________________
७४
प्रशापनासूत्रे मीसजोणिया' सर्वस्तोकाः-सर्वेभ्योऽल्पाः, जीवा मिश्रयोनिका भवन्ति, गर्भव्युत्क्रान्तिक पञ्चन्द्रियतिर्यग्योनिकानां गर्भव्युत्क्रान्तिकमनुष्याणाञ्चैव मिश्रयोनिकत्वात् सर्वस्तोकत्वं बोध्यम् , तेभ्यः-'अचित्तजोणिया असंखेज्जगुणा' अचित्तयोनिकाः असंख्येयगुणा भवन्ति, नैरयिकाणां देवानां कतिपयानाञ्च प्रत्येकं पृथिवीकायिकाकायिकतेजाकायिकवायुकायिकप्रत्येकवनस्पतिकायिकविकलेन्द्रियसंमृच्छिमपञ्चन्द्रियतिर्यग्योनिकसमूच्छिममनुप्याणामचित्तयोनिकत्वेनासंख्येयगुणत्वमवसेयम् , तेभ्योऽपि-'अजोणिया अणंतगुणा' अयोनिका अनन्तगुणा भवन्ति, सिद्धानामयोनिकानामनन्तत्वात् , तेभ्योऽपि 'सचित्तजोणिया अणतगुणा' सचित्तयोनिका अनन्तगुणा भवन्ति, निगोदजीवानां सचित्त योनिकत्वेन तेपाञ्चसिद्धेभ्योऽप्यनन्तगुणत्वादिति भावः ॥ सू० २ ॥
योनि विशेपवक्तव्यता मूलम्-काविहाणं भंते! जोणी पण्णत्ता ? गोयमा! तिविहाजोणी पण्णत्ता, तं जहा-संवुडाजोणी, वियडाजोणी, संवुडवियडाजोणी, नेरइयाणं भंते ! किं संवुडाजोगी, वियडाजोणी, संवुड वियडा. जोगी? गोयमा! संवुडजोणी, नो वियडजोणी, नो संवुडवियड़ योनि गर्भज पंचेन्द्रिय तिर्यचों और गर्भज मनुष्यों की ही होती है । मिश्रयोनि वालों की अपेक्षा अचित्तयोनि वाले जीव असंख्यातगुणा अधिक हैं, क्योंकि समस्तदेवों, नारकों तथा कतिपय पृथ्वीकायिकों, अप्कायिकों, तेजः कायिकों, वायुकायिकों, वनस्पतिकायिकों, विकलेन्द्रियों, संमृछिम पंचेन्द्रिय तिथंचों तथा संमृर्छिम मनुष्यों की योनि अचित्त होती है । अचित्तोनिकों की अपेक्षा अयोनिक अर्थात् सिद्ध जीव अनन्तगुणा है, क्यों कि सिद्धों की संख्या अनन्त है। अयोनिकों की अपेक्षा सचित्तयोनिक जीव अनन्तगुणा अधिक हैं, क्यों कि निगोद के जीव सचित्तयोनिक होते हैं और वे सिद्धों से भी अनन्तगुणा अधिक हैं ॥सू०२॥ 1 શ્રી ભગવાન --હે ગૌતમ! બધાથી ઓછા મિશ્ર નિવાળા જીવ છે કેમકે, મિશ્ર નિ ગર્ભજ પંચેન્દ્રિય તિર્યંચ અને ગર્ભજ મનુષ્યની જ હોય છે. મિશ્રનિવાળાની અપેક્ષાએ અચિત્ત નિવાળા જીવ અસંખ્યાતગણ અધિક છે, કેમકે સમસ્ત દે, નારકે તથા કતિ પય પૃથ્વીકાયિકે, અષ્કાચિકે, તેજ કાયિક, વાયુકાયિકે, વનસ્પતિકાયિક, વિકલેન્દ્રિ, સંમૂર્ણિમ પંચેન્દ્રિય તિર્યો તથા સંમૂર્ણિમ મનુષ્યની નિ અચિત હોય છે. અચિત્ત નિકેની અપેક્ષાએ અનિક અર્થાત સિદ્ધ જીવ અનન્તગણું છે. કેમકે સિદ્ધોની સંખ્યા અનન્ત છે. અનિકેની અપેક્ષાએ સચિત્ત ચેનિક જીવ અનન્તગણ
અધિક છે કેમકે નિગોદના જીવ સચિત્ત ચેનિક હોય છે, અને તેઓ સિદ્ધોથી પણ અનન્ત - ગણું અધિક છે. સૂત્ર ૨