीघ्रं सर्वाभरणभूषितम् । / 8 / / हस्ताभ्यां संस्पृशेद्वेदौ तौ (गो) यस्तु कटिं द्विजः । देवाग्रे कारयेत्कुण्ड होमकर्म प्रजापतिः ॥ 9 ॥ शंभोर्वै स्तनसीमान्तं प्रजेशस्योदयं भवेत् । चतुर्भुजं चतुर्वक्त्रं सर्वाभरणभूषितम् ॥ 10 ॥ अजिनं चाक्षमाला च वामहस्तेऽधरे पु ( प ) रे । दक्षिण पूर्व हस्तं तु घृतवामकरः क्रमात् ॥ 11 ॥ उत्तराभिमुखासीनः पद्मपीठे प्रजापतिः । प्रभाम्रौ देवीदेवेशौ देवी देवस्य दक्षिणे । / 12 / / दक्षिणाभिमुख विष्णुर्होमस्योत्तरदिस्थितः । शंभो मासीसीमान्तं श्रेष्ठायामं स्तनान्तकम् ॥ 13 ॥ तयोर्मध्येऽष्ट वा भज्य नवधा केशवोदयम् । श्यामवर्ण समं भागं शङ्खचक्रं परे करे ॥ 14 ॥ हिरण्यपरकोणापा पूर्व हस्तद्वयोपरि । संग्राह्यं वरदे हस्ते सुतीर्थोदकपूर्वकम् । / 15 / / अनादिगोत्रसंभूतं श्रीशैवं परमेश्वरम् । आदिगोत्रा उमा गौरी तत्रैवास्मिन्ददाम्यहम् ॥ 16 ॥ Page #257 -------------------------------------------------------------------------- ________________ 267 काश्यपशिल्पे सप्ततितमः पटलः । इत्युक्त्वा वरदे हस्ते दद्यार्थोइदकं ह्रिः। अष्ट लोकेशविद्येशसिद्धप(य)श्व गणादयः ॥ 17 ॥ ऋषयश्चैव गन्धर्वा अप्सराश्च सदैवताः ॥ 18 ॥ इत्यंशुमद्भेदे काश्यपशिल्पे कल्याणमूर्तिलक्षणं नामा ष्टषष्टितमः पटलः । ॥ अथैकोनसप्ततितमः पटलः ॥ अर्धनारीशमूर्तेस्तु लक्षणं वक्ष्यते शृणु । चतुर्भुज षड्भुजं च द्विभुजं परिकीर्तितम् ॥ 1 ॥ सभङ्ग स्थान्क्स्योक्त्माग्न्न्वान्तोद्य्ः। स्वस्तिकं दक्षिणं पादमितरं कुश्चितं भवेत् ॥ 2 ॥ वामार्धं पार्वतीरूपं दक्षिणार्धं महेश्वरम् । अभयं परशुं सव्ये हस्ते वह्नि शिवांशके ॥ 3 ॥ वृषभं मूर्तिकन्यस्तकूपरं वामहस्तके । तदन्यद्वामहस्तं तु कटकं पुष्पसंयुतम् ॥ 4 ॥ द्विभुजे वरदं सव्ये वामहस्ते तु पुष्पधृत् । शिवास्य(वस्याऽस्)भरणं सव्ये वामे श्रीभूषणाश्चितम् ॥ 5 ॥ पुस्तकं दक्षिणे पार्वे वामे स्त्रीणां पयोधरम् । अथवा कुञ्चितं सव्यं पादं वामं तु स्वस्तिकम् ॥ 6 ॥ सव्यं शूलधरं हस्तं वामे पुष्करकं धतम् । वरदं दक्षिणं हस्तमन्योक्षिशिरपूर्वकम् ॥ 7 ॥ कपालं दक्षिणे हस्ते वामहस्तं प्रसारितम् । / दक्षिणे रौद्रदृष्टिः स्याद्वामे पार्थे तु शीतलम् ॥ 8 ॥ दुकूलं चोरुमध्यान्तं सव्यं गुल्फान्तमन्यकम् । एवं विस्तारतः प्रोक्तमर्धनारीश्वरं परम् ॥ 9 ॥ इत्यंशुमद्भेदे काश्यपशिल्पेऽर्धनारीश्वरलक्षणं नामकोनसप्ततितमः पटलः । ॥ अथ सप्ततितमः पटलः । / अथ वक्ष्ये विशेषेण गजहामूर्तिलक्षणम् । ललाटमध्यनासाग्रं वामे तु स्तनमध्यमात् ॥ 1 ॥ Page #258 -------------------------------------------------------------------------- ________________ 228 काश्यपशिल्पे सप्ततितमः पटलः । वामद्विपिण्डमध्यात्तु पूर्वसूत्रं प्रसारयेत् । तत्सूत्राक्षिणे वामे pAdapAya'ntaraM द्विज ॥ 2 ॥ साष्टत्रिंशतिमात्र वा षट्त्रिंशत्यगुलं तु वा । सत्सूत्राद्वामनो(तः) सव्यपादाङ्गुष्ठान्तरं द्विज ॥ 3 ॥ एकविंशतिमात्रं वा एकोनविंशदेव वा । चतुर्हस्ताष्टहस्तं वा सर्वाभरणसंयुतम् ॥ 4 ॥ चतुर्भुज चेत्पांशं च भे(ग)जचर्म च दक्षिणे । गजास्यं गजचमे स्यावामपाश्वकरद्वयम् ॥ 5 ॥ चतुदो:वमाख्यातमष्टहस्तमयोच्यते । गजस्य मस्तक पाशं गजचर्म च दक्षिणे ॥ 6 ॥ गजशृङ्ग कपालं च गर्जचर्म च विस्मयम् । वामपार्थे तु चत्वारो हस्तमे(स्ता ह्ये)वं प्रकीर्तितम् ॥ 7 ॥ शंभोर्चामाङ् यधस्तात्तु गजस्येव तु मस्तकम् । मुकुटस्योपरिष्टात्तु गजपुच्छं प्रकाशयेत् ॥ 8 ॥ पार्श्वयोगे जयायां तु यथा युक्त्या तु कारयेत् । प्रभामण्डलवच्छेषं गजचर्म प्रकल्पयेत् ॥ 9 ॥ शूलखड्गधरं चर्म गजशृङ्गं च दक्षिणे । कपालं खेटकं खड्ग गजचर्म च वामके ॥ 10 ॥ ललाटमध्यनासाग्रं दक्षिणस्तनमध्यमात् । सव्यपीठस्य मध्यं तु लम्बयेहह्मसूत्रकम् ॥ 11 ॥ स्वस्तिकं वामपादं तु गजस्य मस्तकोपरि । उद्धृतं दक्षिणं पादं वाममुत्कुटिकं भवेत् ॥ 12 ॥ तदध्रिपाष्योः स्फिपिण्डावयन्तरं चतुरङ्गुलम् । तज्जानुवामकक्षस्य असिसूत्रं समं नयेत् ॥ 13 ॥ एवं द्विविधनीत्वा तु गजहामूर्तिरुच्यते । / दक्षसूत्रादुमा देवी शंभीर्वामोभयान्वितम् ॥ 14 ॥ एवं हि कल्पितं बिम्बम(म्ब राजाविजयमाप्नुयात् ॥ 15 ॥ इत्यंशुमद्भदे काश्यपशिल्पे गजहामूर्तिलक्षणं नाम सप्ततितमः पटलः । - - - Page #259 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे द्विसप्ततितमः पटलः । ॥ अथैकसप्ततितमः पटलः ॥ 229 अथ वक्ष्ये विशेषेण पाशुपत [स्य ] लक्षणम् । समपत्स्थानकं प्रोक्तं चन्द्रशेखरमूर्तिवत् ॥ 1 ॥ त्रिनेत्रं च चतुर्बाहुं मूर्धकेशं महाधनुम् । अभयं शूलहस्तं च दक्षिणे तु करद्वये ॥ 2 ॥ वरदं चाक्षमाला च वामपार्श्वकरद्वये । प्रवालसदृशप्रख्यं सौम्यनेत्रं तु शीतलम् ॥ 3 ॥ सर्वाभरणसंयुक्तं किंचित्प्रहसिताननम् । नित्योत्सवस्थ बिम्बार्थ स्थानकं वासनं तु वा ॥ 4 ॥ तदेवाग्रिसमं वर्णे रक्ताक्षं कुटिलद्र ( अ ) वम् । तीक्ष्णनेत्रस्य (त्रैश्च) संयुक्तं व्यालयज्ञोपवीतिनम् ॥ 5 ॥ ज्वालांनलशिखाकारमतिरत्ननिवासधृक् । शूलं तथो (स्वधो) मुखं धृत्वा कपालं वरदोद्धृतम् ॥ 6 ॥ अथवाऽभयं विना शूलं मूलं धृत्वा तु तत्करे । शूलाग्रं वरदेनैव गव्यतिर्यग्गते ध्रुवम् ॥ 7 ॥ दक्षिणे वरदे हस्ते टङ्कं खङ्गं तु वामके । कौतुकं पाशुपतनं बलिलिङ्गे तु पूज्यते ॥ 8 ॥ ध्यानपूजानिमित्तायामेतन्मूर्ति वदाम्यहम् । एतन्मूर्तिं सकृद्ध्यायेत्सर्वशस्त्रविनाशनम् ॥ 9 ॥ एवं तु रौद्रमूर्त्य (र्तिं) तु प्रतिमां नैव कारयेत् ॥ 10 ॥ इत्यंशुमद्भेदे काश्यपशिल्पे पाशुपतमूर्तिलक्षणं नामैकसप्ततितमः पटलः । ॥ अथ द्विसप्ततितमः पटलः ॥ अथ कंकालमूर्तेस्तु लक्षणं वक्ष्यतेऽधुना । पादौ तु पादुकोपेतौ भिक्षुकंकाललक्षणम् ॥ 1 | रक्षार्थ परिवारार्थ मोक्षार्थं तु विधीयते । स्थानकं गमनं ग्राह्यं द्वाविंशं तु प्रवक्ष्यते ॥ 2 ॥ Page #260 -------------------------------------------------------------------------- ________________ 230 काश्यपशिल्पे द्विसप्ततितमः पटलः । स्थानकं मूलबेरं च गमनं चोत्सवं भवेत् । दारुजा लोहजा वाऽथ सुधामृन्मयशर्करा ॥ 3 ॥ शिला च चित्रं वा कुर्यात्मतिमां वा यथाविधि । एवं च प्रतिमां कुर्यान्मानोन्मानप्रमाणवित् ॥ 4 ॥ प्रमाणमङ्वों कृत्वा मानं संग्राह्य बुद्धिमान् । अगुलैयेवसंयुक्तैर्हस्ततालवितस्तिभिः ॥ 5 ॥ आयादि शुभं संग्राह्य मानं शुद्धयर्थकं भवेत् । पादावधिष्ठानमानं द्वारतुङ्गसमेऽपि वा ॥ 6 ॥ मूललिङ्गन्समोत्तुङ्ग सार्ध द्वित्रियवं तु वा । तयोर्मध्याष्टभागं तु नवधा तुङ्गमानकम् । / 7 ॥ उत्सवोद्यममानेन समस्तविधिरुच्यते । वामपादस्थितं चैव दक्षिणं गम्य वक्ष्यते ॥ 8 ॥ पादौ पादधृतौ चैव भवेदक्षिणकुश्चितम् । पायूंर्ध्वदृग्भवेत्पूर्व ब्रह्मसूत्रं प्रलम्बयेत् ॥ 9 ॥ पूर्वहस्तं कृतं वाऽपि दक्षिणे कर्षके धृतम् । हिरण्यस्य कृतं वाऽपि तर्जन्यगुष्ठस्पृक्यया ॥ 10 ॥ योनिसीमावसानेन दुर्वाकार e(i)वापि वा । अथ वामकरे पात्रौ(त्र) नाभिसीमावसानकम् ॥ 11 ॥ डमरु पू(वा)हमस्ते तु हनुसीमावसानकम् । वामे शूलस्य हस्तं वा शिरिखपिक्खण्डसंयुतम् ॥ 12 ॥ ककालं च तदने तु बन्धयेद्धदयोपार । बाहुसीमावसानेन तत्कन्याच्यविकं भवेत् ॥ 13 ॥ एकद्वित्रिचतुर्मात्रं नताधिक्यादिमेव हि । स्थानके पूर्वसूत्रं वा भङ्गमानमथो शृणु ॥ 14 ॥ ललाटवामपार्थे तु नेत्रान्ते च पुटान्तके । हनोर्वामे तु हिक्कायां हृदये कालकोलकम् ॥ 15 ॥ नाभेश्च दक्षिणे सूत्रं पक्षाङ्गुलमिति त्रयम् । / योनिनीनं तु सूत्रं वा दक्षिणे युगमात्रकम् ॥ 16 ॥ वामपादस्थितं वाऽपि द्विपादान्तरमध्यमे । स्थानकं ह्येवमाख्यातं गमनेषु विधीयते ॥ 17 ॥ Page #261 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे द्विसप्ततितमः पटलः । 231 गमनेषु तु सूत्रं वा ललाटे वामपार्श्वके । वामाघ्रिगुल्फमध्ये तु द्विपाके सूत्रकं भवेत् ॥ 18 ॥ सूत्रं ललाटमध्ये च दक्षिणे तु द्वयाङ्गुलम् । वामे च पुटपार्वे तु हिक्काहृदयमध्यमे ॥ 19 ॥ नाभिवामे द्वयार गुल्यं योनिवामे युगाङ्गुलम् । वामाघ्रिगुल्फस्पृशं स्याद्गमनस्य तु सूत्रकम् । / 20 ॥ अभङ्गस्योक्तमार्गेण नतमात्रं च बुद्धिमान् । गमने सूत्रकं वाऽपि हस्तयोर्नीवमेव वा ॥ 21 ॥ सव्यहस्ततृणं कुर्यात्सूत्राद्वयन्तरमंशकम् । द्वाविंशतिद्वयगुलं वाऽपि त्रयोविंशतिरेव च ॥ 22 ॥ मणिबन्धे मध्यमां तु बाह्ये चैव तथैव हि । नीवं तबिविधं चैव पात्रे वामकरेऽपि वा ॥ 23 ॥ कलासप्तदशं चाष्टमानानौ चा(नतश्चा)पि नीत्रकम् । नाभिसीमावसाने तु कूर्परं तस्य नीत्रकम् ॥ 24 ॥ म(प)ञ्चाङ्गुलमथो वाऽपि तिथिषोडशमेव वा । दक्षिणं तृणकं हस्ते योनिसीमावसानके ॥ 25 ॥ एकद्वित्रिचतुर्मात्रं मृगसस्य(सूत्र) प्रलम्बयेत् । / ज्ञानमुद्रासिंहकों यथासौन्दर्यमाचरेत् ॥ 26 ॥ वामहस्ते परे shuulbaasiimaaksaanke| पूर्वसूत्रं तथैव स्याद् शिखाबद्धस्य नीत्रकम् । / 27 ॥ चत्वारिंशतिमात्रं वा शूलं तु ख्गु(g)तोप्रि(म्रे)| शूलाग्रो धातुको पीवा कङ्कालं बन्धयेत्सुधीः ॥ 28 ॥ दक्षिणे परहस्तेन डमरूं कटिकेऽपि वा॥ तु(क)टिदीर्घस्य विस्तारं नवांशैरितिकेऽपि वा । / 29 / / मण्डं क्षीणं गुणागुल्यं पद्माकारं द्विपार्श्वके । बलयद्वयसंयुक्तं तर्जनी ऋजुतो भवेत् ॥ 30 ॥ तर्जन्यां गृह्यमेवं हि हनुसीमावसानकम् । मणिबन्धस्य नीनं तु पूर्वसूत्रं तथैव च ॥ 31 ॥ चत्वारिंशतिमेवाह्यमंशाधिकमथापि च । वामे कपालपात्रं वा भान्वंशं रसनीव्रकम् ॥ 32 ॥ Page #262 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे द्विसप्ततितमः पटलः । धनं मेघागुलं वाऽपि सुवृत्तनिव्रणं भवेत् । मकरकुण्डलमेवं हि शङ्खपत्रं तु वामके ॥ 33 ॥ जटामण्डलमेवोक्तं विकीर्ण केशमण्डलं । दक्षिणे तु शेखरं वा पाजन्धिर्वामकेऽपि वा ॥ 34 ॥ करोटिमन्दबन्धं च धुत्तूरकुसुमावृतौ । वकयक्षं तथैवोक्तमर्कपुष्पैश्च दूर्वकैः ॥ 35 ॥ पिका(ना)किजगबन्धं च कटौ रुद्राक्षमालिका । नाग कङ्कणं कोष्ठेषु नानारत्नविभूषितम् ॥ 36 ॥ व्याघ्रचर्माम्बरधरं रुद्रवक्त्रप्रकाशितम् । भस्मोद्धूलितदिव्याङ्गं किंचित्महसिताननम् ॥ 37 ॥ एतत्कङ्कालनामास्ति वामस्कन्धोपरि त्यजेत् । अनेकभूतैर्जायाभिः सेवितं वन्दितं च तैः ॥ 38 ॥ बलिपात्रधृतं भूतमग्रे गे(हे)मसमन्वितम् । दत्त्वा स्वन्नं तु तत्पात्रे निधायाकृतिजायया ॥ 39 ॥ किंचित्प्रकाशितं योनिसंयुक्तं न्त्(v)वास्सा। संभूता मनसोपेता जायाः सर्वतेने(त्रेने)कशः ॥ 40 ॥ दक्षिणे कटिपार्षे तु क्षुरिकाश्चैव बन्धयेत् । क्षुरिकाहेमसंकाशामुपबन्धसमाञ्चिता ॥ 41 / / उभयोः पार्थयोर्हस्ते नानानागैर्विभूषिताम् । ऋषिभिर्देवगन्धवैः सिद्धविद्याधरादिभिः ॥ 42 ॥ हृदयं कलिसंयुक्तं sNbhraantmnsaashcitaiH| सर्वानित्यसदानन्दं सेवितायैः सुपूजितम् ॥ 43 ॥ वीथीं संमार्जयेद्वायुः पर्जन्यो जलसेचनम् । पुष्पदृष्टिकृतो देवा ऋषयः स्तोत्र्पात्थ्काः॥44॥ ऋग्यजुःसामाथर्वाणः स्तुतिं कुर्युः परे परे । चमेबन्धं च कांसं च वीणा सुपिरमेव च ॥ 45 ॥ शङ्खध्वनिसमायुक्तं पञ्चवाद्यं महा(समा)रभेत् । तुम्बुरुनारदाद्यैश्च जयवाद्यं सलक्षणम् ॥ 46 ॥ चन्द्रादित्यादिचिद्रोजाचा(वद्राजच्चा)मरा दिव्ययोषितः । सर्वलोकोपकारार्थमिन्द्रस्य सवनादिषु ॥ 47 ॥ Page #263 -------------------------------------------------------------------------- ________________ 2 काश्यपशिल्पे द्विसप्ततितमः पटलः । वाभूतागमनादेवा योन्येवा(निसीमा)वसानकम् । (1) पञ्चतालेन भूतं च मानोन्मानप्रमाणकम् ॥ 48 ॥ भूते तु शिरसो(सः)पात्रं द्विहस्तं स्पर्श एव वा । पात्रह( विस्तारके वाऽपि विंशतिरङ्गुलं तु वा ॥ 49 ॥ निम्नमानं दशाङ्गुल्यं खनमेकाङ्गुलं भवेत् । / हिरण्यं दक्षदिग्भागे जानुसीमावसानकम् ॥ 50 ॥ मूर्धन्यादिपदान्ते च हरिणीं तुङ्गन्मेव च । / देवस्य पूर्वसूत्रे तु स्पर्शमानं तथैव हि । / 51 ॥ नासाग्रे लम्बयेत्सूत्रं वामागुष्ठस्य मूलके । जटाग्रे विंशदगुल्यं त्रयोविंशदथागुलम् ॥ 52 ॥ स्पर्शनं कुक्षिनासाग्रमगुष्ठमूलं लम्बयेत् । / सूत्रवामे तु नीबान्तमष्टाङ्गुल्यशराङ्गुलम् ॥ 53 ॥ तत्सूत्रादक्षिणाङ्गुष्ठे नीत्रकं तु नवागुलम् । दशरुद्राअन्लं वाऽथ द्वादशाङ्गुलमेव च । / 54 ॥ सूत्रस्थानं तु निम्नं वा सव्यपार्ण्यन्तरेऽपि वा । द्वाविंशदडलं वाऽपि त्रयोविंशतिमेव वा ॥ 55 ॥ सूत्रात्पार्थ तु सीमान्तं दक्षिणामुष्ठनिम्नकम् । एकद्वित्रिचतुष्पश्चरसाहुल्यं तु नीत्रकम् । / 56 ॥ पीठे दक्षिणपाये(श्वे) तु वेदपञ्चरसाङ्गुलम् । / पादुकायामकं वाऽपि पादतालायसीम(वसान)कम् । / 57 ॥ उत्सेधेन गुणामुल्यमूवमानं तु पद्मकम् । तर्जन्यङ्गुष्ठयोर्मध्ये मुकुलाकृति बन्धयेत् ॥ 58 ॥ द्वयगुलं कुमुदोत्सेधं सुवृत्तं सुन्दरं भवेत् । कैलासशिखरे रम्ये श्रीगन्धे देवनायकम ॥ 59 ॥ RSINAM संगमे प्रीत्या भगवान्परमेश्वरः । दण्डकारण्यलीलायां मुनीनां सर्वशान्तये ॥ 60 / / तेषां श्रीणां च पौरन्ध्रा(न्ध्ये) विघाताय च लीलया । भिक्षास्वरूपं नग्नेन कटिसूत्रविवर्जितः । / 61 ॥ इत्ययं परमेशानः कैलासं त्रैविनीयतम् । / भिक्षा करोम्यहं विभ कङ्कालस्य तु मोक्षणम् ॥ 62 ॥ Page #264 -------------------------------------------------------------------------- ________________ 234 काश्यपशिल्पे त्रिसप्ततितमः पटलः । काश्यप उवाच त्वया वै वर्धितं चास्य कङ्कालस्यो(स्य) फलं कथम् । शिव उवाच--- इदानी पुरतो विप्र कथ्यते तत्सविस्तरम् । / 63 ॥ तदहं भुवनादीनि याचेऽभ्य्पुर्स्क्र्ः। कम्पितस्तु समस्तानि भुवनान्यधिवासितः ॥ 64 ॥ प्रार्थयेयस्तु मां भिक्षा मासं भयनिवृत्तये । अण्डानां सुस्थितार्थ च सर्वलोकोपकारकम् ॥ 65 ॥ कङ्कालमोचनान्तं तु तद्धनैवमहं द्विज । भिक्षान्ते मोचयेदेतत्कङ्कालमभयं भवेत् ॥ 66 ॥ काश्यप उवाच एवं कङ्कालमाख्यातं करिरर्थ(हरमर्धहरि) शृणु ॥ 67 ॥ इत्यंशुमद्भेदे काश्यपशिल्पे कङ्कालमूर्तिलक्षणं नाम द्विसप्ततितमः पटलः । ॥ अथ त्रिसप्ततितमः पटलः । / अथ वक्ष्ये विशेषेण हरिर(म)र्धहरं परम् । आर्जवं स्वस्थि(स्ति)कं स्थानं स्थानकं समपादकम् ॥ 1 ॥ दक्षिणं चाभयं वाम(मे) कटकं पूरिमाश्रितम् । परशुं दक्षिणे वामे (भागे) शङ्खायुधधरं परम् । / 2 ॥ सव्ये वामे च मुकुटे जटाकिरीटमण्डितम् । प्रवालं श्यामरूपं तु तस्यो(च्छो)भाभरणान्वितम् ॥ 3 ॥ दक्षिणे तूग्रदृष्टिः स्याद्वामे दृष्टिः स(सु)शीतलम् (ला)| किंचित्प्रकाशिताधं च दृष्टया तु तल्ललाटके ॥ 4 ॥ सर्वाभरणसंयुक्तं दिगम्बरसमन्वितम् । शिरश्चक्रसमायुक्तं तस्य लक्षणमुच्यते । / 5 ॥ Page #265 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे चतुःसप्ततितमः पटलः । रुद्रांशविशालं तु तद्भागांशेन वर्धितम् । घनं सुवृत्तचक्रं च पद्माकृतिम ( अ )थापि वा ॥ 6 ॥ शिरश्चक्रविशालं तु सप्तभागेकभागिकम् । शिरसचऋनालस्य विस्तारं द्विजसत्तम ॥ 7 ॥ चक्रवामत्रिभागकं चक्रदं शिरसोन्नतम् । अग्रे ललाटपट्टस्य शिरश्चक्रस्य नालकम् ॥ 8 ॥ चक्रं तर्जनीमालम्ब्य पुष्पमालां च मध्यमाम् । सर्वेषां देवदेवीनामेवमेव समाचरेत् ॥ 9 ॥ इत्यंशुमद्भेदे काश्यपशिल्पे हर्यर्धहरलक्षणं नामात्रसप्ततितमः पटलः । ॥ अथ चतुःसप्ततितमः पटलः ॥ अथ वक्ष्ये विशेषेण भिक्षाटनमहेश्वरम् । पादौ पादुकसंयुक्तौ वामपादं तु स्वस्तिकम् ॥ 1 ॥ ईषदुद्धृत्य सव्यं तु पाढं तुङ्ग नवोत्सवम् । ललाटमध्यमासव्ये नवाष्टौ वा यवान्तरे ॥ 2 ॥ नासाग्रेद (त्व) धरे वामे हिक्कामध्यं तु वामके । हृन्मध्यनाभिसव्ये तु षोडशं तु यवान्तरम् ॥ 3 ॥ स्वस्त्याङ्घ्रिगुल्फमध्ये तु पूर्वसूत्रं प्रलम्बयेत् । अभङ्गं सनतं कार्य समभङ्गमथापि वा ॥ 4 ॥ पादौ पादुकसंयुक्तौ पादुकारहितौ तु वा । सुविकीर्णजटाभारो जटामण्डल एव वा ॥ 5 ॥ प्रणमं च जटाभारं नग्नरूपं नताननम् । ललाटपट्टसंयुक्तं करोटार्घ तु शेखरम् ॥ 6 ॥ सर्वाभरणसंयुक्तं कटिसूत्रविवर्जितम् । शुद्धश्वेतनिभं प्रोक्तं मानं नागविभूषितम् ॥ 7 ॥ दक्षिणे पूर्व हस्तं तु मृगस्याऽऽसन्नकं भवेत् । वामे तु पूर्वहस्तं तु वरदं स्यात्कपालधृत् ॥ 8 ॥ 235 Page #266 -------------------------------------------------------------------------- ________________ 236 काश्यपशिल्पे षट्सप्ततितमः पटलः । दक्षिणे परहस्ते तु डमरुं च धरेद्विज । वामे तु शिखिपिञ्छं च कर्तव्यं शीतलं धृतम् ॥ 9 ॥ सितवस्त्रोत्तरीयं तु नागेन कटिवेष्टितम् । श्वेतयज्ञोपवीतं तु नीलवर्णत्रिपुण्डधृत् ॥ 10 ॥ पद्मपीठोपरिष्टात् शेषं कालमूर्तिवत् ॥ 11 ॥ इत्यंशुमद्भेदे काश्यपशिल्पे भिक्षाटनमूर्तिलक्षणं नाम चतुःसप्ततितमः पटलः । ॥ अथ पञ्चसप्ततितमः पटलः ॥ अथ वक्ष्ये विशेषेण चण्डेशानुग्रहं परम् । उमासहितवत्सर्वं वामे किंचिन्नताननम् ॥ 1 ॥ दक्षिणे त्वभयं वर्ज्य तथा त्वाभरणं भवेत् । मवा (तद्वा ) मे कटकं न्यस्य अधस्ताचण्डमूर्तिनाम् ॥ 2 ॥ हृदयाञ्जलिसंयुक्ती हस्तौ तदभिसंयुतम् । आसनादिसुखासीनं चण्डेशं वर्णसंनिभम् ॥ 3 ॥ देवदेवेश्वरौ मध्ये स्कन्दमूर्तिं विना बुधः । चण्डेशानुग्रहं ख्यातं दक्षिणं कीर्तितं परम् ॥ 4 ॥ इत्यंशुमद्भेदे काश्यपशिल्पे चण्डेशानुग्रहो नाम पञ्चसप्ततितमः पटलः । ॥ अथ षट्सप्ततितमः पटलः ॥ अथ वक्ष्ये विशेषेण दक्षिणामूर्तिलक्षणम् । लम्बयेदक्षिणं पादं वामाङ्घ्रिनल[का]ग्रक्रम् ॥ 1 ॥ सव्योर्वग्रं निधातव्यं वामपादं तु शाययेत् । ललाटदक्षिणे सव्ये नेत्रान्तं तत्पुटान्तके ॥ 2 ॥ यत्रयान्तरं नीत्वा लम्ब्य नाभेस्तु मध्यमे । मूलं तु मध्ये स्यात्पूर्वसूत्रं प्रलम्बयेत् ॥ 3 ॥ Page #267 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे षट्सप्ततितमः पटलः । नतमत्यर्थमात्रं स्याञ्चतुर्भुजसमन्वितम् । दक्षिण पूर्वहस्ते तु अक्षमालाधरं परम् ॥ 4 ॥ वरदं पूर्वहस्त स्यादष्टहस्तमथापि वा। वामजानूपरिष्टाञ्च वरदे तलपृष्टकम् ॥ 5 ॥ वामजानूपरिष्टात्तु दण्डके कूपरान्न्यसेत् । वामे चापरहस्तं तु वह्निर्वा व्यालमेव वा ॥ 6 ॥ अर्धेन्दुवक्त्रं सर्वाङ्ग मम दास्यति कोपकम् । (1) विकीर्णमूर्धजं वाऽपि जटामण्डलमेव वा ॥ 7 ॥ वामे धत्तूरनागौ च दक्षिणे चन्द्रशेखरम् । / हसितं वक्त्रसंयुक्तं सर्वाभरणभूषितम् ॥ 8 ॥ सितवस्त्रोत्तरीयं च सितयज्ञोपवीतिनम् । त्रिनेत्रं धवलं चामे सव्ये मकरकुण्डलम् ॥ 9 ॥ कर्णी तु पत्रशङ्ख स्यात्कुण्डलैर्वाऽथमण्डितम् । रुद्राक्षे(क्षैः) कण्ठमालाभा ह(भिह)न्मालां च विमू(लाभिश्च भूषितम् ॥ 10 ॥ व्याघ्रचर्माम्बरोपेतं सर्वक्लेशविवर्जितम् । नारदो जमदग्निश्च वसिष्ठो भृगु दक्षिणे ॥ 11 ॥ भरद्वाजश्च शुनकश्वागस्त्यो vaampaarshvke। वन्दितं किन्नराद्या(2)स्तु वटवृक्षसमाश्रिताः(तैः) / / 12 / / अपस्मारोपरिष्टात्तु लम्बपादतलं न्यसेत् । सूत्रं तत्पादपाये तु वेदं स्यान्मनुमात्रकम् ॥ 13 ॥ सूत्रं तत्पादजान्वोस्तु द्वयन्तरं भानुमात्रकम् । / श्यामवर्णमपस्मारं नागलीलासमन्वितम् ॥ 14 ॥ धर्मव्याख्यानमित्येवं क्ल्य्येत्क्ल्प्वित्त्म्ः। तदेव वामपादेनकुटि[क्कुटासनसंयुतम् । / 15 ॥ पूर्वहस्तद्वयोर्वीणाधृतं युक्त्या द्विजोत्तम । शेष मागिव कर्तव्यमेतद्वीणाधरं परम् ॥ 16 ॥ तदेव वीणाहीनं तु ज्ञानमुद्राभयान्वितम् । वामं प्रसारितं हस्तं वामजान्वोर्ध्वको(क)परम् ॥ 17 ॥ दक्षिणे तु परे चाक्षमालां वामेऽब्जमुत्पलम् । शुद्धश्वेतनिभं वर्ण शेषं पूर्ववदाचरेत् ॥ 18 ॥ Page #268 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे सप्तसप्ततितमः पटलः । झानमूर्तिरिति ख्यातं सर्वालंकारसंयुतम् । अन्योन्याघ्रितलं विप्र स्पिपिण्डाथ (धः) प्रकल्पयेत् ॥ 19 ॥ ज्ञानमुद्रा हि(ह)दिस्थारे(ने) त्वभ्यन्तरधृतं करम् । वरदं वामहस्ते तु मेदपीठोपरि न्यसेत् ॥ 20 ॥ दक्षिणे चाब्जमाला(वा) मालाऽब्जं vaamhstke। नासाग्रं तु समीक्ष्याक्षावार्जवं सूत्रभेदकाः । / 21 / / अपरे तु जटालम्बमृषिभिः सेवितं परम् । / योगमूर्तिरिति स्यातं ध्याने दुःखनिवृत्तिदम् ॥ 22 ॥ लम्बयेदक्षिणं पादं वाममुत्कुटिकासनम् । योगपट्ट तथा बद्ध्वा देहं चोत्कुटिकाधिके ॥ 23 ॥ प्रसार्य वामहस्तं तु वामजानूपरि द्विज । प्रागिवैव कृतं शेषं तदपि योगमूर्ति (वत् ) ॥ 24 ॥ ऊरू मूनि समायुक्तौ अन्योन्यं पादपार्णिको । योगपट्टिकयोपेतं जङ्घामध्यं द्विजोत्तम । / 25 ॥ प्रसाये पूर्वहस्तौ तु जानूपरि निधापितो॥ अपरे दक्षिणे चाक्षौ वामद्वा(क्षमाला vA)me kmnnddp:(lu:)||26|| जटामण्डलसंयुक्तं करोध्या(ट्या) चन्द्रशेखरम् । नीलग्रीवासमायुक्तं शवकुन्देन्दुसंनिभम् ॥ 27 ॥ अपरे चार्पयेवृक्षः नानासर्पविभूषितः । हन्मालाकणेमालाद्यादवावक्षोविराजितम् ॥ 28 / / वटवृक्षं समाश्रित्य ऋषिभिः सेवितं पदम् । योगमूर्तिरिति ख्यातं सर्वपापहरं परम् ॥ 29 ॥ एवं [चा नेकभेदेन दक्षिणामूर्तिलक्षणम् ॥ 30 ॥ इत्यंशुमद्भेदे काश्यपशिल्पे दक्षिणामूर्तिलक्षणं नाम षट्सप्ततितमः प्त्त्ल्ः। / / अथ सप्तसप्ततितमः पटलः । / अथ वक्ष्ये विशेषेण कालहामूर्तिलक्षणम् । वसुनन्दं तु देशांशं वान(भाग)मानं द्विजोत्तम ॥ 1 ॥ Page #269 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे सप्तसप्ततितमः पटलः । 4 ॥ सूत्रं भान्वङ्गुलं वाऽथ नेत्रसूत्रं मयोच्यते । ललाटदक्षिणे सव्ये तन्त्रमध्ये तथैव च ॥ 2 ॥ हिक्कासूत्रं च वामे तु वामस्तनाक्षं दक्षिणे । नाभिमध्ये तु वामे तु सूत्रान्तरं यवाष्टकम् ॥ 3 ॥ मेमूलस्य मध्ये तु वामे षडगुलं न्यसेत् । स्थिताङ्घ्रिगुल्फमध्ये तु पूर्वसूत्रं प्रलम्बयेत् ॥ देवस्य दक्षिणं पादं पद्मपद्मोपरि स्थितम् । प्रथमं नृत्तमूर्तिस्तु दक्षिणे स्थितपादवत् ॥ 5 ॥ वामपादं धृतधृत्य कुञ्चितं तलमुद्धृतम् । अङ्गुष्ठमुद्धृतं चाग्रे कालस्य हृदयं न्यसेत् ॥ 6 ॥ सुदृष्टिः स्यात्त्रिनेत्रं च जटामुकुटमण्डितम् । चतुर्भुजसमायुक्तमष्टहस्तमथापि वा ॥ 7 ॥ दक्षिणे पूर्व हस्तं तु शूलं खट्वाङ्गमुद्धृतम् । दक्षिणे परहस्तं तु परशुं वरदं तथा ॥ 8 ॥ वामे पूर्वकरं नाभिसीमान्तं सूच्यतो ( धो)गतम् । सूच्यग्रं पूर्वसूत्रान्तं कलाम ( प ) ञ्चागुलं तु वा ॥ 9 ॥ कर्णशूलधरे हस्ते मणिबन्धान्तरं बुधः । वामे तु परहस्तं तु विस्मयं परिकल्पयेत् ॥ 10 ॥ हिक्कासूत्रं समं टङ्काकरद्वयान्तरं मुखम् । उष्णीषान्तं समुद्धृत्य विस्मयोऽनामिकाग्रकम् ॥ 11 ॥ कान्तं मणिबन्धान्तं शूलहस्ते समान्तरम् । चतुर्देवे (र्हस्ता)ख्यमाख्यातमष्टहस्तमथ शृणु ॥ 12 ॥ शूलं परशुवज्रं च खर्गं दक्षिणहस्तके । द्विभुजं वा द्विपादं वा सुदंष्ट्रं पादपाणिकम् ॥ 13 ॥ करण्डमुकुटोपेतं मसूर्यारास्यनिर्गमम् । महाभव्य समायुक्तं सपाशं हृदयं चलम् ॥ 14 ॥ विकीर्णकेशकं दृष्ट्वा शाययेदूर्ध्ववक्त्रकम् । काहामूर्तिमेवं हि प्रोक्तं लिङ्गोद्भवे तथा ॥ 15 ॥ इत्यंशुमद्भेदे काश्यपशिल्पे कालहामूर्तिलक्षणं नाम सप्तसप्ततितमः पटलः । 239 Page #270 -------------------------------------------------------------------------- ________________ 240 काश्यपशिल्पे एकोनाशीतितमः पटलः । ॥ अथाष्टसप्ततितमः पटलः ॥ अथ वक्ष्ये विशेषेण लिङ्गोद्भवमिदं शृणु । लिङ्गाकारस्य मध्ये तु चन्द्रशेखर मूर्तिवत् ॥ 1 ॥ नलका पाद (काऽङ्घ्रि) तलावि लिङ्गमूढसमन्वितम् । पितामहसरूपेण ऊर्ध्वाङ्गं वामपार्श्वके ॥ 2 ॥ विष्णुवाहन रूपेण दक्षिणांशं तथागतम् । विष्णुर्दक्षिणपार्श्वे तु वामपार्श्वे पितामहः ॥ 3 ॥ हृदयाञ्जलिसंयुक्तौ स्थितौ तु लिङ्गमुच्यते । रक्तश्यामहिरण्याभं लिङ्गः विष्णुपितामहम् ॥ 4 ॥ एवं लिङ्गोद्भवं ख्यातं वृक्षसंग्रहणं शृणु ॥ 5 ॥ इत्यंशुमद्भेदे काश्यपशिल्पे लिङ्गोद्भवलक्षणं नामासप्ततितमः : पटलः । ॥ अथैकोनाशीतितमः पटलः ॥ अथ वक्ष्ये विशेषेण वृक्षसंग्रहणं परम् । देवानां चैव देवीनां शूलार्थं वृक्षमुच्यते ॥ 1 ॥ स्त्रीपुंनपुंसकं चेति वृक्षभेदं त्रिधा भवेत् । सुषिरं स्निग्धभूमौ वास्स्वर्जनीयं दृढं खत ( न ) m ॥ 2 ॥ अल्पगन्धसमायुक्तं फलं पुष्पं दृढं घनम् । शीतलोष्णं च संमिश्रं ल (म ) नोहरसमन्वितम् ॥ 3 ॥ एतत्पुल्लिङ्गमाख्यातं देवानां तदिहोच्यते । त्रिग्धे निग्धं च भूमौ वा त्वार्जयित्वाऽतिमार्दुलम् ॥ 4 ॥ मूलादग्रात्क्रमात्क्षीणं पुष्पं चैव मलम्बनम् । अतिमार्दवसंयुक्तमतिशीतलसंयुतम् ॥ 5 ॥ अतिस्नेहसमायुक्तं रसचैव समारभेत् । एतत्स्त्रीवृक्षमाख्यातं देवीनां शूलयोग्यकम् ॥ 6 ॥ Page #271 -------------------------------------------------------------------------- ________________ काश्यपशिल्प एकोनाशीतितमः पटलः । क्षीणमूलं समाख्यातं फलपुष्पं तथैव च । अतिदुर्बलमाख्यातं यत्तत्पण्ड (ट) मुंदाहृतम् ॥ 7 ॥ चन्दनं चम्पर्क चैव रक्तचन्दनमेव च । चालं च खादिरं चैव सोमशीर्षदिदुक्तकम् ॥ 8 ॥ अर्धनारीशिवं चैव राजातं च मयूरकम् । पद्मकं कुटजं चैव सप्तपर्णे च सत्वकम् ॥ 9 / / शूलयोग्यं क्रमात्ख्यातं तेष्वन्तस्थदृढं ग्रहेत् । जीर्णपर्णान्तश्रित्यावाऽशिरशून्यात्रिशिखिना ॥ 10 ॥ स्वयं पतितवृक्षं च स्वयमेव तु शोषितम् । कठकाठरसंयुक्तं व्यालपक्ष (क्षि) समाश्रितम् ॥ 11 ॥ नृपमन्दिरमाश्रित्य कर्मकारालयान्वितम् । 241 अग्निदग्धाच वृक्षाश्च कर्मान्तरनियोजिताः ॥ 12 ॥ वर्जयेत्तु प्रयत्नेन गृहीते कर्मनाशनम् । तस्मात्सर्वप्रयत्नेन दोषाढयान्परिवर्जयेत् ॥ 13 ॥ शस्तपक्षार्क्षवारेषु शस्तवृक्षांथ संग्रहेत् । आचार्यः शिल्पकर्ता च वृक्षस्थानं तु संत्रजेत् ॥ 14 ॥ वृक्षादधस्तारु (तृ) णादि व्यपो लेपनं कुरु । एतन्मन्त्रं समुच्चार्य अष्टदिक्षु बलिं क्षिपेत् ॥ 15 ॥ एतदक्षाश्रिता देवा दानवाश्च पिशाचकाः । नागा गरुडगन्धर्वाः सिद्धविद्याधराश्च ये ॥ 16 ॥ अयं त्रिम्बार्थवृक्षस्तु गच्छध्वं र(स्व) हिताय वै । इत्युक्त्वा च बलिं दद्याद्दध्यर्जात (ध्योदनं) सपुष्पकम् ॥ 17 ॥ रक्तचन्दनसंयुक्तं गन्धतोयसमन्वितम् । वृक्षस्यैशानदिग्भागे पिता (कर्ता) होमं समाचरेत् ॥ 18 ॥ स्थण्डिलं सैकतं कुर्याद्धस्तमात्र प्रमाणकम् । अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ॥ 19 ॥ समिदाज्यच रुभिस्तु होमं कृत्वा शिवं द्विजः । समिधो हृदयेनैव मूलेनाज्यं च होमयेत् ॥ 20 ॥ Page #272 -------------------------------------------------------------------------- ________________ काश्यपशिल्प एकोनाशीतितमः पटलः । अघोरेण चरुं हुत्वा प्रत्येकाष्टशताहुतीः । जयादिरभ्यातानैश्च राष्ट्रभ्यश्चैव(भृद्भिश्च) होमयेत् ॥ 21 ॥ ततस्त्वग्निं समुद्रास्य वृक्षं प्रोक्ष्य शिवाम्भसा । शिवात्मकेतिमन्त्रं तु जपा(पन्द्र)क्षं स्पृशेबुधः ॥ 22 ॥ वृक्षस्य पूर्वभागे तु मुखं पृष्ठं तु पश्चिमे । दक्षिणं सव्यपार्श्व स्याद्वामपाव तथोत्तरम् ॥ 23 ॥ ज्ञात्वैवाऽऽलक्षयित्वा तु तस्य च्छेदनमाचरेत् । अस्त्रमन्त्रं जपेधुर्म मूलं त्रिश्छेद्यलक्षयेत् ॥ 24 ॥ क्षीरतोयद्रुप(म)श्चेष्टसुनुवार्थे तु शोभनम् । अस्त्रसुवेण मन्त्रेण शक्तिहोम समाचरेत् । / 25 / / वृक्षमूलं तु शेष तु स्थपतिर्जपयेत्क्रमात् । . पूर्वे चोत्तरदेशे तु वृक्षस्यातप(स्य पत)नं शुभम् ॥ 26 ॥ अन्यदिक्पतितं वृक्षं वर्जयेत्तु प्रयत्नतः । स्कन्द(न्ध)च्छेदं ततः कुर्यादब्जवमान्तरं कुरु ॥ 27 ॥ गव्यैर्गन्धोदकैः स्नाप्य गन्धमाल्यैरलंकृतम् । नववस्त्रेण संछाद्य दांभिः(NAM) सूक्ष्मरज्जुना ॥ 28 ॥ स्यन्दने शिविकां रोप्य स्कन्धे धृत्वाऽथवा बुधौ(धः) / धृत्वा शशन्नदं दत्त्वा कर्ममण्डपमादिशेत् ॥ 29 ॥ (1) मण्डपमार्जनं कृत्वा गोमयालेपनं कुरु । गव्यैर्गन्धोदकैः प्रा(स्ला)प्यगन्धमाल्यैरलंकृतम् । / 30 ॥ द्विष(पिष्ट)चूर्णैरलंकृत्वा तन्मध्ये पूर्णवा बुधः । स्थण्डिलं कारयेद्विद्वान्शूलदीर्घसमायतम् ॥ 31 ॥ विस्तारार्धं तदध वा चतुरङ्गुलमुत्तमम् । प्रागौः शा(ग्रं स्था)मयेत्तस्मिन्रथू(शू)लवृक्षस्य(मधोमुखम् 32 आशुष्के रक्षयेद्विद्वान् समं पक्षमथापि वा । पश्चादुक्तं तु कर्तव्यं त्वरितं तु न कारयेत् ॥ 33 ॥ इत्यंशुमतेंदे काश्यपशिल्पे वृक्षसंग्रहणं नामै कोनाशीतितमः पटलः । Page #273 -------------------------------------------------------------------------- ________________ काश्यपशिल्पेऽशीतितमः पटलः । 243 ॥ अथाशीतितमः पटलः । / अथ वक्ष्ये विशेषेण शूललक्षणमुत्तमम् । शुद्धकायश(स)मं वेश्म दण्डदीर्घमुदाहृतम् ॥ 1 ॥ मध्योदरं विशालं स्याच्चतुर्भागैकविस्तरम् । / मूलादष्टांशहीने तु तस्याग्रस्य समं भवेत् ॥ 2 ॥ नाभ्यन्तं चतुरश्रं तु हिकान्तं वसुकोणकम् । तदूधै वृत्तमाख्यातं शेषं वृत्तं तथैव च ॥ 3 ॥ द्वात्रिंशदमुलायामं वैकदण्डायतं भवेत् । विस्तारं सार्धषण्मात्रं सार्धसप्ताङ्गुलं तु वा ॥ 4 ॥ विस्तरार्धं घनं ख्यातं प्क्स्स्द्न्न्द्दान्त्मुच्य्ते। अग्रं युगाङ्गुलं ख्यातं मध्यादग्रं क्रमात्कृशम् ॥ 5 ॥ पक्षदण्डस्य मध्ये तु च्छिद्रं वाऽधै गुणाङ्गुलम् । हिक्कासूत्रोदयस्याधं यावद्वद्य(द)दशाङ्गुलम् ॥ 6 ॥ पक्षदण्डोसीमा स्याद्वयंशदण्डे तु योजयेत् । षोडशाङ्गुलमायाम कटिदण्डस्य देशिकः ॥ 7 ॥ वस्वगुलं तु तत्तारं घनं वेदाङ्गुलं भ्वेत्। मध्ये युगाङ्गुलं छिद्रं तारं पञ्चाङ्गुलोदयः । / 8 / / कटिदण्डोलसीमाद्वा द्वयंशदण्डे तु योजयेत् । पक्षदण्डाद(श्र)यो विप्र कटिदण्डाश्रयोऽपि वा ॥ 9 ॥ यथावत्कांशकं कुर्यादनेन विधिना कुरु । एकद्वित्रिचतुष्पञ्चषट्सप्ताष्टकरं तु वा ॥ 10 ॥ द्विमुखोऽपि तु कारं यन्तु संख्या वकिशिरान्वितम् । (1) द्वयङ्गुलं तु शिरवायाममस्तं संख्योचितस्तु तम् ॥ 11 ॥ पक्षदण्डं विशालं तु हस्तसंख्या तु भाजिते । शिलाव्यासं तदेवांशं मालाग्रे तु क्रमात्कृशम् ॥ 12 ॥ कटिदण्डाश्रयं द्वयेकं शिखायाम गुणागुलम् । सार्धाङ्गुलं तु तत्तारं वृत्तं तत्समतदधनम् ॥ 13 ॥ Page #274 -------------------------------------------------------------------------- ________________ 244 काश्यपशिल्पेऽशीतितमः प्त्त्ल्ः। स्थानकं सकलं चेत्तु मा(U)रुदीर्घपारिद्विज । अष्टाङ्गुलं समारोप्य ऊरुशूलायतं भवेत् ॥ 14 ॥ सुशीतं सकले चोरु dIrghAdU;STamAtR(त्र)कम् । ऊरुशूलसुषि कृत्वा कटिदण्डाग्रयोर्बुधः ॥ 15 ॥ शिखायां तु समायोज्य यावद्धल(ना)न्तरं यथा । जानुमात्रं द्विधा कृत्वा ऊरुजङ्घान(न्त)योराप ॥ 16 ॥ आरोहयेच्छिखामानं तस्मादारोपयेद्बुधः । गुणाकुलं शिखामानं जवादी?रुपयुतम् ॥ 17 ॥ मध्यबिन्दुसमायुक्तमूर्खाग्रं तु शिखान्वितम् । जङ्घानागेकताभ्यासं............उदाहृतम् ॥ 18 ॥ ऊर्धाश्रयोजस्निग्धासाग्रहस्थ(स्त)शिखरं बुध्ः॥ गुणाङ्गुलं शिखामानं जानुसंघिछूइनावधा(ध्युच्छ्रितावधि । / 19 / / संधिभिन्नाश्रशूलं तु एक एव विधीयते । जओण्दीर्घोपरिष्टात्तु तले मानं तु रोपयेत् ॥ 20 ॥ ऊरुमध्ये त्रिभागैकमरुदण्डस्य विस्तृतम् । तस्याग्रं तु त्रिपादं स्याज्जङ्घामूलं च तत्समम् ॥ 21 ॥ धामूलत्रिभागैकं हीनं जङ्घाग्रविस्तृतम् । क्रियापादतलायामं कृत्वा भागं च वाऽऽयतम् ॥ 22 ॥ तलाग्रविस्तृतं द्वित्रिद्वयशं (तु) विस्तृतान्वितम् । एतत्पादतलव्यासं उद्ध्यायतापरोस्थितम् । / 23 ॥ कर्तव्यं सुषिरं तत्तु जवाग्रास्थू(त्स्तू)पिकायुतम् । योज्य स्निग्धं दृढं कृत्वा यद्विशूलमथोच्यते ॥ 24 ॥ .. बाहुमूलविशालं तु गुणागुलमुदाहृतम् । / अग्रद्वयागुलं व्यासं प्रोष्ठमूलं च तत्समम् । / 25 / / सार्धद्वयाङ्गुलं वाऽथ प्रोष्ठमूलविशालकम् । तन्मूलविस्तृतार्थ(धैं) स्यात्प्रकोष्ठाग्रविशालकम् ॥ 26 ॥ बाहुप्रकोष्ठयोश्चैव कूर्परौ जानुवद्भवेत् । / द्वयङ्गुलं तु शिखामानं योजयेत्तदृढं यथा ॥ 27 ॥ पार्षयोर्वर्धनं चैव चांशदण्डे तु योजयेत् । अतिपक्षान्तरं दीर्घ तव्यासं तु गुणाङ्गुलम् ॥ 28 ॥ Page #275 -------------------------------------------------------------------------- ________________ 245 काश्यपशिल्पेऽशीतितमः पटलः । 245 वंशदण्डसमानम्र ऊर्ध्वकायस्तवान्वितम् । . . .. अग्रे तु पक्षदण्डे तु मूलदण्डे तु योनयेत् ॥ 29 ॥ स्वाग्रमूले तदा तस्य पार्थवंशे द्वयोपरि । हस्तपादतलाग्रेऽत्र ताम्रपात्रेण योजयेत् ॥ 30 ॥ आर्जयेद्वस्त्रविम्बे वा शूलश्चैवावदं कुरु । देवानां शूलमेवं स्यादम्बराणां तु वक्ष्यते ॥ 31 ॥ मध्योदरं त्रिभाज्यैव एकांशं वंशविस्तरम् । अष्टांशं हीनमग्रं स्याद्विशालं तस्य सूत्रकम् ॥ 32 ॥ बाहुपर्यन्तविस्तारं वा तन्य(रया)थमिवार्जितम् । पक्षदण्डायतं शेषं तस्यार्धं विस्तृतं भवेत् ॥ 33 ॥ तदर्ध बाहुदै ख्यातं कटिदण्डमथोच्यते । कटितारेण भूतांशं युगांशेनान्तदीर्घकम् ॥ 34 ॥ शेष प्रागिवकर्तव्यं कश्चद्वेषमथ शृणु । आसने वंशदण्डं तु वस्वगुलं तु रेखयेत् । / 35 / / युगांशं पृष्ठमानं तु शेषं कर्तशुपोशनम् । जवादण्डान्त वि(ष)मा देवयेत्स्थानके बुधः ॥ 36 ॥ . गर्भानं तु प्रवेधं तु ततोऽधस्थं तु तद्भवेत् । . शूलमेवं समाख्यातपुपशूलमथोच्यते ॥ 37 ॥ भित्तिमध्यं समारभ्य पक्षदण्डकरान्तकम् । .. उपशूलायतं प्रोक्तमष्टाङ्मुलं नतं भवेत् ॥ 38 ॥ वेदाङ्गुलं तु तन्नीनं शूलयोग्यं समे बुधः । शूलव्याससमं वध्याच्छिद्रं तद्विशदान्वितम् ॥ 39 / / भित्तिमध्यं तु मूलं स्यान्मूलं बध्वा दृढं बुधः । पक्षदण्डं कटीदण्डं धृत्वा शूलाख्यशूलकम् ॥ 40 ॥ छिद्रे दृढतरं बद्ध्वा तत्परे कीलबन्धितम् । उपशूलविधानं च पक्षदण्डपुरं समम् ॥ 41 / / उपशूलशिखायां तु वंशाग्रे सुषिरं कुरु । लोहर्ज दारुणं वाऽथ कीलकं योजयेदृढम् ॥ 42 ॥ Page #276 -------------------------------------------------------------------------- ________________ 246 काश्यपशिल्प एकाशीतितमः पटलः । विम्बार्थं शूलमाख्यातं तस्मादुक्तं समाचरेत् । शूललक्षणमाख्यातं शूलस्थापनमुच्यते ॥ 43 ॥ इत्यंशुमद्भेदे काश्यपशिल्पे शूललक्षणं नामा शीतितमः पटलः । !! अथैकाशीतितमः पटलः ॥ अथ वक्ष्ये विशेषेण शूलस्थापनमुत्तमम् । कर्षणाधुदिते मासे रि(R)ले वारे सुलग्नके ॥ 1 ॥ निश्चित्य स्थापनं तस्य पुरः कृत्वाऽङ्कुरार्पणम् । प्रासादस्याग्रतो देशे मण्डपं चतुरश्रकम् ॥ 2 ॥ पञ्चसप्तकरं वाऽथ पदत्रयसमायुतम् । षोडशस्तम्भ[संयुक्तं द्वादशस्तम्भसंयुतम् ॥ 3 ॥ तलमष्टाङ्गुलोत्सेधं प(भि)त्तिव्यासवितुङ्ग कम् । यथालाभं परीणाहं वामकं नीव्रणं दृढम् ॥ 4 ॥ वलयं वंशनासाढयं नालिकेरफलादिभिः । शा(स्था)पयेत्तु विधानेन मुक्ताग्रं दर्भमालिका ॥ 5 ॥ तरङ्ग वेष्टनोपेतं वरतोरणसंयुतम् । चतुर्द्वारसमायुक्तं स्तम्भवेष्टनसंयुतम् ॥ 6 ॥ चतुरं विनाऽन्यत्र निश्छिद्रं जालकं तु वा । मण्डपस्य त्रिभागैकं वेदिकोदयमुच्यते ॥ 7 ॥ गुणाङ्गुलं विशालोश्च(चं) म्ध्यायोद्ध्त्पेत्तिका। दर्पणोदरसंकाशं कृत्वा रूपं दृढं लिखेत् । / 8 ॥ परितश्चाग्निकुण्डानि अनेन विधिना कुरु । / चतुरश्रं धनुर्वृत्तं पद्मपूर्वादिदिक्षु च ॥ 9 ॥ च(श)क्रशंकरयोर्मध्ये वृत्तकुण्डं प्रकल्पयेत् । कुण्डमेवं समाख्यातं केवलानां विशेषतः ॥ 10 ॥ गौरीसहितबिम्बं चेत्तत्कोणेष्वर्धपत्रवत् । कुण्डानि कल्पयेच्छेषं प्रागिवैव प्रकल्पयेत् ॥ 11 ॥ Page #277 -------------------------------------------------------------------------- ________________ काश्यपशिल्प एकाशीतितमः पटलः । कुण्डलक्षणवत्कुर्यात्सर्वकुण्डानि देशिकः । मोमयालेपनं कृत्वा पिष्टचूर्णैरलंकृतम् ॥ 12 ॥ ब्राह्मणान्भोजयेत्तस्मिन्पुण्याहं वाचयेत्ततः । महेन्द्रस्तु पदं यावद्धोमं कृत्वा विधानतः ॥ 13 ॥ वेदिकां (चा)वाग्निकुण्डं च पर्यनिकरणं कुरु । निर्दिष्टादिवसात्पूर्व रात्रौ (त) दधिवासनम् ॥ 14 ॥ स्थण्डिलं वेदिकायां तु अष्टद्रो (णइ)व शालिभिः । कर्तव्यं नालिकेरस्य साष्टपत्रं सकीर्ण (कार्ण) कम् ॥ 15 ॥ तण्डुलैस्तिलदर्भैश्च रा(ला)जपुष्पैरलंकृतम् । * 247 शयनं चाहतेनैव वस्त्रेणैव प्रकल्पयेत् ॥ 16 ॥ धूपदीपैः समायुक्तं पुष्पगन्धैः समर्चयेत् । मण्डपं चो(स्यो ) तरे पार्श्वे स्नानशुभ्रं प्रकल्पयेत् ॥ 17 ॥ तन्मध्ये दारुपीठं तु न्यस्या (स्येत्त ) स्योपरि द्विजः । प्राङ्मुखं स्थापयेच्छूलं पञ्चगव्याभिषेचितम् ॥ 18 ॥ शुचि हव्येति मन्त्रेण कृत्वा गन्धोदकै (I) दः । स्थापयेदेवं देवीं च गन्धपुष्पैः समर्चयेत् ॥ 19 ॥ कौतुकं बन्धयेदेवांस्ततो दक्षिणहस्तयोः । स्वर्णकार्पाससूत्रैर्वा कवचैरेव बन्धयेत् ॥ 20 ॥ लम्बकूर्चसमायुक्तं वाद्यध्वनिसमायुतम् । शयनं शा(स्था)पयेच्छूलं प्राक्छिर चोर्ध्ववक्त्रकम् ॥ 21 ॥ तस्य वामे युमादेवी शूलं वै शाययेत्सुधीः । तयोः शिरोऽग्निके देशे स्थापयेत्तु पटद्वयम् ॥ 22 ॥ सूत्रं सर्वाभिधानं च सकूर्च वखवेष्टनम् । द्रोणकुम्भाम्बुसंपूर्ण शिवकुम्भं तदुच्यते ॥ 23 ॥ तस्यार्धं तोयसंपूर्ण प्राग्वत्सूत्रादिभिर्युतम् । मौरीबीजसमायुक्तं गोत्र ( गौरी कुम्भमिदं परम् ॥ 24 ॥ तन्मूलमध्यमे कुम्भं न्यस्य कुम्भा (गन्धा) दिभिर्यजेत् । मौरीकुम्भे तु तस्यास्तु मन्त्रं न्यस्य विशेषतः ॥ 25 ॥ परितोऽष्टघटान्न्यस्य सूत्राद्यैवः समन्वितान् । विषेशान्मूलमन्त्रेव स्थाप्य गन्धादिभिर्यजेत् ॥ 26 ॥ Page #278 -------------------------------------------------------------------------- ________________ 248 काश्यपशिल्प एकाशीतितमः पटलः । वास्तुहोमादिकुण्डे तु अग्निं संस्थाप्य देशिकः । अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ॥ 27 ॥ अग्न्यर्थ पूर्वकुण्डे नु वह्निमाग्नेयगोचरे । याम्ये चौदुम्बरं ख्यातं खदिरं नै(क्रोतिं द्विज । / 28 / / बिम्बं पश्चिमभागे तु मयूरं वायुगोचरे । पटं वै सौम्यकुण्डे तु खदिरं वास्तु देशिकः ॥ 29 ॥ प्रधाने ब्रह्मवृक्षः स्यात्समिद्वौरि(गौरी)समन्वितम् । विद्याकुण्डेषु कुण्डानि गौरीहीनानि कारयेत् ॥ 30 ॥ समिदो हृदयेनैव पुरुषेण घृताऽऽहुतीः । अघोरेण चरुं हुत्वा दा(त्वा)यां वामे तु होमयेत् ॥ 31 ॥ चरुस्मिन्शाण(मीशान)मन्त्रेण तिलं वै शिरसाहुतिः । सर्षपं कवचेनैव शिखामङ्गलमुच्यते ॥ 32 ॥ गलमस्त्रेण मन्त्रेण प्रत्यहं जुहुयाच्छतम् । उच्यते व्याहृति हुत्वा देवदेव्युचितं समम् ॥ 33 ॥ जयादिभि(बै)रभ्यातानैश्च राष्ट्रभृच्चैव(द्भिश्च) होमयेत् । दिशास्त्रध्यायतं वेदांस्तोत्रैस्तु[हि शिखामुखैः ॥ 34 ॥ अध्यानं कृततोदग्रमुपांशुं होममाचरेत् । देवदेवीशयोमूलमन्त्रैरष्टादशाऽऽहुतीः ॥ 35 ॥ घृताहुतीस्तु कर्तव्यं भस्मस्नानमतः परम् । शुक्लवस्त्रोसरीयं च शुक्लयज्ञोपवीतधृत् । / 36 ॥ शुक्लमालानुलेपाद्यैस्त्रिषु प्न्य्चान्ग्ग्भूस्स्न्नैः। . पवित्रपाणिनोपेतः सकलीकृतविग्रहः ॥ 37 ॥ आचार्यः सुप्रसन्नायुः (स्यः) shivdvijkulottmH| प्रविश्य गर्भगेहं त एकाशीतिपदं कुरु ॥ 38 ॥ मण्डूकाख्यपदं वाऽथ सप्तसप्तांश एव वा । गर्भगेहे तु कर्तव्यं ज्ञात्वा ब्रह्मोदयं परम् ॥ 39 ॥ स्थानकं देविकांशे तु आसनं मानुषे पदे । गर्भगेहपरे भागे स्थापयेदेशिकोत्तमः । / 4. ॥ आसनं भद्रपीठेन स्थानकं वेदिकोपरि । मागुक्तविधिना पीठव्यासायागो(मो)दयादयः ॥ 41 ॥ Page #279 -------------------------------------------------------------------------- ________________ काश्यपशिल्प एकाशीतितमः पटलः । 249 कर्तव्यं सुन्दरं तस्मिन्नाधाराख्याशलां न्यसेत् । पीठग्राह्यत्रिपादं तु आसा(धा)राख्यशिलातलम् ॥ 42 ॥ समग्रमायतं वाऽपि तदर्ध तद्धनं भवेत् । स्थानकं सकलं चेत्तु पादाधस्ताद्विजोत्तम ॥ 43 ॥ आधाराख्यशिलायां तु रत्नामुल्यं प्रकल्पयेत् । निम्नं पडङ्गलं ख्यातं कर्तव्यं सगुणाकुलम् ॥ 44 ॥ मूले तु नवरत्नं वा होमपात्रं विनिक्षिपेत् । / शूलपादतलाधस्तात् षण्मात्रं वाऽऽयतान्वितम् ॥ 45 ॥ प्रागेव कल्पयेद्धीमानस्थापनार्थ बलान्वितम् । प्रवेशेग(विशेद्गर्भगेहे (हे) तु मूलमन्त्रं समुच्चरन् ॥ 46 ॥ स्थापयेत्तु पदे शूलं मूलमन्त्रं दृढं तथा । अष्टवन्धं दृदं कृत्वा सुधया च विशेषतः ॥ 47 ॥ तस्य वामे तथा स्थाप्यं गौरीशूलं विशेषतः । आधाराख्याशिलायां च गर्भभाजनमाग(य)तम् ॥ 48 ॥ पञ्चषट्सप्तमात्र वा गर्तव्यासं तथा तस(सम)m । गर्भन्यासं तु तत्रैव गर्भभाजनसंयुतम् ॥ 49 ॥ प्रागुक्तविधिना सम्यक्गन्धपुष्पादिभिर्यजेत् । स्थापयेत्पूर्ववच्छूलं मूलं वै द(गर्भभाजनम् ॥ 50 ॥ अथाशेषं तु यत्कर्म शिल्पिभिस्तु विशेषतः । कर्तव्यं लक्षणोपेतं स्थपतिः शिल्पिरुच्यते ॥ 51 ॥ स्थपतिः शिल्पकर्मा च योग्या त्व(ग्यस्त्व)न्यस्तु कारयेत् । कृतं चेदन्यथा विप्र कर्तुरिच्छा भविष्यति ॥ 52 ॥ आचार्यः पूजयेत्तत्र पञ्चनिष्कं हिरण्मयम् । शूलस्थापनमाख्यातं रज्जुबन्धमथ शृणु ॥ 53 ॥ इत्यंशुमद्भदे काश्यपशिल्पे शूलपाणिलक्षणं नामै काशीतितमः पटलः । Page #280 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे व्यशीतितमः पटलः । ॥ अथ द्वयशीतितमः पटलः ॥ अथ वक्ष्ये विशेषेण रज्जुबन्धं सविस्तरम् । सर्वशूलस्य बन्धस्तु ताम्रपत्रैः सुवेष्टयेत् ॥ 1 ॥ शूलेऽष्टबन्धमालिप्य रज्जुबन्धं ततः कुरु । श्रीवेष्टकं दुरुष्कं च गुग्गुलं च गुडं तथा । / 2 ॥ सर्जकं गैरिकं चैव धृततैलेऽष्टबन्धनम् । श्रीवेष्टकं चतुर्भागं कुन्दुरुष्कं गुणांशकम् ॥ 3 ॥ गुग्गुलं पञ्चभागं स्यादेकांशं गुलमुच्यते । सर्जकः स तु वस्वंशं गैरिकं तु गुणालम् । / 4 / / पडेते सूक्ष्मचूर्ण तु kRtvaa''jytailmishrtaaH| . मृत्पात्रे तु विनिक्षिप्य पचेत्क्षौद्रादिकं वरम् ॥ 5 ॥ तथैव शूलमालिप्य रज्जुबन्धं ततः कुरु । / रज्जुबन्धस्तु नाहे तु मध्यं स्यादूवेगं त्रिधा ॥ 6 ॥ सुषुम्ना मध्यमा ख्याता पिङ्गला तस्य दक्षिणा । इडा वै तस्य वामस्था प्र्धानेनाध्यास्तिमे(नोर्ध्व्गास्त्विमा)॥7॥ द्वयङ्गलं तु परीणाहं युक्तास्ता वै त्रिव्र्तिकाः। तेषां नाडीत्रयाणां तु मूलमेदावसानकम् ॥ 8 ॥ तेनास्थिमूलवद्भिन्ना राडीया(नाडयो)'ष्टादशस्तथा । विमला घोषिणी प्रायसचाहहसितेजसा ॥ 9 ॥ (?) वायविर्गतती चैव मर्दिनी घोषिणी तथा । रसवर्ती मृदङ्गी च स्तिसनी च तथैव च ॥ 10 ॥ शब्दस्पर्शादिपूर्णा च सुसिंही वारिधारिन्नी। वाहिनीति समाख्याता त्रिपदसंख्या विधानतः ॥ 11 ॥ प्रत्येकं त्रियवव्यासा त्रित्रिवर्तिविर्तिका । तेष्वादो रसनाडी तु सर्वपादोरुमूलकम् ॥ 12 ॥ ऊरुमूलैः क्रमावृत्त्या परितो नलिकान्तकम् । लम्बितास्ते समाख्याताः सा वै पिङ्गलमूलकम् ॥ 13 ॥ शब्दादीनि [तु पदसंख्या इडामूले समुद्भवा । / एषां वै रसनाडीनां वामपादे तु सन्त्यवत् ॥ 14 ॥ नलकाग्रेवमावृत्त्या स्स्न्न्न्नाम्ग्रैक्व्र्तिता। सुषुम्ना मूलगाः शेषा वंशपाङ्गिरोहिताः ॥ 15 ॥ Page #281 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे ज्यशीतितमः पटलः । पक्षदण्डोपरिष्टं तु(ष्टात्त) तिर्यग्बाहुगतास्त्विमे । गगनी मर्दनी चैव रोहिणी दक्षिणे करे ॥ 16 ॥ रसावादि(वर्ती)मृदङ्गी च सृक्सिना(सिंसनी) वाम्बाहुका। वाहुमूले समावृत्य त्रिष्वग्रं चैव(क)वद्भवेत् ॥ 17 ॥ तस्याग्रे द(a)ष्टशाखासु दक्षिणे दक्षिणे तथा । बाहुमूलं तथान्तं तु नाडयोऽष्टौ प्रसारिते ॥ 18 ॥ तेषामग्रेकविप्राणिवन्धैकप्रणवावृतम् । एवं वामे तु दृष्टं स्याद्धस्तं प्रणवमाचरेत् ॥ 19 / / एवं हि प्रतिमानं तु नाडीनामष्टविंशतिः । प्रधाना नाडयस्त्वेवं कल्पयेत्तन्त्रवित्तमः । / 20 ॥ तेषु भिन्नास्तथा विप्र अष्टाष्टौ नाइय्स्त्था। तस्मात्तदेकनं नाडी सर्वाङ्गं तु समावृतम् ॥ 21 ॥ चतुःसप्तसहस्राणि नाडयः परिकीर्तिताः । नाडिहस्तावृताः शूला जीर्णकः शूलपात्रवत् ॥ 22 ॥ नालिकेलफलैः पकैः घृतकल्पलयान्वितम् । चर्मासारं गृहीत्वा तु सारादन्यारवाहता । / 23 / / नाडयः स्वा हि संकल्प्य पश्चादातनाडिकाः । षडयवं तु परीणाहं रज्जुमापातयेदृढम् ॥ 24 ॥ पश्चात्तु रज्जुरज्जुभ्यां बन्धयेइक्षिणावृतम् । हृत्पमसाष्टपत्रं तु रज्जुना बन्धयेद्बुधः ॥ 25 ॥ तस्य नालं तु नाभ्यन्तं सुषुम्णा(म्ना) सह साधितम् । जीवस्थानं तु तत्पद्ममित्युक्तं हि मयाऽधुना ॥ 26 ॥ मूलमन्त्रमनुस्मृत्य रज्जुबन्धं ततः कुरु । / रज्जुबन्धमिति ख्यातं मृत्संस्कारमतः परम् ॥ 27 ॥ इत्यंशुमद्भेदे काश्यपशिल्पे रज्जुबन्धलक्षणं नाम द्वयशीतितमः पटलः । ॥ अथ त्र्यशीतितमः पटलः ॥ मृत्संस्कारमहं वक्ष्ये संक्षेप्याशू(प्य शृणु सुव्रत । जाङ्गले जानुरूपं च संमिश्रं मृत्रिधा भवेत् ॥ 1 ॥ Page #282 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे व्यशीतितमः पटलः । अंशत्वेन खनेत्पाद सुव्रीडिजाङ्गलं भवेत् । तनुवालुकसंयुक्तं तनुक्लेशाल्खनक्षमम् ॥ 2 ॥ त्रिहस्तं मनोरमं सन्तु(तु) दृष्टं वत्सानुरूपकम् । तयोर्मिश्रविमा(मिवा)कारं मिश्रलं तदुदाहृतम् ॥ 3 ॥ तेषु शेष्या जवोपेता शुद्धभूमौ मनोरमे । नदीतीरे तटाके वा श्वेतामृक्पीतकृष्ण वा(ला) / / 4 / / पडू संग्राह्य पात्रेषु जलमाखावयेत्तु वा। पात्रस्थं शोषयेत्पडू यावदल्पदृढान्वितम् । / 5 ॥ तावद्रक्ष्या च बालाक्षिताम्भसं विप्र मर्दयेत् । ईषद्द्वसमायुक्तं पिण्डं कृत्वा तु तन्मृदा ॥ 6 ॥ पिण्ड हस्ते नले रेखा दृशे पिष्ठं तथा कुरु । यवताराष्टकेणैताः कल्प्यमानं तलेन तु ॥ 7 ॥ रुद्राजुलीपरीणाहं प्रस्त(स्थं) मुक्तमुदाहृतम् । सिकतं च शिलापूर्ण सदृशं कल्पयेबुधः ॥ 8 ॥ मृत्तं वैकं तु(त)देकांशं योजयेत्तु मुदा स हि । फलं भोगिसमं दद्याद्दशाहे वाऽष्टसप्तके ॥ 9 ॥ यवगोत्रममाक्षं च तत्त्वसीचूर्णसंयुतम् । मृदेऽष्टांशं समायोज्यं नालिकेलफलोदकैः ॥ 10 ॥ पात्रे वा मर्दयेद्भस्म देशहातृकमे ततः । श्र(श्री)वेष्टं गुग्गुलं चैव कुन्दुरुष्कं तथैव च ॥ 11 ॥ तथा सर्जरसाचूर्ण मृत्कालांशं शिवांशकम् । पात्रे मृदा समायोज्यं दधिना मर्दयेत्सुधीः ॥ 12 ॥ चूर्णी च पिप्पली चैव मरीची रसनी तथा । समचूर्णं तु कर्तव्यं उद्देशांशैः सुसंयुतम् ॥ 13 ॥ मधुक्षीरघृतेनैव मृदं पात्रेण मर्दयेत् । कपित्थबिल्वनिर्यासचूर्णौ द्वौ समतां कुरु ॥ 14 ॥ मृदे पञ्चदशांशे वा तैलचूर्णसमायुतम् । मर्दयेत्क्रमसाम्या(थ) कुष्ठगैरिकतालकम् ॥ 15 ॥ Page #283 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे चतुरशीतितमः पटलः । .253 चन्दनागरुकर्पूरगोषु गोरोचनं समम् । ग्राह्यं चूर्ण तु कर्तव्यं मुत्ता(क्तां)शांशसमन्वितम् ॥ 16 ॥ अतसीस्नेहसंयुक्तं मर्दयेदेशिकोत्तमः । सुपर्णराजिताचूर्ण चापल्ये गुलिकावहे ॥ 17 ॥ दिग्दिगन्नादि सस्यादि सागरे च हलस्तले । गजदन्ते वृषशृङ्गे गोमृगैश्च विशेषतः ॥ 18 ॥ यथालाभं तु कर्तव्यं नानागन्धसमन्वितम् । कपित्थं चैव निर्यासं मधु वा मर्दयेद्बुधः ॥ 19 ॥ पञ्चरात्रमितीकृत्य नारिकेलफलं तथा । त्वक्सारं तु परीगृह्य एकसारं द्वयागुलम् ॥ 20 ॥ सार्धद्वयागुलं वाऽथ मानेन च्छेद्येद्बुध्ः। मृच्चतुर्थसमायुक्तं मध्यमे वात(स)मारभेत् । / 21 / / राज्यं धेनुमृदं लिप्य ततोऽपि ऋजुवेष्टनम् । तदुरुज्जु नरं विप्र एकद्विव्यङ्गुलं तु वा ॥ 22 ॥ ततो वै मृत्समालिप्य यावच्छोषणकं द्विज । तावनिरीक्ष्य कर्तव्यं मृल्लेपं तु शनैः शनैः ॥ 23 ॥ शूलबाह्यागतव्यासचतुर्भङ्गविभाजिते । एकांशावधिकं लिप्य अनुरूपमुदाहृतम् ॥ 24 ॥ द्वयंशावशतमिश्रं स्याभागेन त्वनलावधि । तत्तधेशमृदेनैव तत्तयोग्यं समालिपेत् ॥ 25 ॥ शेष कालेन संपूर्य वेदं शेषं सवल्कलम् । शेष कार्यासतन्त्वादि युक्तं कल्के तु कल्पयेत् ॥ 26 ॥ मृत्संस्कारमिदं ख्यातं कल्कसंस्कारमुच्यते ॥ 27 ॥ इत्यंशुम दे काश्यपशिल्पे मृत्सकारलक्षणं नाम व्यतितमः पटलः । Page #284 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे चतुरशीतितमः पटलः । ॥ अथ चतुरशीतितमः पटलः ॥ अथ कल्कविधानं तु वक्ष्ये संक्षेपतः क्रमात् । नद्यां वाऽपि तटाके वा दीर्घिकायामथापि वा ॥ 1 ॥ सस्यक्षेत्रेऽथवा विष प्राणिरूपे जले भवेत् । / सुदृढा शुद्धजलजा स्थूलवालुकमुद्रिता ॥ 2 ॥ संग्राह्या शर्करा ह्येषा तस्याः प्रक्षालनं कुरु । शर्कराशोषणं कृत्वा सूक्ष्मचूर्ण तु तत्कुरु ॥ 3 ॥ तिलोदकसमं पिण्डं कृत्वा तच्छोषयेत्क्रमात् । अनन्धनिर्यासजलं त्रिविधं प्रोक्ष्यते द्विज ॥ 4 ॥ पञ्चगुणं तु निर्यासं सपद्वेतु षड्गुणम् । / स्वश्रुतं स्वाचलं चैव सैकतं च क्रमोदितम् । / 5 ॥ स्वश्च सेकजले पिण्डं वेष्टयेत्तु यथाक्रमात् । कार्पासतन्तवश्चापि मृदं कृत्वा सुपोषयेत् ॥ 6 ॥ त्रियवं कल्कभित्ते तु कदलीभिस्तदर्थवत् । एतत्कल्कं यथायोग्यं कल्य एव हि नियेसा ॥ 7 ॥ त्रिगुणं मध्यमं चात्र कन्यसं तु चतुर्गुणम् । बन्धबद्धं जलं ह्येवं त्रिविधं परिपठ्यते ॥ 8 ॥ तेष्वादौ गुडजलेन मर्दयेत्तु पुनः पुनः । क्रमेण लेपयेत्कल्कं व्यवक्रिया यवं घनम् ॥ 9 ॥ शनैः शनैर्लेपनं कृत्वा भिन्नच्छिद्रविवर्जितम् । यममासं त्रिसमासं वा मासं वा शोषयेत्पुनः ॥ 10 ॥ कुश्चन्नव्यानको विष पेषितो पोषयेत्क्रमात् । ततः स्वच्छं जलेकं च प्रमाणं तं तु लेपयेत् ॥ 11 ॥ बाहुकूर्चप्रमाणं तु शोध्यमानसमं नयेत् । अङ्गोपाङ्गं च प्रत्यङ्गं कल्पयेल्लक्षणान्वितम् ॥ 12 ॥ करचरणोदयादग्नि अङ्गमित्यभिधीयते । उपाङ्गं भूषणं ख्यातं प्रत्यङ्ग चाह नार्हणा ॥ 13 ॥ कपित्थनिर्यासरसं सार्वत्रिगुणांशकम् । वनच्छादं चतुर्भागं कल्कमालेपयेत्ततः ॥ 14 ॥ तत्तत्कल्कं तु पष्ठवंशाहलादपरस्ततम् । योस्स(यः सोन्ततो च(तश्च) कूर्चेन प्रोक्ष्यं तु पोषयेत् ॥ 15 ॥ Page #285 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे पञ्चाशीतितमः पटलः । मस्तानान्वितमिन्द्रं यवस्थयेलक्षण ॥ 16 ॥ इत्येते कल्कसंस्काराः प्रोच्यते (क्ताश्च) सकलस्य तु ॥ 17 ॥ इत्यंशुमद्भेदे काश्यपशिल्पे कल्कसंस्कारलक्षणं नाम चतुरशीतितमः पटलः । ॥ अथ पञ्चाशीतितमः पटलः ॥ 255 अथ वक्ष्ये विशेषेण वर्णसंस्कारलक्षणम् । शिवात्परमसद्भावं द्रव्यकाच्छशिसंभवम् ॥ 1 ॥ शिवाच्छक्तिः समुत्पन्ना तस्या नादः समुत्थितः । तस्मात्सर्वे समुत्पन्नं तस्मादनिलसंभवः ॥ 2 ॥ अनिलादापः संभूतं तस्माद्वै क्षिति संभवम् । श्वेतं रक्तं तथा पीतं कृष्णं चेतिचतुर्विधम् ॥ 3 ॥ जले सच्छ्वेतमग्नौ च रक्तं निभवेद्भवम् । (?) भुवने पीतवर्णश्च नीले कृष्णस (स्य) संभवः । विष्णुर्महेश्वरो गौरी रुद्रो वर्णाधिपाः क्रमात् । विप्रक्षत्रियविट्शूद्राः सितवर्णादयः क्रमात् ॥ 5 ॥ श्वेतं रक्तं च पीतं च कृष्णं चैव चतुर्विधम् । श्वेतं चैत्र तु शुक्रं च धवलं च विनात्तकम् ॥ 6 ॥ मुक्ताभं चेषुवर्णाभं श्वेतवर्णमिदं सितम् । शङ्खवर्णसमं शुद्धं प (वर्णमित्युतमा (त्तमं मया (तम् ) ॥ 7 ॥ रजताभं च गोक्षीरसदृशं धवलं भवेत् । तारकासमवर्ण तु अतारकमुदाग्रतः ॥ 8 ॥ अरुणं रक्तशोणं च अग्निएदं (रेवं) चतुर्विधम् । अरुणं शोकनाभं तु पद्मपुष्पाभरत्नकम् ॥ 9 ॥ शोणकं शुकपुष्पाभं राक्षसानां तु पाटलम् । स्वर्णपिङ्ग च पीतं च हरितालं चतुर्विधम् ॥ 10 ॥ स्वर्णवर्णव पुण्ड्रं विसङ्ग-जनिसारवत् । हरितालं च पीतस्य हरितं रज्जुमन्त्रवत् ॥ 11 ॥ Page #286 -------------------------------------------------------------------------- ________________ 256 काश्यपशिल्पे पञ्चाशीतितमः पटलः । नीलं श्यामं च कालं च कृष्णं चैव चतुर्विधम् । मेघवर्णसमं नीलं श्यामं वै नलयां समम् ॥ 12 ॥ शिखिवर्णसमं कालं कृष्णं च भृगुपत्रवत् । एवं षोडशभेदं तु वर्णमेवं स्वजन्त्रकम् ॥ 13 ॥ धरणीजसमुच्छिष्टं रक्तं त्रासाग्रसंभवम् । अथवा जातिलिङ्ग तु रक्तभासं द्विधा स्मृतम् ॥ 14 ॥ गौदावर्या तु संस्कृतं हलालवमुदाहृतम् । अतसीपुष्पसंकाशं रजायत्ताश्वमुच्यते ॥ 15 ॥ श्यामपाषाणसारं तु श्याममित्यभिधीयते । दिवेप्तत्तरजोत्पू(दीपोत्पन्नरजोव )र्ण कृष्णवर्णमुदाहृतम् ॥ 16 ॥ एवमादिकलावर्णास्तस्मिंस्तस्मिन्ननेकधा । मिच्छेत लक्षसारं च दिवोद्भूतरजस्तथा ॥ 17 ॥ ऊरू~ चापिमिनीलाघयां तुरन्याभिधीयते । एवं स्वतः प्रयाणं तु वर्णविम्वान कामतम् ॥ 18 ॥ इति काश्यपे वर्णसंस्कारलक्षणम् । लाकामा वर्णा वक्ष्ये संक्षेपतः क्रमात् । पीताभ्यासं तु पीतं स्यात्तादृशं पूर्णवत्कृतम् ॥ 19 ॥ नारिकेलोद कैर्मिश्रं दहेरक्तनिभं भवेत् । तत्सुधाकर्मरक्तस्य शवे दीर्घसिता भवेत् ॥ 20 ॥ राजावत च श्यामं च पाषाणौ द्वौ च पूजितौ । जनासनं वशस्ताः स्युः सुधाकर्मसु सुव्रत ॥ 21 ॥ अयः संस्कारवर्णे तु वक्ष्यते द्विजसत्तम । सितं रक्तं समं मिश्रं गौरं च विरुदाहृतम् ॥ 22 ॥ सितं पीनं समं मित्रं यत्तत्पूरकं भवेत् । सितवत्कं कृष्णसंमिश्रं समावर्णनिभं भवेत् ॥ 23 ॥ श्वेतं कृष्णं च पीतं च समभागं तु मिश्रितम् । धारं च विरिदं ख्यातं वर्णकर्मसु चो (त्कट) कृतम् ॥ 24 ॥ Page #287 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे षडशीतितमः पटलः । 257 श्वेतं रक्तं च पीतं च संमिश्रकमुदाहृतम् । रक्तं पीतं समं मिश्रं बकुलस्य फलाकृति ॥ 25 ॥ ज्वलनच्छविरि(नाभामि)दं ख्यातमग्निवर्णमिदं परम् । पीतस्य द्विगुणं रक्तं मिश्रं तत्त्वतिरक्तकम् ॥ 26 ॥ उभयात्सममन्येन द्वयर्णमित्युच्यते तु वामया । रक्तस्य द्विगुणं विषमिश्रितं गुल(वर्णकम् ॥ 27 ॥ पीतस्य च तदर्ध तु मिश्रितं कपिलं भवेत् । सितवेदांशरक्ताढयं खपरस्य समं भवेत् ॥ 28 ॥ तदेवानिलमाधिक्यधान्याङ्कुरमुदाहृतम् । श्यामस्यारितलाढयं च कुकुष्टा(मा)रितलार्धकम् ॥ 29 ॥ मिश्रितं स्यात्सस्यमस्याः कृष्णालाक्षं च संमितम् । जम्बूफलसमं त्वेतद्वर्णमित्युच्यतेऽथवा ॥ 30 ॥ जातीफलं समं लाक्षासारं लोहितमुच्यते । कृष्णं नीलं समं मिश्रं केशवर्णमुदाहृतम् ॥ 31 ॥ सस्यश्यामं च रक्तं च मिश्रं मञ्जिष्ठवर्णकम् । कृष्णं पीतं समं मिश्रं मधुवर्णमुदाहृतम् ॥ 32 ॥ कृष्णस्य द्विगुणं पीतं मानुषं वर्णमुच्यते । मानुषं रक्तमाधिक्यं हरितं ममताभशाम् ॥ 33 ॥ निहोपेतदातृवर्णमुदाहृतम् .... .... .... / तेषु यत्रस्यमल्पेन बाहुमानसमन्वितम् ॥ 34 ॥ बाहुसामेति तत्ख्यातं द्रव्याल्पादिच मानितम् । अल्पसारमिदं ख्यातं सलेपाकल्पितं विदुः ॥ 35 ॥ वर्णानामानुकूलस्य सममेव समाश्रितम् ॥ 36 ॥ इत्यंशुमनेदे काश्यपशिल्पे वर्णसंस्कारलक्षणं नाम पश्चाशीतितमः प्त्त्ल्ः। ॥ अथ षडशीतितमः पटलः ॥ .......... अथ वक्ष्ये विशेषेण वर्णलेपनमुत्तमम् । शैलकासपिष्टकारे नि(त्रि)धा वै वर्णलेपनम् । / 1 ॥ Page #288 -------------------------------------------------------------------------- ________________ 258 काश्यपशिल्पे षडशीतितमः पटलः । शैलजे वर्णपेक्षा चेदङ्गोपाङ्गाखिलामधि । उपरिष्टाचाद्यतः स्यात्प्रशकला प्लावयेत् ॥ 2 ॥ श्वेतवधस्तु तदूधै चित्यणं लिप्यश्वेतश्वेतवर्णादमस्तु (?) / बिम्बोचिरलिप्रतिष्ठासम्यगागाचरेत् ॥ 3 ॥ (?) अथवा शैलजे विम्बे पटाच्छदं vinova'taH । यवमानं तु लिप्याचित् .... ... ...नमः ॥ 4 ॥ श्वेतं च बिम्बवर्ण च क्रमेणोचितं लिपेत् । शिलागर्भमिदं ख्यातं पर्णहीनाममेव वा ॥ 5 ॥ शूलस्थापनकर्मादि दारुगर्भ तु पूर्ववत् । चित्रं वाऽप्यचित्रं वा पक्षेष्टकस्मयान्वितः ॥ 6 ॥ अङ्ग समं कर्णकं कृत्वा पठमं छादयेत्ततः । चर्वाष्ठानि च सर्वाणि शैलजे तु यथा तथा ॥ 7 ॥ कर्तव्यमिष्टगर्भ तु दारुमित्रं तु तन्तु वा । एवं त्रिविधनित्यं तु वर्णलेपमुदाहृतम् ॥ 8 ॥ आदौ श्वेतनिभं लिप्य सबास्यस्यजमेव वा । क्रमेण श्वेतवर्ण तु त्रिभक्त्या वा तु लेपयेत् ॥ 9 ॥ तदूचे पाजवर्ण तु लेपयेद्विजसत्तमः । सितबिम्बनिभं चैव समं मिश्रं तु वाक्य(स्तु)वत् ॥ 10 ॥ सितं वर्णेन बिम्बानां मधुवर्णनिभं भवेत् । रक्ष्यादीनिभास्यानां पाण्डुवर्ण प्रकल्पयेत् ॥ 11 / / वद्धसंचंच मेवं च एवं तित्त त्रिधा भवेत् । कपित्थनिर्यासेनैव त्रिसंध्यं तु प्रकल्पयेत् ॥ 12 ॥ स्वच्छतो लेपमाख्यातं मध्यमं मधुसदृशम् । तरुणं दधिसादृश्यं स्निग्धं द्रोणदरं भवेत् ॥ 13 ॥ मेदुरेण भवेच्छिष्टं त्वेवं] संधानमाचरेत् । कल्पमर्दनकार्य तु कारयेन्द्रध्यसारिणा ॥ 14 ॥ कल्पवत्स्वच्छजलेनैव पेषणं तु समाचरेत् । सुधाकर्मजलोपेते महापेमेषचर्मयाः ॥ 15 ॥ Page #289 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे पडशीतितमः पटलः । 259 पर्यासारं तु बद्धं स्याज्जलपायहका भवेत् । जलपत्तिविना यत्र तत्र कापित्थज द्विजः ॥ 16 ॥ नियोसजलसंबन्धमुक्तमन्यन्न कारयेत् । कल्कं षोडशधा भज्य षट्पश्चचतुरं तु वा ॥ 17 ॥ कपित्थनिर्यासेनैव स्वच्छं नैव जलं भवेत् । सकृच्चिकणलेपं तु कारयेद्विजसत्तमः ॥ 18 ॥ चिकणं कल्कसारं च द्विविधं चिक्कणं भवेत् । जलपात्रं सुधाकुम्भे चिक्कणं शकरद्रवम् ॥ 19 ॥ चिक्कणं द्विविधं चैव कल्पयेत्तु यथोचितम् । चिक्कणं कल्कबन्धं तु दशभागविभाजिते ॥ 20 ॥ एकांशरहितं बद्धं शिलोपवनं तु (लालेपन योग्यकम् । चिक्कणे बन्धतुल्यं वा सितलेपनकर्माण ॥ 21 ॥ सितबन्धसमं वाऽथ तद्दशांशं विहीनकम् । पास्थांवर्णरय बद्धस्य स्त्री(त्रिः)कृत्वा पांमु(सु)लेपनम् । / 22 ॥ षड्वर्ण तु ततो लेप्यं यथाक्रमेणं देशिकः । बिम्बसवेतवर्ण तु षट्कृत्वः सालिपेत्तथा ॥ 23 ॥ पामुवार्ण तु विंशांशे त्वंसहीनं तु वर्जयेत् । षट्पषादिकवर्णस्य बन्धमित्युच्यते मया ॥ 24 ॥ तदानीं वर्णवन्धं तु विंशांशेऽशविहीनकम् । द्वितीयं वर्णबन्धं स्यात्तन्वतद्धन्धनं ततः ॥ 25 ॥ षण्णामपि सवर्णाद्या बन्धमेवं क्रमोन्नतम् । / प्रथमेत्युच्यते बन्धे षड्विधं च लिपेत्क्रमात् ॥ 26 ॥ पत्रं बन्धं च मन्वन्तं न तथा .... .... ... / प्रवर्तय षडेतानि वर्णलेपक्रमं विदुः ॥ 27 ॥ दीर्घपत्रमिति स्यातं ततोऽन्यच्च द्विभाजितम् । स्वर्णचूर्णसमायुक्तं वर्णलेपप्रवर्तकम् । / 28 / / षड्वर्णक्रममेवं हि लेपयेत्तु परस्परम् ॥ 29 ॥ इत्यंशुमद्भदे काश्यपशिल्पे वर्णलेपनं नाम ___ षडशीतितमः पटलः । Page #290 -------------------------------------------------------------------------- ________________ 260 काश्यपशिल्पे सप्ताशीतितमः पटलः । ॥ अथ सप्ताशीतितमः पटलः । / अथ वक्ष्ये विशेषेण भक्तानां लक्षणं परम् । सर्वेषामपि भक्तानां पदं चतुर्विधं भवेत् ॥ 1 ॥ सालोक्यं चैव सामीप्यं सायुज्यं च तथैव च । सारूप्यं च वि(प)दं विष चतुर्भेदमुदाहृतम् ॥ 2 ॥ पुरुषो वा स्त्रियो वाऽथ तेषु यत्पादमाश्रितम् । तत्तत्पादानुकूल्यं वा सालोक्यपदमाश्रितम् ॥ 3 ॥ तदा सामीप्यदेशश्च मम(रु)चिराकृतिस्तु वा॥ ममचिरादिभिः कुर्याच्छेषाद्वे पादमाश्रिताः ॥ 4 ॥ बालश्च यौवना वृद्धस्त्रिविधस्य मिया ता(था)| त्रिविषादाकलाशब्दं तपसाचालसज्जिता ॥ 5 ॥ तस्मात्सप्ततिवर्ष वा या सा यौवनान्विता । तदूर्ववयसोपेतं वृद्धा तु निन्द्रबन्धनम् ॥ 6 ॥ बालास्तु पञ्चतालेन शेषा वसुमयेन वै। स्थानकं चासनं चैव यानमृत्तन एव च ॥ 7 ॥ चतुर्भेदेन कर्तव्यं भक्तानां मानुस्साबुध्ः। अभङ्ग समभङ्ग वा अतिभङ्गमथापि वा ॥ 8 ॥ . सव्यं वामस्य पादं तु कुश्चितं त्वितरस्थितम् । द्वौ स्वजानुचितां धृत्वा हृदयेऽब्जलिखेऽथ वा ॥ 9 ॥ लम्ब्यं दक्षिणपादं तु हस्तं पूर्ववदेव हि । आसनं पञ्चसप्तं वा नवमं तु शिखोपरि ॥ 10 ॥ त्रयोदशपरिवाथ प्रकीर्णकं तु ततो भवेत् । महेन्द्रगृहरक्षेते पुष्पदन्ते तथैव च ॥ 11 ॥ भल्लाटक्यां शवे बाधाप्रवेशं परिकल्पयेत् । प्राङ्मुखानामपीन्द्रः स्यादुदगग्रं तथैव च ॥ 12 ॥ मनुपक्षकला वाऽथ सत्पादशपथं तु वा। नन्द्यावर्तमिदं पञ्चभेदमत्र विधीयते ॥ 13 ॥ Page #291 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे सप्ताशीतितमः पटलः । महेन्द्रदिग्वंशकेष्वेव प्रवेशस्तु प्रकीर्णवत् । प्राङ्मुखं रसवीथी स्यादुदश्वक्त्रेव विंशतिः ॥ 14 ॥ अष्टाविंशतिकाया वा तावदेव विवर्धनात् । एवमष्टाविधं ख्यातं श्रीपतिं तललक्षितम् ॥ 15 ॥ एतद्वाराष्टकोपेतमुपद्वाराष्टकं भवेत् । अथवा वेदवेदांशं वारईशं तु प्रागिव । / 16 ॥ दण्डकं न्यस्तवस्तूनां भेदमेकमनेकधा । ग्रामादीनां तु विस्तारं भानुजन्माष्टसप्तधा ॥ 17 ॥ भूतवेदांशकं भूत्वा नन्दसप्तगुणांशकम् । / भूतवेदाग्निभार्ग तु ग्रामे चपवि(वी)थी भवेत् ॥ 18 ॥ मानसूत्राद्धहिर्वप्रादन्तरं षड्विधं भवेत् । एकद्विनिचतुष्पञ्चहस्तं वा वप्रविस्तरम् ॥ 19 ॥ त्रिपश्चसप्तहस्तं वा नवरुद्रकरं तु वा । त्रयोदशकरं वाऽथ वमतुङ्गमुदाहृतम् ॥ 20 ॥ त्रिचतुष्पश्चषट्सप्तवस्वंशं वा विशेषतः । वप्रमूलतलं कृत्वा एकांशेनाग्रविस्तरम् ॥ 21 ॥ शिलाभिर्वेष्टकाभिर्वा मृदा वा परिकल्पयेत् । छत्रदण्डाम्बुदाभं वा कृःलासपराकृतिः ॥ 22 ॥ इहास्यपरिवद्वाऽथ वप्रविषपमाचरेत् । करालमुद्गगुल्मासकल्कचिकणकर्मवाम् । / 23 ॥ लाक्षां समालिपेदूचे पिष्टकाश्ममयूरपि । मनुयो दारुभिः पत्रैश्छादयेत्तु तृणादिभिः ॥ 24 ॥ तद्वाह्येऽभ्यन्तरे चैव खलु रेचेष्ट मानतः । वासार्थ स(श)कटादीनां तक्षकाणां विशेषतः । 25 ॥ तद्वाह्येऽभ्यष्टमानेन पञ्चभूम्याः परं भवेत् । तद्वाह्येऽभ्यष्टमानेन परिखां परिकल्पयेत् । / 26 ॥ वास्याभ्यन्तरे विप्र देवतास्थापनं भवेत् । शिवहम्य च मातृणां समबाह्ये तु वा भवेत् ॥ 27 ॥ परिखस्य तु बाह्ये वा तौ संकल्प्य द्विजोत्त्म्ः। आदित्यांशे तु भानोश्च आग्नेय्यां कालिकोष्ठकम् ॥ 28 ॥ Page #292 -------------------------------------------------------------------------- ________________ काश्यपशिल्पे सप्ताशीतितमः पटलः । भृशांशे विष्णुगृहं स्याधाम्ये षण्मुखमन्दिरम् । शास्तुहं अगाशे तु नैरृत्यां केशवालयम् ॥ 29 ॥ सुग्रीवांश गणाध्यक्ष पुष्पदन्तपदेऽथवा । वारुण्यां विष्णुगेहं स्यात्सुग्रीवांशे हलालयम् ॥ 30 ॥ भृङ्गराजांशके पाशयक्ष्मे चैव विनाशकौ । मदिरालयं तु वायव्ये मुख्ये तु यमभूयकम् ॥ 31 ॥ मातृणामालयं सौम्ये वायव्यां करणेऽपि वा। ईशाने शिवहवें स्यादीशानानन्तरेषु वा ॥ 32 ॥ पर्जन्यांशे जयांशे वा हेन्द्रावाग्भोगमे वा। मारुतं केतुना विप्र कर्तव्यं तु शिवालयम् । / 33 / / शिवालयं मातृकोष्ठं कर्तव्यं तु बहिर्मुखम् । अभ्यन्तरमुखं विष्णुं विवस्वान्पश्चिमाननम् ॥ 34 ॥ शेषाः पूर्वमुखाः सर्वे कारयेद्विधिपूर्वकम् । सूत्रसंन्धौ चतुष्के तु शूले चैवाष्टकेऽपि वा ॥ 35 ॥ षद्के चैव तु वीथ्यग्रे देवालयं द(हि)कारयेत् । वापीकूपतटाकादीन्सर्वत्र परिकल्पयेत् ॥ 36 ॥ ब्रह्मांशे शेषभस्थानं वारुणे हरिमन्दिरम । बाह्ये चैव कुलालानां नापितानां तु संकरे ॥ 37 ॥ दक्षिणे शेदसीनां तु कारुणां चैव तत्र वै॥ मत्स्योबहिर्हतानां तु पश्चिमे वासमुच्यते ॥ 38 ॥ उत्तरे चैव किकाणां अपरे त्त्स्मीप्के। तद्वाह्ये त्वबाह्ये वा कर्मकारा तथानले ॥ 39 ॥ बाह्ये त्वल्पदूरे तु रजकानां गृहं भवेत् । तद्वाह्ये कोशमात्रे च चण्डालावासमुच्यते ॥ 40 ॥ शंकरे परिखा तग्र(द)च्छतदण्डे श्मशानकम् । वायव्यां च श्मशानं तु प्रागुक्तेन विशेषतः ॥ 41 ॥ अपरं मानसूत्रं तु बाह्ये सालान्तरे भवेत् । महेन्द्रत्य(न्द्राद)ग्निभागान्तं भोजनं च विधीयते । / 42 ॥ दण्डदक्षिणपार्वे तु पश्चिमे कुसुमिकालयम् । वस्त्रेणापि कचेदण्डुदण्डलङ्गान्यकंकटम् ॥ 43 ॥ Page #293 -------------------------------------------------------------------------- ________________ 263 काश्यपशिल्पेऽष्टाशीतितमः पटलः । उत्तरे लवणं चैव तैलगन्धं तु पुष्पकम् । होम रक्तादयश्चैव सर्वत्रैकाहकं भवेत् ॥ 44 ॥ ग्रामादिलक्षणं मोक्तं गृहविन्यासलक्षणम् ॥ 45 ॥ इत्यंशुमद्भेदे काश्यपशिल्पे ग्रामादिलक्षणं नाम सप्ताशीतितमः पटलः । ॥ अथाष्टाशीतितमः पटलः ॥ अथ वक्ष्ये विशेषेण गृहविन्यासलक्षणम् । शूले सूत्रे च सत्वे च चतुष्के चाष्टके तथा ॥ 1 ॥ आलयाग्रे सभाग्रे च चैत्य्वृक्स्स्स्मीप्के। श्मशाने पर्वताग्रे च क्षारभूमो तथैव च ॥ 2 ॥ भुजङ्गनिलये चैवरुमन्यावाक्षं न कारयेत् । वास्तुमध्ये स्तवं मन्तु पुरीषस्य हृदिर्भवेत् ॥ 3 ॥ चतुष्कर्णगताः सूत्राः सिरा इत्यभिधीयते । प्रातर्मुखस्य सूत्राणि स्थानसंज्ञा प्रकीर्तिता ॥ 4 ॥ गुणस्य सूत्रयोगं तु संधिरित्यभिधीयते । " तदेव सूत्रयोगं यत्तच्चतुष्कमुदाहृतम् ॥ 5 ॥ रससूत्रप्रयोगं यत्तदष्टकमुदाहृतम् । चतुष्को सिरयोगश्च चुलमित्यभिधीयते ॥ 6 ॥ केवलं सहजं चैव जगृहक्ष्मविधिर्भवेत् । समन्त्रं केवलं ख्यातं बाह्ये त्वातवीथिकम् ॥ 7 ॥ तबाह्ये त्वावृद्धीमान्दासीदासनिवासका । विधिनावेशनीनं सतिकाकारवद्भवेत् ॥ 8 ॥ आस्यावृतग्रहादीनि ग्रामवास्तुवदाचरेत् । आलयातवीध्यादि हीनाकीलबलं गृहम् ॥ 9 ॥ यत्तद्गृहववास्तु स्यात्कूरिष्ठयानुकूलकम् । केवलं तु गृहक्षेत्रे वाऽऽरामादिषु वा कृते । / 10 / / Page #294 -------------------------------------------------------------------------- ________________ 264 काश्यपशिल्पेऽष्टाशीतितमः पटलः । नन्दांशं वर्जयेत्क्षेत्रे सिरसूत्रसमन्वितम् । अजांशमध्यमे वयं पुष्पादिऋक्षमागतः ॥ 11 ॥ राशयस्त्विति विख्याताः प्राग्वदाक्षिण्यमेव च । तेषु कर्कधनुर्मीनं मिथुनं चैव वर्जयेत् ॥ 12 ॥ शेषेष्विष्टं गृहं कर्म भानुकूलान्वितं गृहम् । ग्रामादिगृहश्रेणीषु राजा च सहजं भवेत् ॥ 13 ॥ भूपरीक्षामायसर्व मागिवैव समाचरेत् । कर्षणे ह्या(म)दितं ऋक्षं तिथिवारस्तदुक्तकम् ॥ 14 ॥ दर्शनं चोभयं सर्व शुभयुक्तं परिग्रहेत् । गृहारम्भं तु कर्तव्यं गर्भन्यासपुरःसरम् ॥ 15 ॥ गर्भन्यासं प्रकर्तव्यं प्रागुक्तविधिना बुधैः । भल्लाटांशे महेन्द्रांशे गृहक्षतपदे तथा ॥ 16 ॥ पुष्पदन्तपदे चैव पूषादिषु चतुर्ग्रहे । / द्वारस्य दक्षिणे वाघ्रियोगमूले तथा बुधः ॥ 17 ॥ गर्भन्यासं प्रकर्तव्यं तस्योर्वे प्रथमेष्टका । गृहदेवमिति ख्यातं देहगर्भमिति स्मृतम् ॥ 18 ॥ सगर्भ सर्वसंपत्स्यादगर्भ सर्वनाशनम् । षट्कौशिके जीवयुक्ता विधेया गर्भिणी भवेत् ॥ 19 ॥ गृहिणी गर्भिणी चेत्तु गर्भनाशं न कारयेत् । गर्भस्योपरि गर्भः स्यात्कर्तव्यांशं विनश्यति ॥ 20 ॥ जीर्णे गृहे पुनर्वाऽपि गर्भ पूर्ववदाचरेत् । विजयं त्वि(त्व)तिकान्तं च सुकान्तं वर्धमानकम् ॥ 21 ॥ श(श्री)कांतं वसुकान्तं वा वर्धमानावधा(सा)नकम् । श्रीकरं चातिभद्रं च गृहभेदं तु षड्विधम् । / 22 ॥ विमन्वे(विजयं त्वे)कब(शा)ला स्याविशाला वितिकान्तकम् । त्रिशाला वसुकाख्या(न्तं) वा अथवा(वर्धमा)नं चतुःस्स्यततुर्गह)m श्रीकरं सप्तशाला स्यादशशालाऽतिभद्रकम् । त्रिचतुर्हस्तमारभ्य द्विद्विहस्तविवर्धनात् ॥ 24 ॥ नन्दकर्मकरान्तं तु युग्मयुग्मं चतुश्चतुः । अष्टधा विजयप्रास्म(यं प्रोक्तं) द्विशाला विक्षि(त्वतिकान्तकम् ॥ Page #295 -------------------------------------------------------------------------- ________________ काश्यपशिल्पेऽष्टाशीतितमः पटलः । वितिकान्तमथोच्येत द्विद्विहस्तविवर्धनात् । नन्दकर्मकरारभ्य द्विद्विहस्तविवर्धनात् ॥ 26 ॥ सप्तसप्ताष्टषष्ठयन्तं वर्धमानं तु पड्दिधम् । तेष्वादौ मनुभेदौ तौ सप्रताकणकं ग्रहम् ॥ 27 ॥ दशषड्वात्रिंशद्भेदवित्तकणकान्वितम् । वर्धमानतमं व्यासायामयुक्तं सपत्तिकम् ॥ 28 ॥ दक्षिणे दक्षिणे वाऽपि वर्धमानस्य पार्श्वके । सुकान्तसहितं यत्तच्छ्रीकरं त्विति विद्यते ॥ 29 ॥ पार्श्वयोर्वर्धमानस्य शुकान्तौ तौ विराजितौ । अतिभद्राविति ख्याती मूलगेहान्तरक्षितौ ॥ 30 ॥ विस्तारसदृशः कायः सद्विहस्तं च भाति(जि)तौ । विस्तारसदृशाद्वेदहस्तं चउन्ववतं भवेत् ॥ 31 ॥ प्रकल्पं षट्कराधिक्यं माशाभासाष्टकारधीः । कुञ्जादीन्हस्तमानाख्यं पङ्क्तिमानमथ शृणु ॥ 32 ॥ विस्तारसदृशं याति च्छन्दं भागद्वयाधिकम् । चतुर्भागाधिकायश्च चिदमेवं द्विधा भवेत् ॥ 33 ॥ देवद्विजमहीनाथो जि(चित)ज्यात्यायमायतम् । राजारसनयुक्तं नाभिंचतुर्जातिगृहं शुभम् ॥ 34 ॥ शेषाणामपि सर्वेषां चित्तादीनि सुखावहम् । सर्व पूर्वोदितानां तु योग्यमृद्धिकरं भवेत् ॥ 35 ॥ विजयादिगृहाणां तु जाद्या(त्या)यामं समं भवेत् । हस्तमानेन या(जा)त्यादिभागं चैव समाचरेत् ॥ 36 / / न कुर्यात्संकरं तेषु संकरं तत्तु नाशनम् । आच्यद्विहस्तमानं तु व्यासपङ्क्तिसमं तु वा ॥ 37 ॥ पदत्रयं स्वस्तिकं तु व्यसदायतुनहिश्चेत् । (?) पदहीनं न कर्तव्यं सर्वसंपविनाशनम् ॥ 38 ॥ एकबन्धं त्रिवन्धं वा अथवाऽनेकबन्धनम् । कल्पिते मानसूत्रातु नीनं पारात्तु वा भवेत् ॥ 39 ॥ सर्वेपां विजयादीनां विन्यासं तु वदामि ते । देवभागं तु विस्तारे आयामे तु रसांशकम् ॥ 40 ॥ Page #296 -------------------------------------------------------------------------- ________________ 266 काश्यपशिल्पेऽष्टाशीतितमः पटलः । पक्षां ग्रीवविस्तारं मेखलेन्द्रं च तत्समम् । गुणां ग्रहीतु खुरदीर्घ तु तत्समम् ॥ 41 ॥ परितः कुड्यसंयुक्तं द्वारनेत्रादिके द्विज । कल्पितं तु ग्रहं ख्यातं रङ्गं पादोत्तरान्वितम् ॥ 42 ॥ दक्षिणे तु ग्रहं तच्छ्रीरङ्गमायुष्करं भवेत् । सौख्यं तु दक्षिणे गेहं रङ्गपुत्रविवर्धनम् ॥ 43 ॥ ग्रहं व्यासे गुणांशे तु अंगणं एकभागया । द्विभागं ग्रहविस्तारं आयामं पूर्ववद्भवेत् ॥ 44 ॥ ग्रहायामे तु नन्दांशे इन्द्रांशं दक्षिणे त्यजेत् । गुणां वामपार्श्वे च विशेद्वेश्म तदन्तरे ॥ 45 ॥ षडंशे च विशाले तु आयामे दशभाजिते । द्विभागं ग्रहविस्तारं च क्रमेण द्विभागया ॥ 46 ॥ मुखद्वारविभागेन कल्पयेत्तु यथाक्रमम् । पार्श्वयोस्तु गुणांशेन गृहायामं विधीयते ॥ 47 ॥ तयोर्मध्ये गृहांशे तु गमपादोत्तरान्वितम् । हरेग्रहारग्रंशे तु navAMzeM'zadvayaM त्रिभिः ॥ 48 ॥ युगांशैः पुरतोऽलिन्दै क्रमेणैव प्रकल्पयेत् । आयामा ग्रहारामं कृतं मध्येकभित्तिकम् ॥ 49 ॥ भूतादि नन्दरुद्रांशं चरणव्यासभाजिते । अनलादितिमध्ये तु सव्येनैव क्रमान्वितम् ॥ 50 ॥ यथाक्रमेण नित्यां तु स्थापयेन्मध्यमद्धिमान् । गृहाङ्घ्रिमभ्यभित्तेस्तु चतुष्कं गृहमध्यगम् ॥ 51 ॥ हस्तरामग्न्यगुपेतवत्क्रपादुक एव वा । विदुवातिग्रहाणां तु सामान्यं कुड्यविस्तृतम् ॥ 52 ॥ अथवाऽङ्घ्रिविशालेन त्रिचतुष्पञ्च एव वा । एवं मध्यविशालं तु षड्विधं परिकीर्तितम् । / 53 ॥ अधिष्ठानादिवशतः प्रासादवदलक्षितम् । विजयाख्यस्य नेत्रे द्वे उभयोः पार्श्वयोः कुरु ॥ 54 ॥ महानासिमिवाकारं नेत्रद्वयं प्रकल्पयेत् । पुरे पुरे चाल्पनाड्यं त्रिवस्त्रयसमन्वितम् ॥ 55 ॥ Page #297 -------------------------------------------------------------------------- ________________ काश्यपशिल्पेऽष्टाशीतितमः पटलः । कल्प्यैव गोपुराकारं विजयाख्यगृहं भवेत् । सभारशिरोवापि लुनिराहाशिषं भवेत् ॥ 56 ॥ पार्श्वयाकभागेन मालिनं च समावृतम् । पुरतो भद्रयुक्तं वा चतुर्वेशायतस्ततम् ॥ 57 ॥ विजयं त्वेवमाख्यातमेतिकान्तमथोच्यते । नेत्रत्रयसमायुक्तमितिकान्तं प्रकल्पयेत् ॥ 58 ॥ देवभूसुरभूपानां योग्यं नैवान्यवर्गिणाम् । कतिधाकृतिवंशाग्रं चतुर्नेत्रयुतं तु वा ॥ 59 ॥ एकानेकतलं वाऽथ प्रासादवदलंकृतम् । कर्तुरिच्छानुसारेण स्थानविन्यासमाचरेत् ॥ 60 ॥ विस्तारं धर्मभागं च धर्मभागविवर्जिते । बाह्ये वारं शिखांशेन पक्षांशग्रहविस्मृ (स्तु)तम् ॥ 61 ॥ गृहाग्रे वारमेकांशं कर्णतुङ्ग युगांशकम् । शेषभागं खलूरिः स्यात्परितः कुड्यसंयुतम् ॥ 62 ॥ एतदेवाङ्कणं विप्र मण्डपं परिवाच्यते । तदाहृतांशवाथ स्यात्पक्षांशेन खलूरिका ॥ 63 ॥ शेषं पूर्ववदुद्दिष्टं साङ्गोपाङ्ग द्विजोत्तम । अथवा मण्डपं वर्ज्यं प्रागिवैव प्रकल्पयेत् ॥ 64 ॥ मध्यरङ्गसमायुक्तं मुख्यलोहं द्विवासकम् । शालाविरहितस्थाने कुडयद्वारं प्रयोजयेत् ॥ 65 ॥ जात्यादाभासपर्यन्तमेवमेवाङ्कणाद्बहिः । शेषांशमङ्गणं ख्यातं बाह्यालिन्द्रं विना तु वा ॥ 66 ॥ महेन्द्रे ग्रहक्षते चैव पुष्पदन्ते तथैव च । भल्लाभ्यां शके चैव सर्वेषां द्वि( द्वा) रमुच्यते ॥ 67 ॥ द्वारं चैवोपद्वारं च तेष्वेकांशेषु कल्पयेत् । जयन्ते जलनिष्ठान्तं मुख्यांशे वा विशेषतः ॥ 68 ॥ द्वारस्य वामयोगस्य जलनिस्रं च दक्षिणे । पश्चिमे उत्तरे चैव जलमार्ग न कारयेत् ॥ 69 ॥ यदि होमेन कर्तव्यं कर्तुर्मरणमादिशेत् । प्रागुदम्प्रागवत्प्रत्यगुदग्बाहन्तिकान्तिके ॥ 70 ॥ 267 Page #298 -------------------------------------------------------------------------- ________________ 268 काश्यपशिल्पेष्टाशीतितमः पटलः । अश्रि(ति)कान्तमिति ख्यातं इतरं सौम्यमुच्यते । अतिकान्तमिति ख्यातं सुकान्तमथ वक्ष्यते । / 71 / / गृहयामे षडंशे तु द्विभागं ग्रहविस्तृतम् । वेदां नाणं विद्यात्द्वयंशेनैव खलूरिका ॥ 72 ॥ चतुर्णेत्रसमायुक्तं बाह्ये वारयुतं तु वा । षडष्टांशे तदायामे द्विभागं ग्रहविस्तृतम् ॥ 73 ॥ मुख्यगेहस्य चाग्रे तु अलिन्द्रं च शिवांशकम् । षडंशं चाङ्गणं ख्यातं द्वयंशाग्रे तु खलूरिका ॥ 74 ॥ रसधर्माशके तारे चायामे च प्रकल्पयेत् । द्विभागं ग्रहविस्तारं मुखालिन्द्रं द्विभागया ॥ 75 ॥ अष्टांशे नाङ्गणं ख्यातं शेषांशे तु खलुरिका । रसभागे कृते व्यासे भान्वंशे वा तदायमे ॥ 76 ॥ द्विभागं ग्रहविस्तारं द्विद्वयंशं चाङ्गणं भवेत् । अलिन्द्रं तु शिवांशेन दशांशं त्वङ्कणं भवेत् ॥ 77 ॥ प्रागिवैव खलूरिः स्यात्सर्वेषां बाह्यवारकम् । मानसूत्राहिस्त्वेवं गृहमानं सदा भवेत् ॥ 78 ॥ स्वंशे तु तदायामे पक्षांशं ग्रहविस्मृ (स्तु) तम् । गेहानामग्रतोऽलिन्द्रं एकांशेन विधीयते ॥ 79 ॥ वेदांशेनाङ्गणं कुर्याद्वस्त्रंशेन खलूरिका । परितोस्वहितं कालं शंचांगणं भवेत् ॥ 80 ॥ वसुधर्मततायामे द्विभागं ग्रहविस्मृ (स्तु) तम् । अङ्गणं च शिवांशेन mukhyAgreM'zaM तु वारकम् ॥ 81 ॥ पार्श्वयोस्तु तथावारं वस्त्रंशं त्वङ्गणं भवेत् । द्वयंशेनैव खलुरिः स्यात्पार्श्वग्रं द्वारहीनकम् ॥ 82 ॥ अङ्कणं विंशदंशेन कल्पयेत्कल्पवित्तमः । वस्वेकांशे तदायामे अष्टात्रिंशतिमङ्गणम् ॥ 83 ॥ शेषं पूर्ववद्दिष्टं खलुरिं चैव पूर्ववत् । वसुमन्वंशताराये द्विभागं ग्रहविस्तृतम् ॥ 84 ॥ अङ्गणं च द्विभागेन द्वारं तत्समुच्यते । मुख्यगेहाग्रहस्तस्य वारं चकमणं भवेत् । / 85 / / Page #299 -------------------------------------------------------------------------- ________________ काश्यपाशल्पेऽष्टाशीतितमः पटलः । चतुर्विंशतिभागेन अङ्गणं परिकल्पयेत् । द्वयंशेनैव खलूरिः स्यादायामे तु कलांशके ॥ 86 ॥ मुख्यगेहाग्रतो वारं गुणांशेनैव कल्पयेत् । अष्टाविंशतिभागेन अङ्कणं तु प्रकल्पयेत् ॥ 87 ॥ शेषं पूर्ववदुदिष्टं युक्त्या सर्वांशसंयुतम् । कर्मभिः पार्श्वयोः कल्प्यं द्वारं कुर्याममुच्यते । / 88 / / परितः कुड्यसंयुक्तं प्रागुद्द्वाराजलोद्गमम् । रसभागे तु विस्तारे दशभागे तदायते ॥ 89 ॥ वस्वंशेनाङ्कणं विद्यात्तदायामो द्वयांगुलम् । अनालयस्य चाग्रे तु द्वारं येनांशकेन तु ॥ 90 ॥ शेषं पूर्ववदुद्दिष्टं बाह्यवारं च प्रागिव । गेहस्य सेतुवस्वंशे छायामे तु तदंशके ॥ 91 ॥ ब्रह्माकणं युगांशेन वारं तस्य वृतांशकम् । / द्विभार्ग ग्रहविस्तारं मुख्यं चेद्वंशभित्तिकम् । / 92 ॥ कुड्याभद्वारसंयुक्तं परितः कुड्यसंयुतम् । विस्तरे वसुभागे तु दशभागे तदायते ॥ 93 ॥ चक्राणां तु विभागेन शेषं पूर्ववदाचरेत् । अथवा चूर्कणं वय वस्वंशेनाङ्कणं भवेत् ॥ 94 ॥ गृहव्यासे तु वस्वंशे भान्वंशे तु तदायते । पूर्वे वा ग्रहचक्रे च द्वयंशं चंक्रमणं भवेत् ॥ 95 ॥ पुरस्तान्मुख्यगेहस्य द्वारं व्योमांशमुच्यते । अङ्कणं चाष्टविंशांशं कल्पयेत्कल्पवित्तमः ॥ 96 ॥ मुख्यगेहस्य मध्ये तु रङ्ग योः पार्थयोहम् । नेत्रं कुड्यसमीपे तु गेहे वेशदुदाहृतम् । / 97 ॥ वसुमन्वंशके व्यासे चाऽऽयामे च क्र्म्कृते॥ अकणं वेदववंशं पुरा चेग्रे तु वारकम् ॥ 98 ॥ अथवा पाचवासाग्रे वारं ctraaNshmaantH॥ द्विभक्तिविसताष्टांशदीर्घ चैवाकणं भवेत् । / 99 ॥ अथवा वापराष्टांशं पक्षवारांशवांशकम् । . अङ्कणं भानुभागेन विस्तारं यद्वयं रसम् ॥ 10 ॥ Page #300 -------------------------------------------------------------------------- ________________ काश्यपशिल्पेऽष्टाशीतितमः पटलः । षोडशांशे गृहायामे विस्तरे वसुभागके । द्विभागं गृहविस्तारं कलांशं चाङ्कणं भवेत् । / 101 ॥ अकणाकृतवारं तु शून्यांशेन प्रकल्पयेत् । पुरे पुरेऽग्रहारे तु शिवांशं चाङ्कणं भवेत् ॥ 102 ॥ इतराध्वग्रहाणां तु वाह्यं वासवकारकम् । नराशे विस्तृतायामे युगांशं त्वङ्कणं भवेत् ॥ 103 ॥ परितोऽलिन्द्रमेकांशं द्विभाग ग्रहविस्तृतम् । बाह्येऽलिन्द्र शिवांशेन चतुर्दिग्भद्रसंयुतम् ॥ 104 ॥ चतुर्विभक्तिविस्तारं नीवस्य भद्रमस्तकम् । / मुखभद्रं कणं लिप्य सोपानं भद्रपार्श्वयोः ॥ 105 ॥ पुरतो भद्रपोपेतं म्न्न्द्द्स्सोपेत्विन्त्ः॥ सर्वेषामपि सामान्यं मध्यभद्रं च मण्डपम् ॥ 106 / / मन्वंशे तु तदायामे त्वंशं त्वंचाङ्कणं भवेत् । शेषं पूर्ववदुधिष्टं षोडशान्ते तदायते ॥ 107 ॥ चकमाणं द्विभागेन कल्यंशे तु प्रागिवा । अषड्भागे तदायामे प्रमुखे धारकद्वयम् ॥ 108 ॥ शेषं पूर्ववद्दिष्टमेकानेकतलान्वितम् । भानुभागे च मन्वंशे कलांशेऽष्टादशांशके ॥ 109 ॥ विशं द्वाविंशदंशे च गृहव्यासविभाजिते । जात्याद्या भासप यता यामेष्वष्टसु यामनम् । / 110 ॥ बाह्य ब्रह्मकणादीनि परितः क(प)रिकल्पयेत् । एकं वा द्वित्रिभागं वा बाह्यवारं प्रकल्पयेत् ॥ 111 ॥ गहव्यासं द्विभागेन तथा च चकणावृतम् । शेषांशमकणं ख्यातं छिदिदं वांबुपाननम् ॥ 112 ॥ इष्टदीर्घहरङ्गं च कल्प्यं कुड्यं तथा भवेत् । एकानेकतलं वाऽथ प्रासादवदलंकृतम् । / 113 ॥ उत्तरं वाजनं साब्जक्षेपणं क्षुद्रवाजनम् । इष्टकाच्छादनं चैव कल्पास्तरणं तथा ॥ 114 ॥ मृतगुल्मासकल्कं च प्रस्तरे सकलं प्रति । शङ्कावन्तं तु सोपानं कोरध्वजमेव वा ॥ 115 ॥ Page #301 -------------------------------------------------------------------------- ________________ काश्यपशिल्पेऽष्टाशीतितमः पटलः । विजयादिग्रहाणां तु अङ्गयुक्त्या त्वनेन वै । विस्तारसदृशं तुङ्ग मेकभूमौ विधीयते ॥ 116 ॥ तस्माद्विभज्यदीर्घ तु रोहितोन्नतम् । त्रितलस्थं तु भागं तु पञ्चभूमौ रसांशकम् । / 117 ॥ अष्टभागांशकं व्यासात्पञ्चभूमोदयं भवेत् । दशांशे नवभूमौ च मन्वंशं सप्तभूमिके ॥ 118 ॥ सप्तभूमोपरिष्टात्तु मर्त्यानामालयं नहि । एकादी च भूमौ वा शूद्राणां तु विधीयते ॥ 119 ॥ वैश्यानां पञ्चभूम्यन्तं चतुर्भूम्यन्तमेव वा । भूपानां च सुराणां च सप्तभ्यूम्यन्तरं परम् ॥ 120 ॥ एकभूमोदयं चाष्टभागोचं तु धरातलम् । द्विभागं चरणोचं तु प्रस्तरोच्चं शिवांशकम् ॥ 121 ॥ साशं तु गलोत्सेधं शिखरोचं द्विभागया । आशं तु शिखामानं क्रमेणैव तु योजयेत् ॥ 122 ॥ शिखाविमानं चरणे प्रस्तरे शिखरे तु वा । गलवर्गे तु वा योज्यं त्रिष्वङ्गेषु समं तु वा ॥ 123 ॥ रुद्रांशे द्वितलोचं तु व्योमांशं तु धरातलम् । पक्षांक्षं चरणायामं शेषं पूर्ववदाचरेत् ॥ 124 ॥ म-वंशे त्रितलोच्चं तु अधिष्ठानं शिवांशकम् । अक्षांशमङ्घ्रितुङ्गं तु शेषं पूर्ववदाचरेत् ॥ 125 ॥ सप्ताधिकं शिवांशं तु चतुर्भूमोदये कृते । पक्षजन्यंशके स्तम्भतलं शेषं तु पूर्ववत् । / 126 ॥ पञ्चभूमौ तु विंशांशे शिवांशं तलमानकम् । अश्विन्यंशं तु पादोचं शेषं प्रागिव कल्पयेत् ॥ 127 ॥ त्रयोविंशांशके त्वंशतलं पादन्तु तद्वयम् । शेषं पूर्ववदुद्दिष्टं सप्तभूमोदयं ततः । / 128 / / वंशांशे विपक्षैशे धरायां चरणं क्रमात् । सप्तभूमं समाख्यातं अथवा विस्तमानसः ॥ 129 ॥ सप्तहस्तं तु स्तूप्युच्चं तद्वयं शिखरोदयम् । द्विहस्ताङ्गुलमानं च मचं स्थूपिसमं भवेत् ॥ 130 ॥ .... 271 Page #302 -------------------------------------------------------------------------- ________________ 272 काश्यपशिल्पेऽष्टाशीतितमः पटलः । शीर्ष च समपादस्थं स्थलं पञ्चसमं भवेत् । उपानोच्चं तु षण्मात्रमेवमेव तलं विदुः ॥ 131 ॥ एतद्वै बाहुभूमौ तु ऊवं भूमिरुदाहृता। ऊध्र्वभूचरणोच्चं तु अधर्म नष्टवा भवेत् ॥ 132 ॥ एकांशाधिकमानं तु द्वितीयस्थलपादकम् । अथ द्विभूमिभागं तु कृत्वैकाधिकं तु तत् ॥ 133 ॥ तृतीयभूमिपादो च तथा कुयोत्तलं प्रति । एकभूमौ स्थलोचं तु मञ्चोचं द्वितलस्य तु । / 134 ॥ स्तम्भवामे हितांशं तु मञ्चमानतिलं प्रति । भवभूम्येऽसितुङ्गाधेश्वरातालोदयं भवेत् ॥ 135 / / सर्वेषामपि सामान्यं प्रागुक्तपादुकोन्नतम् । सप्ताष्टनन्दधर्माशरुद्रांशं वाघिकोदयम् । / 136 ॥ कृते मूलपादस्य तकं ... .... .. स्तम्भानां भूषणं विप्र प्रागुक्तविधिना कुरु ॥ 137 / / पादवन्धतलं तेषां अङ्ग तेषु तलं भवेत् । अनपेक्षमनङ्गेषु सापेक्षाङ्गेषु योजयेत् ॥ 138 ॥ गृहोच्छेदकच्छेदध्यहा ... वा भवेत् । संपूज्य जगरग्राह्ययुग्महस्त .... सङ्ग्रहेत् । / 139 / / ओजार्थपूरणार्थ च यन्मानं योजितं मतम् । अधिष्ठानादिवर्गेषु संमिश्रकर्षयत्कृते ॥ 140 ॥ पुरोक्तमानेनैव भवेत्मानं नान्यं विभावयेत् । बाह्यतो जालकं कुर्यान्तर्विवृतपादुकम् ॥ 141 ॥ जालकं च कवाटं च इष्टस्थाने प्रकल्पयेत् । पादोपरि भवेत्पादं कुड्यं कुड्योपरि स्मृतम् ॥ 142 ॥ विपरीतविपद्येव तस्मादुक्तं समाचरेत् । / अकरीवंशशालाग्र अष्टांशं वा चतुमुखम् ॥ 143 ॥ कुण्ड वा शीर्षकं विष मण्डपं मण्डपाकृतिः । यथारुचि यथाशोभं तथा कुर्याद्गृहं बुधः । / 144 ॥ दक्षिणे मूलगेहाथ मण्डमन्युन्नतोनतम् । स्वाम्रावासं तु वा विद्यादिष्टभूमौ तु वासकम् ॥ 145 ॥ Page #303 -------------------------------------------------------------------------- ________________ काश्यपशिल्पेऽष्टाशीतितमः पटलः । तस्योत्तरे त्रिधावासं नैरृत्यां सूतिकालयम् । उत्तरे भोजनस्थानं शांकरे पाचनालयम् ॥ 146 ॥ किंचिल्लक्षणयास्स्वासा बरे । जलद्रोणितं चैव पर्जन्ये वा जयन्तके ॥ 147 ॥ ऐन्द्रे वा भोजनस्थानं पश्चिमे वा विशेषतः ॥ श्रीकरं प्राङ्मुखं भित्तिरायुष्यं दक्षिणाननम् ॥ 148 ॥ पश्चिमाभिमुखं ऋद्धिरुत्तराग्रं क्षयं भवेत् । प्राक्पुरः शयनं संपद्दक्षिणादायुवर्धनम् ॥ 149 ॥ पश्चिमे शक्तिसंतापमुत्तरे व्याधिपीडनम् । वंशस्थानुगतद्वारं शयनं चाग्रमृत्युदम् ॥ 150 ॥ तस्मावियामे चैत्र शनासत्याती हितौ । पापयक्ष्मांशके व्याधिः कर्तव्यं पचनालयम् । / 151 / / .... .... गृहज्जेष्ठकनिष्ठान्तं दक्षिणादुत्तरान्तकम् । पत्योस्तुनिपूर्वं तेषां हि सदनानि वै । / 152 / / श्रेणीष्वेवं समाख्यातं I शेषाणां परितो वाऽपि कर्तव्यं येन युक्तितः ॥ 153 ॥ अग्रे वा पुरस्तात्तु गोशाले दक्षिणेऽपि वा । हयेनावासतद्रत्स्यादुदरई तथैव च ॥ 154 ॥ वापीपताकादि सर्वत्रैवाविरोधितम् । पश्चिम में स्त्रियाश्चाथ पुत्राणामुत्तरे गृहम् । / 155 / / अनुजानां च तत्रैवं मर्त्यानां पुरतो हितम् । कर्तुरिच्छानुसारेण अनुक्तं तु समाचरेत् । / 156 ॥ हस्तस्तम्भं लुपादीनि उभत्र परिग्रहेत् । व्यास हस्तगुणप्राप्यनागहारे तु योनिकम् ॥ 157 ॥ कुटिनस्त्वाय हस्तवस्तुब्रह्मपक्षयन्तने । ... जक्षामात्रं तु यथादीर्घ नागं नवगुणैः ॥ 158 ॥ दशभूतनमृणमिदं नाहं तद्यजनि नेत्रगन्धे तु हरिर्ण पक्षणमिदं गृह ॥ 159 / / ग्रमणामुदिर्श वादशादयादि कल्पितम् । ग्रहाणां पुरे पुरे वा दक्षिणे दक्षिणेऽपि वा ॥ 160 / / 273 ... Page #304 -------------------------------------------------------------------------- ________________ 274 काश्यपशिल्पेऽष्टाशीतितमः पटलः । शंकरे वा विधानेन कूटं कुर्यात्सुसुन्दरम् । गृहच्यसान्तरा नित्यं द्विगुणं त्रिगुणं तु वा । / 161 ॥ चतुष्पश्चगुणव्यासं द्वयन्तरं गृह्कूत्त्योः। वायोरेवमेवं तु परे बाह्यं च तच्छृणु ॥ 162 / / गृहायामसमं वाऽथ द्विगुणं त्रिगुणं तु वा । चतुष्पञ्च वाऽथ ग्रहकूटान्तरं भवेत् । / 163 ॥ ग्रहस्य सकशदीर्घ च गृहं वा पार्श्वयोः पुरे । पुरे कल्पं च कूटं चेदिष्टदीर्घायतनं आहेत् । / 164 ॥ ग्रहव्यासानुगुणं कुर्ट कल्पयेतियुग्मना । पञ्चहस्तं समारभ्य द्विद्विहस्तविवर्धनात् ॥ 165 ॥ एकविंशतिहस्तान्तं नवधा कूटविस्तृतम् । विस्तारसदृशोत्सेधहस्तं वाऽष्टकारकम् । / 166 ॥ अष्टहस्तं तु वाऽधिक्यकूटायाम प्रकल्पयेत् । विस्तारद्विगुणं मध्ये कूटायाम प्रकल्पयेत् ॥ 167 ॥ कूटानां भागमानेन जात्यादिनियमं कुरु । हस्तमानेन कूटानां जात्यादिनियम विना ॥ 168 ॥ चतुर्भित्तिविशालं तु यथामञ्च तथा भवेत् । / 169 / / इत्यंशुमद्भेदे काश्यपशिल्पे ग्रामलक्षणं नामाष्टाशीतितमः पटलः ।