________________
प्रमेयवोधिनी टीका पद ९ सू० २ योनिविशेषनिरूपणम्
७३ 'गभवक्कतियपंचिंदियतिरिक्खजोणियाणं' गर्भव्युत्क्रान्तिकपञ्चन्द्रियतिर्यग्योनिकानाम् गम्भवतियमणुस्साण य नो सचित्ता, नो अचित्ता मीसिया जोणी' गर्भव्युत्क्रान्तिक मनुष्याणाञ्च नो सचित्ता योनिः, नो वा अचित्ता योनिः अपि तु मिश्रिता योनि भवति, गर्भव्युत्क्रान्तिकपञ्चेन्द्रियतियग्योनिकानां गर्भव्युत्क्रान्तिकमनुष्याणाञ्चोत्पतिक्षेत्र अचित्तानामपि शुक्रशोणितादिपुद्गलानां सत्वेन तेषां मिश्रितैव योनिरिति बोध्यम् , 'वानवंतरजोइसियवेमाणियाणं जहा अमरकुमाराणं' वानव्यन्तरज्योतिष्कवैमानिकानां यथा असुरकुमाराणां नो सचित्ता नो वा मिश्रिता अपि तु अचित्ता योनिरुक्ता तथैव वक्तव्या, गौतमः पृच्छति-एएसिणं भंते! जीवाणं सचित्तजोणीणं' हे भदन्त ! एतेषां खल पूर्वोक्तानां जीवानाम् , सचित्तयोनीनाम् , 'अचित्तजोणीणं' अचित्तयोनीनाम् 'मीसजोणीणं' मिश्रयोनिकानाम् 'अजोणीणय' अयोनीनाञ्च मध्ये 'कयरेकयरेहितो अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा कतरे कतरेभ्योल्पा वा, बहुका वा, तुल्या वा विशेषाधिका वा भवन्ति ? भगवान् आह-'गोयमा !' हे गौतम ! 'सव्यस्थोवा जीवा के उपपालक्षेत्र भी सजीव निर्जीव और उभयरूप होते हैं । गर्भज पंचेन्द्रिय तिर्यचों की तथा गर्भज मनुष्यों की योनि सचित्त नहीं होती, अचित्त नहीं होती है, किन्तु मिश्र-सचित्ताचित्त योनि ही होती है, क्यों कि उनके उत्पत्ति क्षेत्र में अचित्त भी शुक्र शोणित आदि के पुद्गल होते हैं, अतएव उनकी योनि मिश्र ही समझनी चाहिए। __ वानव्यन्तर, ज्योतिष्क और वैमानिकों की योनि असुरकुमारों के समान होती है, अर्थात् अचित्त योनि होती है, सचित्त और मिश्र नहीं होती।
श्रीगौतमस्वामी-हे भगवन् ! पूर्वोक्त सचित्त योनिवाले, अचित्त योनिवाले, मिश्रयोनि वाले तथा अयोनिक जीवों में कौन किस से अल्प, बहुत, तुल्य अथवा विशेषाधिक हैं ? । ___ भगवान्-गौतम ! सब से कम मिश्रयोनि वाले जीव है क्यों कि मिश्रકેમકે એ બધાના ઉપપત ક્ષેત્ર પણ સજીવ નિજીવ અને ઉભય રૂપ હોય છે. ગર્ભજ પચેન્દ્રિય તિય એની તથા ગર્ભજ મનુષ્યની નિ સચિત્ત નથી લેતી અચિત્ત પણ નથી હિતી પણ મિશ્ર સચિરાચિત્ત ચોનિ હોય છે કેમકે તેમના ઉત્પત્તિ ક્ષેત્રમાં અચિત્ત પણ શુક શેણિત આદિના પુદ્ગલ હોય છે તેથી જ તેમની નિ મિત્ર જ સમજવી જોઈએ. - વનવ્યન્તર તિષ્ક અને વૈમાનિકેની નિ અસુરકુમારોના સમાન હોય છે અર્થાત્ અચિત્ત જ નિ હોય છે, સચિન અને મિશ્ર નથી હોતી.
શ્રી ગૌતમસ્વામી - હે ભગવનપૂર્વોક્ત સચિત્ત નિવાળા અચિત્ત નિવાળા અને મિશ્ર નિવાળા તથા અયોનિક જમાં કે જેનાથી, અલ્પ, ઘણ, તુલ્ય અથવા વિશેષાધિકે છે?
प० १०