________________
काश्यपशिल्पेऽष्टाशीतितमः पटलः ।
तस्योत्तरे त्रिधावासं नैर्ऋत्यां सूतिकालयम् | उत्तरे भोजनस्थानं शांकरे पाचनालयम् ॥ १४६ ॥ किंचिल्लक्षणयाssवासा बरे | जलद्रोणितं चैव पर्जन्ये वा जयन्तके ॥ १४७ ॥ ऐन्द्रे वा भोजनस्थानं पश्चिमे वा विशेषतः ॥ श्रीकरं प्राङ्मुखं भित्तिरायुष्यं दक्षिणाननम् ॥ १४८ ॥ पश्चिमाभिमुखं ऋद्धिरुत्तराग्रं क्षयं भवेत् । प्राक्पुरः शयनं संपद्दक्षिणादायुवर्धनम् ॥ १४९ ॥ पश्चिमे शक्तिसंतापमुत्तरे व्याधिपीडनम् | वंशस्थानुगतद्वारं शयनं चाग्रमृत्युदम् ॥ १५० ॥ तस्मावियामे चैत्र शनासत्याती हितौ । पापयक्ष्मांशके व्याधिः कर्तव्यं पचनालयम् ।। १५१ ।।
....
....
गृहज्जेष्ठकनिष्ठान्तं दक्षिणादुत्तरान्तकम् ।
पत्योस्तुनिपूर्वं तेषां हि सदनानि वै ।। १५२ ।। श्रेणीष्वेवं समाख्यातं
I
शेषाणां परितो वाऽपि कर्तव्यं येन युक्तितः ॥ १५३ ॥ अग्रे वा पुरस्तात्तु गोशाले दक्षिणेऽपि वा । हयेनावासतद्रत्स्यादुदरई तथैव च ॥ १५४ ॥ वापीपताकादि सर्वत्रैवाविरोधितम् ।
पश्चिम में स्त्रियाश्चाथ पुत्राणामुत्तरे गृहम् ।। १५५ ।। अनुजानां च तत्रैवं मर्त्यानां पुरतो हितम् । कर्तुरिच्छानुसारेण अनुक्तं तु समाचरेत् ।। १५६ ॥ हस्तस्तम्भं लुपादीनि उभत्र परिग्रहेत् । व्यास हस्तगुणप्राप्यनागहारे तु योनिकम् ॥ १५७ ॥ कुटिनस्त्वाय हस्तवस्तुब्रह्मपक्षयन्तने ।
...
जक्षामात्रं तु यथादीर्घ नागं नवगुणैः ॥ १५८ ॥ दशभूतनमृणमिदं नाहं तद्यजनि नेत्रगन्धे तु हरिर्ण पक्षणमिदं गृह || १५९ ।। ग्रमणामुदिर्श वादशादयादि कल्पितम् ।
ग्रहाणां पुरे पुरे वा दक्षिणे दक्षिणेऽपि वा ॥ १६० ।।
२७३
...