________________
काश्यपशिल्प एकोनविंशः पटलः । तदुश्चक्येव(स्यैक)विंशांशे कृत्वा गुणशिमुत्तमम् । वाजनक्ये(स्यै)कभागेन भूतमालोन्नतं त्रिभिः ॥२॥ भूतमालोपरिष्टात्तु वाजनक्ये(स्य)कभागया ।। सप्तांशं तु कपोतोच्चमालिङ्गस्यकभागया ॥ ३ ॥ अंशेनान्तरितं कुर्यात्प्रत्युत्सेधं गुणांशकम् । वाजनत्येक(स्य)कभागेन कुर्याद्वै चान्यभेदतः ॥ ४ ॥ सुङ्गन्मेकोनविंशांशं कृत्वोत्ताराश्रि(त्रि)भागया। भागेन वाजनं कुर्यादभ्यंशे वलभी भवेत् ॥ ५ ॥ वाजनत्ये(स्थे कभागेन कपोतोच्चं रसांशकम् । आलिङ्गमंशमंशेनान्तरितं तु प्रकल्पयेत् । ६ ॥ प्रत्युत्सेधद्विभागेन वाजनत्ये(स्ये)कभागिना । उत्सेधश्चैवमाख्यातस्त्वङ्गजातमथोच्यते ॥ ७ ॥ स्तम्भात्तु पोतिकानीव्र बोधिकादुत्तरं तथा । बाजनस्य तु निष्क्रान्तमुत्तरं द्वा(वा)जनोभनम् ।। ८॥ धाजनादल भीनीव्र वलभीतुङ्गसहशम् । त्रिपादं वा तदर्ध वा प्राग्वाजनातिविस्तृतम्।। ९ ॥ वाजनानां कपोतस्य नीनं हो(व्यो)मसमानकम् । उपानसीवसानं वा जगदन्तमथापि वा ॥ १० ॥ बाजनादर्धदण्डं वा दण्डं सार्धद्विदण्ड कम् । वाजनात्तु कपोत्तस्य नीनं चालम्बनं समम् ।। ११ ।। कपोतं गोपानसहितं गोपानरहितं तु वा । पादबाह्यसमं प्रोक्तं कुलिङ्गप्रतिरुच्यते ।। १२ ॥ आलिङ्गान्तरितं वेशं नीव्र चोत्सेधसदृशम् । पाजनोश्च(च)समं प्रोक्तं वाजनस्य तु निर्गमम् ॥ १३ दण्डत्रिपादमध वा चोत्तराग्रस्य नविकम् । उत्तरस्यानुकूलं तु वाजने नीप्रवेशनम् ॥ १४ ॥ बलभीवृत्तसं(ह)सायभूषये दुत्तरोपरि । मानापत्रल तायेस्तु कपोतो(त)कर्णपालिकम् ॥ १५ ॥