________________
काश्यपशिल्पे पञ्चाशत्तमः पटलः । संभवं वर्धयेद्वेदसंख्या तु हसयेच्चेदसंज्ञया । शेपमंशकमित्युक्तमेवमादि च पड्भवेत् ॥ ५४ ॥ आयाधिक्यं व्ययं क्षीणं पुष्कलाभं च शोभनम् । ध्वजधूमं च सिंहं च श्वानवृक्षादहस्ति च ॥ ५५ ॥ काकश्चयोनयश्वाष्टो तेषु हारिवषंगजं । योनयः शुभदाया इतराविपरीतकाः ॥ ५६ ।। विधुरं चैव ये वेनाशिकस्तथा .... .... । पष्ठाष्टमं भज्यशेषरिपुक्षयावहम् ।। ५७ ॥ कर्तुश्च जन्मनक्षत्रं नृपवास्तुविभिन्नया । गणयेद्विम्बऋक्षान्तं शोभनं च परिग्रहेत् ॥ ५८ ॥ वारं सौर्यादि शुभदं भौमवारश्च वर्जयेत् । मूर्य वारं च सौरस्य मध्यं शेषोत्तमाः स्मृताः ॥ ५९ ।। भानुवारादिसंयुक्तं विशाखादिश्चतुश्चतुः । वियोगं मरणं नाशममतं च यथाक्रमम् ॥६० ।। तस्करं भक्तिशक्ति वनं राजं च षण्डकम् । अभयं धनमृणं चैव नवांशकमुदाहृतम् ॥ ६१ ॥ तेषु तस्करपण्डं च ऋणं चैव तु वर्जयेत् । गणेव्यस्मरमानुषं योगमात्रं विवर्धयेत् ।। ६२ ॥ एवं परीक्ष्य शोभाढ्यं माधुर्य तु सुशोभयेत् । चतुणामभिवृद्धयर्थं जात्यंशकं प्रयोजयेत् ।। ६३ ।। तस्मादुगायभागों च प्रशस्तप्रवेशकाश्यपम् । उत्तम दशतालादिलक्षणं वक्ष्यतेऽधुना ।। ६४॥ मन्मयं चेत्तु बिम्बं वै शूलस्थापनमाचरेत् ।। शैलजं प्रतिमं चेति शिलाग्रहणलिङ्गवत् ।। ६५॥ लोहजं सकलं यत्तु मधूच्छिष्टेन निर्मितम् । स्थण्डिलं शालिभिः कुर्यात्कल याने तु मण्डपे ॥ ६६ ।। कुशेशयं तु संकल्प्य दर्भः पुष्पैः परिस्तरेत् । तदूचे फलकायादि दारुजं प्रागुदाहृतम् ।। ६७ ।। आचार्यः शिल्पी कर्ता च शुभमानं परिग्रहेत् । तन्मानम्योत्थिताङ्गानि सिकतेनेव कारयेत् ।। ६८ ।।