________________
काश्यपशिल्पे तृतीयः पटलः । विवस्वास्व(न्स)तु मित्रश्च कुक्षिपाश्र्वोपरि स्थितौ । उरुहस्ते तलं चैव सावित्रे तु प्रकल्पयेत् ।। २६ ।। उरुप्रकोष्ठमध्ये च सावित्रं तु निधापयेत् । रुद्रो रुद्रजयश्चव वामपावं तु पूर्ववत् ॥ २७ ॥ माहेन्द्रस्यान्तरिक्षान्ताः सव्यश्वा(स्था)भुवि संस्थिताः। तजानुकरे विप्रा अग्निमूर्ती निधापयेत् ।। २८ ॥ पूर्वाणि नृपपर्यन्तं जवायां दक्षिणे न्यसेत् ।। दौबारीवापयक्षमान्ता जवायां दक्षिणेतरे ।। २९ ।। वामकूपरजानुभवे ( नवे ) वायुमूर्ती निधापयेत् । नागादिगजपर्यन्तं वामभागे विसंस्थिता ॥ ३० ॥ चरद्विद्याश्चतुष्कर्णे कर्ण्य सूत्रायको स्थिती । श्वेते वधोमुखं वास्तु मूर्तिरेव द्विजोत्तमाः ।। ३१ ।। मागीपै(गि)बलिं दत्त्वा वास्तु संकल्पयेद्विजाः। मासादवास्तुरेवं हि वास्तुहोमं ततः परम् ॥ ३२ ॥ इसि काश्यपशिल्पे दिनीयः प्रासादवास्तु पटलः ।
अथ तृतीयः पटलः ।
हम्ये वाद्यष्टकाकाले लिङ्ग संस्थापयेत्तदा । सकलं स्थापने चैव संप्रोक्षं तु तथैव च ॥ १ ।। बाणलिङ्गप्रतिष्ठायां मण्डपे नत्तरङ्गके। सभायां यागशालायां वास्तुहोम समाचरेत् ।। २ ॥ आचार्यो लक्षणोपेतं स्वाचार्यों होममाचरेत् । समरीमाक्प्रदेवेशा( शे वा)सोम्ये वा ब्राह्मकीपदे ॥३॥ स्थण्डिलं सिकतः कुयोद्धस्तमात्रं मविस्तरम् । उत्सेधं व्यङ्गुलं ज्ञेयं चतुरश्रं समं कुरु ।। ४ ।। जेलारत्तच्य( जलवन्तं न्य )सेदेन्द्र शालिमध्ये द्विजोत्तमाः। गन्धतोयेन संपूज्य हेमतन्त्रे च निक्षिपेत् ।। ५ ।। पालाशपत्रपर्वा च तज्जलेषु निधापयेत् । गन्धपुष्पादिना पूच्या तज्जले द्वारदेवता ।। ६ ।।