Book Title: Shastra Sandesh Mala Part 14
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
Catalog link: https://jainqq.org/explore/004464/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ PIENIH LIHIM अन्तिमाराधनाग्रन्थाः आराधना सार आराधना प्रकरण जीवानशासनम संवेगरंगमाला संवेगामृतपद्धति गुरुविरहविलाप आत्मानुशासनम् । Page #2 -------------------------------------------------------------------------- ________________ अन्तिमाराधनाग्रन्था भाग-14 I संकलन II प.पू.आचार्य भ.श्रीमद् विजय रामचन्द्रसूरीश्वरजीना साम्राज्यवर्ती पू.पंन्यासश्री बोधिरत्नविजयजी म.सा.नां - शिष्यरत्न पू.मु.श्री विनयरक्षितविजयजी म.सा. प्रकारो शास्त्रसंदेशमाला 3, मणिभद्र एपार्टमेन्ट, सुभाषचोक, आराधना भवन मार्ग - गोपीपुरा, सुरत-1 Page #3 -------------------------------------------------------------------------- ________________ (c) शास्त्र संदेशमाला - 14 (c) अन्तिमाराधनाग्रन्था: (c) प्रथम आवृत्ति (c) आसो पूनम वि.स. 2061 (c) किंमत रू.40/- (पडतर किंमत) I प्रमार्जना - शुद्धि II पू.मु.श्री हितरक्षितविजयजी म.सा. पू.सा.श्री भद्रज्ञाश्रीजी म. पंडितवर्य श्री रतीभाइ चीमनलाल दोशी (c) टाइप सेटींगः पायल प्रिन्टर्स - राधनपुर श्रीजी ग्राफीक्स, पालडी, अमदावाद. (c) मुद्रकः शिवकृपा ओफसेट प्रीन्टर्स, दूधेश्वर, अमंदावाद-4 विशेष नोंधः शास्त्र संदेशमालाना 1 थी 20भागनुं संपूर्ण प्रकाशन ज्ञानद्रव्यमांथी करवामां आवेल छे. तेनी नोंध लेवा विनंती. Page #4 -------------------------------------------------------------------------- ________________ E आभार...! अनुमोदनीय...! अनुकरणीय... छे . . शास्त्रसंदेशमाला चौदमा भागना प्रकाशननो संपूर्ण लाभ पू.सा.श्री दक्षाश्रीजी म.सा.ना शिष्या पू.सा.श्री भद्रज्ञाश्रीजी म.सा.नी प्रेरणाथी श्री गोडाक जन संघनी बहेनोनी प्रतिक्रमणनी ज्ञानदव्यनी उपजमांथी लेवामां आवेल छे. गोकाक, कर्णाटक तेनी अमो हार्दिक अनुमोदना करीए छीए....! - शारासंदेशमाला Page #5 -------------------------------------------------------------------------- ________________ शास्त्रदेशमालानां 1 थी 20 भागमां लेवायेला 400 थी वधारे ग्रंथोना मूळ पुस्तको-प्रतो मेळववा माटे अमोए नीचे लखेल संस्थाओ हस्तकना ज्ञानभंडारनो विशेष उपयोग करेल छे. आ संस्थाओ अने तेना ट्रस्टीओ तथा कार्यकरोना अमो आभारी छीए. 1. श्री विजयगच्छ जैन उपाश्रय - राधनपुर 2. श्री नगीनभाई जैन पौषधशाळा - पाटण 3. विजय रामचन्द्रसूरीश्वरजी आराधना भवन - - सुरत 4. श्री जैनानन्द पुस्तकालय - सुरत 5. श्री मोहनलालजी जैन उपाश्रय - सुरत 6. श्री दानसूरि ज्ञानमंदिर - अमदावाद 7. जेने आराधना भवन ट्रस्ट - अमदावाद 8. श्री कैलाससागरसूरि ज्ञानमंदिर - कोबा 9. श्री नेमिनंदन शताब्दि ट्रस्ट - अमदावाद - शास्तृसंदेशमाला Page #6 -------------------------------------------------------------------------- ________________ धर्मी बनवानो प्रयत्न करो... ! तमारो चित्तनो निवेश क्यां छे? आटलां वर्ष थयां कदी विचार्युं छे के-हुं आ बधुं करुं तो छुं, पण मारा चित्तनो निवेश क्यां छे? श्री जिनमदिरमां जाव छो अने उपाश्रयमां आवो छो, त्यारे पण चित्तनो निवेश श्री जिनमन्दिर अने उपाश्रयमां होय छे के बीजे? आ बधुं आत्माने पूछी जोजो. आत्मा कबूल करे के-चित्तनो निवेश तो धर्ममां ja che, to to tame parama भाग्यशाली छो एम मानजो : पण जोजो, एमां दंभ न सेवाई जाय ! धर्म कोईने माटे करवानो नथी, परंतु आत्माने माटे करवानो छे. लोको तमने धर्मी कहेशे एथी कांई धर्मनुं फळ नहि मळी जाय: लोकनी वाहवाह खातर धर्म करता ho to vAta judI che, पण आत्मकल्याणने माटे धर्म करता हो तो लोको धर्मी कहे एनी दरकार राखवानुं छोडीने धर्मी बनवानो प्रयत्न आदरी. धर्मी कहेवडाववुं अने धर्मी बनवुं. एमां घणो phera che, e to samajo cho ne? -pU.A.deva.श्रीमविजय रामचन्द्रसूरीश्वरजी महाराजा Page #7 -------------------------------------------------------------------------- ________________ प्रकाशकीय ......... ! पूर्वना पूर्वाचार्य - पुण्यात्माओए पद्यमां प्ररूपेला 400 थी वधारे प्रकरणोना 70,000हजार श्लोक प्रमाण साहित्य आजे एक नवा स्वरूपे आवी रह्युं छे. | उपलब्ध ग्रंथोनुं उपकारक उपयोगी बननार आ एक अपूर्व-अनोखुं-अनेरुं-अद्भूत प्रकाशनमां अमोनिमित्त बनेल छीए तेनो अमोने हर्ष छे. ' छेल्ला त्रण वर्षथी पू.पंन्यासश्री बोधिरत्नविजयजी म.सा.ना शिष्य रत्न पू.पंन्यासश्री तपोरत्नविजयजी म.सा.ना संपूर्ण मार्गदर्शन मुजब पू.मु.श्री विनयरक्षितविजयजी म.साहेबे आ संकलना तैयार करी आपेल छे. शास्त्रसंदेशमाला द्वारा प्रकाशित थयेला आ 20पुस्तकोमां pU.A.zrI हरिभद्रसूरीश्वरजी म.सा. तथा पू.उपा.श्री यशोविजयजी म.सा. द्वारा रचायेल पद्य साहित्यना सात पुस्तको छे बाकीना तेर पुस्तकोमां अलग-अलग कर्ताओनी कृत्तिओनो विषयवार समावेश करवामां आवेल छे. शास्त्रसंदेशमालाना आ प्रकाशनमां शुद्धिनो विशेष ख्याल राखवामां आवेल छे. दरेक पुस्तकमां आगळ जणावेल पूज्यश्रीओए ते पुस्तकनुं प्रमार्जन करी आपेल छे. तेमां पू.पं.श्री बोधिरत्नविजयजी म.सा.ना शिष्यरत्न पू.मु.श्री हितरक्षितविजयजी म.सा., pU.A.zrI योगतिलकसूरीश्वरजी Page #8 -------------------------------------------------------------------------- ________________ म.सा.ना शिष्यरत्न पू.मु.श्री श्रुततिलकविजयजी म.सा. (संस्कृत ग्रन्थो) तथा पू.सो.श्री दक्षाश्रीजी म.ना. शिष्या पू.सा.श्री भद्रज्ञाश्रीजी म. आदिए विशेष काळजी राखी शुद्धि करी आपेल छे. जैन पंडितोमां जेमनुं आगवुं स्थान-नाम छे एवा पंडितवर्यश्री रतीभाई चीमनलाल दोशीए शास्त्रसंदेशमालाना आ 20 भागनुं समग्र मेटर चेक करी आपेल छे. दररोज पांच-छ कलाक अध्ययननुं कार्य चालु राखी, अथाग महेनत करी समयनो जे भोग तेओश्रीए आपेल छे ते प्रशंसनीय छे. श्री सुरत तपगच्छ रत्नत्रयी आराधक संघे तथा बीजा अलग अलग संघोए पोताना ज्ञानद्रव्यनी निधिमांथी उदारतापूर्वक लाभ लई आ कार्यने वेगवंतु बनावेल छे ते माटे अमो तेओश्रीना आभारी छीए. टाईप सेटींग माटे पायल प्रिन्टर्स - राधनपुरना मालिक श्री इकबालभाई तथा श्रीजी ग्राफीक्स - अमदावादना श्री निकुंजभाई पटेले घणी ज धीरज अने खंतथी श्री रीझवान शेखना सहकारथी आ कार्यने पूर्णताए पहोंचाड्युं che. : prInTIMga, TAITala prInTIMga तथा बाईन्डींगनुं काम शिवकृपा ओफसेट प्रीन्टर्स-अमदावादना भाविनभाईए विशेष काळजीपूर्वक करी आपेल छे. शास्त्र संदेशमला Page #9 -------------------------------------------------------------------------- ________________ || अनुक्रमणिका । / 1. आराहणापंडागा 932 1-78 आराहणापडागा 989 79-161 पज्जंताराहणा 263 161-183 आराहणापणग्नं 335. 183-212 आराहणापयरणं 85 212-219 6. आराहणा 74 219-225 7. आराधना 40 226-229 8. नंदणरायरिसिस्स अन्तिमाऽऽराधना 38 229-232 9. षड्विधाऽन्तिमाऽऽराधना 34 232-235 10. अन्तिमाऽऽराधना 30 235-238 11. प्रभाते जीवानुशासनम् 23 238-240 12. जीवानुशासनम् । 324 240-267 13. प्राकृत संवेगामृतपद्धति .122 268-278 14. संवेगरंगमाला 150 278-290 15. चतुर्गतिजीवक्षपणकानि 38 291-294 16. गुरुविरहविलापः 55 294-299 17 मृत्युमहोत्सवः 17 299-300 18. आत्मनिन्दाष्टकम् 10 301-302 19. आत्मानुशासनम् 77 303-309 20. आत्मानुशास्तिसंज्ञिका पञ्चविंशतिका 25 . 310-312 21. परिशिष्ठ-1 . . 1-8 संपूर्ण श्लोक संख्या - 3661 . संपूर्ण पृष्ठ संख्या - 8 +312 + 8 Page #10 -------------------------------------------------------------------------- ________________ ||आराह्न्नाप्द्दागा ॥ सम्मं नरिंद-देविंदवंदियं वंदिउं जिणं वीरं । भीमभवण्णववहणं पज्जंताराहणं वोच्छं बत्तीसहिदारेहिं भणिही खवगस्स उत्तमट्ठविही । सग्गाऽपवग्गमंदिररुहणे सोवाणपंति व्व ॥ 2 ॥ आराहणाए दारे वोच्छं संलेहणा 1 तह परिक्खा 2 / निज्जामय 3 जोगत्तं 4 अगिय 5 असंविग्ग 6 निज्जरणा 7 ॥ 3 ॥ पण 8 वसही पसत्था 9 संथारो 10 दव्वदायणा चरिमे 11 / तत्तो समाहिपाणं 12 गणवै खवगे गणनिसग्गो 13 ॥ 4 ॥ चीवंदण 14 आलोयण 15 वयाणमुच्चारणा 16 चउस्सरणं 17 / दुक्कडगरिहा 18 सुकडाणुमोयणा 19 जीवखामणयं 20 ॥ 5 ॥ तह सयणखामणं 21 संघखामणं 22 जिणवराइखामणयं 23 / आसायणपडिकमणं 24 काउस्सग्गो 25 य सकथओ 26 ॥ 6 ॥ तह पावट्ठाणाणं वोसिरणं 27 अणसणं 28 च अणुसट्ठी 29 / / सारेऊणं कवयं 30 नवकारा 31 'ऽराहणाए फलं 32 ॥ 7 ॥ संलेहणा उ दुविहा अर्भितरिया 1 य बाहिरा 2 चेव । अभिंतरा कसाएसु, बाहिरा होइ हु सरीरे ॥ 8 ॥ तणुसंलेहा तिविहा उक्कोसा 1 मज्झिमा 2 जहण्णा 3 य । बारस वासा 1 बारस मासा 2 पक्खा वि बारस उ 3 ॥ 9 ॥ चत्तारि विचित्ताई, विगईनिज्जूहियाइं चत्तारि । संवच्छरे य दुण्णि उ एगंतरियं च आयाम ॥ 10 ॥ नाइविगिट्ठो य तवो छम्मासे परिमियं च आयाम । अण्णे वि य छम्मासे होइ विगिटुं तवोकम्म ॥ 11 ॥ Page #11 -------------------------------------------------------------------------- ________________ // 12 // // 13 // 14 // // 15 // // 16 // // 17 // वासं कोडीसहियं आयाम कट्ट आणुपुव्वीए । संलेहित्तु सरीरं भत्तपरिनं पवज्जेइ । उक्कोसगा उ एसा 1 एवं मासेहिं मज्झिमा नेया 2 / संलेहणा जहण्णा एमेव य भवै पक्खेहिं 3 देहम्मि असंलिहिए सहसा धाऊहिं खिज्जमाणाहिं । जायै अट्टज्झाणं सरीरिणो, चरिमकालम्मि एवं सरीरसंलेहणाविहिं बहुविहं च फासिण्तो। अज्झवसाणविसुद्धिं खणमवि खवओ न मुंचिज्जा अज्झवसाणविसुद्धी कसायकलुसियमणस्स नत्थि त्ति । अज्झवसाणविसुद्धी कसायसंलेहणा भणिया कोहं खमाए, माणं मद्दवया, अज्जवेण मायं च । संतोसेण य लोहं जिणइ हु चत्तारि वि कसाए पडिचोयणासहणवायखुहियपडिवयणइंधणाइद्धो । चंडो हु कसायग्गी सहसा संपज्जलिज्जा हि .. जलिओ हु कसायग्गी चरित्तसारं डहिज्ज कसिणं पि । सम्मत्तं पि विराहिय अणंतसंसारियं कुज्जा तारिष कुज्जा तम्हा हु कसायग्गिं पढम उप्पज्जमाणयं चेव । इच्छा-मिच्छादुक्कडचंदणसलिलेण झंपिज्जा तह चेव नोकसाया संलिहियव्वा परेणुवसमेण । सन्नाओ गारवाणि य इंदिय विकहाओ विसया य असुहाई झाणाई असुहा लेसाओ राग-दोसा य । मयठाण भयट्ठाणा तिन्नि य सल्ला महल्ला य विविहतवसोसियंगो वियडसिरा-न्हारु-पंसुलिकडाहो । संलिहियतणू खवगो अज्झप्परओ हवै निच्चं ॥ 18 ॥ ॥ 19 // // 20 // // 21 // // 22 // // 23 // Page #12 -------------------------------------------------------------------------- ________________ एवं कयपरिकम्मो सब्भिंतरबाहिरम्मिं संलिहणे । साहेउमुत्तमटुं गुरुपयमूले तओ एइ ॥ 24 ॥ तह संलिहियतणुस्स वि खवगस्स परिच्छणं तओ गुरुणा । कायव्वं आराहणमहसागरपारगमणत्थं । ॥ 25 ॥ अज्जो ! किं संलेहो कओ? उ न कओ ? त्ति एवमुदियम्मि । भंतुं अंगुलि दावे, पिच्छह ता, किं कओ? न कओ? ॥ 26 ॥ न हु ते दव्वसंलेहं पुच्छे, पासामि ते किसं । कीस ते अंगुली भग्गा ? भावं संलिह तूर मा ॥ 27 ॥ इंदियाणि कसाए य गारवे य किसे कुरु । न चेयं ते पसंसामि किसं साहु ! सरीरगं ॥ 28 ॥ पासत्थोसन्न-कुसीलठाणपरिवज्जिया उ निज्जवगा । पियधम्म वज्जभीरू गुणसंपन्ना अपरितंता ॥ 29 ॥ मरणसमाहीकुसला इंगिय-पत्थियसहाववित्तारो । ववहारविहिविहिन्नू अब्भुज्जयमरणसारहिणो ॥ 30 ॥ कडजोगी कालन्नू बुद्धीए चउव्विहाए उव्वेया। छंदन्नू पव्वैया पच्चक्खाणम्मि य विहिन्नू ॥ 31 ॥ कप्पाऽकप्पे कुसला समाहिकरणुज्जया सुय्र्ह्स्सा। मुणिणो अडयालीसं गुरुदिन्ना हुंति निज्जवगा ॥ 32 ॥ उव्वत्त दार संथार कहग वाई य अग्ग्दार्म्भि। भत्ते पाण वियारे कहग दिसा जे समत्था य उव्वत्तण-परियत्तण-पसारणा-5'कुंचणाइसं चौरो । खवगस्स समाहाणं करिति निज्जामगा मुणिणो ॥ 34 ॥ चौरोऽभिंतरदारे चिटुंती संथरंति संथारं । चौरो य अपरितंता धम्मकहकहितगा चौरो ॥ 33 ॥ ॥ 35 // Page #13 -------------------------------------------------------------------------- ________________ // 36 // // 37 // // 38 // // 39 // // 40 // // 41 // उल्लंठवयणपडिघायकारिणो वाइणो मुणी चौरो । बाहिरदारे चौरो पडिकूलनिसेहिणो ठंति चौरो पाउग्गं से भत्तं आणिति, पाणमवि चुरो। चौरो उच्चारं परिठवंति, चौरो य पासवणं बहिया जणस्स धम्म कहिंति चौरो, तहा मुणी चौरो । चउसु वि दिसासु ठंती,सहस्सजोही उ गीयत्था जो जारिसओ कालो भरहेरवएसु होइ वासेसु । ते तारिसया तैया अडयालीसं तु निज्जवगा एए उक्कोसेणं, परिहाणीए जहन्नओ दोन्नि । एगो परिन्निपासे, बीओ पाणाइ गच्छिज्जा एक्कम्मि उ निज्जवए विराहणा होइ कज्जहाणी य । सो सेहा वि य चत्ता पावयणं चेव उड्डाहो tassa'TThagaobhAsaNa सेहाइअदाणि सो परिच्चत्तो । दाउं व अदाउं वा भवंति सेहा य निद्धम्मा कूयै अदिज्जमाणे, मारिति बल त्ति पवयणं चत्तं । सेहा य जं पडिगया जणे अवनं पयासिति निव्वाणसुहाभिमुहो विसएसु परम्मुहो विगयमोहो । परिचत्तसयणनेहो विविहतवोविहिखवियदेहो इहलोए परलोए निरासओ चत्तकायपडिकम्मो । मरणभयं अगणितो संभावियआउपज्जंतो उल्लसियगुरुविवेगो संलेहणजायतिव्वसंवेगो । समणो व सावगो वा खवगो आराहणाजोग्गो तह पासत्थाई वा पियधम्मो च्त्त्सिद्धिल्वावारो। अरिहै भत्तपरिनं आलोइयपुव्वदुच्चरिओ ॥ 42 ॥ ॥ 43 // // 44 // // 45 // यो। ॥ 46 ॥ . ॥ 47 // Page #14 -------------------------------------------------------------------------- ________________ अणसणपडिवत्ती पुण अगिअत्थाणं न चेव पामूले । कायव्वा खवगेणं किंकारणं ? जेणिमे दोसा ॥ 48 ॥ नासेई अग्गीओ चौरंगे सव्वलोगसारंगं । / नट्ठम्मि उ चौरंगे न हु सुलहं होइ चौरंगं ॥ 49 ॥ किं पुण तं चौरंगं जं नट्ठ दुल्लहं पुणो होइ ? / माणुस्सं धम्मसुई सद्धा तवसंजमे विरियं ॥ 50 ॥ किह नासिज्ज अगीओ खुहा-पिवासाहिं पीडिओ सो u। ओहासइ रयणीए तो निद्धम्मो लि छड्डिज्जा ॥ 51 ॥ अंतो वा बाहिं वा दिया व राओ व सो परिच्चत्तो । अट्टदुहट्टवसट्टो उन्निक्खमणाइ कुज्जा ही ॥ 52 ॥ मरिऊण अट्टझाणो गच्छइ तिरिएसु वणयरेसुं वा । . संभरिऊण य रुट्ठो पडिणीयत्तं करिज्जा ही एए अन्ने य तहिं बहवे दोसा य पच्चवाया y। . तेण न कुज्जा पासे भत्तपरिनं अगीयस्स ॥ 54 ॥ पंच व छ व सत्तसए ऐरेगं वा वि जोयणाणं तु । गीयत्थपायमूलं परिमग्गिज्जा अपरितंतो ॥ 55 ॥ एक व दो व तिन्नि व उक्कोसं बारसेव वासाइण्। गीयत्थपायमूलं परिमग्गिज्जा अपरितंतो . ॥ 56 ॥ अप्फालिया जह रणे जोहा भंजंति परबलाशीयं । गीयजुओ उ परिनी तह जिणइ परीसहाणीयं ॥ 57 ॥ सुनिउणनिज्जामगविरहियस्स पोयस्स जह भवे नासो । गीयत्थविरहियस्स उ तहेव नासो परिनिस्स ॥ 58 ॥ निउणमईनिज्जामगपोओ जह इच्छियं वए भूमि । गीयत्थेषुववेओ तह उ परिनी लहै सिद्धि ॥ 59 ॥ Page #15 -------------------------------------------------------------------------- ________________ खवयस्स इच्छसंपायणेण देहपडिकम्मकरणेण । अन्नेहिं वा उवाएहिं सो समाहिं कुणै तस्स ॥ 60 ॥ जाणइ फासुयदव्वं खवगस्स हियं च तह उइन्नाणं । जाणइ पडियारं वाय-पित्त-सिंभाण गीयत्थो ॥ 61 ॥ अहवा सुइपाणं से तहेव अणुसट्ठिभोयणं देइ । तण्हा-छुहाकिलितो वि होइ झाणे अवक्खित्तो . ॥ 62 ॥ .. तम्हा गीयत्थाणं पवयणसंगहियसव्वसाराणं । पामूले कायव्वा खवगेणं उत्तमट्ठविही । . ॥ 63 ॥ तह य असंविग्गाणं गीयत्थाण वि न चेव पामूले । .. अणसणविही विहेया खवगेणं जेणिमे दोसा ॥ 64 ॥ नासेइ असंविग्गो चौरंगं सव्वलोयसारंगं । नटुम्मि उ चौरंगे न हु सुलहं होइ cau~raMgaM ॥ 65 // आहाकम्मियपाणग-पुप्फासीया य बहुजणे नायं । सिज्जा संथारो वि य उवही वि य होइ अविसुद्धो ॥ 66 ॥ एए अण्णे य तहिं बहवे दोसा य पच्चवाया य । खवगस्स उत्तमढे हुंति असंविग्गपासम्मि ॥ 67 ॥ पंच व छ व सत्तसए ऐरेगं वा वि जोयणाणं तु । संविग्गपायमूलं परिमग्गिज्जा अपरितंतो ॥ 68 ॥ एक व दो व तिन्नि व उक्कोसं बारसेव वासाइण्। संविग्गपायमूलं परिमग्गिज्जा अपरितंतो ॥ 69 ॥ तम्हा संविग्गाणं पासे सिद्धंतसारजुत्ताणं । खवगेण उत्तमढे कायव्वं कम्मखवणट्ठा कम्ममसंखिज्जभवं खवेइ अणुसमयमेव आउत्तो। . अन्नयरम्मि वि जोगे सज्झायम्मी विसेसेणं - ॥ 71 ॥ - ॥ 70 // Page #16 -------------------------------------------------------------------------- ________________ // 72 // // 73 // // 74 // // 75 // // 76 // // 77 // कम्ममसंखिज्जभवं खवेइ अणुसमयमेव आउत्तो । अन्नयरम्मि वि जोगे काउस्सग्गे विसेसेणं कम्ममसंखिज्जभवं खवेइ अणुसमयमेव आउत्तो । अन्नयरम्मि वि जोगे वेयावच्चे विसेसेणं कम्ममसंखिज्जभवं खवेइ अणुसमयमेव आउत्तो । अन्नयरम्मि वि जोगे विसेसओ उत्तमट्ठम्मि ठाणं पुण केरिसयं होइ पसत्थं परिन्निसाहुस्स? / भन्नै जत्थ न हुज्जा धम्मज्झाणस्स वाघाओ गंधव्व-नट्ट-हय-गय-तिलपिल्लण-उच्छुजंतसालासु । कुंभार-चट्ट-लोहार-लंख-कल्लालठाणेसु चारग-भोजग-वुणकर-छिपग-चरडाइयाण आसन्ने । आराम-देउलेसुं पुष्फोद-फलाइठाणेसु कंदप्प-गीय-विकहाइएहिं झाणस्स होइ वाघाओ । सिद्धतनिसिद्धेसुं ठाणेसु न तेण ठाएज्जा . इंदियपडिसंचारो मणसंखोभकरणं जहिं नत्थि । चाउस्सालाई दुवे अणुनवेऊण ठायंति पाणगजोगाहारे ठविति से तत्थ जत्थ न उइंति । अप्परिणया व सो वा अप्पच्चय-गहिरक्खट्ठा भुत्तभोगी पुरा जो वि गीयत्थो वि य भाविओ। संतेसाहारधम्मेसु सो वि खिप्पं तु खुब्भए पडिलोमा va'NulomA विसया जत्थ दूरओ । ठवित्ता तत्थ से निच्चं कहणा जाणगस्स वि संथारो उत्तिमढे अझुसिर-अप्फुडियभूमितलरूवो । एवं सिलामओ वा अहवेगंगियफलगरूवो. ॥ 78 ॥ ॥ 79 // // 80 // // 81 // // 82 / / // 83 // Page #17 -------------------------------------------------------------------------- ________________ // 84 // // 85 // // 86 // // 87 // - // 88 // // 89 // असइ दुगाई फलगा असई घणकंबिओ aha'tthuraNaM । संथारुत्तर दुन्नी बीयपएणं तु कप्पा वि . तह वि असंथरमाणे कुसमाईणं तु अझुसिर्त्न्नाई। tassa'sai'saMthare वा झुसिरतणाई तओ पच्छा कोयव-पावारग-नवय-तूलिया-'ऽलिंगिणी य भूमीए । एमेव अणहियासे संथारगृमाइ प्ल्ल्ण्के। संथारो मउओ से समाहिहेडं तु होइ कायव्वो । तह वि य अविसहमाणे अणुसासिज्जा तओ एवं धीरपुरिसपन्नत्ते सप्पुरिसनिसेविए अन्न्स्न्न्म्मि। . धन्ना सिलायलगया निरावयक्खा निवजंति जै ताव सावयाकुलगिरिकंदर-विसमकर्3अग-दुग्गेसु । साहिति उत्तमटुं धीधणियसहायगा धीरा किं पुण अणगारसहायगेण अन्नोन्नसंगहबलेण । परलोइए न सक्का साहेडं अप्पणो. अटुं ? जिणवयणमप्पमेयं महुरं कन्नामयं सुणितेणं । सक्का हु साहुमज्झे संसारमहोयहि तरिउ~ तस्स य चरिमाहारो इट्ठो दायव्वो तण्हछेयट्ठा । / सव्वस्स चरिमकाले अईव तण्हा समुप्पज्जे विगईओ सव्वओयण अट्ठारसवंजणाइं पाणं च । दाउं समाहिहेउं करीइ से तण्हवुच्छेओ अहवा काल-सहावाणुमओ आसेविओ व जो पुव्वं । . दिट्ठो सुओ व दिज्जइ जयणाए चउव्विहाऽऽहारो तण्हाछेयम्मि कए न तस्स तहियं पवत्तए भावो। चरिमं च एस भुंजइ सद्धाजणणं दुपक्खे वि . ॥ 90 ॥ ॥ 91 // // 92 // // 93 // // 94 // // 95 // . Page #18 -------------------------------------------------------------------------- ________________ // 96 // // 97 // // 98 // // 99 // // 100 // // 101 // किं च तं नोवभुत्तं मे परिणामासुई सुई ? / दिट्ठसारो सुहं झाइ चोयणेसेव सीयओ तिविहं वोसिरिहि इमो ताहे उक्कोसगाई दव्वाइं । मग्गित्ता जयणाए चरिमाऽऽहारं पदंसिंति पासित्तु ताणि कोई तीरं पत्तस्स किं ममेएहिं ? / वेरग्गमणुप्पत्तो संवेगपरायणो होइ आसाइत्ता कोई तीरं पत्तस्स किं ममेएहिं ? / वेरग्गमणुप्पत्तो संवेगपरायणो होइ । उयरमलसोहणट्ठा समाहिपाणं मणुनमेसो वि । महुरं पज्जेयव्वो मंदं च विरेयणं खवओ एल-तय-नागकेसर-तमालपत्तं ससक्करं दुद्धं । पाऊण कढियसीयल समाहिपाणं तओ पच्छा महुरविरेयणमेसो कायव्वो फुप्फ्लाइद्व्वेहि। . निव्वाविओ उ अग्गी समाहिमेसो सुहं लहै. आराहणं करितो जै आयरिओ हविज्ज तो तेण । नाऊण आउकालं चितेयव्वं नियमणम्मि । अणुपालिओ य दीहो परियाओ, वायणा मए दिन्ना । निप्फाइया य सीसा, इण्डिं साहेमि अप्पाणं अव्वोच्छित्तिनिमित्तं ताहे गच्छाणुपालणत्थं चं । नाउं अत्तगुणसमं ठावेई गणहरं धीरो गणहरगुणसंपन्नं वामे पासम्मि ठावैत्ताणं । चुन्नाई छुहै सीसे सच्चित्ताई य अणुजाणे ठावेऊण गणहरं आमंतेऊण तो गणं सयलं । खामे सबालवुड्ढं पुव्वविरुद्ध विसेसेण ॥ 102 ॥ ॥ 103 // // 104 // // 105 // // 106 // // 107 // . Page #19 -------------------------------------------------------------------------- ________________ जं दीहकालसंवासयाए ममिकार-नेहरागेण । / कडुयं फरुसं व भणिया बला वि काराविया आणं ॥ 108 ॥ अन्नं पि जं पमाया न सुट्ठ भे वट्टियं मए पुल्विं । तं भे खामेमि अहं निस्सल्लो निक्कसाओ य ॥ 109 / / आणंदमंसुपायं कुणमाणा ते वि. भूमिगयसीसा । धम्मायरियं निययं सव्वे, खामेंति तिविहेणं . . ॥ 110 ॥ अह सो धम्मायरिओ करुणाऽमयसायरो नियगणस्स । चितंतो कल्लाणं उत्तरकाले जिणाणाए' . ॥ 111 ॥ निद्धं महुरं गहिरं गाहगपल्हायणिज्ज पत्थं c। . .. अणुसढेइ देइ तहिं गणाहिवइणो गणस्स वि य ॥ 112 ॥ गणसंगहुवग्गह रक्खणे तुमं मा हु काहिसि पमायं । वड्ढतओ विहारो कायव्वो चरण-करणेसु ॥ 113 ॥ वज्जसु सुहसीलत्तं सय-परपक्खे तहा विरोहं च । वायं असमाहिकरं visa'ggibhUe कसाए य . ॥ 114 ॥ अप्पपसंसं चयसू, परपरिवायं च मा करिज्जा हि । सज्झाए आउत्तो गच्छम्मि य वच्छलो होहि ॥ 115 ॥ पालिज्जसु गणमेयं अप्पडिबद्धो य हुज्ज सव्वत्थ । एसो हु परंपरओ, तुमं पि अंते कुणसु एवं ॥ 116 ॥ संखित्ता वि य पव(?मु)हे जह वड्ढइ वित्थरेण पवहंती । उदहितेण वरनई तह सीलगुणेहिं वड्ढाहि ॥ 117 ॥ मज्जाररसियसरिसोवमं तुमं मा हु काहिसि विहारं । . मा नासेहिसि दुन्नि वि अप्पाणं चेव गच्छं च ॥ 118 ॥ परिवड्ढमाणसड्ढो जिणआणाए करिज्ज निस्सेसं । सयमकरितो नियमा न ठविसि अन्नं, इमं नायं ॥ 119 ॥ Page #20 -------------------------------------------------------------------------- ________________ // 120 / / // 121 // // 122 // // 123 // // 124 // // 125 // जो सगिहं तु पलित्तं अलसो न वि विज्झवे पमाएणं । सो किह सद्दहियंव्वो परघरडाहप्पसमणम्मि ? नाणम्मि दंसणम्मि य तवे चरित्ते य स्म्न्न्सार्म्मि। न चएइ जो ठवेउं गणमप्पाणं, न गणधारी नाणम्मि दंसणम्मि य चरणम्मि य तीसु समयसारेसु । चोएइ जो ठवेउं गणमप्पाणं स गणहारी पिंडं उवहिं सिज्जं उग्गम-उप्पायणेसणाईहिं । चारित्तरक्खणट्ठा सोहिंतो होइ सचरित्ती एसो सव्वसमासो, तह घत्तह जह हविज्ज भुवणम्मि । तुझं गुणेहि जणिया सव्वत्थ वि विस्सुया कित्ती एवं गणवैमणुसासिऊण गच्छं सबालवुटुं पि । . निद्धाए दिट्ठीए आलोएऊण अप्पाहे . काहामि गच्छवसभा ! पज्जंताराहणं इयाणि तु । . तुम्हाण पालणकए पइट्ठिओ ऽएस गणहारी . परिपालिया मए जह पुविं, इण्डिं तु गणहरो एस । तह पालिस्सइ तुब्भं मेढी आलंबणं जेण तुब्भेहिं तु न एसो स्ण्साराद्द्विम्हाक्द्दिल्ल्म्मि। मुक्खपुरसत्थवाहो जत्तेण खणं पि मोत्तव्वो न य पडिकूलेयव्वं वयणं एयस्स सुगुणासिस्स । एवं गिहवासचाओ जं सहलो होइ तुम्हाणं .. इहरा परमगुरूणं आणाभंगो निसेविओ होइ । विहला य हुंति तम्मी नियमा इहलोय-परलोया ता कलवहनाएणं कज्जे निब्भच्छिएहि वि कहिंचि । एयस्स पायमूलं आमरणंतं न मोत्तव्वं .... . 11 ॥ 126 // // 127 // // 128 // // 129 // // 130 // // 131 // Page #21 -------------------------------------------------------------------------- ________________ कहमवि पमायओ जै आणाभंगं करिस्सह इमस्स । तो एसो न खमिस्सइ, खमंतओ जह अहं पुविं ॥ 132 ॥ ओमो समरायणिओ अप्पतरसुओ त्ति माय णं तुब्भे । परिभवह, एस तुम्ह वि विसेसओ संपयं पुज्जो ॥ 133 ॥ तह होह अप्पमत्ता पंचसु समिईसु तिसु य गुत्तीसु । आवस्सएसु संजम-तवोवहाणेसु विविहेसु . ॥ 134 ॥ सुस्सूसगा गुरुणं, चेंइयभत्ता य विणयजुत्ता य । अच्चासायणविरया गुरुवयणे वच्छला भवह . ॥ 135 ॥ तह चक्कवालसामायरियाए अणुदिणं पि जइयव्वं । / न पमाओ कायव्वो पडिलेहाईसु जोगेसु ॥ 136 ॥ एस अखंडियसीलो बहुस्सुओ य अपरोपतावी य । चरणगुणसुट्ठिओ त्ति य, कित्ती धन्नाण भमै जए ॥ 137 ॥ बाढं ति भाणिऊणं एयं णे मंगलं ति य गणो से । गुरुगुणगणं सरंतो आणंदंसूणि पाडेइ ॥ 138 ॥ भयवं ! अणुग्गहो णे, जं ने सदेहं व पालिया अम्हे । सारण-वारण-पडिचोयणाओ धन्ना हु पाविति . ॥ 139 ॥ अम्हे वि खमावेमो जं अन्नाण-प्पमाय-रागेहिं । पडिलोविया हु ANA हिओवएसं करिताणं ॥ 140 ॥ सहियय सकनगा ऊ कया सचक्खू य लद्धसिद्धिपहा । तुम्ह वियोगेण पुणो नट्ठदिसाया भमिस्सामो ॥ 141 ॥ सव्वस्सदायगाणं समसुह-दुक्खाण निप्पकंपाणं । . दुक्खं खु विसहियं जे चिरप्पवासो सुहगुरूणं ॥ 142 ॥ सीलड्ड-गुणड्ढेहिं बहुस्सुएहि अपरोपतावीहिं । पवसंतेहि मएहि व देसा ओखंडिया हुति 12 Page #22 -------------------------------------------------------------------------- ________________ ताहे संठविय गणं विहिणा, एमेव गणनिसग्गं च । काऊण, सूरिखवगो आराहणमारुहे सम्म ॥ 144 ॥ गीयत्थाण गुरूणं पासे चीवंदणाइदारेहिं । अणसणविहिं पउंजइ खवगो संवेगभरियंगो ॥ 145 ॥ भीमं अणोरपारं भवजलहिं दुत्तरं कलेऊणं । गुरुपायजुयं नमिउं कयंजली विनवे खवगो ॥ 146 ॥ आराहणापवहणं रुहिउं निज्जामएहिं पुज्जेहिं । भयवं ! भवनवमहं दुरुत्तरं तरिउमिच्छामि ॥ 147 ॥ कारुनामयजलही वायगवसभा भणंति खवगमुणिं । निविग्धमुत्तमटुं साहेहि लहुं महाभाग ! ॥ 148 ॥ धन्नो सि तुमं सुंदर ! एरिसओ जस्स निच्छओ जाओ। संसारदुक्खमहणि घित्तुं आराहणपडागं ॥ 149 ॥ ता देहाइसु सुविहिय ! मा पडिबंधं कर्हिचि कुव्वित्था । अणसणविहिं पवज्जसु चीवंदणवियडणाईयं ॥ 150 ॥ इच्छं ति भणिय खवगे ठिए परिक्खित्तु तस्स उच्छाहं । पडिचारगेहि वि समं संघेण य संपहारित्ता ॥ 151 ॥ अह निज्जामयगुरुणो सम्मं नाऊण अणसणावसरं । खवगं भत्तपरिनं कारिती संघपच्चक्खं ॥ 152 ॥ तो खवगो जिणनाहे आराहणनायगे तिहिं थुईहिण्। . वंदंइ निविग्घत्थं हरिसवसुभिन्नरोमंचो ॥ 153 ॥ तह सावगो वि सम्मं सावगधम्मं समुज्जमेमाणो । आराहणं पउंजइ इमेण विहिणा खवियदेहो ॥ 154 ॥ काउं चेइयपूर्य, जहविहवं पूइउं चौहसंघं । उचियं जणोवयारं, काउं च कुटुंबसुत्थत्तं ॥ 155 ॥ 13 Page #23 -------------------------------------------------------------------------- ________________ // 156 // // 157 // // 158 // // 159 // . // 160 // / / 161 // खामित्तु सयणवग्गं नियदव्वं वविय नवसु खित्तेसु । अणुसासिय पुत्ताई सम्माणिय पुरजणं सयलं । संथारयपव्वज्जं संपडिवज्जित्तु अन्न्स्न्नाभिमुहो॥ साहु व्व तिहि थुईहि सगग्गरो जिणवरे वंदे जै पुण सयणनिसेहाइकारणा चरणमोहौदया वा। पवसियपुत्ताईणं संदेसं वा कहिउकामो संथारगपव्वज्जं न यं पडिवज्जेइ मरणकाले वि। तो अणसणं कुणंतो देसजई वा अविरओ वा जिणपडिमाणं सतरसभेयं पूर्य करित्तु स्त्तीए। . उड्ढतणू वित्ताणं अट्ठसएणं थुणेऊणं वामं जाणुं अंचिय दाहिणजाणुं निहित्तु ध्र्न्निय्ले। तिक्खुत्तो मुद्धाणं. फासिय धरणीए तो भाले दसनहमंजलिमारोविऊण सक्कथएण जिणनाहे । वंदै 'नमोऽत्थुप णं जा संपत्ताणं' ति अंतेण . अह सल्लुद्धरणत्थं खवगो काऊण वंदणं विहिन्ना। आलोयणं पउंजइ गुरूण संविग्गगीयाणं अग्गीओ न वियाणइ सोहिं चरणस्स देइ UNa'hiyaM । तो अप्पाणं आलोयगं च पाडेइ संसारे तम्हा उक्कोसेणं खित्तम्मि उ सत्त जोयणसयाई । / काले बारस वरिसा गीयत्थगवेसणं कुज्जा आलोयणापरिणओ सम्मं संपट्ठिओ गुरुसयासे । जै अंतरालि कालं करिज्ज आराहओ तह वि दव्वाईसु सुभेसुं उक्कुडुगो पंजली त्दुवुत्तो। आलोयणदोसजढो चौकनं वियडणं दावे ॥ 162 ॥ . ॥ 163 // // 164 // // 165 // // 16 गा । . ॥ 166 / / // 167 // . 14 Page #24 -------------------------------------------------------------------------- ________________ इत्थी पुण उद्धठिया अवणयकाया अछनठाणठिया । गुतिदिओवउत्ता अडकनं सम्ममालोए ॥ 168 ॥ सुगुरूण अलाभम्मि आलोएज्जाऽववायओ । पासत्थाणं पि गीयाणं काउं सव्वं पि तं विहिं ॥ 169 ॥ तदभावे उ अन्नेसिं जा सिद्ध काउ माणसे । आराहणा ससल्लाणं जओ नत्थि त्ति सासणे ॥ 170 ॥ आलोएज्जा य संविग्गो अगोवितो य दुक्कियं । आरब्भ बालकालाओ जं जहा विहियं पुरा ॥ 171 ॥ जह बालो जंपंतो कज्जमकज्जं च उज्जुयं भणइ । तं तह आलोएज्जा माया-मयविप्पमुक्को य ॥ 172 ॥ सहसा अन्नाणेण व भीएण व पिल्लिएण व परेणं । वसणेणाऽऽयंकेण व मूढेण व राग-दोसेहिं ॥ 173 ॥ जं किंचि कयमकज्जं न हु तं लब्भा पुणो स्माय्रिउण्॥ तस्स पडिक्कमियव्वं न हु तं हियएण वोढव्वं ॥ 174 ॥ नाणम्मि दंसणम्मि य चरणम्मि तवम्मि तह य विरियम्मि । आलोएज्जा सव्वे बायर - सुहमे य ऐयारे ॥ 175 ॥ काले विणए बहुमाणे उवहाणे तहा अनिन्हवणे । वंजण अत्थ तदुभए सुयनाणविराहणं वियडे ॥ 176 / / पंचविहस्स वि नाणस्स savvabhAvappaIvaqappassa / नाणधराण य भववाहिविउडणे विज्जतुल्लाणं ॥ 177 ॥ नाणोवगारयाणं पुत्थीणं पुत्थयाण कवलीणं । पट्टीण टिप्पणाणं पडपभिईणं अणेगाणं ॥ 178 ॥ निण्दा-pos-hiilaa-avinny-uvhaas-crnnghttttaaii| . आसायणा मए जा विहिया इण्डिं तमालोए .. ॥ 179 ॥ . 15 Page #25 -------------------------------------------------------------------------- ________________ निस्संकिय निकंखिय निव्वितिगिच्छा अमूढदिट्ठी य । उववूह थिरीकरणे वच्छल पहावणे अट्ठ ॥ 180 ॥ उववूहाइअकरणा संकाइविहाणओ उ जो रिओ। दंसणआयारम्मी ऐयारो तस्स वियडेमि ॥ 181 ॥ तह सम्मत्तधराणं जिण-सिद्धा-'ऽयरिय-वायगाणं च । समण-समणीण सावय-सड्ढीणं देव-देवीणं . ॥ 182 ॥ सम्मत्तकारणाण य जिणहर-जिणबिंब-रहवराईणं । . जमिह अवन्ना-पडिणीययाइ विहियं तमालोए ॥ 183 ॥ जं जिणगिहाइ आसायंतो जिणदव्व नासयंतो वि। ... सत्तेण न पडिसिद्धो सोहिं गिण्हामि तस्सावि ॥ 184 ॥ समिई-गुत्तिसरूवे मूलगुणुत्तरगुणोहरूवे वा । चरणे जो ऐयारो रइओ कमसो तमालोए ॥ 185 ॥ जं पंचसु समिईसुं तिसु गुत्तीसुं पमायदोसेणं । वितहासेवणमिहिं तस्स पवंज्जामि पच्छित्तं ॥ 186 ॥ पाणैवाए एगिदियाण पुढवाइयाण पंचण्हं । ' किमि-जलुग-अलस-पूयरपमुहाण बींदियाणं तु ॥ 187 ॥ कुंथू-मंकुण-जूया-पिसुयाईणं तींदियाणं च । कोलिय-विच्छू भमराइयाण चारिदियाणं पि ॥ 188 ॥ जलयर-थलयर-खहयर-उर-भुयसप्पाण तिरिपणिंदीणं । सम्मुच्छिम-गब्भाणं मणुयाण वि राग-दोसाओ ॥ 189 ॥ संघट्टण-परितावण-गाढपरीताव-उद्दवेहिं मए । रैया विराहणा जा तं सव्वं सम्ममालोए ॥ 190 ॥ पयलाउल्ले मरुए इच्चाई सुहुम, कूद्द्स्क्खाई। बायरमसच्च चवियं जं किंची तं तिहाऽऽलोए . ॥ 191 ॥ Page #26 -------------------------------------------------------------------------- ________________ सुहमं व बायरं वा सच्चित्ताऽचित्त-मीसयं गहियं । जं किंचि परादत्तं आलोए तं पि तिविहेणं ॥ 192 ॥ दिव्वाइतिविहमेहुणवयं पि मण-वयण-कायओ कहवि । देसेण व सव्वेण व दूसियमालोयए सम्म ॥ 193 ॥ गाम-कुलाइसु ममया जा विहिया खित्त-वत्थुमाइसु वा । ऐरेगोवहि-देहाइएसु तं पि हु समालोए ॥ 194 ॥ दियगहियं दियभुत्तं इच्चाईभंगगेहिं कैया वि । निसिभत्तविरमणं जं विराहियं तं समालोए ॥ 195 ॥ उत्तरगुणाण पुण पिंडसोहिमाईण कहवि जं किंचि । खंडिय विराहियं वा आलोएमी तयं सव्वं ॥ 196 ॥ पडिलेहण-आवस्सय-कालग्गहणाइयाण जोगाणं । जंन कयं अविहिकयं UNa'hiyaM वा तमालोए ॥ 197 ॥ बारसविहम्मि वि तवे पमाइयं जं मए समत्थेणं । अविहीए वा विहियं जंपि तवो तं पि आलोए । तपआचारः ॥ 198 ॥ जिणभणियमुक्खसाहणजोगेसुं जं न वीरियं विहियं । . सत्तेण पमाएणं आलोए तं पि सव्वं पि ॥ 199 ॥ नाणाइतिगनिमित्तं अववायपया निसेविया जे य । सुहुमा व बायरा वा सोहि तेसि पि पडिवज्जे ॥ वीर्याचारः ॥ 20 ॥ सडो अणुव्वयाई पण मूलगुणे तहुत्तरगुणे वि। राईभोयण-गुण-सिक्खवयाई सम्ममालोए ॥ 201 ॥ खरकम्माई सव्वाणि तह य थूलाणि कम्मदाणाणि । मिच्छत्तकारणा तह जिणगिहआसायणा दस उ ॥ 202 ॥ इंदिय-कसाय-गारव-सन्ना-भय-सोग-सल्ल-कामेसु । . जं वट्टतेण मए विराहियं तमिह आलोए ॥ 203 ॥ -. . . Page #27 -------------------------------------------------------------------------- ________________ पच्चक्खाणाऽभिग्गहविसया जे के ममित्थ अवराहा । जाया ऐक्कमाइहिं सहसाकाराऽणभोगा वा ॥ 204 ॥ आणाभंगाईहि व आउट्टि-पमाय-दप्पओ वा वि । रागेण व दोसेण व तिविहं तिविहेण आलोए ॥ 205 ॥ जे ताव संभरिज्जा ऐयारा ते तहेव आलोए। जे पुण न संभरिज्जा आहेणं ते समालोए . ॥ 206 ॥ जे मे जाणंति जिणा अवराहा जेसु जेसु त्थान्नेसु। ते हं आलोएउं उवट्ठिओ सव्वभावेणं । ॥ 207 ॥ छउमत्थो मूढमणो कित्तियमित्तं तु संभरै जीवो। जं च न सुमरामि अहं मिच्छा मे दुक्कडं तस्स ॥ 208 ॥ अरहंतसक्खियं सिद्ध-साहु-देव-'प्पसक्खियं तह y॥ सीमंधर-जुगमंधरसामीणं चेव सक्खीयं ॥ 209 ॥ जं संभरामि सम्मं जं च न सुमरे पडिक्कमे तमिह । जं च न पडिक्कमामी मिच्छा मे दुक्कडं तस्स . ॥ 210 ॥ एवं पि हु वियडतो विसुद्धभावपरिणामसंजुत्तो । आराहओ उ भणिओ गारव-मायाहिं परिमुक्को ॥ 211 ॥ कयपावो वि मणुस्सो आलोइय निदिउं गुरुसगासे । होइ ऐरेगलहुओ ओहरियभरो व्व भारवहो ॥ 212 ॥ लज्जाए गारवेण य बहुस्सुयमएण वा वि दुच्चरियं । जे न कर्हिति गुरूणं न हु ते आराहगा भणिया ॥ 213 ॥ गारवपंकनिबुड्डा ऐयारं जे परस्स न कहिति । दसण-नाण-चरिते ससल्लमरणं हवै तेसिं ॥ 214 ॥ न वि तं सत्थं व विसं व दुप्पउत्तो व कुणई वेयालो । जंतं व दुप्पउत्तं सप्पो व पमाइओ कुद्धो ॥ 215 ॥ 18 Page #28 -------------------------------------------------------------------------- ________________ जं कुणै भावसल्लं अणुद्धियं उत्तमट्ठकालम्मि । दुलहबोहीयत्तं अणंतसंसारियत्तं च । ॥ 216 ॥ तो उद्धरंति गारवरहिया मूलं पुणब्भवलयाणं । मिच्छादसणसल्लं मायासल्लं नियाणं च ॥ 217 ॥ न हु सुज्झई ससल्लो जह भणियं सासणे धुयरयाणं । उद्धरियसव्वसल्लो सुज्झइ जीवो धुयकिलेसो ॥ 218 ॥ एवं सुगुरुसमीवे उद्धरियसल्लो महल्लसंवेगो । खवगो गुरुं नमित्ता विसुद्धभावो पुणो भणइ ॥ 219 ॥ भयवं ! भक्जलहीए दुहजलयरभीसणे महाघोरे । तारणतरीसमाणे महव्वए उक्खिव पुणो वि ... ॥ 220 ॥ इय खवगवयणमायन्निऊण सुगुरू अखंडचरणस्स । तस्सारोवै विहिणा महव्वयाई, तओ खवगो ॥ 221 ॥ नवकारं भणिऊणं 'पढमे भंते ! महव्वए पाणा0' / इच्चाइ भणइ पढमं वयं तु जा बीयवेरमणं ॥ 222 ॥ पुणं सनमुक्कारं तं बीयं तैयं पि वेलमुच्चरिउं । सेसे महव्वए वि य तओ मुसावायमाईए ॥ 223 ॥ निसिभोयणपज्जते अनमुक्कारे भणित्तु वेलतिगं । 'इच्चेइयाई' इच्चाइदंडयं भणइ तिक्खुत्तो ॥ 224 ॥ अह जै खंडियचरणो नियगच्छगओ य तस्स उट्ठवणा । कीरै, दिसिबंधो पुण पुव्विल्लो होइ उ पमाणं ॥ 225 ॥ परगच्छआगयस्स उ निरईयारस्स नेव उट्ठवणा । दिसिंबंधो कायव्वो, तह पज्जंते वयारोवो ॥ 226 ॥ पासत्थाईणं पुण भणिओ उट्ठावणाविही सव्वो । 'दिसिबंधतो नियमा, अह जै सुस्सावगो कोई ॥ 227 ॥ - 10 Page #29 -------------------------------------------------------------------------- ________________ // 228 // // 229 // // 230 // // 231 // // 232 // // 233 // संथारगपव्वज्जं पडिवज्जइ तस्स जिन्न्गिहाईसु। . पवज्जविही सव्वो कायव्वो, नेव उट्ठवणा बै पुण भत्तपरिनं पडिवज्जइ सावगो ससम्मत्तो । नवकारपुव्वयं तो पढमाणुवयं समुच्चरै पुणरवि सनमुक्कारं बियवारं, तैयवारमवि तत्तो । नवकारविरहियाई वयाई.सेसाई वारतिगं . अह न समत्तधरो जेइ सम्मत्तं तिहतिहा स प्द्दिव्ज्जे। सनमुक्कारं एवं बियवारं तैयवारं पि' तत्तो पढमाणुवयं पंचनमुक्कारपुव्वमुच्चरै । एवं तु बीयवारं तह तैयं वारमुच्चरिउं तो सेसाई वयाइं अनमुक्काराई भणइ तिक्खुत्तो । सावयखवगो दु-तिहा थूलमुसावायमाईणि आरोवियवयभारो संवेगपरो पुत्त्व्र्विन्नो। चउगइभवभयभीओ चौरो सरणे अह करेइ अरहंत सिद्ध साहू धम्मो जिणभासिओ इमे चुरो। .. चउगइदुहनिद्दलणे सरणं पावेइ सुकयत्थे । अरहंताणं सरणं भवभयहरणं करेइ स्ण्विग्गो। सिरकमलरैयकरकमलकोरओ सहरिसं खवगों गब्भट्ठियतिन्नाणा जे सुरवैविहियचवणकल्लाणा । वरसुमिणसूइयजिणा सरणं ते इंतु जगसरणा धुवमड्ढरत्तजम्मा छप्पन्नकुमारिविहियसुइकम्मा । . सुरवइविरइयजम्माभिसेयकम्मा जिणा सरणं लोगंतियपडिबोहियकयवच्छरदाणगहियवरचरणा । .. वयसमगजायमणपज्जवा जिणा हुंतु मे सरणं 20. ॥ 234 ॥ ॥ 235 // // 236 // // 237 // // 238 // // 239 // Page #30 -------------------------------------------------------------------------- ________________ हणिउं विसय कसाए, जिणिउं इंदिय परीसहे दुसहे । अहियासिय वियणाओ, सहिउं दिव्वाइउवसग्गे ॥ 240 ॥ झाइत्तु सुक्झाणं, खविउं सगचत्त घाइप्य्द्दीओ। पयडियकेवलनाणा भवंतु मे सरणमरिहंता ॥ 241 ॥ ओसरिय समोसरणे पडिसेविय पाडिहेरवरपूयं । . सेविय बुद्धाइसए वयणाइसए य पणतीसं ॥ 242 ॥ काउं तित्थपवित्ति, चौहा धम्मं कहित्तु परिसाए । छित्तुमसंखजियाणं संदेहे एगवयणेण ॥ 243 ॥ अडसहसलक्खणधरा, अट्ठारसदोसरहिय सुरमहिया । मुक्खसुहं अरहंता अरिहंता हुतु मे सरणं ॥ 244 ॥ अरिह्ण्त्स्र्न्न्व्र्ज्ल्प्क्खालिय्पाव्प्ण्क्सुइग्त्तो। सिररैयपाणिकमलो पडिवज्जइ सिद्धसरणं ति ॥ 245 ॥ दुट्ठकम्मघणकट्ठसंचयं सुक्कझाणजलणेण । . दहिऊण सिवं पत्ता सरणं मे हुंतु ते सिद्धा ॥ 246 ॥ 'खीणमैनाणवरणाइएहिं' अहवा 'न-dIha'pamuhehiM । इगतीसाए गुणेहिं समिद्ध सिद्धा सया सरणं ॥ 247 ॥ झाण-तवमुग्गरेणं चउगइसंसारचारगागारं । भंजिय पंचमगैमणुपत्ता सिद्धा ममं सरणं ॥ 248 ॥ जेऽणंतनाण-दसण-वीरिय-suharUva'NaMtacausahiyA / भवदुक्ख-सुक्खरहिया लोयग्गठिया, अरिहमहिया ॥ 249 ॥ साईअपज्जवसिया, तित्थाऽतित्थाइपंचदसभेया । सिद्धा जिणिदभणिया, तिलोयचूडामणी सरणं ॥ 250 ॥ जत्थ न जरा, न मच्चू, न वाहिणो, नेव परिभवो, न भयं । न य तण्हा, नेव छुहा, न पारवस्सं, न दोहग्गं ॥ 251 ॥ हा । Page #31 -------------------------------------------------------------------------- ________________ न य दीणया, न सोगो, न पियविओगो, na'NiTThasaMjogo / न य सीयं, न य उण्हं, न य संतावो, न दारिदं ॥ 252 ॥ तत्थ सिवे जे पत्ता तीय-पडुप्पण्ण-'णागया सव्वे । निरुवमसुहा, अदेहा, ते सिद्धा हुतुं मे सरणं ॥ 253 ॥ सिद्ध्स्र्न्न्ण्बुधारानिव्वाविय्पाव्क्म्म्व्न्न्दावो। . भूमिलियउत्तमंगो पडिवज्जइ साहुणो सरणं . ॥ 254 ॥ दुद्धरपंचमहव्वयजुत्ता, समिईसु सुट्ट उवउत्ता । नवबंभगुत्तिगुत्ता, सतरसविहसंजमुज्जुत्ता ॥ 255 ॥ विगहा-कसायचत्ता, दसविहजैधम्मपालणपसत्ता । छज्जीववहविरत्ता, सिवसुहरत्ता महासत्ता ॥ 256 ॥ समतिणमणि-अरिमित्ता, पसंतचित्ता सया वि अपमत्ता । देहाइनिम्ममत्ता, तिगुत्तिगुत्ता मुणी सरणं ॥ 257 ॥ कयनवकप्पविहारा, अडदससीलंगसहसगुणधारा । गहियसगचत्तदूसणसुद्धाहारा मुणी सरणं ॥ 258 ॥ कामभडदप्पदलणा, वहाइअट्ठदसदोसपरिहरणां । तिव्वपरीसहसहणा, sagavIsa'NagAraguNabhavaNA . // 259 // पंचिदियसंवरणा, विसय-मयट्ठाणविहियवेरमणा । . निव्वडियचरण-करणा, सरणं ते इंतु मम समणा ॥ 260 ॥ आमोसहि-विप्पोसहि-खेलोसहिपमुहलद्धिसंपन्ना । जिणकप्पिय-'हालंदिय-परिहारिय-पडिमपडिवना ॥ 261 ॥ केवलिणो मणपज्जवनाणधरा ओहिणो य पुव्वधरा । . सूरि-उवझायपमुहा य साहुणो हुंतु मे सरणं ॥ 262 / / इय साहुसरणचंदणरसेण निव्वाविऊण अप्पाणं । / पकरेइ धम्मसरणं धरणीयलमिलियभालयलो ॥ 263 ॥ कणा । 22 Page #32 -------------------------------------------------------------------------- ________________ जो निवडते सत्ते भवंधकूवम्मि पावकम्मवसा । धारेइ, जिणाभिहिओ सो धम्मो हुज्ज सरणं मे n 264 ॥ अन्नाणतिमिरसूरो, विस्य्क्साय्ग्गिस्म्न्न्ज्ल्पूरो। दुग्गइदुहमुसुमूरो सिवपयकप्पडुमंकूरो ॥ 265 ॥ विणय-अहिंसामूलो, विवेग्-स्म्-दान्न्-स्च्चन्नुकूलो। पंचमहव्वय-'णुव्वयचूलो, पासंडिपडिकूलो ॥ 266 ॥ तित्थयर-गणहरत्ताइणेगवरलद्धिवियरणे सज्जो । कम्मट्ठवाहिविज्जो, तियसाऽसुरविंदनमणिज्जो ॥ 267 ॥ saMsAra'NNavapavahaNa-सिवपहसत्थाह-महनिहाणसमो । चिंतामणि-कामगवी-कप्पद्रुम-भद्दकुंभुवमो ॥ 268 ॥ निहयजर-मरण-जम्मो, जिणमग्गपवनदिन्नसिवसम्मो । देसियधम्माऽधम्मो, मयणसरपहारवरवम्मो ॥ 269 ॥ निम्महियपावकम्मो, जीवाइपयत्थपयडणे रम्मो । निदियाहम्मकम्मो, लहुकम्मजियाण अभिगम्मो ॥ 270 ॥ निन्नासियमिच्छत्तो, pyddiikydev-dhmm-guruttto| सरणं मे जयवित्तो, धम्मो तित्थयरपन्नत्तो ॥ 271 ॥ इय चउसरणमणग्घं काउं bhvtikkhdukkhsNttto| दुग्गइदुवारफरिहं दुक्कडगरिहें करे इण्डिं ॥ 272 ॥ अन्नाणंधेण मए मैमलहंतेण कहवि जिसमए । इत्थंभवे अन्नेसु य भवेसु जे केइ संठविया । ॥ 273 ॥ आसि कुदेव-कुगुरुणो कुमग्गदेसण-कुधम्मकहणाई । तित्थुच्छेय-कुतित्थयनिम्माणाई अमाणाई ॥ 274 ॥ नाणाइमग्गलोवो जो को विकओ, तहा कुतत्ताई । जाई परूवियाई ताइं सव्वाइं गरिहामि . ॥ 275 ॥ 23 Page #33 -------------------------------------------------------------------------- ________________ जोइस-विज्जयसत्थाण सउणसत्थाण कामसत्थाणं । वत्थूविज्जाईणं तह धणुविज्जाइयाणं पि ॥ 276 ॥ लक्खण-छंदो-'लंकार-भरहनाडय-पमाण-नीईणं । एमाइकुसत्थाणं निम्माणं तमिह गरिहामि ॥ 277 ॥ जिण-सूरि-वायगाणं संघस्स य जं कया मयाऽवन्ना । सत्तेण धम्मकज्जं जं न, कयं तं पि गरिहामि ॥ 278 ॥ जिणभवणपाडणं बिबभंजणं तह य बिंबगालणयं । बिंब-कलसाइ-पुत्थयविक्किणणं जं च कह वि कयं ॥ 279 ॥ चेइय-गुरुगयदव्वं उविक्खियं भक्खियं च मूढेणं । . आयाणाणं जं लोवणं च विहियं तयं निंदे ॥ 280 ॥ अणायरो कओ जो.य पमाओ अविही ya jN। धम्मस्सुप्पाइया खिसा, उस्सुत्तं च पंरूवियं 281 ॥ चरित्ते दंसणे नाणे ऐयारो य जो को। नालोइओ य मूढेणं पायच्छित्तं च नो कयं ॥ 282 ॥ सव्वहा वितहायारं सरामि न सरामि jN। . . निंदामि तमहं पावं, तस्स मिच्छा मि दुक्कडं ॥ 283 ॥ हरि-करि-करहा वसहा नरनिवहा जुवि-द्विन्न्-गेहाई। आभरण-वत्थमाई अहिगरणकरा मए चत्ता ॥ 284 ॥ तह गामाऽऽगर-नगराऽऽसम-पट्टण-खेड-कब्बर्3a-मडंबा । दोणमुह-सन्निवेसा निगमा य सरायहाणीया ॥ 285 / / अय-तंब-तौय-सीसागरा य नाणाविहा य आरामा । . जे काराविय रोविय iha'nnajamme वि ते गरिहे ॥ 286 ॥ खित्तगुलवाडवाडी तह सणखित्ताई गुलिय्खित्ताई। धम्मत्थं तरुरोवणपमुहं गरिहामि तिविहेणं ॥ 287 ॥ 4 Page #34 -------------------------------------------------------------------------- ________________ पव-सभ-कूव-सरोवर-सारणि-पुक्खरणि-ढिंकुय-कुसिद्धा(?) / अरहट्टय-पावट्टा ने के वि कया चए ते वि . ॥ 288 ॥ हल-दंताल-मईए घाणा घाणी य जंतिणि घरट्टे । नीसाहुक्खल-मुसले चुल्ही चुल्हित्तए वि चए ॥ 289 ॥ पासाय-हट्ट-खट्टा-पट्टा-सीहासणाई सिज्जाओ। चावर-मसूर-भद्दासणाई विविहाइं रच्छाइं (?) ॥ 290 ॥ सुक्खासणाणि वाहिणि-रह-रहकल-सिल्ल-वा(?वो)लिया गंती । लंघि-वहिल्लिप्पमुहे जंते य चए तिहा सकए ॥ 291 ॥ जलजत्ताए पवहण दुन्नी बेडा वही य कोटिंबे । खरकुयपमुह अणेगे चएमि तिविहेण अहिगरणे ॥ 292 ॥ पायार-मार-गोय(u)र-खाइय-विज्जाहरी (?) य तोरणया । ढिकुलिय-जंत-सुथरी-सयग्घिया-सिल्ल-भल्ला य ॥ 293 ॥ तरवारि-कुंत-सव्वल-कडतल-सबली य अद्धचंदा य । / नाराय-गया-लौडी-मोग्गर-कट्टारिया-खग्गा ॥ 294 ॥ भत्था-भत्थी-सिंगिणि-धणु-तोमर-भल्लि-ठौलिय-झडाला । वारणि-फरी-फराओ ओडणपमुहा उ आवरणा ॥ 295 ॥ pkkhr-pllaann-guddaa-स्न्नाण्ही-ग्द्दि-सिर्क्-व्ज्ज्ण्गी। अंगरखीय-झभाई काहल-नीसाण-दम्मावा ॥ 296 ॥ kuddaal-prsu-kNks-sNdds-paaraai-kusi-kuhaaddiio| कुंटी-अहिमरणि-घणा विझण-वंसुल्ल-करवत्ता ॥ 297 ॥ तह बिडिस-जाल-वग्गुर-भक्खल-पासे य तह य अट्ठिला । इंजीर-नौल-संकल-हडिमाइ अणेगाहिगरणा ॥ 298 ॥ विहिया iha'nnajamme जे केई कारिया अणुमया य । ते सव्वे तिविहेणं भावेणं vosire samma ॥ 299 // 25 Page #35 -------------------------------------------------------------------------- ________________ अन्नाणि जाणि काणि वि जिणआणाबाहिराणि विहियाणि । मिच्छत्तकारणाणि य तेसिं मिच्छुक्कडं इण्डिं .. ॥ 300 ॥ अह दुक्कडगरिहानलझामियकम्मिंधणो पुणो कुणै । . . . सुकडाणुमोयणं तिव्वसद्धपुलयंचियसरीरो । .: ॥ 301 ॥ चौतीस बुद्धाइसय अट्ठ महापाडिहेर ध्म्म्खा। तित्थपवत्तणपभिई अणुमोएमि जिणिदाणं ॥ 302 ॥ सिद्धत्तमणंताणि य. वरदंसण-नाण-सुक्ख-विरियाणि । इगतीसं सिद्धगुणे अणुमने सव्वसिद्धाणं ॥ 303 ॥ पंचविहं आयारं देस-कुलाईगुणे उ छत्तीसं । सिस्सेसु अत्थभासणपमुहं सूरीण अणुमोए ॥ 304 ॥ अंगाण उवंगाणं पइन्नसुय-छेय-मूलगंथाणं । उवझायाणं अज्झावणाइ सव्वं समणुमन्ने । ॥ 305 ॥ समिई-गुत्ति-महव्वय-संजम-जैधम्म-गुरुकुलनिवासं । उज्जयविहारपमुहं अणुमोए समण-समणीणं ॥ 306 ॥ सामइय-पोसहाई अणुव्वयाई जिणिंदविहिपूयं । एक्कारपडिमपभिई अणुमन्ने सड्ढ-सड्ढीणं ॥ 307 ॥ जिणजम्माइसु ऊसवकरणं तह महरिसीण पारणए । जिणसासणम्मि भत्तीपमुहं देवाण अणुमन्ने । ॥ 308 ॥ तिरियाण देसविरैं पज्जंताराहणं च अणुमोए । सम्मैंसणलंभं अणुमन्ने नारयाणं पि ॥ 309 ॥ सेसाणं जीवाणं दाणरुइत्तं सहावविणियत्तं । तह पयणुकसायत्तं परोवगारित्त भव्वत्तं ॥ 310 ॥ दक्खिन्न-दयालुत्तं पियभासित्ताइविविहगुणनिवहं । सिवमग्गकारणं जं तं सव्वं अणुमयं मज्झ . ॥ 311 ॥ 26 Page #36 -------------------------------------------------------------------------- ________________ // 312 // // 313 // // 314 // // 315 // // 316 // // 317 // इय परकयसुकयाणं बहूणमणुमोयणा कया एवं । अह नियसुचरियनियरं सरेमि संवेगरंगेणं . धन्नो मि जेण पत्ता तिनि य सन्नाण-दंसण-चरित्ता । परिपालणा य विहिया सम्मं चरणस्स करणस्स आयरिय-वायगाणं वायणसूरीण थेर-सेहाणं । खवगाण गिलाणाणं वेयावच्चं कयं जं च समिईणं गुत्तीणं सत्तरसविहस्स संजमस्स मए । परिपालणं च विहियं नवगुत्तिसणाहबंभस्स सत्तण्ह मंडलीणं करणं, गहणं चउण्ह कालाणं । सज्झायस्स विहाणं विणयम्मि जं समाहाणं कालियसुयस्स गुणणं, अंगाऽणंगसुयजोगवहणं जं । अणहिय-अहीणकरणं पडिलेहाऽऽवस्सयाईणं तह चक्कवालदसविहसामायारीए पालणं सययं । सिरिधम्मदेसणाए वक्खाणस्स य विहाणाई पडिबोहो भव्वाणं औव्वसत्थावगाहणं सययं । सेहाइयाण परिपाढणं च अगिलाणयाए य सिद्धतवायणाए गहणं तंह गाहणं च सिस्साणं । निम्माणमउव्वाणं सुपसत्थाणं च सत्थाणं वित्तीणं चुन्नीणं करणं कयपुव्वसूरिगंथाणं । सम्मत्त-सव्वविरईए देसविरईए आरोवो नियमाऽभिग्गहगहणं सयं परेहिं गहावणं विहिणा । परिगहपमाणकरणं सभंगयं सड्ढ-सड्ढीणं पडिमारोवो तेसिं तहेव आलोयणापयाणं च । निप्फायणं च विणओवयारनिउणाण सिस्साणं ॥ 318 ॥ ॥ 319 // // 320 // // 321 // // 322 // // 323 // . 27 Page #37 -------------------------------------------------------------------------- ________________ आयरियाणं उवझाययाण समहत्तराण पयठवणं । थेर-'भिसेय-पवत्तिण गणवच्छीणं च णेगाणं ॥ 324 ॥ नवकप्पेहि विहरो समत्तवत्थूसु अपडिबंधत्तं । उद्देसियाइयाणं चागं तेवनठाणाणं ॥ 325 ॥ तह बारसण्ह करणं सभिंतरबाहिराण य त्वान्न्ण्। आयारपंचगस्स य तहेन परिपालणा परमा ॥ 326 / / मलधारणमवणीए सयणं, वासो य गुरुकुलम्मि सया । . निस्संगया य निप्पडिकम्मत्तं जयण सयकालं . ॥ 327 ॥ उग्गपरीसहसहणं, पमाणौववेयवेससंधरणं । बायालीसेसणदोसवज्जियं पिंडगहणं च ॥ 328 ॥ केसुद्धरणं दुसहं, इंदियगामस्स जं वसीकरणं । पंचण्ह वि अट्ठण्ह वि परिहारो विय पमायाणं ॥ 329 ॥ उम्मग्गनिवारणयं सम्मग्गट्ठावणं च भव्वाणं । एमाई जं विहियं अणुमोए हं तमप्पहियं ॥ 330 ॥ आयरियाण मुणीण वि एसा सुकडाणुमोयणा भणिया । नवरं पुण नाणत्तं सूरीणं पंचहिं पएहिं ॥ 331 ॥ अह सावगो वि कोई धन्नो आराहणं कुणेमाणो । सुकडाणुमोयणेणं अप्पाणं भावए एवं ॥ 332 ॥ धन्नो हं जेण मए मिच्छत्तं तिविहओ वि परिचत्तं । संपत्तं सम्मत्तं अचिंतचिंतामणिसमाणं । ॥ 333 ॥ लद्धो सिरिजिणधम्मो रम्मो तिजए वि दलियदुक्कम्मो । वारियपावपवेसो सुणिओ सुगुरूण उवएसो ॥ 334 ॥ विनाया निस्सेसा जीवाजीवाइत्त्त्य्विसेसा। विहिया य तित्थजत्ता गुरुजत्ता तह य रहजत्ता' ॥ 335 ॥ 28 Page #38 -------------------------------------------------------------------------- ________________ कारावियाई चेइयहराइं पवराई सिरिजिणिदाणं । मणहरपडिमा तेसु य पइट्ठिया तिजयपुज्जाओ ॥ 336 ॥ विहिया य संघपूया असई पडिलाभिया महामुणिणो । साहम्मियवच्छलं बहुसो वि कयं तह महल्लं ॥ 337 ॥ सुपसत्थपुत्थयाई, तहा अणेगा य पुत्थियाओ य । मए भराविय विहिया सुयनाणपवा बहुजणाणं ॥ 338 ॥ नवबिंबाण पवेसो सपुत्थयाणं कराविओ बहुसो । तिकालमच्चणाई सिरिजिणबिंबाण विहियाई ॥ 339 ॥ पडिबोहो भव्वाणं, सुसाहु-सुगुरूण पज्जुवासणया । फुल्लंकाण पयाणं पव्वज्जाभिमुहसड्डाणं ॥ 340 ॥ niya'vaccAIyANaM पव्वज्जाए विसज्जणं तह य । पव्वज्जउच्छवाणं करावणं वरविभूईए ॥ 341 ॥ रइओ जिण्णुद्धारो, पोसहसालाण तह य कारवणं । परिगहपमाणगहणं, विहिया उचियाइदाणविही ॥ 342 ॥ भद्दाईण तवाणं करणं सिद्धंत-सत्थवुत्ताणं । उज्जावणं च तेसिं तह जिणगिहलक्खपूयाओ ॥ 343 ॥ सिरिवच्छ-तिलय-मौडाइयाणि पडिमाण आभरणगाणि । विहियाई, तहाऽऽजम्मं सामाइयमुभयसंझं पि ॥ 344 ॥ पव्वेसु पोसहाई, दीण-अणाहाण दुत्थियजणाणं । उद्धरणं, तह धम्मियजणवच्छल्लाइकरणाई ॥ 345 ॥ विहियं तह साहज्जं भत्तीए जं गिलाणसाहूणं । धरिया नियहिययम्मी आजम्मं देव-गुरुभत्ती ॥ 346 ॥ मिच्छत्तट्ठाणाणं विवज्जणं जं मए तिविहतिविहं । विहियं, सुणियं च तहा वक्खाणं समयसुत्ताणं ॥ 347 ॥ Page #39 -------------------------------------------------------------------------- ________________ रइओ परोवयारो तहेव विणेयारिहेसु विणओ वि। . करुणा य पाणिवग्गेसु पक्खवाओ गुणड्डेसु ॥ 348 ॥ एमाई अन्नं पि य जिणवरवयणाणुसारि जं सुकडं । कय कारियमणुमोइयमहयं तं सव्वमणुमोए ॥ 349 ॥ इय नियसुचरियाणुमोयणेण निद्दलियपावपब्भाये । अह चउगइए जीवे इहिं खामेइ समभावो ॥ .350 ॥ तत्थ वि नेरइयाणं रेयणाईपुढविभेयभिन्नाणं । परमाहम्मि-परोप्पर-khittajaviyaNAduha'ttANaM // 351 // कुंभीपागं करवत्तदारणं तिक्खसूलियारुहणं । . . वेयरणिनईतारण-तत्ताओपुत्तलीसंगं ॥ 352 ॥ तह कूडसामलीसिहररोहणं कलकलंततौपाणं । असिपत्तवणपवेसण-नासा-कर-पायछेयणयं ॥ 353 ॥ बहुहा कलंबवालुयपुलिणे गुरुभारभरियरहवहणं । भज्जियगं पिव भज्जण, रसियं पिव गालणाईयं ॥ 354 ॥ वल्लूरयं व कप्पण, चुन्नणगं चुनयं व णेगविहं । तत्ततवल्लीतलणं, लोहंगाराइखावणयं ॥ 355 ॥ इय नारयाण दुक्खं अणंतकाले वि जं मया विहियं । तं सव्वं खामेमि, संपइ तिरिए खमावेमि ॥ 356 ॥ तत्थ उ ते पंचविहा एगिदियमाइ जाव पंचिंदी । एगिदिय पंचविहा बायर-सुहमा य पुढवाई ॥ 357 ॥ तत्थ मए सुहुमाणं पज्जापज्जाण दुइ जं विहियं । . तं तिविहेणं गरिहे, अओ परं बायरे खामे ॥ 358 ॥ मट्टी खडी य तुयरी ऊसं अरणिट्ट-अब्भय-पलेवा । वन्नी गेरू लोणं विद्दुम हेमाइया धाऊ ॥ 359 ॥ 30 Page #40 -------------------------------------------------------------------------- ________________ रयण-मणि-फलिह-मणसिल-सुंचल-हरियाल-सिंधव-रसिंदा । हिंगुल-सोवीरंजण-कक्कर-पासाणपमुहा उ ॥ 360 ॥ पुढविक्काइयजीवा भवं भमंतेण जे मए केवि । अभिहयमाइपएहिं विराहिया ते वि खामेमि ॥ 361 ॥ कूवाइ-बुट्ठिउदयं hrtnnu-him-krg-os-ghnnudhii| महियाइ आउजीवे जे वहिए ते अहं खामे ॥ 362 ॥ कणगा-'सणि-विज्जुक्का-मुम्मुर-इंगाल-जालमाईया । / तेउकाइयजीवा पयाविया ते वि खामेमि ॥ 363 ॥ घण-तणु-मंडलि-मह-सुद्ध-गुंज- उब्भामगुक्कलीवाया । . एमाइवाउजीवे खामेमि जे मए निहए ॥ 364 ॥ वणसैजिय दुह वुत्ता सुत्ते साहारणा य पत्तेया । एगाऽणंताण तणू जाणं साहारणा ते उ ॥ 365 ॥ मूलय-सूयरि-वल्ला अल्लं सव्वा वि कंदजाई य । अल्लहलिद्दा सूरणकंदो तह वज्जकंदो य . ॥ 366 ॥ गज्जरि कुमारि थोहरि वंसकरिल्ला य लूणय गलोई । लसुणं लोढा खिलहुड किसलपत्ताई गिरिकन्नी ॥ 367 ॥ भूमिरुहा विरुहाई खरिंसुया टक्क वत्थुलो पढमो । वणपत्ताई विराली सत्तावरि कोमलंबिलिया ॥ 368 ॥ अल्लकचूरो आलू पल्लंकाई तहेव पिंडालू । thega'llamuttha लोणय रुक्खच्छली अमयवल्ली ॥ 369 ॥ ऐए अन्ने वि मए जीवा साहारणा उ जे निहया । ते सव्वे खामेमी अह पत्तेए खमावेमि ॥ 370 ॥ धव-खैर-पलासा निंब-जंबु-सहकार-तिणिस-नग्गोहा । साल-तमाल-असोगा चंपय-पुनागसंताणा ॥ 371 ॥ 39 Page #41 -------------------------------------------------------------------------- ________________ इय पत्तेयतरूणं अणेगभेयाण जमिह दुट्ठ कयं । सहसा अन्नाणेण व कारणओ वा तयं खामे ॥ 372 ॥ संख-कवड्डय-गंडोल-अलस-आसंग-अक्ख-सिप्पा u॥ गड्डर-मेहर-ईयल-वालय-किमिया य वंतरिया ॥ 373 ॥ पूयर-जलोयपमुहा जीवा बेइंदिया मए जे य । / वहिया उद्दविया वा त्रिविहेणं ते खमावेमि . ॥ 374 ॥ कीडी चूडयलाओं कुंथू उद्देहिगा य घिम्महिला । इल्ली मंकुण जूया खुडही लूया य गद्दहिया . ॥ 375 ॥ कन्नसियाली पिसुया गोगीडा छगण-धन्नकीडा य । जे तेइंदियसत्ता वहिया खामेमि ते सव्वे ॥ 376 ॥ विच्चू-कोलिय-मसगा मक्खी कुत्ती य चंचडा दंसा । भमरा भमरी तिड्डा सलभ-पतंगा यं खज्जोया ॥ 377 ॥ कंसारियाइया उ जे के चौरिदिया मए पाणा । दुक्खे ठविया खामेमि ते अहं सव्वभावेणं .. ॥ 378 ॥ जलयर-थलयर-खहयर-उर-भुयसप्पाण तिरिपणिदीणं । . सम्मुच्छिम-गब्भाण य अहुणा काहामि खामणयं ॥ 379 ॥ जलयरजीवे खामेमि जे हए मच्छ-कच्छभे गाहे । सुसुमार-चक्क-दहुर-जलकरि-जलमाणुसे णेगे . ॥ 380 ॥ हरिण-हरि-वग्घ-चित्तय-संवर-गोरहर-सूयर-सियाले । सरभ-विग-रिछ-रुज्झय-ससाइ आरनए णेगे ॥ 381 ॥ गय-करह-तुरग-वेसर-रासभ-गो-गावि-महिस-मेसे य । अय-एड-साणपमुहे विराहिए थलयरे खामे ॥ 382 ॥ भारंड-मोर-कोइल-बलाह-सुग-हंस-गिद्ध-पारेवा । सारस-कोसिय-वायस-होलाहिय-कुंच-ढिंका य ॥ 383 ॥ 32 Page #42 -------------------------------------------------------------------------- ________________ जीवंजीव-कविजल-चकोर-बग-चक्कवाग-चासा य । सवली लट्टा भंयरव दुग्ग वही सालहीया य ॥ 384 ॥ कुक्कुड-कुक्कुडि-इंडग-लावग-तित्तिर-कवोय-सिंचाणा । एमाइ खयरजीवे खामेमि तिहा वि उद्दविए . ॥ 385 ॥ तह मणुयलोयबाहिं समुग्गपक्खी य विययपक्खी y। हिंडतेण भवम्मि विराहिए ते वि खामेमि ॥ 386 ॥ कण्हाहि-गोरसप्पा कंकाहिय-पउम-नागिणी परडा । गोणस-अयगरपमुहे उरसप्पे दूमिए खामे ॥ 387 ॥ नौला कोला संडा गोहीओ बंभणीओ खाडहिला । घरकोइल-सरडाई भुयपरिसप्पे हए खामे ॥ 388 ॥ इय अभिहयमाईहिं विराहियाणं तिरिक्खजीवाणं । विहियं मिच्छा दुक्कडमह खामेमि नरे सव्वे ॥ 389 ॥ सम्मुच्छिमा य गब्भय मणुया दुविहा समासओ तत्थ । अंतोमणुस्सखित्ते संखा-संखाउमणुयाणं . ॥ 390 ॥ उच्चार-खेल-पासवण-वंत-सिंघाण-पूइ-रुहिरेसु । विगयकलेवर-पिसियाइएसु सब्भावविलिएसु ॥ 391 ॥ तह इत्थी-पुमजोए पुरनिद्धमणाइअसुइठाणेसु । सम्मुच्छंती मणुया अंगुलास्संखभागतणू ॥ 392 ॥ अंतमुहुत्ताऊया अस्सन्नी मिच्छदिट्ठि अपजत्ता । वहिया जे मुच्छनरा करेमि मिच्छुक्कडं तेसिं ॥ 393 ॥ पंचसु videhaeK, पंचसु भरहेसु एरवयपणगे । जे कम्मभूमिमणुए विराहिए ते तिहा खामे ॥ 394 ॥ हेमवएसुं पंचसु, पंचसु हरिवासएसु, सुरकुरुसु । पंचसु, पंचसु उत्तरकुरूसु तह रम्मपणगम्मि ॥ 395 ॥ 33 Page #43 -------------------------------------------------------------------------- ________________ पणएरनवएसुं, अकम्मभूमीसु माणवे निहे। छपन्नंतरदीविगमणुए विणिवाइए खामे ॥ 396 ॥ इय सव्वमाणवाणं कयं मए खामणं, विगयरागो । अह चउविहदेवाणं तं वित्थरओ करिस्सामि ॥ 397 ॥ असुरकुमाराईणं भवणवईणं दसण्ह जाईणं । जं किंचि मए विहियं पडिकूलं तस्स खामेमि ॥ 398 ॥ तह अंबाईपरमाहम्मियदेवे य भवणवैभए । पनरसविहे वि य मए दुहम्मि जे ठविय ते खामे ॥ 399 ॥ अप्पड्डिय-महड्डियवणयरभेयाण सोलसण्हं पि । जमणिटुं किंचि कयं तमहं गरिहामि निस्सेसं ॥ 400 ॥ तह अन्नजंभगाई दसविह जे केइ वंतरसुरा वि । वेराणुबंधवसओ पयाविया ते वि खामेमि ॥ 401 ॥ चंदा सूरा य गहा नक्खत्ता तारगा य जोइसिया । गइ-ठीरैयविसेसा अभिंतर-बाहिरा दसहा .. ॥ 402 ॥ जा का वि कया तेसिं बाहा घणराग-दोसदुद्वेणं । संपइ समभावठिओ तं सव्वं ते खमावेमि ॥ 403 / / सोहम्माइदुवालसभेयाण विमाणवासिदेवाणं । / जा का वि कया बाहा मिच्छा मिह दुक्कडं तेर्सि ॥ 404 ॥ पढम-बियकप्पजुयला लंताओ अहोनिवासि किब्बिसिया । तिपलिय-ति-तेरसारा दूहविया जं तयं निंदे ॥ 405 ॥ लोगंतियदेवाणं सारस्सयमाइयाण जं विथ्ण्। रइयं राग-द्दोसा तं निंदे सव्वभावेणं ॥ 406 ॥ नवविहगेविज्जा तह, paNaviha'NuttaravimANagA देवा । / जं मूढेणं आसाइया उ खामेमि तं पि तिहा 34 ॥ 407 ॥ Page #44 -------------------------------------------------------------------------- ________________ // 408 // // 409 // // 410 // // 411 // // 412 // // 413 // नेरइयाई जीवा एव मए खामिया, इयाणि तु । निरयाइभावपत्तेणं जे हए ते वि खामेमि नरगे उववनेणं अन्नोन वा वि पहरणेहिं वा । दुक्खं नेरड्याणं जं रइयं तस्स खामेमि पुढवित्तमुवगएणं तूरी-लोणाइएसु भेएसु । नियतणुणा जे हणिया मिच्छा मिह दुक्कडं तेसिं आउत्तं पत्तेणं महुर-क्खाराइविविहभेएसु । जे जीवा दूहविया सकायदोसेण ते खामे तह तेउकाइयाणं विज्जुकिंगाल-जालमाईसु । अंतौववनेणं जे वहिया ते उ खामेमि पवणजिएसुं घण-तणुपवणाइसु मज्झसंगएण मए । जे वहिया के वि जिया ते वि खमावेमि अहमहुणा पत्तेयाण वणाणं अणंतकायाण तह य विविहाणं. / अंतोगएण जीवे जे निहए ते तिहा खामे . बेइंदियाण मज्झे संख-कवड्डाइयाण जाएण । दुक्खम्मि मए ठविया जे जीवा तमिह निंदामि तह तेइंदियभावं पत्तेणं जे विराहिया पाणा । आहारद्धा अन्नाणदोसओ ते खमावेमि विछिय-कोलियमाइसु चौरिदिसु जं गएण मे जीवा । दुहिया विहिया सव्वस्स तस्स गरिहामि तिविहेणं मच्छ-मंगराइजलयरभावं पावित्तु जीवसंघाया । जे छुहवसेण निहया ते हं खामेमि भवभीओ दीविय-सीहाईसुं अंतोजाएण थलयरेसु मए । वहिया जे के वि जिया ते तिविहमहं खमावेमि ॥ 414 ॥ ॥ 415 // // 416 // // 417 // // 418 // // 419 // . . 34 Page #45 -------------------------------------------------------------------------- ________________ // 420 // // 421 // // 422 // // 423 // // 424 // // 425 // गिद्ध-भिलुंग-हुलाहिय-सिंचाणाईसु कूरखयरेसु । उववज्जिय जे वहिया जीवा खामेमि ते सव्वे उरपरिसप्पत्ते वि य अहि-अयगर-गोणसाइसु गएणं । डसिया गसिया जे के वि पाणिणो ते खमावेमि गोहा-नौलाईणं भुयपरिसप्पाण. जाइमुवलब्भ । जे के वि मए पाणा दूहविया ते खमंतु ममं वंताइसु चलिएसुं मुच्छिममणुयत्तणं उवगएणं । मिच्छत्ताईहेऊहि अज्जियं जं तयं गरिहे . अह गब्भयमणुयत्ते पत्ते जं पावकम्ममायरियं । तिविहेणं तं निंदे पच्छायावेण संजुत्तो नरभावं लहिऊणं आसवपणएण तह कसाएहि । मिच्छेण तिदंडेहिं जं रइयं तं तिहा निदे अमणुन्न-मणुन्नेसुं सद्देसुं सोयकरणसत्तेण । राग-द्दोसा जं क्रम्ममज्जियं तमिह निंदामि रागो दोसो य कओ इट्टाणिद्वेसु जो य रूवेसु । चक्खिंदियमूढेणं सो मे तिविहेण वोसिरिओ घाणगढिएण पूयस-कत्थूरिमिगाइए य जे सत्ते । मण-वै-काएहि पुरा वहिए व वहाविए खामे भवभयमगणंतेणं रसणिदियमुच्छिएण जे वहिया । मच्छ-मिगाई जीवा मण-वै-काएहिं ते खामे फासिंदियवसगेणं जमज्जियं पावकम्म मे तैया । . परजुवैविलोयणसंगएण सव्वं तयं निदे - धम्मत्थं जे वहिया जीवा जनेसु मिच्छभावेण । तह अन्नाणवसेण व जे निहया ते वि खामेमि । ॥ 426 ॥ ॥ 427 // // 428 // // 429 // // 430 // // 431 // 38 Page #46 -------------------------------------------------------------------------- ________________ परवसणे जो हरिसो अब्भक्खाणं तु जं मए दिन्नं । पेसुन्नं जं च कयं परस्स जा वंचणा विहिया ॥ 432 ॥ वीसत्थमारणं जं बाल-त्थी-'णाह-गब्भ-रिसिघायं । जंच कयं मूढेणं तमहं गरिहामि निस्सेसं ॥ 433 ॥ जं जाओ दुहहेऊ देसेसु अणारिएसु जीवाणं । परलोगनिप्पिवासो तं पि य गरिहामि भावेणं ॥ 434 ॥ खट्टिग-मच्छिय-वागुरिय-डुंब-मिच्छासु पावजाईसु । जाएण जिए वहिए आरियखित्ते वि खामेमि ॥ 435 ॥ वणदाह गामदाहं जणवयदाहं सराऽऽइसोसं च । काउमणेगे वहिया जे जीवा ते खमावेमि ॥ 436 ॥ कम्मण-वसिकरणुच्चाडणेहिं जोगेहिं मंत-तंतेहिं । साइणि-जोइणि-मुग्गय-भूयाईनिग्गहेहिं तहा ॥ 437 ॥ विज्जय-निमित्त-जोइस-कौयकम्माइएहिं जे जीवा । दुहिया विहिया इहिं तेसु य सव्वेसु समभावो ॥ 438 ॥ जलजत्ताईमहयारंभेसुं थूल्क्म्म्दान्नेसुण्। . जे वट्टतेण मए जीवा वहिया तए खामे ॥ 439 ॥ जे जाणमजाणं वा राग-द्दोसेहिं अहव मोहेणं । जं दुक्खविया जीवा खमंतु ते मज्झ सव्वे वि . ॥ 440 ॥ मणसा वा वयसा वा काएण व इहभवे य इयरे वा। संघट्टिया व परिताविया व उद्दाविया वा वि . ॥ 441 ॥ हसिया व तज्जिया वा अवमाणिय जे व दूमिया व मणे । कोहेण व माणेण व मायाए अहव लोभेणं ॥ 442 ॥ हासेण वा भएण व सोएण व दुट्टकम्मयाए वा । आलस्सेण य सहसागारेणं तह अणाभोगा ॥ 443 ॥ - 30 Page #47 -------------------------------------------------------------------------- ________________ ते मे खमंतु सव्वे अहमवि तेसिं खमामि. अवराई । मित्ती भावमुवगओ वेरपबंधेण य विमुक्को . ॥ 444 ॥ तह रज्जतलारत्तं गुत्तीपालत्तणं अमच्चत्तं । . लहिउं अईयकाले किं किं न कयं जियाण मए ? ॥ 445 ॥ रणभूमिहया केई, केई ऊसासिया य सेहविया । / आहेडयम्मि वहिया, अन्ने य गहाविया दिव्वं ॥ 446 ॥ दुव्वयणिया य केई; कुंभीपाएण पाइया अन्ने । गुत्तीसु केई छूढा, जणमज्झे धरिसिया अन्ने । ॥ 447 ॥ केई हडीसु खित्ता, अन्ने सूलासु रोविया, अव्रे। .. पीलाविया य जंते, पमदिया कडगमद्देण ॥ 448 ॥ संडसिया केइ जिया, अन्ने नियलेहिं दामिया चलणे । / अयसंकलसंकलिया, केई हत्थंडुयनिबद्धा ॥ 449 ॥ काण वि पट्टा गहिया, केई सीयारिया रसंता य । / काण वि हियए अरला दवाविया, तह सिला बहुसो ॥ 450 ॥ सट्टेहिं के वि निहया, नहेसु छुदाई केसि दिन्नाई। काण वि रुएण पूरिय गाढं सीवाविया ओट्ठा ॥ 451 ॥ तिल्लकडाहिसु तलिया, सलिलपवाहे पवाहिया अन्ने । केइ पलीविय वहिया, इगहत्थं दाविआ अवरे ॥ 452 ॥ उब्बंधिया तरूसुं, केई ढिंकुलिसु रोविया विवसा । हिमपाए सिसिरेणं जलेणं सिंचाविया अन्ने ॥ 453 ॥ सिरछिन्ना के वि कया, जीहा-कर-चरण-नासछिन्ना y.| उद्धरियलोयणजुया, काण वि पाडाविया दसणा ॥ 454 ॥ लुयकन्ना के वि कया, उक्खयकेसा य छिनओट्ठउडा । केई सत्थेहिं हया, अन्ने बंधाविया गाढं ॥ 455 ॥ 38 Page #48 -------------------------------------------------------------------------- ________________ // 456 // // 457 // // 458 // // 459 // // 460 // // 461 // अवरे य खरारूढा डिडिमवज्जंतयम्मि पुरमज्झे । हिंडाविया विनङिया कलुणसरं कंदमाणा उ . वहिया उद्दविया वा परिताविय तस्सिया य संतविया । संकामिय पीडाविय दूमिय संघट्टिया अवसा इय एव कुमारेहि सत्ता रज्जाइ लहिय जे वहिया । अन्नायभवभएणं अमुणियजिणधम्मसारेणं ते सव्वे खामेमि मण-वय-काएहिं सुट्ठिओ धम्मे । देमि भवदुक्खभीओ ताणं मिच्छुक्कडं अज्ज एव नरत्ते पत्ते कयावराहाण खामणा विहिया । अह खामणं करेमि संपइ देवगैमासज्ज भवणवईणं मज्झे असुराईएसु दससु भेएसु । उववनेण मए जे दूहविया ते वि खामेमि परमाहम्मिसुरतं पावित्ता जं मए हरिसिएणं । नेरझ्याई जीवा कयत्थिया तस्स निदेमि सोलसभेएसु वि वणयरेसु उववज्जिऊण जे जीवा । केलीकिलेण निहया करेमि मिच्छुक्कडं तेसिं मूढत्तेणं दसविहजंभगदेवत्तणम्मि पत्तेणं । असुहेणं चित्तेणं जमज्जियं तमिह निंदामि जोइसिएसु सुरत्तं पावित्ता जे विरहिया सत्ता । सव्वे ते खामेमि, न तेसु वेरं मम इण्हेइं जे के वि मए सत्ता कयत्थिया राग-दोसवसएणं । वेमाणियदेवत्तं पावित्ता ते वि खामेमि किब्बिसिएसुं उववज्जिऊण केलीकिलत्तणाओ jN। इयं पावं कम्मं सम्मं निंदामि तं सव्वं ॥ 462 ॥ ॥ 463 // // 464 // // 465 // // 466 // // 467 // 36 Page #49 -------------------------------------------------------------------------- ________________ // 468 // // 469 // // 470 // // 471 // // 472 // // 473 // सारस्सयाइयाणं अंतो उववज्जिऊण देवाणं । / जं जाओ मि दुहत्थं तिहा वि निंदामि तमणत्थं gevija'NuttaresuM उववन्नेणं जियाण जं दुजें । रइयं मणसा वि तया तस्स उ मिच्छुक्कडं मज्झ नारय-तिरिय-नराऽमरजीवाणं खामणा कया एवं । इण्हेइं सयणे सव्वे दिट्ठाऽऽभट्टे य खामेमि माया-पियरो भाया पुत्ता मित्ता य भ्गिन्नि-धूयाओ। भज्जा पई य सुण्हा सासू ससुराइया सयणा . अन्ने य बंधु-संबंधि-दायगा कडुय-फरुसविद्धेहिं । वयणेहिं संतविया दूमिय अवमाणिया विरसं निब्भच्छिया य तज्जिय दूहविया जे मए अयाणेणं । ते सम्म खामेमि, ते वि य सयणा मेम खमंतु पेसुन्नं जं विहियं, वसणं अभिणंदियं मए जं वा । मच्छरभावो व कओ, रहस्संभेओ व जो रइओ अब्भक्खाणं दिन्नं, जं वा मम्माण भासणं विहियं । साहज्जं वा न कयं सत्तेणं दुहियसयणेसु आभव्वं वा भग्गं जं मे दंडाविया व रायकुले । अवलवियं वा दविणं, विणओ न कओ महल्लेसु भासित्तु वा न दिन्नं, आसाभंगो व जं च मे विहिओ। दिज्जंतं व निसिद्धं, तं सव्वं खमौ सयणजणो अन्नेसुं पि भवेसुं जं किंचि वि विप्पियं मया विहियं । तं खमौ मज्झ सयणो, इण्डिं मे खामणाकालो इय खामिय सयणजणं भत्तिब्भरनिब्भरो विर्णयपणओ । खामेइ सयलसंघं संवेगुल्लसियमुहकमलो ॥ 474 ॥ ॥ 475 // // 476 // // 477 // // 478 // // 479 // 40 Page #50 -------------------------------------------------------------------------- ________________ // 480 // // 481 // // 482 // // 483 // // 484 // // 485 // पंचमहव्वयजुत्ता सुसाहुणो साहुणीओ सुचरित्ता । सम्मत्ताइगुणजुया सुसावया सावियाओ वि . एसो चउविहसंघो जिणिदआणारओ गुणमहग्यो । तित्थयराण वि पुज्जो सुर-असुर-नरिंदनमणिज्जो जे गुरुयकम्मजीवा संघं अवमाणयंति ते सययं । नरयाइदुहं दुसहं सहति संसारकंतारे संघपसायाओ जिया लहंति तित्थयर-गणहरत्ताणि । सुर-असुर-चक्कि-केसव-बलाण रिद्धी सिवसुहं च अप्पुव्वभकुंभो. सिवसुहसंपत्तिकप्पतरुकप्पो । अहिलसियकामधेणू अचिंतचिंतामणी संघो भवजलहिजाणवत्तं संघो, अपवग्गसिहरनिस्सेणी । करुणामयस्स जलही, परहो दुग्गइदुवारस्स संघो भवकंतारे सत्थाहो, गुणमणीण पवरनिही । जं अवरद्धो मोहा गुरुकम्मेणं पमाया वा अब्भहियजायहरिसो सिरि विरइय अंजलि kypnnaamo। तं सव्वं अवराहं सम्मं संघं खमावेमि आयरिय उवज्झाए सीसे साहम्मिए कुल गणे य । जे मे कया कसाया सव्वे तिविहेण खामेमि सव्वस्स समणसंघस्स भगवओ अंजलिं करिय सीसे । अवराहं खामेमी तस्स पसायाभिमुहचित्तो इय खामिऊण संघ, अहुणा पकरेइ जिणवराईणं । सव्वेसि खामणयं खवगो संवेगमावन्नो भरहेरवय-विदेहे-तीय-भविस्से य वट्टमाणे य । तित्थयरे खामेमि सगणहरे संघपरियरिए ॥ 486 ॥ ॥ 487 // // 488 // // 489 // // 490 // // 491 // .. .. . 41 Page #51 -------------------------------------------------------------------------- ________________ केवलनाणीमुहे समैक्कंते जिणे ख्मावेमि। भरहम्मि भाविपउमाभआइए जिणवरे खामे ॥ 492 ॥ उसभाइ वट्टमाणे चउवीसं जिणवरे खमावेमि । तित्थाऽतित्थाईणं तह पनरसभेयसिद्धाणं - ॥ 493 ॥ पुंडरियाईगणहरदुप्पसहंताण पवरसूरीणं । नियनियसमग्गपरिवारसमणसंघेण जुत्ताणं . ॥ 494 ॥ सिरिबंभीपमुहाणं महत्तराणं च सपरिवाराणं । जा फग्गुसिरिपवत्तिणि पवित्तचारित्तंकलियाणं . ॥ 495 ॥ तह सिज्जंसाईणं नाइलपज्जंतयाण सड्ढाणं । सुंदरिपामोक्खाणं सच्चसिरंताण सड्ढीणं ॥ 496 ॥ मै-सुय-ओही-मण-केवलाण नाणाण धारगाणं च । चौदस-दसपुवीणं दुव्वालसंगीण जोगीणं ॥ 497 ॥ नवपुव्वीणं इक्कारसंगधारीण पवरसाहूणं । जिणकप्पीणं च तहा पडिमापडिवत्रयाणं च ॥ 498 ॥ तह य अहालंदीणं परिहारविसुद्धियाण साहूणं । आमोसहिमाईहिं बहुलद्धीहिं समिद्धाणं ॥ 499 ॥ चक्कीण बारसण्हं, नवण्ह कण्हाण सबलदेवाणं । पडिकण्हाण नवण्हं, जिणजणणी-जणयपमुहाणं ॥ 500 ॥ संसारम्मि अणंते मए भमंतेण मोहजुत्तेणं । रत्तेण विरत्तेणं कसायजुत्तेण चित्तेणं ॥ 501 ॥ जं अवरद्धं किंची सुयनाणवसेण संपयं नाउण्। . तं सव्वं खामेमि, अप्पं विणएण नामेमि ॥ 502 ॥ जिण-सिद्धमाइयाणं पत्तेयं इह करित्तु खामणयं । आसायणदोसाणं पंडिक्कमामि इयाणिं तु । ॥ 503 ॥ 42 Page #52 -------------------------------------------------------------------------- ________________ पुरओ पक्खाऽऽसन्ने गंता चिट्ठण निसीयणाऽऽयमणे । आलोयण पडिसुणणे पुव्वालवणे य आलोए ॥ 504 ॥ तह उवदंस निमंतण खद्धा इयणे तहा अपडिसुणणे । खद्ध त्ति य तत्थगए किं तुम तज्जाय नो सुमणे ॥ 505 ॥ नो सरसि कहं छित्ता परिसं भित्ता अणुट्ठियाए खे। संथारपायघट्टण चिट्ठच्च समासणे आवि ॥ 506 ॥ अहवा अरिहंताणं आसायण तह य सव्वसिद्धाणं । सूरीणुवज्झयाणं आसायण समण-समणीणं ॥ 507 ॥ सड्ढाणं सड्ढीणं देवाणं देवियाहिं सहियाणं । इह परलोयस्स तहा केवलिपन्नत्तधम्मस्स ॥ 508 ॥ ससुराऽऽसुर-नरलोयस्स वि सव्व-प्पाण-भूय-जीवाणं । कालस्स य सुत्तस्स य सुयदेवय वायणगुरूणं ॥ 509 ॥ एया एगुणवीसं पत्तेयाऽऽसायणा पडिक्कमिउं । . सेसा पडिक्कमेमि चौदस अह सुत्तविसयाओ. ॥ 510 ॥ जं वाविद्धं विच्चामेलिय हीणा -'hiya'kkharaM जं c। पय-विणय-जोग-घोसेहिं हीणयं सुट्ट दिन्नं च ॥ 511 ॥ दुपडिच्छियं अकाले सज्झाओ काले तह असज्झाओ । असज्झाए सज्झाओ सज्झाए तह असज्झाओ ॥ 512 ॥ आसायण तेत्तीसं एयाओ इत्थ अन्नजम्मम्मि । जाओ कह वि कयाओ पडिकमियाओ मए ताओ ॥ 513 ॥ इय गुरुगयआसायण पत्तेयासायणा य पडिकमिउं । अह आराहणहेउं काउस्सग्गं करे विहिणा ॥ 514 ॥ गुरुपयजुयं नमित्ता खवगो विन्नत्तियं कुणै एवं । 'भयवं ! भत्तपरिनं करेमि tubbhehi'NunAo' // 515 // 43 Page #53 -------------------------------------------------------------------------- ________________ खवगस्स निच्छयं जाणिऊण संघस्स तो निवेइत्ता । 'इच्छंति भणिय सुगुरू उठूई संघ-खवगजुओ ॥ 516 ॥ तत्तो संघो खवगो सुगुरू वि कुणंति काउसग्गं तु । 'आराहणपच्चैयं खवगस्स य निरुवसग्गत्थं' ॥ 517 ॥ पकरेमि काउसग्गं निरुवसगवत्तियाए स्द्धाए। . मेहाए' इच्चाई भणिउं ठायंति उस्सग्गं । ॥ 518 ॥ पणवीसूसासमियं चउवीसथयं भणंति पारिता । उस्सग्गविही एसो अह सक्कथयविही इणमो ॥ 519 ॥ सुपसत्थदिसाभिमुहो खवगो पलियंकआसणगओ य । सिरसावत्तं काउं मुद्धाणे ठविय करकमलं ॥ 520 ॥ संवेगगग्गरगिरो य संघपच्चक्खमेव सक्कथयं । भणई 'नमोऽत्थु णं' जा 'संपत्ताणं' ति पज्जंतं ॥ 521 ॥ सक्कत्थयं भणित्ता 'अह सम्मं पावठाणवोसिरणं । काहामि' त्ति गुरूणं पाए नमिउं भणइ तत्तो ॥ 522 ॥ सव्वं pANa'ivAyaM पच्चक्खामि त्ति जावजीवाए । एवं अट्ठारस वी उच्चरई, ताणि उ इमाणि ॥ 523 ॥ पढमं पावट्ठाणं पाणविणासो दुहाणमावासो । बीयं तु अलियवयणं आवयसयघणौदयगयणं . ॥ 524 ॥ तैयमदत्तादाणं पयडियनिस्सेसदोससंताणं । तुरियं पुणो असीलं गुणवणसैदहणदवकीलं ॥ 525 ॥ पंचमगं तु महिच्छा इह-परलोए वि ज्ञ्निय्ज्ञ्न्किच्छा। छटुं तु होइ कोहो हयबोहो दंसियविरोहो ॥ 526 ॥ सत्तमगं पुण माणो वियलियविणयाइगुणगणट्ठाणो । ' अट्ठमगं पुण माया मोडियसरलत्तणच्छाया ॥ 527 ॥ 44 Page #54 -------------------------------------------------------------------------- ________________ नवमं loha'bhihANaM एहिय-परभवियदुहसयनिहाणं । दसमं पुण मुण पिज्जं पविओगवसीकरणविज्जं ॥ 528 ॥ जम्म-जर-मरणकोसों तहेव इक्कारसं हवै दोसो । कलहो तह बारसमं विरोहपायारदारसमं ॥ 529 ॥ terasama'bbhakkhANaM दुग्गइदेसंतरम्मि गुरुजाणं । अणुयं पि नाभिरामं चौदसमं अरैरैनाम । ॥ 530 ॥ पनरसमं पेसुन्नं ऐतिव्वाऽणत्थसत्थपडिपुत्रं । जणमणछलणपिसाओ सोलसमं परपरीवाओ ॥ 531 ॥ भवै य मायामोसं सतरसमं विहियपावपरिपोसं । अट्ठारसमं मिच्छादसणसल्लं तह महल्लं ॥ 532 ॥ तह अकरणिज्जजोगं चएमि अन्नं पि किं पि जमजोग्गं । पावपएसु इमेसु य नेया गुण-दोसआहरणा ॥ 533 ॥ हिंसाए दमग-सावयसुओ य अलिए वसू य सामज्जो । तइए य ललियगोट्ठी दोसि; गुणे नागदत्तो य ॥ 534 ॥ तुरिए मणिरह सुइसणो य मुच्छाए मम्मणो जंबू । कोहे करडो वीरो सुब्भूमो चंदणा माणे ॥ 535 ॥ माया असाढ अंगय लोभम्मि लोभनंदि वयरो य । पिज्जे सत्थाही रक्खियज्ज दोसे य खंद दमदंतो ॥ 536 ॥ कलहे कूणिय निहिवणि 'भक्खाणे धणसिरी य मेयज्जो । अरैरैसंजमेसु य नाया सिरिपुंडरीयरिसी ॥ 537 ॥ अस्संजमे अरैरैनायं सिवकुमर बंभदत्तो य । पिसुणे: सुबंधु मुणिवै परिवाए सुभद्दससुर समियमुणी ॥ 538 ॥ मायामोसे खवगो तिकूडगामस्सिओ विदेहवणी । मिच्छासल्लि तिविक्कम सुलसा, इय दोस-गुणनाया ॥ 539 ॥ 45 Page #55 -------------------------------------------------------------------------- ________________ 7 जनारचचारणा सम्म . ॥ 543 ॥ ' वोसिरिय पावठाणे अट्ठारस दोससंचयनिहाणे । अह सव्वदारसारं अणसणदारं पवज्जेइ ॥ 540 ॥ सीह व्व खवगसीहो सोडीरो अणसणं क्रेमान्नो। निज्जामयसूरीणं सगग्गरो कुणै कीकम्म ॥ 541 ॥ तो ते संघसमक्खं पच्चक्खाविति खवगमाहारं । . जाजीवं सागारं चउव्विहं वा वि तिविहं वा ॥ 542 ॥ भवचरिमं पच्चक्खामि चउविहं अहव तिविहमाहारं । आगारचउक्केणं अन्नत्थिच्चाइणा सम्म एयं किल सागारं, मयहरपभिईहिं वज्जियं इयरं । .. पाणाहारे कप्पइ, सुद्धोदगमेव से नवरं ॥ 544 ॥ अब्भंगाई सव्वं समाहिहेडं ति तत्थ न विरुद्धं । जेण समाही एत्थं सारो सुगईए हेउ त्ति ॥ 545 ॥ अह जै सावगखवगो न समत्थो पावठाणवोसिरणे । ता न य पच्चक्खाई पावट्ठाणाणि सो नवरं ॥ 546 ॥ अणसणविहिं असेसं साहु व्व kareya'NuvvayAiM पुणो । वयौच्चारणदारे तेणं पच्चक्खियाइं पुरा ॥ 547 ॥ सागार निरागारं आवकहं अणसणं निहाणं व । रोरेण पाविऊणं, तिसिएण व पउमसरमहवा ॥ 548 ॥ पत्तं अपत्तपुव्वं, दुल्लहमेयं ति तिहुयणे syle। चितंतो तह संसारियाण भावाण सव्वाणं ॥ 549 ॥ अथिरत्तं असुहत्तं भावितो निय्स्रीर्निर्वेक्खो। परिहरियसयण-भिच्चो कयकिच्चो तत्थिमं भणइ ॥ 550 ॥ जं पि य इमं सरीरं i8 वेसासियं पियं kNt। दैयं व नामधिज्जं सम्मयमणुमयमैमणुन्नं ॥ 551 ॥ 47 Page #56 -------------------------------------------------------------------------- ________________ // 552 // // 553 // // 554 // // 555 // // 556 // // 557 / / भंडकरंडसमाणं मणिगण-कंचणनिहि व्व सुपहाणं । रयणं व रयणभूयं, उवहि व्व सुरक्खियं सययं जत्तेण तेलकीला व-चेलपेडा व संपरिग्गहियं । कप्पतरु-कामधेणू-चिंतामणि-भद्दघडपडुयं सी-उण्ह-खुप्पिवासा-दंस-मसा चोर-दुट्ठ-वाला य । वाइय-पित्तिय-सिभिय-ससन्निवायाइया रोगा मा मे फुसंतु परिणामजोगओ रक्खियं पयत्तेण । संपइ तमणिस्सरियं चरिमूसासेहिं वोसिरियं इय चउविहमाहारं तह नियदेहं पि चैय खवगमुणी । आरूढो गुणसेणिं खणे खणे खवै कम्मसे इत्तरसागारे पुण आलोयणमाइओ विही स्व्वो। वज्जिय काउस्सग्गं कायव्वो जाव सक्कथओ तह पावठाणचायं सव्वं पि करेइ, तह य सव्वं पि। असणं पाणं खाइम साइमगं चौहमाहारं जाजीवं पच्चक्खइ जै णं इत्तो वि कहवि मुच्चिज्जा । उवसग्गा तो कप्पइ पारेउं चौहमाहारं अह इत्तो उवसग्गा नो मुंच्चिस्सामि तो तहा चेव्। पच्चक्खाए जं पि य इमं सरीराइ तह चेव रोगाइआवईसु य संखेवेणावि कुणै इत्तरियं । सागारपच्चखाणं जिणवयणविसारओ एवं एस करेमि पणामं जिणवरवसहस्स वद्धमाणस्स । सेसाणं च जिणाणं सगणहराणं च सव्वेसिं सव्वं पाणरंभं पच्चक्खामि त्ति, अलियवयणं च । सव्वमदत्तादाणं, मेहुणय परिग्गहं चेव ॥ 558 ॥ ॥ 559 // // 560 // // 561 // // 562 // // 563 // Page #57 -------------------------------------------------------------------------- ________________ // 564 // सम्मं मे सव्वभूएसु, वेरं मज्झ न केन्नि। आसाओ वोसिरित्ताणं समाहिमणुपालए सव्वं चाऽऽहारविहिं सन्नाओ गारवे कसाए y। सव्वं चेव ममत्तं चयामि, सव्वं खमावेमि ॥ 565 ॥ हुज्जा इमम्मि समए उवक्कमो जीवियस्स जै मज्झं । एयं पच्चक्खाणं विउला आराहणा हौ . ॥ 566 ॥ वित्थर-संखेवेण वि इत्तरसागारपच्चखाणमिणं । . आवकहभत्तचागाऽवसरे पासंगियं भणियं . ॥ 567 ॥ निज्जवओ आयरिओ संथारगयस्स देइ annushuuiN। ... संवेयं निव्वेयं जणयंतो कन्नजावं से ॥ 568 ॥ मिच्छत्तपरिच्चायं सम्मत्तं निसेवणं च सज्झायं । पंचमहव्वयरक्खं मयनिग्गहणं सया कुणसु ॥ 569 ॥ इंदिय-कसायविजयं परीसहुवसग्गसहण-मपमायं । कुणसु रई दुविहतवे विहेसु रागाइपडिसेहं . ॥ 570 ॥ वज्जेसु नव नियाणे कंदप्पाईकुभावणा चयसु । पणवीसं संलेहणाइयारे पण वि परिहरसु ॥ 571 ॥ सुहभावणाओ बारस तह पणवीसं महव्वयाणं पि । भावेसु भावणाओ इय अणुसट्ठीए दाराई ॥ 572 ॥ परिहरसु तुमं सुपुरिस ! मिच्छं भवदुक्खमूलहेउमिणं । सम्मत्तराहणेणं तिविहं तिविहेण जाजीवं ॥ 573 ॥ अग्गि-विस-किण्हसप्पाइयाणि दोसं न तं करिज्जा हु। जं तिव्वं मिच्छत्तं जीवस्स कुणै महादोसं ॥ 574 ॥ अग्गि-विस-किण्हसप्पाइयाणि दोसं करिति एगभवे । मिच्छत्तं पुण दोसं करेइ भवकोडिकोडीसु ' ॥ 575 ॥ 48 Page #58 -------------------------------------------------------------------------- ________________ मिच्छत्तमोहमूढो जाव तुमं कत्थ कत्थ न हु भमिओ? / छेयण-भेयणफ्मुहं किं किं दुक्खं न पत्तो सि ? ॥ 576 ॥ जै इच्छसि सिद्धिपुरं गंतुं संसारसायरं तरिउं । ता जीव ! तिविहतिविहं सव्वं मिच्छं विवज्जेहि . ॥ 577 ॥ जह धन्नाणं पुहवी आहारो, नहयलं व ताराणं । तह नीसेसगुणाणं आहारो होइ सम्मत्तं ॥ 578 ॥ सम्मद्दिट्ठी जीवो गच्छइ नियमा विमाणवासीसु । जै न विगयसम्मत्तो अहव न बद्धाउओ पुव्विं ॥ 579 ॥ अंतो मुत्तमित्तं पि जेहिं पत्तं कया वि सम्मत्तं । तेसिं avaDDhapuggalapariyaEto य संसारो ॥ 580 ॥ लब्भंति अमर-नरसंपयाओ sohgg-ruuvkliyaao| na ya labbhai सम्मत्तं तरंडयं भवसमुद्दस्स ॥ 581 ॥ मा कुणसु ता पमायं सम्मत्ते तुडिवसा कह वि पत्ते । सग्गाऽपवग्गसंसग्गकारणे निमिसमित्तं पि ॥ 582 ॥ आराहणकामेणं जत्तेणं वायणाइपंचविहो । सज्झाओ कायव्वो खवगेणं परमपयहेऊ ॥ 583 ॥ एत्तो सव्वनुत्तं तित्थयरत्तं च जायै कमेण । इय परमं मुक्खंगं सज्झाओ झाणहेउ त्ति ॥ 584 ॥ नाणमकारणबंधू नाणं मोहंधयारदिणबंधू । ' नाणं संसारसमुद्दतारणे बंधुरं जाणं ॥ 585 ॥ नाणेण सव्वभावा नजति सुहुम-बायरा लोए । तम्हा नाणं कुसलेण सिक्खियव्वं पयत्तेणं ॥ 586 ॥ तं नत्थि जं न पासइ सज्झायविऊ पयत्थपरमत्थं । . गच्छइ य सुगैमूलं खणे खणे परमसंवेगं ॥ 587 ॥ Page #59 -------------------------------------------------------------------------- ________________ कम्ममसंखिज्जभवं खवेइ अणुसमयमेव आउत्तो । अन्नयरम्मि वि जोगे सज्झायम्मि विसेसेण ॥ 588 ॥ बारसविहम्मि वि तवे sa'bhiMtarabAhire जिणक्खाए । न वि अत्थि न वि य होही सज्झायसमं तवोकम्मं ॥ 589 ॥ उक्कोसो सज्झाओ चौदसपुव्वीण बार्स्ण्गाई। . तत्तो परिहाणीए जाव तयत्थो नमोक्कारो - ॥ 590 ॥ सज्झायं कुव्वंतो पंचिंदियसंवुडो तिगुत्तो य । भवै य एगग्गमणो विणएण समाहिओ भिक्खू । ॥ 591 / / जह जह सुयमोगाहै ऐसयरसपसरसंजुयमौव्वं । . तह तह पल्हाइ मणं नवनवसंवेगसद्धाए ॥ 592 ॥ सज्झायभावणाए य भाविया हुंति स्व्व्गुत्तीओ। गुत्तीहि भावियाहि य मरणे आराहओं होइ ॥ 593 ॥ एगिदिएसु पंचसु तसेसु कय-कारणा-'णुमइभेयं । संघट्टण परितावण विराहणं चयसु तिविहेणं ॥ 594 ॥ जै मिच्छदिट्ठियाण वि जत्तो केसिंचि जीव्र्क्खाए। कह साहूहिं न एसो कायव्वो मुणियसारेहिं ? ॥ 595 ॥ किं सुरगिरिणो गरुयं? जलनिहिणो किं व हुज्ज गंभीरं ? / किं गयणाओ विसालं ? को य अहिंसासमो धम्मो ? ॥ 596 ॥ कल्लाणकोडिजणणी दुरंतदुरियारिवग्गनिट्ठवणी । संसारजलहितरणी इक्का सा होइ जीवदया ॥ 597 ॥ विउलं रज्जं रोगेहिं वज्जियं रूवमाउयं दीहं । अन्नं पि तं न सोक्खं जं जीवदयाए न हु सझं ॥ 598 ॥ जे पुण छज्जीववहं कुणंति अस्संजया निरणुकंपा । / ते दुहलक्खाभिहया भमंति संसारकंतारे ॥ 599 ॥ Page #60 -------------------------------------------------------------------------- ________________ चरौ तवं, धरौ वयं, सरौ गुरुं, करौ दुक्करं किरियं । कासकुसुमं व विहलं जै नो जियरक्खणं कुणै ॥ 600 ॥ नाऊण दुहमणंतं जिणोवएसाओ जीववहयाणं । हुज्ज अहिंसानिरओ जै निव्वेओ भवदुहेसु ॥ 601 ॥ कोहेण व लोभेण व हासेण भएण वा वि तिविहेणं । सुहुमेयरं पि अलियं वज्जसु सावज्जसयमूलं ॥ 602 ॥ लोए वि अलियवाई वीससणिज्जो न होइ भुयगो व्व । पावै अवनवायं, पियराण वि देइ उव्वेयं ॥ 603 ॥ आराहिज्जइ गुरु-देवयं व, जणणि व्व जणइ वीसंभं । पियबंधवु व्व तोसं अवितहवयणो जणइ लोए ॥ 604 ॥ मरणे वि समावडिए जंपंति न अन्नहा महासत्ता । जन्नफलं निवपुट्ठा जह कालगसूरिणो भयवं ॥ 605 ॥ पावस्साऽऽसवदारं असच्चवयणं भणंति हु जिणिंदा । कारण अपावो वि य मोसेण वसू गओ निरयं ॥ 606 ॥ सेलपुरिसो व्व मूया खलंतवयणा अय व्व जे केइ । तं पुव्वजम्मजंपियमिच्छावायस्स फलमेयं ॥ 607 / / तम्हा इह-परलोए दुहाणि मुणिणा अणिच्छमाणेणं । उवओगो कायव्वो सया मुसावायविरईए ॥ 608 ॥ अवि दंतसोहणं पि हु परदव्वमदिनयं न गिव्हिज्जा। इह-परलोयगयाणं मूलं बहुदुक्खलक्खाणं ॥ 609 ॥ . अत्थम्मि हिए पुरिसो उम्मत्तो विगयचेयणो होइ॥ मरई य सहक्कारं अत्थो जीयं खु पुरिसस्स - ॥ 610 ॥ . गिरि-गहण-विवर-सायर-समरेसु विसंति अत्थलोहिल्ला । पियबंधू वि जियं पि य पुरिसा पयहति धणहेउं ॥ 611 ॥ .. उअ Page #61 -------------------------------------------------------------------------- ________________ अत्थे संतम्मि सुहं जीवै सकलत्त-पुत्त-संबंधी । अत्थं हरमाणेणं हियं भवे जीवियं तेसिं .. ॥ 612 ॥ परदव्वहरणमेयं आसवदारं वयंति पावस्स । सोयरिय-वाह-परदारिएहिं चोरो हु पावयरो ॥ 613 ॥ सयणं मित्तं आसयमल्लीणं आवईए म्हीए। . पाडेइ चोरियाए अजसे दुक्खम्मि य महल्ले । ॥ 614 ॥ बंध-वह-जायणाओ छायाघाओ य परिभवं सोयं । पावै सयमवि चोरो मरणं सव्वस्सहरणं वा ॥ 615 ॥ परलोयम्मि य चोरो करेइ नरयम्मि अप्पणो vshiN। . तिव्वाओ वेयणाओ अणुभवई तत्थ सुचिरं पि ॥ 616 ॥ परदव्वगहणविरया सुक्खं पार्विति, अविरया दुक्खं । दिटुंतो इह सावयसुएण तह लुद्धनंदेण ॥ 617 ॥ नवगुत्तीहि विसुद्धं धरिज्ज बंभं विसुद्धपरिणामो । सव्ववयाण वि. पवरं सुदुद्धरं विसयलुद्धाणं ॥ 618 ॥ जं किंचि दुहं लोए इह-परलउब्भवं च ऐदुसहं । तं सव्वं चिय जीवो अणुहवई मेहुणाऽऽसत्तो ॥ 619 ॥ अजसमणत्थं दुक्खं इहलोए, दुग्गई य परलोए । संसारं च अपारं न मुणै विसयाऽऽमिसे गिद्धो ॥ 620 ॥ विसयाउरेहिं बहुसो सीलं मणसा वि मयलियं जेहिं । ते नरयदुहं दुसहं सहति जह मणिरहो राया ॥ 621 ॥ जलही वि गोपयं विय, अग्गी वि जलं, विसं पि अमयसमं । सीलसहायाण सुरा वि किंकरा हुंति भुवणम्मि ॥ 622 ॥ सुर-नररिद्धी नियर्किकरि व्व, गेहंगणि व्व कंप्पतरू । सिद्धिसुहं पि य करयलगयं व वरसीलकलियाण ॥ 623 ॥ पर Page #62 -------------------------------------------------------------------------- ________________ चिंतामणिणा किं तस्स ? किं व कप्पडुमाइवत्थूहि ? / चिंताईयफलकरं सीलं jassa'sthi साहीणं .. ॥ 624 ॥ मिच्छत्ताइचउद्दसभेए अभिंतरे चयसु गंथे । खित्ताइ दसविहे वि य धीर ! तुमं तिविहतिविहेणं ॥ 625 ॥ गंथनिमित्तं कुद्धो कलहं बोलं करिज्ज वेरं वा । पहणिज्ज व मारिज्ज व मारिजिज्ज व तह परेणं ॥ 626 ॥ अहवा होज्ज विणासो गंथस्स जल-'ग्गि-मूसियाईहिं । / नटे गंथे य पुणो तिव्वं पुरिसो लहै दुक्खं ॥ 627 ॥ जै वहसि कहवि अत्थं निग्गंथं पवयणं पवनो वि । निग्गंथत्ते तो सासणस्स मयलत्तणं कुणसि ॥ 628 ॥ तम्मैलणा उ सुत्ते भणिया मूलं पुणब्भवलयाणं । तो निग्गंथो अत्थं सव्वाणत्थं विवज्जिज्जा ॥ 629 ॥ जै चक्कवट्टिरिद्धि लद्धं पि चयंति केइ सप्पुरिसा । को तुज्झ असंतेसु वि धणेसु तुच्छेसु पडिबंधो ? ॥ 630 ॥ बहुवेर-कलहमूलं नाऊण परिग्गहं पुरिससीहा । ससरीरे वि ममत्तं चयंति चंपाउरिपहु व्व ॥ 631 ॥ एएसि तु वयाणं रक्खत्थं राइभोय्न्न्निय्त्ती। अट्ठ य पवयणमायाओ भावणाओ य सव्वाओ ॥ 632 ॥ अलमित्थ पसंगेणं, रक्खिज्ज महव्वयाइं जत्तेणं । ऐदुहसमज्जियाई रयणाई दरिद्दपुरिसो व्व ॥ 633 / / जाई-कुलमय-बलमय-रूव-तविस्सरिय-सुयमयं चेव । लाभमयं पी वज्जसु मयदोसे मुणिय मुणिवसभा ! ॥ 634 ॥ अन्नयरमउम्मत्तो पावै लहुयत्तणं सुगुरुओ वि । विबुहाण सोयणिज्जो, बालाण वि होइ हसणिज्जो ॥ 635 ॥ 43 Page #63 -------------------------------------------------------------------------- ________________ जै नाणाइमओ वि हु पडिसिद्धो अट्ठमाणमहणेहिं । तो सेसमयट्ठाणा परिहरियव्वा पयत्तेणं ... ॥ 636 ॥ जाइमएणिक्केण वि पत्तो डुंबत्तणं दियवरो वि। . सव्वमएहिं कहं पुण होहिंति न सव्वगुणहीणा ? ॥ 637 / / जाइमए हरिकेसी, कुले मरीई, बलम्मि विस्भूई। रूवे सणंकुमारो, तवगव्वे कूरघडखवगा ॥ 638 ॥ रिद्धी दसन्नभद्दो, सुयाभिमाणम्मि थूलभद्दमुणी । bharuyaccha'jjA लाभे, अट्ठमयट्ठाणआहरणा ॥ 639 ॥ सुइ-दिट्ठि-घाण-जीहा-फासिदियपंचगं पि दुज्जेयं । जो जिणइ भावणाए विउला आराहणा तस्स ॥ 640 ॥ अजींदिएहिं चरणं कटुं व घुणेहि कीरै असारं । . तो चरणत्थीहिं दढं जइयव्वं इंदियजयम्मि ॥ 641 ॥ एगंगो वि हु जो लहै जयसिरिं सुह्द्द्कोद्दिस्ण्घ्त्ते। तस्स वि खणेण एवं पि इंदियं दलै माहप्पं ॥ 642 ॥ इय नायतस्सरूवो इंदियतुरए सएसु विसएसु । अणवरयधावमाणे निगिण्हई नाणरज्जूहिं ॥ 643 ॥ तहसूरो, तहमाणी, तहविक्खाओ जयम्मि, तहकुसलो । अजींदियत्तणेणं लंकाहिवई गओ निहणं ॥ 644 ॥ सुरराय-फणाहिव-चक्कवट्टि-हरि-हर-हिरनगब्भा वि । करणेहिं किंकरत्तं कराविया ते वि लीलाए ॥ 645 ॥ सु च्चिय सूरो, सो चेव पंडिओ, तं पसंसिमो निच्चं । इंदियचोरेहिं सया न लुटियं जस्स चरणधणं ॥ 646 ॥ सोएण सुभद्दाई निहया, तह चक्खुणा वणिसुयाई । घाणेण कुमाराई, रसणेण हया सुदासाई ॥ 647 ॥ Page #64 -------------------------------------------------------------------------- ________________ फासिदिएण वसणं पत्ता सोमालिया नरेसाई । इक्किक्केण वि निहया जीवा, किं पुण समग्गेहिं ? ॥ 648 ॥ नारय-तिरियाइभवे इंदियवसगाण जाइं दुक्खाई। मन्ने मुणिज्ज नाणी, भणिउं पुण सो वि असमत्थो ॥ 649 ॥ तो जिणसु इंदियाई, हणसु कसाए य जै सुहं महसि । सकसायाण न जम्हा फलसिद्धी इंदियजए वि ॥ 650 ॥ कोहो माणो माया लोभो चौरो वि hu~ti चुभेया। अण-अप्पच्चक्खाणा पच्चक्खाणा य संजलणा ॥ 651 ॥ मित्तं पि कुपाइ सत्तुं, पत्थइ अहियं, हियं पि प्रिह्री। कज्जाऽकज्जं न मुणै, कोवस्स वसंगओ पुरिसो ॥ 652 ॥ धम्म-'त्थ-काम-भोगाण हारणं, कारणं दुहसयाणं । मा कुणसु कयभवोहं कोहं जै जिणमयं मुणसि ॥ 653 ॥ इहलोए च्चिय कोवो सरीरसंताव-कलह-वेराई । कुणै पुणो परलोए नरगाइसु दारुणं दुक्खं ॥ 654 ॥ धम्मो सुहाण मूलं, मूलं धम्मस्स उत्तमा खंती । हरै महाविज्जा इव खंती दुरियाई सयलाई ॥ 655 ॥ कोवम्मि खमाए वि यं चंकारिय खुड्डओ य आहरणं । कोवम्मि दुहं पत्ता खमाए नमिओ सुरेहिं पि ॥ 656 ॥ माणी वेसो सव्वस्स होइ, कलह-भय-वेर-दुक्खाणि । पावै माणी निययं इह-परलोए य अवमाणं ॥ 657 ॥ सव्वे वि कोहदोसा माणवसायस्स हुंति नायव्वा । / माणेण चेव मेहुण-हिंसा-'लिय-चुजमायरै ॥ 658 ॥ सयणस्स जणस्स पिओ नरो अमाणी सया हवै लोए । नाणं जसं च अत्थं लभै सकज्जं च साहेइ ॥ 659 ॥ .. . 55 Page #65 -------------------------------------------------------------------------- ________________ न य परिहायै कोई अत्थो मौयत्तणे पुत्त्म्मि। इह य परत्त य लभई विणएण हु सव्वकल्लाणं . ॥ 660 ॥ जे मुद्धजणं परिवंचयंति बहुअलिय-कूड-कवडेहिं । अमर-नर-सिवसुहाणं अप्पा वि हु वंचिओ तेहिं ॥ 661 ॥ जै वणिसुयाए दुक्खं लद्धं इक्कसि कयाए मायाए । तो ताण को विवागं जाणइ जे माइणो निच्चं ? ॥ 662 / / कोहाइणो य सव्वे लोभाओ च्चिय जओ पयर्टेति । एसो च्चिय तो पढमं निग्गहियव्वो पयत्तेणं ॥ 663 ॥ न य विहवेणुवसमिओ लोभो सुर-मणुय-चक्कवट्टीहि । संतोसो च्चिय जम्हा लोभविसुच्छायणे मंतो ॥ 664 ॥ जह जह वड्ढइ विहवो तह तह लोभो विवड्ढए अहियं । देवा इत्थाऽऽहरणं कविलो वा खुड्डओ वा वि ॥ 665 ॥ सामण्णमणुचरंतस्स कसाया जस्स उक्कडा hu~ti । / मन्नामि उच्छुपुर्फ व निष्फलं तस्स सामन्नं ॥ 666 ॥ जं अज्जियं चरितं देसूणाए य पुव्वकोडीए । तं पि कसाइयमित्तो हारेइ नरो मुहुत्तेणं ॥ 667 ॥ न हु तं कुणिज्ज सत्तू अग्गी वग्घो व किण्हसप्पो वा । जं कुणै महादोसं निव्वुइविग्धं कसायरिऊ ॥ 668 ॥ जं पिच्छसि जियलोए चउगइसंसारसंभवं दुक्खं । तं जाण कसायफलं, सुक्खं पुण तज्जयस्स फलं ॥ 669 ॥ एसो सो परमत्थो एयं तत्तं तिलोयसारमिणं । सयलदुहकारणाणं विणिग्गहो जं कसायाणं . ॥ 670 ॥ खुहा पिवासा सी उण्हं दंसा-'चेला -'रै-थिओ । .. चरिया निसीहिया सिज्जा अक्कोस वह जायणा . ॥ 671 ॥ पक Page #66 -------------------------------------------------------------------------- ________________ अलाभ रोग तणफासा मल सक्कारपरीसहा । पन्ना अन्नाण सम्मत्तं इह बावीसं परीसहा . ॥ 672 ॥ एए बावीस परीसहे यतिविहेण निज्जिणाहि लहुं । एएसु निज्जिएसुं होहिसि आराहओ अंते ॥ 673 ॥ सुर-मणुय-तिरिच्छकया तहाऽऽयसंवेयणा चउविहा वि । पत्तेयं चउभेया सोढव्वा धीर ! उवसग्गा ॥ 674 ॥ हास प्पओस वीमंसओ य वेमायया भवे दिव्वो। एवं चिय माणुस्सो कुसीलपडिसेवणचउत्थो ॥ 675 ॥ तिरिओ भय प्पओसाऽऽहार अवच्चाइरक्खणत्थं वा । घट्टण पवडण थंभण लेसणओ वाऽऽयसंवेओ ॥ 676 ॥ हासे उंडेरसुरा पओसे संगमसुरो विमंसाए । पुव्वमुणीसु गएसुं अवरमुणिपरिक्खगा य सुरा - ॥ 677 / / पुढो वि माया भन्नै हास-विमंसाइणा करिय पढमं । पच्छा कुणै पओसा, एत्थ वि संगमसुरो नायं ॥ 678 ॥ माणुसौवसग्गेसुं हासे खुड्डुस्स वेसधुय नायं । सोमिलदिओ पओसे चंदयगुत्तो विमंसाए ॥ 679 ॥ ईसालुयभज्जाओ कुसीलपडिसेवणाए दिटुंतो । तिरिसु भए साणाई पओसि. अहिचंडकोसीओ !680 ॥ आहारे सहदेवी वग्घि अवच्चाइरक्खणे नायं । / अचिरपसूयगवाई तहाऽऽयसंवेयणाहरणा ॥ 681 ॥ घट्टणयाए अच्छिसु पडियं रयमाइ, अहव अच्छिगले । मंसंकुराइ घट्टै पवडणयाए चलंतस्स । / 682 ॥ खलियस्स अंगभंगो थंभणयाए पसुत्तपायाई । लेसणयाए नायं वायगहाई विविहरोगा ॥ 683 ॥ Page #67 -------------------------------------------------------------------------- ________________ एए सोलस भेए सहसाउइए उ सहसु उव्स्ग्गे। कम्मविवागवसेणं खमापहाणेण चित्तेण ॥ 684 ॥ भवसयसहस्सदुलहे जाइ-ज्रा-म्र्न्न्साग्रुत्तारे। ... जिणवयणम्मि गुणाकर ! खणमवि मा काहिसि पमायं ॥ 685 / / पमाओ य मुणिदेहिं भणिओ अट्ठभेयओ । अन्नाणं संसओ चेव मिच्छानाणं तहेव य ॥ .686 ॥ रागो दोसो मइब्भंसो धम्मम्मि य अणायरो । जोगाणं दुप्पणिहाणं अट्ठहा वज्जियव्वओ ॥ 687 ॥ मज्जं विसय कसाया निद्दा विगहा य पंचमी भ्न्निया। . एए पंच पमाया जीवं पाडिति संसारे ॥ 688 ॥ जेसिं तु पमाएणं गच्छइ कालो निरत्थओ ध्म्मो। .. ते संसारमणंतं हिंडंति पमायदोसेणं । ॥ 689 ॥ पमाएणं महासूरी संपुनसुयकेवली । / अणंताणंतकालं तु णंतकायम्मि संवसे ॥ 690 ॥ आहारगा वि मणनाणिणो वि सव्वोवसंतमोहा वि । hu~ti पमायपरवसा, तयणंतरमेव चउगइया ॥ 691 ॥ तम्हा खलु प्पमायं चइऊणं पंडिएण पुरिसेण । - दंसण-नाण-चरित्ते कायव्वो अप्पमाओ उ . ॥ 692 ॥ अभिंतर बाहिरए तवम्मि सत्तं सयं अगूहितो । उज्जमसु सए देहे अप्पडिबद्धो अणलसो तं ॥ 693 ॥ इह य परत्त य तवसा ऐसयपूयाओ लभै सुकएण । आकंपिजंति तहा देवा वि सइंदया तवसा ॥ 694 ॥ कामदुहा वरधेणू नरस्स चिंतामणी व होइ त्वो। . होइ य तवो सुतित्थं सव्वासुह-दोस-मलहरणं . ॥ 695 ॥ 58 Page #68 -------------------------------------------------------------------------- ________________ // 696 // // 697 // // 698 // // 699 // // 700 // // 701 // फलिहो य दुग्गईणं अणेगदुक्खावहाण होइ तवो । होइ तवो पच्छयणं भवकंतारम्मि दिग्घम्मि रक्खा भएसु सुतवो, अब्भुदयाणं च आगरो सुतवो । निस्सेणी होइ तवो अक्खयसुक्खस्स मुक्खस्स एवं नाऊण तवं महागुणं संजमम्मि ठिच्चाणं । तवसा भावेयव्वो अप्पा निच्चं पि जत्तेणं माया लोभो रागो, कोहो माणो य वनिओ दोसो । निज्जिणसु इमे दुन्नि वि जै इच्छसि तं पयं परमं ससुराऽसुरं पि भुवणं निज्जिणिऊणं वसीकयं जेहिं । ते राग-दोसमल्ले जिणंति जे ते जए विरला सत्तू विसं पिसाओ वेयालो हुयवहो वि प्ज्ज्लिओ। तं न कुणै जं कुविया कुणंति रागाइणो देहे जो रागाईण वसे वसम्मि सो सयलदुक्खलक्खाणं । जस्स वसे रागाई तस्स वसे सयलसुक्खाई रायत्तं उग्गत्तं इत्थित्त नरत्त बहुस्यत्तं पि । सरयाऽरय सड्ढत्तं दारिदत्तं न पत्थेमि बहुरयदेवा परियारेंती अन्नं सुरं व देवि वा। अत्ताणं च वेउब्विय सेवंती सुर-सुरीरूवं सरयसुरा सेवंती अत्ताणं चिय विउव्वि सुरमिहुणं । आइछसु बोहिघाओ, तिसु देसे सव्व सिवघाओ अहवा बिंति तिहा तं नियाणयं राग-दोस-मोहकयं । तुच्छकुलपत्थणं जं धम्मत्थं मोहगब्भं तं एएसु गंगदत्तो दिटुंतो होइ, विस्सभूई य । अह चंडपिंगलो वि य चोरो य जहक्कम नेउं ॥ 702 ॥ ॥ 703 // // 704 // // 705 // -माह्क्य्। ॥ 706 ॥ ॥ 707 // . पट . Page #69 -------------------------------------------------------------------------- ________________ lsto| संजमसिहराऽऽरूढो घोरतवपरक्कमो तिगुत्तो वि। पकरिज्ज जो नियाणं सो वि य वड्डेइ संसारं । ॥ 708 ॥ जो सिवसुहमवगणिउं असारसंसारसुहमहिलसंतो । कुणै नियाणं, चिंतामणिणा सो किणइ कायमणि ॥ 709 ॥ सो भिंदै लोहत्थं नावं, भंजइ मणिं च सुत्तत्थं । छारकए गोसीसं डहै नियाणं खु जो कुणै . ॥ 710 ॥ कुट्ठी संतो इक्खुं लद्धं डहई रसायणं एसो । जो सामन्नं नासेइ भोगहेउं नियाणेण । ॥ 711 ॥ दुक्खखयं कम्मखयं समाहिपंचत्त बोहिलाभं च । . . मोत्तूणमन्नवत्थूण पत्थणं धीर ! मा कुणसु ॥ 712 ॥ इत्थ पुण भावणाओ पणवीसं हुंति स्ण्किलित्त्त्थाओ। आराहएण सुविहिय ! जा निच्चं वणिज्जाओ ॥ 713 ॥ कंदप्प देवकिब्बिस अभिओगा आसुरी य सम्मोहा । एयाओ संकिलिट्ठा पंचविगप्पाओ पत्तेयं ॥ 714 ॥ कंदप्पे कुक्कुइए दवसीलत्ते य हासणकरे य । परविम्हयजणणे वि य कंदप्पो पंचहा होइ ॥ 715 ॥ सुयनाण केवलीणं धम्मायरियाण संघ साहूणं । माई अवन्नवाई किब्बिसियं भावणं कुणै ॥ 716 ॥ कौय भूईकम्मे पसिणेहिं तह य पसिणपसिणेहिं । तह य निमित्तेणं चिय पंचवियप्पा भवे सा य ॥ 717 ॥ सइ विग्गहसीलत्तं संसत्ततवो निमित्तकहणं c। . निक्किवया वि य अवरा, पंचमगं निरणुकंपत्तं ॥ 718 ॥ उम्मग्गदेसणा मग्गदूसणं मग्गविपडिवत्ती y। मोहो य मोहजणणं एवं सा हवै पंचविहा ॥ 719 ॥ नविदा षो Page #70 -------------------------------------------------------------------------- ________________ // 720 // // 721 // // 722 // // 723 // // 724 // // 725 // जो संजओ वि एयासु अप्पसत्थासु वट्टै कहंचि । सो तविहेसु गच्छइ सुरेसु भइओ चरणहीणो एयाओ भावणाओ भाविता देवदुग्गइं जंति । तत्तो वि चुया संता भमंति भवसायरमणंतं एयाओ विसेसेणं परिहरई च्र्न्न्विग्घ्भूयाओ। एयनिरोहाओ च्चिय सम्मं चरणं च पाविति इह-परलोगाऽऽसंसप्पओग मरणं च जीवियासंसा । कामे भोगे य तहा paMca'iyAre विवज्जिज्जा इह इहलोगाऽऽसंसा जं चक्कित्ताइरिद्धिपत्थणयं । परलोगाऽऽसंसा पुण जं इंदत्ताइअभिलासो विहियाणसणो खवंगो वियणं सोढुं अचायमाणो उ । सिग्धं मरणं पत्थेइ एस मरणे य आसंसा लोए पूर्व दट्ठण अप्पणो किज्जमाण तो चिंते । 'जीवामि जै चिरं सुंदरं' ति इय जीवियाऽऽसंसा इह-परलोइयसद्दाइएसु विसएसु होइ जा मुच्छा । खवगस्स उत्तमढे पंचमओ एस ऐयारो संलेहणाए सम्म ऐयारे पंच वी प्रिह्रिज्जा। खवगो विसुद्धभावो आराहणविज्जविग्घकरे एवं भावियचित्तो संथारवरम्मि सुविहिय ! 'सया वि । भावेहि भावणाओ बारस जिणवयणदिट्ठाओ समणेण सावएण व जाओ निच्चं पि भावणिज्जाओ । दढसंवेयकरीओ विसेसओ उत्तिमट्ठम्मि... पंढम अणिच्चभावं असरणयं एगयं च अन्नत्तं । संसारमसुहयं चिय विविहं लोगस्सहावं च ॥ 726 ॥ ॥ 727 // // 728 // // 729 // // 730 // // 731 // .11 Page #71 -------------------------------------------------------------------------- ________________ कम्मस्स आसवं संवरं च निज्जरण मुत्तमे य गुणे । जिणसासणम्मि बोहि सुदुलहं चिंतए मैमं - ॥ 732 ॥ जुव्वण-जीविय-रूवं पेमं पियसंगमो बलं विभ्वो। सामित्त-परियणाई सव्वमणिच्चं विणा धम्म ॥ 733 ॥ माया-पियरो भाया भज्जा पुत्ता य मित्त धणनिवहो । न य सरणं संसारे जीवा मुत्तु जिणवयणं ॥ 734 ॥ एगो बंधै कम्मं, एगी तं चेव अणुहवै जीवो। एगु च्चिय भमै भवे, इय एगत्तं सरहु~ सम्म ॥ 735 ॥ अन्नो जीवो, अन्नं इमं सरीरं पि, बंधवा अव्रे। इय अन्नत्तं चिंतसु गयसुकुमालो व्व धीर ! तुमं ॥ 736 ॥ जम्म-जर-मरण-धणनास-रोग-भय-सोग-पियविओगेहिं । परमत्थेण असारं संसारं जीव ! चिंतेसुं ॥ 737 ॥ मंस-'ट्ठि-मेय-मिजा-पुरीस-वस-रुहिर-मुत्त-पित्तेहिं । सव्वं असुहसहावं उरलसरीरं विभावसु ॥ 738 ॥ माया य भवै भज्जा, पिया य पुत्तो, दिओ वि मायंगो । राया वि हु किमिकीडो, लोयसहावं मुणसु एवं ॥ 739 ॥ अव्वय कसाय इंदिय किरिया जोगेहिं कम्ममासवै । जीवो सययं तम्हा आसवदारे निरुब्भेहि ॥ 740 ॥ भावण समी परीसह चरित्त जैधम्म गुत्ति रूवमिणं । आसवदारपिहाणं संवरभावं सया सरसु ॥ 741 ॥ मुणिणो पुराणकम्मं खर्विति तवसा दुवालसविहेणं । . इय निज्जरणसरूवं चिंतसु नियमाणसे निच्चं ॥ 742 ॥ चिंतामणि व्व दुलहो जिणधम्मो जेहि कहवि संपत्तो । ते धन्ना इय भावसु उत्तमगुणभावणं सम्म 62 ॥ 743 ॥ Page #72 -------------------------------------------------------------------------- ________________ सुरसामित्तं सुलहं, एगच्छत्तं च पुहविसामित्तं । . चिंतसु जीवाणजए जिणधम्मे दुल्लहा बोही ॥ 744 ॥ बारस वि भावणाओ एया भावेहि धीर ! थिरचित्तो । तह अन्ना पंणवीसं महव्वयाणं च पंचण्हं ॥ 745 ॥ इरियासमिए सया जए उवेह a~jijja व पाण-भोयणं । आयाण-निक्खेव दुगंछ संजए समाहिए संजमए मणो वई ॥ 746 ॥ अहस्ससच्चे अणुवीइभासए जे कोह लोह भय मेव वज्जए । सदीहरायं समुपेहिया सिया, मुणी हु मोसं परिवज्जए सया ॥ 747 ॥ सयमेव उ उग्महजायणे घडे मैमं निसम्म सइ भिक्खु उग्गहं । अणुनविय भुंजिय पाण-भोयणं जाइत्ता साहम्मियाण उग्गहं ॥ 748 ॥ आहारगुत्ते अविभूसियप्पा इत्थिं न निज्झाइ न संथविज्जा । बुद्धे मुणी खुड्डकहं न कुज्जा धम्माणुपेही सेवए बंभचेरं ॥ 749 ॥ जे सद्द रूव रस गंधमागए फासे य संपप्प म्न्नुन्न्-पावे। गेहि पओसं न करिज्ज पंडिए से होइ दंते विरए अकिंचणे ॥ 750 / / एयाओ भावणाओ सम्मं भावेहि अप्पमत्तो तं । अच्छिड्डाणि अखंडाणि जेण ते hu~ti हु वयाणि ॥ 751 ॥ एवमणुसासणाऽमयपाणं काउं सुनिव्वुओ संतो । खवगो वंदित्तु गुरुं सधीरिम जंपए इत्थं . / / 752 ॥ 'इच्छामो अणुसट्टि भंते ! भ्व्प्ण्क्त्र्न्न्द्द्ल्त्त्त्थि। जं जह वुत्तं तं तह काहामि हियं' पुणो भणई ॥ 753 ॥ 'अप्पा नित्थरै जहा परमा तुट्ठी य होइ जह तुब्भं । जह संघस्स गणस्स य सफलो य परिस्समो होइ ॥ 754 ॥ जह अप्पणो गणस्स य संघस्स य विस्सुया हवै कित्ती । संघस्स पसाएणं तह हं आराहइस्सामि ॥ 755 ॥ 53 Page #73 -------------------------------------------------------------------------- ________________ किं जंपिएण बहुणा ? देवा हु सइंदया वि मम विग्छ । तुब्भं पाओवग्गहगुणेण काउं न तरिहिति ॥ 756 ॥ किं पुण छुहा व तण्हा परीसहा वाइयाइरोगा वा। कार्हिति झाणविग्घं इंदियविसया कसाया वा ? ॥ 757 ॥ ठाणा चलिही मेरू, भूमी उम्मत्थिया व जै होइ। तह वि न पइन्नलोवं काही(?ह) तुब्भं पसाएणं' . ॥ 758 / / अकडुमतित्तमणंबिलमकसायमलवणयं तहा महुरं । अविरसमदुब्भिगंधं अच्छमणुण्हं अणईसीयं ॥ 759 ॥ पाणयमसिंभलं परिपूयं खीणस्स तस्स दायव्वं । जं वा पत्थं खवयस्स तस्स तं होइ दायव्वं ॥ 760 ॥ संथारत्थो खवओ जइया खीणो हविज्ज तो तैया । वोसिरियव्वो पुव्वविहिणेव सो पाणयाहारो ॥ 761 ॥ एवं संथारगयस्स तस्स कम्मोदएण खवयस्स । अंगे कत्थइ उद्विज्ज वेयणा झाणविग्घकरी ॥ 762 ॥ तो तस्स तिगिच्छाजाणगेण खवयस्स सव्वसत्तीए । . विज्जाऽऽएसेण व से पडिकम्मं होइ कायव्वं ॥ 763 ॥ विविहम्मि कीरमाणे पडिकम्मे वेयणाउवसमं से । खवगस्स पावकम्मोदएण तिव्वेण न हु होज्जा ॥ 764 ॥ कोई परीसहेहिं वाउलिओ वेयणावसट्टो वा । ओभासिज्ज कयाई पढमं बीयं च आसज्ज । / 765 ॥ सारेयव्वो खवओ निज्जामयसूरिणा तओ झत्ति । . जह सो विसुद्धलेसो पच्चागयचेयणो होज्जा ॥ 766 ॥ को सि तुमं ? किनामो ? कत्थाऽसी ? को व संपईकालो ? | किं कुणसि तुमं? किह वा अच्छसि? किंनामको वा हं? ॥ 767 ॥ 84 Page #74 -------------------------------------------------------------------------- ________________ एवं आपुच्छित्ता परिक्खहेउं गणी तयं खवयं । सारेइ वच्छलत्ता 'एयस्स हियं करिस्सं' ति . ॥ 768 ॥ एवं सारिजंतो कोई कम्मुवसमेण लहै सई । को वि हु न लभिज्ज सई तिव्वे कम्मे उइन्नम्मि ॥ 769 ॥ तस्स वि गणिवसभेणं पडिकम्ममवट्ठियं पि कायव्वं । उवएसो वि सया से अणुलोमं तस्स दायव्वो ॥ 770 ॥ जाणंतो वि य कम्मोदएण कोई परिस्सहपरज्झो । ओभासिज्ज कुविज्ज व भिंदिज्ज व नियपन्नं पि ॥ 771 ॥ न हु सो कडुयं फरुसं व भासियव्वो, न खिसियव्वो य । न य वित्तासेयव्वो, न य वट्टै हीलणं काउं ॥ 772 ॥ फरुसवयणाइएहिं माणी khavago hu pharusio sNto| अवमाणमवक्कमणं कुज्जा असमाहिमरणं वा ॥ 773 ॥ तस्स पइन्नामेरुं विभित्तुमिच्छंतयस्स निज्ज्वो। सव्वायरेण कवयं परिस्सहनिवारणं कुज्जा . कन्नामएहिं हिययंगमेहिं निद्धेहिं निउणवयणेहिं । सो खवओ सट्ठाणं ठावेयव्वो तओ गुरुणा ॥ 775 ॥ रोगाऽऽयंकुवसग्गे परीसहे धीबलेण धीर ! तुमं । आराहणाविपक्खे अविसन्नमणो पराजिणसु ॥ 776 ॥ सुण धीर ! को वि सुहडो उत्तमवंसो जणे वि पत्तजसो । माणी मरणभएणं रणम्मि नासिज्ज हक्काओ : ॥ 777 ॥ गाढप्पहारसंताविया वि सूरा रणे अरिसमक्खं । न मुहं भंजंति सयं, मरंति भिउडीमुहा चेव ॥ 778 ॥ सुट्ठ वि आवैपत्ता न कायरतं करिति सप्पुरिसा । कत्तो पुण दीणत्तं किविणत्तं वा वि काहिति ? ॥ 779 ॥ 75 // 774 // Page #75 -------------------------------------------------------------------------- ________________ // 784 // जै ता तह अन्नाणी संसारपवड्ढणाए लेसाए । तिव्वाओ वेयणाओ सहंति कुलजा करिति धिई ॥ 780 ॥ किं पुण जइणा संसारसव्वदुक्खक्खयं करितेण । बहुतिव्वकम्मफलजाणएण न धिई करेयव्वा ? ॥ 781 ॥ मेरु व्व निप्पकंपा अक्खोभा, सायरो व्व गंभीरा । धीमंता सप्पुरिसा होति.महल्लावईए वि। . ॥ 782 ॥ तं सरसि महपइन्ना जं विहिया संघसक्खिया तुमए । 'भंते ! सव्वाहारं पच्चक्खामि त्ति जाजीवं' . ॥ 783 ॥ चउविहसंघसमक्खं सिद्धा-'रिह-केवलीण पच्चक्खं । बूढपइन्नविलोवं को जाणंतो कुणै माणी ? तिनो महासमुद्दो, तरियव्वं गोपयं तुहेयाणि । समैक्कंतो मेरू, परमाणू चिट्ठए इण्हेइं ॥ 785 ॥ कालं अणंतपुग्गलपरियट्टमियं भमित्तु संसारे । कहवि तएसा पत्ता सामग्गी, न य पुणो सुलहा. ॥ 786 ॥ ता धीर ! धरसु अच्वंतधीरिमं, चयसु कीवयपयत्तं । . हरिणंकनिम्मलं नियकुलं पि सम्मं विभावेसु ॥ 787 ॥ जिण-गणहर-चक्कीणं मुणीण समणीण सड्ढ-सड्ढीणं । पासंडीणं तिरियाणमित्थ चिंतेसु चरियाई ॥ 788 ॥ वरनाण-दसणधरा सव्वे तित्थंकरा वि अकरिंसु । कयकज्जा पज्जंते नियमेणं पायवोवगमं ॥ 789 ॥ सुयसागरपारगया भवसिद्धीया वि सव्वलद्धीया । अंते भत्तच्चागं करिति गणहारिणो सव्वे ॥ 790 ॥ अणवज्जं पव्वज्जं पवज्जिउं चक्किणो बला न्नेगे। . अणसणविहिणा सग्गा-'पवग्गसुहसंगिणो जाया ' ॥ 791 ॥ Page #76 -------------------------------------------------------------------------- ________________ जात मणपज्जविणो मुणिणो सुयकेवलि-ओहिनाणिणो णेगे । भीमभवदुक्खभीया भत्तपरिनं पवज्जंति ॥ 792 ॥ गणणाईया समणा समुइन्नपरीसहा वि वरमरणं । अकरिंसु तेसिं केसि मुणीण गुणवत्रणं सुणसु ॥ 793 ॥ पंचसया एगूणा खंदगसीसा दिएण पावेण । अंते पीलिज्जंता पडिवना उत्तिमं अटुं ॥ 794 ॥ भयवं गयसुकुमालो खाइरण्गार्पूरिय्क्वालो। सोमिलदिएण वियणं अहियासिंतो सिवं पत्तो ॥ 795 ॥ किं न सुओ जिणधम्मो सड्ढो निद्दड्ढमंस-वस-चम्मो । पट्टीए पत्तीए निव्वेयगओ गहियदिक्खो ॥ 796 ॥ सीहोरसियं रुहिउं चउदिसिचउपक्खसंलिहियदेहो । सोढुवसग्गो जाओ सोहम्मिंदो तुरियचक्की ॥ 797 ॥ naliNa'jjhayaNaM सुणिउं गहियवओ पियवणे सियालीए । खज्जंतो आराहणमाराहइऽवंतिसुकुमालो ॥ 798 ॥ मुग्गिल्लमोयरंतो सुकोसलो चाउमासिपारणए । वग्घीए उवसग्गं सम्मं सहिउं सिवं पत्तो । ॥ 799 ॥ किं न सुया ते सुविहिय ! जुहिट्ठिलाई दुमाससंलेहा । सेतुंजे पंडुसुया सिद्धिगया पायवोवगया ॥ 800 ॥ वेभारपव्वए सालिभद्द धन्नो य पायवोवगना । मासं संलिहिय तणू पत्ता ते दो वि सव्वढे ॥ 801 ॥ जो तिपयपत्तसत्तो कीडीहिं चालणि व्व कयगत्तो । वीसपहरेहिं पत्तो सहसारे सो चिलापुत्तो ॥ 802 ॥ अणिमित्तामित्तेहिं मंतीहिं विदिन्नतिव्वविसजोगो । वियणं परदेहे इव सहिउं उद्दायणो सिद्धो ॥ 803 ॥ 67 Page #77 -------------------------------------------------------------------------- ________________ पडिणीयदेवयाए गंगातीरे तिसूलभिन्नो वि। आराहणं पवनो किं न सुओ अनियापुत्तो? . ॥ 804 ॥ सिरिभद्दबाहुसीसा चौरो रयणीए चौहिं जामेहिं । सीयं सहित्तु पत्ता दियलोयं, कि तए न सुया? ॥ 805 ॥ पंचसयसाहुसहिओ पव्वयपब्भारमस्सिउं ओमे। भत्तपरित्रं कासी स वयरसामी वि किं न सुओ? ॥ 806 ॥ तह वयरखुड्डुगो विहु तत्तम्मि सिलायले रहावत्ते । हविपिंडो व्व विलीणो निसिद्धभत्तो दिवं पत्तो ॥ 807 ॥ उण्हम्मि सिलावटे जह तं अरहन्नएणं सुकुमालं । / वग्धारियं सरीरं, तह तं चिंतेसि किं न तुमं ? ॥ 808 ॥ सुव्वंति य अणगारा घोरासु भयाणियासु अडवीसु । गिरिकुहर-कंदरासु य विजणेसु य रुक्खमूलेसु ॥ 809 ॥ धीधणियबद्धकच्छा भीया जर-मरण-जम्मणभयाणं । सेलसिलासयणस्था साहिति उ उत्तिमट्ठाई ॥ 810 ॥ जै ताव सावयाऽऽकुलगिरिकंदर-विसमकडग-दुग्गेसु । साहिति उत्तमटुं धीधणियसहायगा धीरा ॥ 811 ॥ किं पुण निक्कारणवच्छलेहिं साहूहि विहियपडिकम्मो । नो सक्किज्जा सम्म साहेउं अप्पणो अटुं? ॥ 812 ॥ सिरिवासुदेवपत्ती जिणपासे घिय्च्र्न्न्प्द्दिव्त्ती। कयमासभत्तविरया सिद्धा पउमावई न सुया ? ॥ 813 ॥ काली-सुकालियाओ धन्ना कालाइयाण ज्ञ्न्न्नीओ। . सुयमरणगहियचरणा अणसणमरणा गया सिद्धि - ॥ 814 ॥ खवग ! तए किं न सुया चेडगधूया गिहे वि गहियवया । आलोइयपडिकंता पभावई सुरसुहं पत्ता ? ॥ 815 ॥ 68 Page #78 -------------------------------------------------------------------------- ________________ // 816 // // 817 // // 818 // // 819 // // 820 // // 821 // विणयवई सा धन्ना अणसणविहिणा सुलद्धवरवन्ना । विगयभया वि गयभया जीए निज्जामिगा गुरुणी जै ताव साहुणीहि वि कीरै धीदुब्बलाहिं वरमरणं । किं तं पंडिय ! पंडियमरणं मरिहेसि नो इण्डिं ? सुनहरे पडिमठिओ नभसेणेणं सुईहिं भिन्नो वि । धीरो सागरचंदो पडिवन्नो उत्तमं अटुं आराहणापडागा गहिया जह चेडगेण सुरभवणे । निज्जामगरहिएण वि तह धीर ! तुमं तयं गिण्ह कि न सुओ धीर ! तए वरुणो रणभूमिकंठगयपाणो । संसाहियनियकज्जो पसंसणिज्जो सुराणं पि ? आणंद-कामदेवाइसावंया गहियमुक्खपाहेया । / आराहियपज्जंता झोसियगत्ता दिवं पत्ता कि न सुणिओ पएसी सूरियकंताए दिन्नतिव्वविसो । उप्पन्नविउलवियणो कुविओ न मणे मणागं पि? काऊण सिद्धसक्खं आलोयण पावठाणवोसिरणं । जाओ विमाणसामी सोहम्मे सूरियाभम्मि किं न सुओ चाणक्को सङ्को गुटे सुबंधुणा दड्डो । इंगिणिमरणपवनो धीरो चलिओ न झाणाओ? . इय जै समाहिमरणं कुणंति सुस्सावगा वि दढसत्ता । ता सुविहिय ! सविसेसं अपमाओ तत्थ कायव्वो वरकुंजरखंधगया जिणसदं सुणिय सुक्कझाणरया । विगयघणकम्मलेवा सिद्धिगया जयौ मरुदेवा देवै य रोहिणी ऊ दीवायणजालियाए नयरीए । कयभत्तपरिच्चागा समाहिमरणा दिवं पत्ता ॥ 822 ॥ ॥ 823 // // 824 / / // 825 // // 826 // // 827 // Page #79 -------------------------------------------------------------------------- ________________ तयदोसा चंदजसा दटुं सरयं सुजायकायंसा (?) / निव्वेयसमावन्ना परमं आराहणं कासी ॥ 828 ॥ भई धिईमईणं मै-सुमईणं जया हि ज्ल्हिम्मि। भग्गे वहणे कयाणसणाहिं अभवो कओ अप्पा - ॥ 829 ॥ जै ताव सावियाहि वि अबलाहिं परीसहे सहिज्जंति । . ता धीर ! तुमवि तेसिं पराजए किं न सुहडो सि? ॥ 830 ॥ तामलि ईसाणिदो, बालतवस्सी वि पूरणो च्म्रो। अणसणमरणपभावा कमढो कमदासुरो जाओ . ॥ 831 ॥ जै पासंडी वि इमं करिति नियनियमपालणं धीर! / तो भो ! जिणवयणविसारयस्स किं दुक्करं तुज्झ ? ॥ 832 ॥ निफेडियमुणिसल्लो कयदिणतिगाणसणो सहस्सारे । जाओ किं ते न सुओ वेयरणीवाणरो धीर ! ? ॥ 833 ॥ जिणदाससड्ढगोणा कंबल-सबला वि खीणदेहबला । अणसणविहिणा जाया नांगकुमारा सुया न तए ? ॥ 834 ॥ किं न सुओ ते कोसियसप्पो कीडीहिं खज्जमाणो वि । मासद्धं संलेहिय कायं पत्तो सहस्सारं ? ॥ 835 ॥ पियपुत्ताऽऽमिसवयणा दसणे दट्ठण पुव्वभवसरणा । / पालियपक्खाणसणा सहदेवा वग्घि किं न सुया ? ॥ 836 ॥ सावयसुयमच्छेणं, सामनविराहिएण कीरेणं । मणियारदहुरेणं, तह सेडुगदद्दुरेणावि ॥ 837 ॥ पासजिणजीवकरिणा, मुणिदंसणजाइसरणखग्गेण । . धिज्जाइणिसुणियाए, छगलेणं चारुदत्तस्स ॥ 838 ॥ खुड्डगमहिसेण तहा मीयद्धयपहयभद्दमहिसेंण । . निवविक्कमछागेणं, सुव्वयसंगैय आसेणं . ॥ 839 / Page #80 -------------------------------------------------------------------------- ________________ // 844 // धरणिंद-कूरगड्डुगफाणीहि, तह सीहसेणकरिणा वि (?) / जाई सरित्तु पत्तं अणसणमरणेण देवत्तं . ॥ 840 ॥ तिरिया वि जै समत्था समुइन्नपरीसहे विसोढुं जे । ता नरसीह ! नराणं ससहायाणं किमच्छरियं ? ॥ 841 ॥ तह नारय-तिरियत्ते नराऽमरत्ते वि जं तए दुक्खं । पत्तं अणंतखुत्तो तं अणुचितेहि तच्चित्तो ॥ 842 ॥ नरएसु वेयणाओ अणोवमाओ असाय्भुलाओ। कायनिमित्तं पत्तो अणंतसो तं बहुविहाओ ॥ 843 ॥ दीहं ससंति, कलुणं भणंति, विरसं रसंति दुक्खत्ता । नेरझ्या अवरोप्पर-सुर-खित्तसमुत्थवियणाहिं जं नारयाण दुक्खं उक्त्तण-दहण-छिंदणाईयं । तं वरिससहस्सेण वि न भणिज्ज सहस्सवयणो वि ॥ 845 ॥ अच्छिनिमीलणमित्तं नत्थि सुहं दुक्खमेव अणुबद्धं । नरए नेरइयाणं अहोनिसं पच्चमाणाणं ॥ 846 ॥ नरयकडयम्मि पत्तो जं रद्धो लोहकंडुएहिं तुमं । नेरइएहि तहिं जं कयत्थिओ पुव्ववेरीहिं जं कूडसामलीए दुक्खं पत्तो सि, जं च सूलम्मि । जं असिपत्तवणम्मि जं च कयं गिद्ध-कंकेहि ॥ 848 ॥ नरयपालेहिं वियणं वेयरणीए य पाविओ जं सि । * जं पांइओ सि खारं कडुयं तत्तं च तौ-तंबं ॥ 849 ॥ जं खाविओ सि अवसो लोहंगारे य पज्जलंते य । कंडूसु जं सि रद्धो काभल्लीए य जं तलिओ ॥ 850 ॥ कुट्टाकुट्टि चुनाचुन्निं मोग्गरघणेहिं मुट्ठीहिं । जं च सि खंडाखंडीकओ तुम नरयपालेहि ॥ 851 ॥ ॥ 847 // 71 Page #81 -------------------------------------------------------------------------- ________________ पासेहिं जं सि गाढं बद्धो भिन्नो य सिल्ल-भल्लेहिं । परसूहि फालिओ, तालिओ य जंतय-मुसंढीहिं ॥ 852 ॥ जं तत्तलोहपडिमाऽऽलिंगणवियणं तए समणुभूयं । नरए अणंतखुत्तो तं अणुचिंतेहि निस्सेसं ॥ 853 ॥ तिरियगैमणुप्पत्तो भीममहावेयणाउलमपारं । जम्मण-मरण रहढें अणंतखुतो परिगओ जं ॥ 854 ॥ ताडण तासण बंधण वाहण लंछण विहेडणं दमणं । कन्नच्छेयण नासावेहण निलंछणं चेष . ॥ 855 ॥ छेयण भेयण डहणं निप्पीडण गालणं छुहा तण्हा । / भक्खण मोडण मलणं विकत्तणं सीय उण्हं च ॥ 856 ॥ जं अत्ताणो निप्पडिकम्मो bahuveyaNa'ddio प्द्दिओ। बहुहिं मओ दिवसेहिं तडप्फडतो अणाहो य ॥ 857 ॥ इच्चेवमाइ दुक्खं अणंतखुत्तो तिरिक्खजोणीए । जं पत्तो सि अईए काले चिंतेहि तं सव्वं ॥ 858 ॥ मणुयत्तणे वि बहुविहविणिवायसहस्सभेसणघरम्मि । कम्मवसा जं दुक्खं पत्तं चितेहि तं सव्वं ॥ 859 ॥ पियविप्पओगदुक्खं, अणिट्ठसंजोगजं च जं दुक्खं । जं माणसं च दुक्खं, दुक्खं सारीरगं जं च । ॥ 860 ॥ परभिच्चयाए जं ते असब्भवयणेहि कडुय-फरुसेहिं । निब्भच्छणा-'वमाणण-तज्जणदुक्खाणि पत्ताणि ॥ 861 / दीणत्त-रोस-चिंता-सोया-'marisa'ggipauliyamaNo जं । पत्तो घोरं दुक्खं माणुसजोणीए संतेण ॥ 862 / दंडण-मुंडण-ताडण-धरिसण-परिसोससंकिलेसो य । / धणहरण-दारधरिसण-घरडाह-जला हि धणनासो ॥ 863 / Page #82 -------------------------------------------------------------------------- ________________ दंड-कसा-लट्ठिसयाणि ढिकुरा कडगमद्दणं घोरं । कुंभीपाओ तत्थ य पलीवणं भत्तवोच्छेओ । ॥ 864 ॥ सूलारोवण पट्टसगहणं उब्बंधणं हडिक्खेवो । chaMdaya'siyAraNAI काराए चड्डणं विविहं ॥ 865 ॥ कन्चट्ठ-सीस-नासा-जीहा-कर-चरण-वसणछेयणयं । अच्छीणं उद्धरणं दंत-'ट्ठीणं च भंजणयं ॥ 866 ॥ अग्गि-जल-वाल-विसहर-विस-अरि-सत्थाभिघाय-वाहीहिं । मुत्त-पुरीसनिरंभण-उण्ह-पिवासा-खुहाईहिं ॥ 867 ॥ जं दुक्खं संपत्तो अणंतखुत्तो मणे सरीरे य । माणुसभवे वि तं सव्वमेव चिंतेहि तं धीर ! ॥ 868 ॥ सुरलोगम्मि सुरा वि हु वरभूसणभूसिया अणंतसुहं । अणुहविय परिवडंती तओ वि तेसिं महादुक्खं ॥ 869 ॥ एगत्थसुरसमिद्धि अन्नत्थ व पिच्छिउंचवणदुक्खं । सयसिक्करं व फुट्टै जं न वि हिययं, अओ चुज्जं ॥ 870 ॥ ईसा-विसाय-परिभव-परपेसण-वज्जताडणाईणि । दुक्खाई सुरविलासिणिविओगजणियाणि देवाणं ॥ 871 ॥ kaha sdd-ruuv-rs-gNdh-phaas-म्न्न्ह्र्सुर्ण्ग्न्न्सुहाई। अणुहविय गब्भदुक्खं पिक्खिय देवा न दुम्मंति ॥ 872 ॥ chammAsasesajIviyamaraNabhaya'kaMtakaMpirasarIrA / कत्थंइ न लहंति रैं देवा सयणे वणे भवणे ॥ 873 ॥ पमिलाणमल्लदामा सिरि-हिरिपरिवज्जिया मलिणवसणा । चितिति सुरा विमणा 'तुच्छो धम्मो कओ पुविं' ॥ 874 ॥ इय देवेसु वि अभिमाणमित्तसुक्खाइं ग्रुय्दुक्खाई। चितसु निव्वुयहियओ तेसि पि असारयं बहुसो ॥ 875 ॥ 73 Page #83 -------------------------------------------------------------------------- ________________ // 880 // एवं एयं सव्वं दुक्खं चउगइगयम्मि जं प्त्तो। तत्तो अणंतभाओ होज्जा न य दुक्खमेयं ते । ॥ 876 ॥ संखिज्जमसंखिज्जं कालं ताई अवीसमंतेण । दुक्खाई सोढाइं, किं पुण अइअप्पकालमिणं ? - ॥ 877 ॥ जै ता तारिसयाओ सोढाओ वेयणाओ अवसेण । धम्मो त्ति इमा सवसेण कहं सोढुं न तीरिज्जा ? ॥ 878 ॥ तण्हा अणंतखुत्तो संसारे तारिसी तुमं आसी । जं पसमेउं सव्वोदहीणमुदयं न तीरिज्जा . ॥ 879 ॥ आसी अणंतखुत्तो संसारे ते छुहा वि तारिसिया । ... जं पसमेउं सव्वो पुग्गलकाओ वि न तरिज्जा जै तारिसिया तण्हा छुहा य अवसेण सा तए सोढा । धम्मो त्ति इमा सवसेण कहं सोढुं न तीरिज्ज ? ॥ 881 ॥ सुइपाणएण अणुसट्ठिभोयणेण य उवग्गहीएण । झाणोसहेण तिव्वा वि वेयणा तीरए सहिउं . ॥ 882 ॥ भीओ व अभीओ वा निप्पडिकम्मो व सपडिकम्मो वा॥ मुच्चै न वेयणाओ जीवो कम्मे उदिनम्मि ॥ 883 ॥ संलेहणापरिस्सममिमं कयं दुक्करं च सामन्नं । मा अप्पसोक्खहेउं तिलोयसारं विणासेहि ॥ 884 ॥ तम्हा कलेवरकुडी पव्वोढव्व त्ति निम्ममो दुक्खं । कम्मफलमविक्खंतो विसहसु निव्वेयणो चेव ॥ 885 ॥ इय पन्नविज्जमाणो तो पुव्वं जाय्स्ण्किलेसाओ। . विणियंतो तं दुक्खं पस्सइ परदेहदुक्खं व ॥ 886 ॥ रायाइमहिड्डीयागमणपओगेण वा वि मान्निस्स्। माणजणणेण कवयं कायव्वं तस्स खवयस्स . ॥ 887 ॥ 74 Page #84 -------------------------------------------------------------------------- ________________ इच्चेवमाइ कवयं भणियं उस्सग्गियं जिणमयम्मि । अववाइयं पि कवयं आगाढे होइ कायव्वं ॥ 888 ॥ हंदी ! परीसहचमू जोहेयव्वा मणेण काएणं । तो मरणदेस-कालो कवयब्भूओ उ आहारो ॥ 889 ॥ जम्हाऽऽहारेण विणा समाहिकामो न साहै समाहि । तम्हा समाहिहेउं दायव्वो तस्स आहारो ॥ 890 ॥ सरीरमुज्झियं जेण को संगो तस्स भोयणे ? / समाहिसंधणाहेउं दिज्जए सो उ अंतए ॥ 891 ॥ जह कवचेण अभिज्जेण कवचिओ रणमुहम्मि सत्तूणं । जायै अलंघणिज्जो, कम्मसमत्थो य जिणइ अरी ॥ 892 ॥ एवं खवओ कवचेणुवगहिओ तह परिस्सहरिऊणं । जायै अलंघणिज्जो झाणसमत्थो य जिणइ जई ॥ 893 ॥ एवं अहियासिंतो सम्म खवओ परीसहे एए । . सव्वत्थ अपडिबद्धो उवेइ सव्वत्थ समभावं ॥ 894 ॥ समयाए भावियप्पा विहरै सो जाव वीरियं काए । उट्ठाणे सयणे वा निसीयणे वा अपरितंतो ॥ 895 ॥ आसन्नाऽऽगयमरणो पंचनमोक्कारमायरतरेण । गिण्हइ अमोहसत्थं, संमाममुहे वरभडो व्व ॥ 896 ॥ मुत्तुं पि बारसंगं स एव मरणम्मि कीरए जम्हा । अरहंतनमोक्कारो तम्हा सो बारसंगत्थो ॥ 897 ॥ सव्वं पि बारसंगं परिणामविसुद्धिहेउमित्तागं । तकारणभावाओ किह न तयत्थो नमोक्कारो ? ॥ 898 ॥ न हु तम्मि देस-काले सक्का बारसविहो सुयखंधो । सव्वो अणुचिंतेउं धंतं पि समत्थचित्तेणं ॥ 899 ॥ 75 Page #85 -------------------------------------------------------------------------- ________________ नामाइमंगलाणं पढमं चिय मंगलं न्मोक्कारो। अवणेइ वाहि-तक्कर-जलणाइभयाइं सव्वाइं ॥ 900 ॥ हरै दुहं, कुणै सुहं, जणइ जसं, सोसए भवसमुदं । इहलोय-पारलोइयसुहाण मूलं नमोकारो ॥ 901 ॥ इहलोगम्मि तिदंडी सादिव्वं माउलिंगवणमेव । . परलोए चंडपिंगल इंडियजक्खो य दिटुंता ॥ 902 ॥ अरहंताणं तु नमो, नमोऽत्थु सिद्धाण, तह य सूरीणं । उवझायाणं च नमो, नमोऽत्थु सव्वेसि साहूणं ॥ 903 / / . इय पंचनमोक्कारो पावाण पणासणो असेसाणं । तो सेसं चइऊणं सो गज्झो मरणकालम्मि ॥ 904 ॥ अरहाइनमोक्कारो जीवं मोएइ bhvshssaao। भावेण कीरमाणो होइ पुणो बोहिलाभाए ॥ 905 ॥ पंचनवकारमंतो हिययम्मि पइट्ठिओ हवै जस्स । मोहपिसाओ न जिणेइ तं नरं, तरै य भवोहं .. ॥ 906 ॥ पंचनमोक्कारवरत्थसंगओ अणसणाऽऽवरणजुत्तो । वयकरिवरखंधगओ मरणरणे होइ दुज्जेओ । / 907 ॥ एसो परमो मंतो, एसो सारो दुवालसंगस्स । एयं नेयं झेयं कल्लाणं मंगलं पत्थं ॥ 908 ॥ उच्चारिउमसमत्थो सुणिज्ज निज्जामएण भन्नतं । संवेगभावियप्पा जा चरिमुस्सास-निस्सासं ॥ 909 ॥ इय झायंतो खवओ जइया परिहीणवाइओ होज्जा । .. आराहणाए तैया इमाणि लिंगाणि दंसेइ ॥ 910 ॥ हुंकारंजलि-भमुहंगुलीहिं दिट्ठीहिं क्र्प्यारेहि। सिरचालणेण य तहा सन्नं दाएइ so khavao ॥ 911 / / , Page #86 -------------------------------------------------------------------------- ________________ // 912 // // 913 // // 914 // // 915 // // 916 // // 917 // to निज्जामयगुरुणो खवगं आराहणाए उवउत्तं । जाणंति सुयरहस्सा कयसन्नागा य खवएण : एवं तु भावियप्पा पसत्थझाणो विसुद्धलेसागो । आराहणापडागं हरै अविग्घेण सो खवओ तेलोकसव्वसारं चउगइसंसारदुक्खनासणयं । आराहणं पवनो सो भयवं मुक्खसोक्खत्थी उकोसं आराहणमाराहिय साहु लहै जहविहिणा । तेण भवग्गहणेणं सिद्धि निद्धणियकम्मंसो .. तह majjhimamArAhaNamaNupAliya'NuttarAisu सुरेसु । ईसाणंतेसु मुणी पावै वेमाणियसुरत्तं आराहणं जहन्नं आराहित्ता मुणी मुणियभावो । सोहम्मम्मि महड्डियदेवत्तं पावए पवरं परमाराहणजुत्तो सुसावओ जाइ अच्चुयं कप्पं । सो चेव जहन्नाए सोहम्मे लहै देवत्तं . किं जंपिएण बहुणा ? जो सारो केवलस्स लोयस्स । तं अचिरेण लहंती फासित्ताऽऽराहणं सयलं भोए अणुत्तरे भुंजिऊण देवेसु लहिय सुनरत्तं । / पाविय अरिहत्तं वा अणुहविउं वा गणहरत्तं लहिऊण वा मुणीणं आमोसहिमाइयाओ लद्धीओ । भुच्चा व चक्कि-बल-वासुदेव-खयरिंदरिद्धीओ अप्पडिहयसोहग्गं वरलावनं सुरूवमिस्सरियं । आइज्जवयण-सुस्सरमिच्चाइगुणाण संपत्ति सम्मत्तं चारित्तं चौखंधाऽऽराहणं च लहिऊणं । सत्तट्ठभवग्गहणे अणैक्कमिउं लभे सिद्धि ॥ 918 ॥ ॥ 919 // // 920 // // 921 // // 922 // // 923 // Page #87 -------------------------------------------------------------------------- ________________ जत्थ न जरा, न मरणं, न रोग-सोगा, न चेव दारिदं । न भयं, न इट्ठजोगो, न विओगो जत्थ कैया वि ॥ 924 ॥ साइमणंतं कालं तत्थ सिवम्मि गओ विगयबाहो । जीवो सुहिओ चिट्ठइ पज्जंताऽऽराहणपभावा ॥ 925 ॥ ते सूरा भयवंतो पसंसणिज्जा जए महासत्ता । . पच्चक्खंती जे संघसक्खियं सव्वमाहारं . ॥ 926 / / ते धन्ना, ते नाणी, लद्धो लाभो य तेहिं सव्वेहिं । . आराहणा भयवई पडिवत्रा जेहिं संपुन्ना ॥ 927 ॥ किं नाम तेहि लोए महाणुभावेहि होज्ज न वि पत्तं ? / आराहणा भयवई सयला आराहिया जेहिं ॥ 928 ॥ पुरिसोत्तमाण तेसिं पाए पणमामि सव्वभावेणं । जायै ममावि जेणं अंते मरणं समाहीए ॥ 929 ॥ आराहणापवनं साहुं पडियरै जो उ भत्तीए । संपज्जइ निव्विग्घा तस्स वि आराहणा सयला . ॥ 930 ॥ आराहणापडागं एवं जो सम्ममायरै धन्नो । सो लहै सुद्धसद्धो तिलोयचंदुज्जलं कित्ति ॥ 931 ॥ कम्माऽऽमयप्पसमणं लच्छिनिवासप्पभूयमिह विबुहा ! / अजरामरपयहेउं सेवह आराहणाअमयं ॥ 932 ॥ Page #88 -------------------------------------------------------------------------- ________________ mr // 2 // // 3 // s // 4 // h m श्रीवीरभद्राचार्यविरचिता । ॥आराह्न्नाप्द्दागा ॥ नियसुचरियगुणमाहप्पदिण्णसुररायरिद्धिवित्थारो । जयै सुररायपूइयगुणमाहप्पो महावीरो आराहणासरूवं अणुहवसिद्धं च फलमसंदिद्धं । भणियं तेण भगवया गोयममाईण जं पुव्वं तं पुव्वपुरिससंकमकमागयं भावसंकममुदारं । संखेवओ महत्थं भणामि सुत्ताणुसारेण जिणवयणसुइपवित्तं मणुयत्तं पाविऊण स्प्पुरिसा!| सासयसुहकामेहिं होयव्वं हौकामेहि जं अत्थ-कामकामा अपत्तकामा पडंति अह्र्गी। ता धम्म-मुक्खकामा सासय-निब्बाहसुहकामा सइ तम्मि सासयसुहे केवलिकहिए य तस्सुवायम्मि । एगंतसाहए सुपुरिसाण जत्तो तहिं जुत्तो तं जाणं नाण-दसण-चारित्त-तवेसु कयचउक्खंधं । आराहणाउवायं निद्दिष्टुं पुव्वसूरीहिं । तेसिमुवएससारं दुवालसंगं पि पवयणं "आन्ना"| जं तीए आराहणमेसा "आराहणा" भणिया जीवादीण जहत्थं पयत्थसत्थाण जिणपणीयाणं । जो अवबोहो सम्मं वयंति तं नाणिणो "नाणं" मण्णइ तमेव सच्चं णीसंकं जं जिणेहिं पण्णत्तं । "दंसण" मिणमो भणियं सुभाऽऽयपरिणामरूवं तु निद्दलियदोसरिउणो जयगुरुणो प्र्हिएक्क्क्य्रुइन्नो। सव्वण्णुणो जिणिंदा न अण्णहावाइणो जेण m ॥ 7 ॥ m ॥ 8 // 8 // 9 // // 10 // // 11 // Page #89 -------------------------------------------------------------------------- ________________ सामाइय छेयट्ठावणं च परिहारसुद्धियं तह य । अह सुहुमसंपरायं पंचमचरणं अहक्खायं ॥ 12 ॥ होइ तवो वि य दुविहो, सभिंतर-बाहिरो जिणुट्ठिओ । इक्किको छन्भेओ, जहसत्तीए निरासंसो ॥ 13 ॥ नाणं पगासयं, सोहओ तवो, संजमो य गुत्तिक्रो। सम्मत्ताणुगयाइं इमाइं साहति मुत्तिसुहं ॥ 14 ॥ संसारियं पि जं पयैसुंदरं, जं च अक्खयं सोक्खं । आराहणाफलं तं निद्दिटुं नट्ठमोहेहिं , ॥ 15 ॥ जं च परिणामविरसं अणंतसंसारकारणं जं c। ... दुक्खं वा सोक्खं वा विराहणाकारणा तं तु ॥ 16 ॥ जं च सुतिक्खं दुक्खं, जं चिय सुहमुत्तमं तिलोयम्मि । तं जाण जिणुद्दिटुं विराहणा-'ऽराहणाण फलं . ॥ 17 ॥ केई दंसण-चरणे दुविहं आराहणं बुहा बिति । jama'daMsaNaM न नाणं, संजमरहिओ तवो न तवो ॥ 18 ॥ अण्णाणे नत्थि रुई, नाणं च न किंचि रुइपरिच्चत्तं । "बोडा" न पढंति पुढो ता णिच्छयओ दुवे ताई ॥ 19 ॥ संजमविरिएण विणा न चरित्तं, विरियगृहणे न त्ण्वो। ता चारितं पि तवो, सण-चरणेहिं तेण दुहा ॥ 20 ॥ निच्छयओ "मूलाराहणाई" एयं पि "बोडिया" बिति । तमजुत्तंतिमसुयकेवलिणो(?) इणमो जओ भणियं ॥ 21 ॥ निच्छयनयस्स चरणस्सुवघाए नाण-दसणवहो वि। . ववहारस्स उ चरणे हयम्मि भयणा उ सेसाणं ॥ 22 ॥ जो जहवायं न कुणै मिच्छट्टिई तओ हु को अण्णो ? / वड्ढेइ य मिच्छत्तं परस्स संकं जणेमाणो . ॥ 23 ॥ 80 Page #90 -------------------------------------------------------------------------- ________________ नाण-किरियाहि मुक्खो जो साविक्खाहिं पवयणे भ्न्निओ। अण्णोण्णाणुगयमिणं एगं वत्थु सणिच्छयओ . ॥ 24 ॥ जह दंसणेण न विणा नाणं, तह तं विणा न चारित्तं । ता इक्क च्चिय पत्ता दंसणआराहणा तेसिं ॥ 25 ॥ ता सव्वमुज्झिऊणं घित्तव्वं सुट्ठ दंसणं तेहिं । सिझंति चरणरहिया दंसणरहिया न सिझंति ॥ 26 ॥ तं पि न, जमचरणाणं सेणिय-सच्चै-दसारसीहाणं । सुविसुद्धदंसणाणं अहरगई रैपसत्ताणं ॥ 27 ॥ ता णिच्छएण जुत्तं चरणं चिय, दंसणं पुण तयंगं । ववहारओ पुण इमा दुविहा तिविहा चउविहा वा ॥ 28 ॥ नाणस्स दंसणस्स य सारो चरणं भवे जहुद्दिटुं । चरणस्स तस्स सारो निव्वाणमणुत्तरं भणियं निव्वाणस्स य सारो अव्वाबाहं सुहं अणोवम्मं । सव्वस्स पवयणस्स उ सारो आराहणा तम्हा ॥ 30 ॥ सुचिरं पि निरइयारं विहरित्ता नाण-दसण-चरित्ते । मरणे विराहइत्ता अणंतसंसारिणो दिट्ठा ॥ 31 ॥ आसायणबहुलाणं विराहयाणं च नाण-चरणाणं । पोग्गलपरियट्टद्धं उक्कोसं अंतरं भणियं ॥ 32 ॥ दिट्ठा मिच्छदिट्ठी अणाइणो तक्खणेण सिद्धा य । आराहियमरणंता मरुदेवाई महासत्ता. ॥ 33 ॥ जै.पवयणस्स साये मरणंताराहणा मुणिवराणं । कि दाणि सेसकाले जयंति तव-नाण-चरणेसु ? ॥ 34 ॥ जावज्जीवपइण्णा निव्वाणाराहणा जओ भणिया । पढमं च तीइ भंगे सा कत्तो तस्स मरणंते ? ॥ 35 ॥ . . . . 81 Page #91 -------------------------------------------------------------------------- ________________ किंतु जहासत्तीए आराहिंतेण सेस्काल्म्मि। मरणंते होयव्वं मुणिणा दढमप्पमत्तेणं . ॥ 36 ॥ परिजविया वि न सिज्झइ पहाणसेवं विणा जहा विज्जा॥ तह पव्वज्जा वि दढं मरणंताराहणाइ विणा ॥ 37 ॥ पुव्वाऽणब्भत्थकमो रिउभडगहणम्मि जै वि परिहत्थो । . सुहडो वीरपडायं न हरै,जह समरसीसम्मि ॥ 38 ॥ तह उग्गपरीसहसंकडम्मि न लहै मुणी वि मरणंते । आराहणापडायं पुव्वमणब्भत्थसुहजोगो . ॥ 39 ॥ कयकरणा वि सकज्जं पेरंतपमाइणो न साहिति । ... गीयस्थलद्धबुद्धी, आहरणं खुड्डुगाईया ॥ 40 ॥ पुव्वमभावियचित्तो आराहै जई वि को वि मरणंते । / खण्णुयनिहियाहरणं, तं चिय सव्वत्थ न पमाणं ॥ 41 ॥ पालियमूलपइण्णो तम्हाऽऽराहिज्ज सुटु मरणंतं । तं पि समासेण मुणी भणंति मरणं च पंचविहं . ॥ 42 ॥ पंडियपंडियमरणं च पंडियं बालपंडियं तह य । बालमरणं चउत्थं च पंचमं बालबालं तु . ॥ 43 ॥ पंडियपंडियमरणं खीणकसाया मरंति केवलिणो । भत्तपरिण्णाई पुण पंडियमरणं मुणिवराणं ॥ 44 ॥ देसविरयाणमविरयसम्माण य बालपंडियं मरणं । मिच्छद्दिट्ठीणुवसमपराण तं बालमरणं तु जं च कसायकलुसिया मरंति दढमनिगिहीयमिच्छत्ता । . सव्वजहण्णं भण्णइ तं मरणं बालबालं ति ॥ 46 ॥ अहवा पंडियमरणाई तिण्णि, दो चेव बाल्म्र्न्नाई। .. पढमाइं सम्मदिट्ठिस्स हुंति, बीयाई इयरस्स 82 ॥ 45 ॥ ॥ 47 // Page #92 -------------------------------------------------------------------------- ________________ // 48 // // 49 // // 50 // // 51 // // 52 // // 53 // सुविहियमिणं पवयणं असद्दहंतेण मूढजीवेण । बालमरणाई तीए मयाई काले अणंताई सम्मत्ताणुगयमणो जीवो मरणे असंजओ जै वि । जिणवयणमणुसरंतो परित्तसंसारिओ होइ इक पंडियमरणं छिण्णइ जाईसयाई बहुयाई । तं मरणं मरियव्वं जेण मओ सुम्मओ होइ आराहणाविहिं पुण भत्तपरिण्णाइ वण्णिमो पुव्वं । उस्सण्णं स च्चेव उ सेसाण वि वण्णणा होइ जा दिट्ठिदाणमित्तेण देइ पणईण नर-सुरसमिद्धि । सिवपुररज्जं आणारयाण देवीइ तीइ नमो दढघडियचउद्दारं विसंति आराहणापुरं वीरा । नर-विबुहेसर-सिवसुहरिद्धिसमिद्धं जयपसिद्धं भत्तपरिण्णामरणं भणियं सपरक्कमस्स सवियारं । . तस्साऽऽराहणमिणमो भणंति कमसो चउद्दारं . पढमं परिकम्मविहिं गणसंकमणं ममत्तवुच्छेओ । तत्तो समाहिलाभो चउत्थमाराहणादारं परिकम्मविहीइ पुणो एकारस हुंति संगयगुणाई । पडिदाराई इमाइं अहक्कम कित्तैस्सामि अरिहे लिंगे सिक्खा विणय समाही य अन्निय्य्विहारो। परिणाम चाय सीई भावण संलेहणा चेव . संजमगुणहाणिकरा जरा व, वाहि व्व हुज्ज दुस्सज्झो । उवसग्गो चउवग्गो सुर-नर-तिरिय-'प्पणुप्पण्णो सत्तू चारित्तहरा va'NukUlA जस्स हुज्ज दुस्सज्झा । दुभिक्खपरद्धो वा हुज्जा अद्धाणपब्भट्ठो - 3 ॥ 54 ॥ ॥ 55 // // 56 // // 57 // // 58 // // 59 // Page #93 -------------------------------------------------------------------------- ________________ जंघाबलपरिहीणो हुज्जा, चक्टुं व दुब्बलं जस्स । अरिहै भत्तपरिणं सो विरओ वा अविरओ वा ॥ 60 ॥ अणवरयमणइयारं सुहेण ओसरै जस्स सामण्णं । / . सो पच्छिंतो मरणं भण्णइ सामण्णनिविण्णो ॥ 61 ॥ मुहणंतय रयहरणं वोसट्टसरीरया अचेलकं । सिरलोय पंचभेओ उस्सग्गियलिंगकप्पो से ॥ 62. ॥ संजमजत्तासाहणचिंघं जणपच्चओ ठिईकरणं । गिहिभावविवेगो वि य लिंगग्गहणे -गुणा हुंति तं लिंगमहाजायं अव्वभिचारी सरीरपडिबद्धं । उवही पुण थेराणं चोद्दसहा सुत्तनिद्दिट्ठो . ॥ 64 ॥ सीसोवरिकायपमज्जणाय मुहमरु-तसाइरक्खट्ठा । रय-रेणुरक्खणट्ठा दिटुं मुहणंतयं मुणिणो ॥ 65 ॥ रय-सेयाण ग्गहणं (?) मद्दव सुकुमारया लहुत्तं च । जत्थेए हुंति गुणा तं रयहरणं पसंसंति ॥ 66 ॥ गहणे निखेव विवेगे ठाण णिसीयणे सयणे (?) / उव्वत्तणमाईसुं पमज्जणट्ठाइ रयहरणं ॥ 67 ॥ अब्भंग-सिणाणुव्वट्टणाणि नह-केस-मंसुसंठप्पं । वज्जेइ दंत-मुह-नासिय-'च्छि-भमुहाइसंठवणं ॥ 68 ॥ जल्ल-मलदिद्धदेहो लुक्खो लोयकड-वियड-बीभच्छो । जो रूढणक्ख-रोमो सो गुत्तो बंभचेरम्मि जुण्णेहिं खंडिएहि य असव्वतणुपाउएहि मैलेहिं । . चेलेहिं सचेल च्चिय अचेलया हुंति मुणिवसभा ॥ 70 ॥ गंथच्चाओ लाघवमप्पडिलिहणं च गयभयत्तं च । . संसज्जणपरिहारो अणायरो देहसोक्खेसु ॥ 71 ॥ Page #94 -------------------------------------------------------------------------- ________________ // 72 // // 73 // // 74 // // 75 // // 76 // // 77 // जिणपडिरूवं विरियायारो रागादिदोसपरिहरणं । इच्चेवमादि बहवे आचेलक्के गुणा हुंति संसज्जणपरिहारो असंकिलेंसो य निव्वियारत्तं । अप्पा य होइ. दमिओ लोए, देहे य निम्ममया असुहस्स य निज्जरणं तवो य साहीणमप्पदोसं च । दुक्खसहत्तं सुक्खे अणायरो चेव लोयगुणा सुनिउणमणहमणग्धं महाणुभावं महत्थमवहत्थं । अविरुद्धमद्धमागहभासमदोसं हयपदोसं पमुहपरिणाममहुरं षमायदढसेलवज्जमणवज्जं । जिणवयणमणुगुणिज्जा अहोणिसं पावकलुसहरं भदं समत्तभद्दस्स तस्स पायडियसुगैमग्गस्स । जिणवयणस्स भगवओ संविग्गसुहाभिगम्मस्स आयहियपरिण्णा भावसंवरो नवनवो य स्ण्वेगो। . निकंपया तवो भावणा य परदेसियत्तं च नाणेण सव्वभावा जीवाऽजीवाऽऽसवाइया तहिया । नजंतिह-परलोए अहियं च हियं च तह चेव आयहियमजाणंतो मुज्झइ मूढो समाइयै कम्मं । कम्मनिमित्तं जीवो भमिही भवसायरमणंतं जाणंतस्साऽऽयहियं अहियनियत्तीय हियपवित्तीय । होइ जओ से जम्हा, आयहियं आगमेयव्वं सज्झायं कुव्वंतो पंचिंदियसंवुडो तिगुत्तो य । होइ य एगग्गमणो विणएण समाहिओ भिक्खू जह जह सुयमवगाहै अहिणवरसपसरसंजुयमउव्वं । तह तह पल्हाइ मुणी नवनवसंवेगसद्धाए ... . . 85 ॥ 78 // // 79 // // 80 // // 81 // // 82 // // 83 // Page #95 -------------------------------------------------------------------------- ________________ // 84 // // 85 // // 86 // // 87 // // 88 // // 89 // आओवायविहिण्णू ठिच्चा तव-नाण-दसण-चरित्ते । / विहरै विसुद्धलेसो जावज्जीवं पि निकंपो. बारस विहम्मि वि तवे सभिंतर-बाहिरे कुस्ल्दित्ते। न वि अस्थि न वि य होही सज्झायसमं तवोकम्मं सज्झायभावणाए य भाविया हुंति स्व्व्गुत्तीओ। गुत्तीहि भावियाहिं मरणे आराहओ होइ आयहिय समुत्तारो ANA वच्छल्ल भाव(NA) भत्ती । होइ परदेसियत्ते अव्वोच्छित्ती य तित्थस्स . विणओ पुण पंचविहो निद्दिट्ठो नाण दंसण चरिते । तवविणओ य चउत्थो, चरिमो उवयारिओ विणओ काले विणए बहुमाणे उवहाणे तहा अणिण्हवणे । वंजण अत्थ तदुभए विणओ नाणस्से अट्ठविहो निस्संकिय निक्कंखिय निव्वितिगिंछा अमूढदिट्ठी य । उववूह थिरीकरणे वच्छल पंभावणे अट्ठ . इंदिय-कसायपणिही गुत्तीओ तिण्णि पंच स्मीइओ। एसो चरित्तविणओ समासओ होइ नायव्वो भत्ती तवाहिएसुं तवे य, सेसेसु हील्न्न्च्चाओ। जहविरियमुज्जमो वि य तवविणओ एस नायव्वो काइय वाइय माणस्सिओ य तिवहोवयारिओ विणओ । सो पुण सव्वो दुविहो-पच्चक्खो चेव पारोक्खो विणएण विप्पहीणस्स होइ सिक्खा निरस्थिया तस्स । . विणओ सिक्खामूलं, तीइ फलं सव्वकल्लाणं चित्तं समाहियं जस्स होइ वज्जियविसोत्तियं वसयं । ' सो वहै निरइयारं सामण्णधुरं अपरितंतो ॥ 90 ॥ ॥ 91 // // 92 // // 93 // // 94 // // 95 // Page #96 -------------------------------------------------------------------------- ________________ // 96 // // 97 // // 98 // // 99 // // 100 // // 101 // पडिबुद्धरिद्धिकुसुमं पत्तपरिग्गहपसाहियच्छायं । भंजंतो भमै मणो सीलवणं मत्तहत्थि व्व । तं जिणवरवयणपसत्थहत्थ-नाणंकुसेण मुणिवसभा । दप्पियमुप्पहलग्गं मग्गम्मि पुणो पयट्टंति जम्मि वसीकयमित्ते सव्वे संसारकारया दोसा । नासंति, सव्वरिद्धीओ हुंति सज्जो मणूसस्स दासं व मणं अवसं सवसं जो कुणै तस्स सामण्णं । होइ समाहियमविसोत्तियं च जिणसासणाणुगयं दंसणसोही थिरकरण भावणा ऐसयत्थकुसलत्तं । जणवयपरिच्छणा वि य, अणिययवासे गुणा hu~ti निक्ख्म्न्न्-नान्न्-निव्वान्न्त्थान्न्-चिचिण्ध्-ज्म्म्भूमीओ। पिच्छंतस्स जिणाणं सुविसुद्धं दंसणं होइ संवेगमसंविग्गाण जणइ, इय सुविहिओ सुविहियाणं । अथिरमईणं च पुणो जणेइ धम्मम्मि थिरकरणं. संविग्गयरे पासिय पियधम्मयरे य वज्जभीरुतरे । सयमवि पिय-थिरधम्मो साहू विहरंतओ होइ चरिया छुहा य तण्हा सीयं उण्हं च भावियं होइ । अहियासिया य सिज्जा अप्पडिबद्धा विहारेणं सुत्त-'त्थथिरीकरणं, ऐसयसत्थाण होइ उवलंभो । ऐसैंयसुयहराणं च दंसणं विहरमाणस्स निक्खमण-पवेसाइसु आयरियाणं बहुप्पयाराणं । सामायारीकुसलो जायै गणसंपवेसेण साहूण सुहविहारो निरवज्जो जत्थ सुलभवित्ती य । तं खित्तं विहरंता नाही संलेहणाजोग्गं ॥ 102 ॥ ॥ 103 // // 104 // // 105 // // 106 // // 107 // Page #97 -------------------------------------------------------------------------- ________________ अणुपालिओ य दीहो परियाओ, वायणा य मे दिण्णा । निष्फाइया य सीसा, सेयं खलु अप्पणो काउं. ॥ 108 ॥ किंतु अहालंदविहिं जिणकप्पाईणि किंच पडिवज्जे । तुलिऊण अप्पयं सो भत्तपरिण्णाइ कुणै मई ॥ 109 ॥ जाव य सुई न नासइ, जाव य जोगा न मे पराहीणा । जाव य खेम सुभिक्खं, जाव य निज्जावया सुलभा । ॥ 110 ॥ ताव खमं मे काउं सरीरनिक्खेवणं विउपसत्थं । गागियो तच्छिण्णसजीक्यिआंसो य इय निच्छियपरिणामो वुच्छिण्णसजीवियांसो य । ॥ 111 ॥ संजमसाहणमित्तं उवहिं मुत्तूण सेसयं चयै । सुद्धो विसुद्धलेसो साहू मुत्तिं गवसंतो ॥ 112 ॥ जे साहू पंचविहं सुद्धिमलद्धूण मुत्तिमिच्छंति । पंचविहं च विवेयं ते हु समाहिं न पाविति ॥ 113 ॥ आलोयण सिज्जाए उवहीए तह य भत्त-पाणस्स । वेयावच्चकराण य, सुद्धी खलु पंचहा भणिया ॥ 114 ॥ इंदिय-कसाय-उवहीण भत्त-पाणस्स तह सरीरस्स । एस विवेओ भणिओ पंचविहो दव्व-भावगओ ॥ 115 ॥ सव्वत्थ निम्ममत्तो समाहियप्पा विमुक्कौक्करिस्सो । निप्पणयपेमराओ हविज्ज सव्वत्थ समभावो ॥ 116 ॥ संलेहणं करितो सव्वं सुहसीलयं पयहिऊणं । भावसीमारुहंतो विहरिज्ज सरीरनिविण्णो ॥ 117 ॥ उवरुवरि सगुणठाणं पडिवज्जिंतस्स होइ भाव्सीइ। . दव्वसिई निस्सेणी पासायमिवाऽऽरुहंतस्स ॥ 118 ॥ अह सो सीमारूढो उवहयमवहाय वसहिमुवहिं वा । गणिणा सह संलावो, कज्जं पइ सेससाहूहिं । ॥ 119 ॥ Page #98 -------------------------------------------------------------------------- ________________ सो दाणि तम्मि काले धीरपुरिससेवियं परमघोरं । भत्तं परिजाणतो उवेइ अब्भुज्जयविहारं ॥ 120 ॥ इत्तिरियं सव्वगणं विहिणा वियरित्तु अणुदिसाए u। चइऊण संकिलेसं भावेइ असंकिलेसेण ॥ 121 ॥ कंदप्प-देवकिब्बिस-अभियोगा आसुरी य सम्मोहा । एसा उ संकिलिट्ठा पंचविहा भावणा भणिया ॥ 122 ॥ एयाहिं भावणाहिं भाविता देवदुग्गइं जंति । तत्तो चुया समाणा भमंति भवसायरमणंतं ॥ 123 ॥ एयाओ पंच वज्श्2इय इणमो छट्ठीइ विहरई वीरो । पंचसमिओ तिगुत्तो निस्संगो सव्वसंगेसु ॥ 124 ॥ तवभावणा य सुय-सत्तभावणेगत्तभावणा चेव । धोबलियभावणा वि य असंकिलिट्ठा वि पंचविहा - ॥ 125 ॥ तवभावणाइ पंचिंदियाणि दंताणि तस्स वसमिति । इंदियजोगायरिओ समाहिकरणाणि सो कुणै ॥ 126 ॥ मुणिनिंदियम्मि इंदियसुहम्मि सत्तो परीसहपरज्झो । अकयपरिकम्मकीवो मुज्झइ आराहणाकाले ॥ 127 ॥ सुयभावणाइ नाणं दंसण तव संजमं च परिणमै । तो उकोगपइण्णं सुहमव्वहिओ समाणेइ ॥ 128 ॥ देवेहि भेसिओ वि हु दिया व राओ व भीमरूवेहिं । तो सत्तभावणाए धम्मधुरं निब्भओ वहै ' ॥ 129 ॥ एगत्तभावणाए न काम-भोए गणे सरीरे वा । सज्जइ वेरग्गगओ फासेइ अणुत्तरं धम्म ॥ 130 ॥ भगिणीइ वि हम्मिजंतियाइ एगत्तभावणाइ जहा । जिणकप्पिओ न मूढो, खमओ वि न मुज्झइ तहेव ॥ 131 ॥ . 80 Page #99 -------------------------------------------------------------------------- ________________ कसिणा परीसहचमू सहोवसग्गेहिं जै य उट्ठिज्जा । ' जो होइ तमव्वहिओ धणियं धीरो धीबलेणं. ॥ 132 ॥ पडिबज्जंतो कप्पं अप्पाणमिमाहि तुलै मुन्निव्स्भो। .. एसो वि जहासत्तिं भावेइ इमाओ को दोसो ? ॥ 133 ॥ एवं भावेमाणो भिक्खू संलेहणं उवक्कमै । नाणाविहेण तवसा bajjheNa'bhiMtareNa तहा ॥ 134 ॥ संलेहणा य दुविहा-अभिंतरिया य बाहिरा चेव । अभिंतरा कसाए होइ, अणभिंतरा देहे ॥ 135 ॥ अणसण मूणोयरिया वित्तीसंखेवओ र्स्च्चाओ। . कायकिलेसो सिज्जा य विवित्ता बाहिरो उ तवो ॥ 136 ॥ देसे सव्वे अणसण, सव्वाणसणं भणंति चरिमं ति । देसे चउत्थमाई जहंसत्ती कुणै तं एसो ॥ 137 ॥ एगाइकवलहाणी पौण दु-तिभाय पाय जा कवलं । kavala'ddhamegasitthaM ऊणोयरियातवो एसो । ॥ 138 ॥ गोयरविहिमट्ठविहं दव्वाइअभिग्गहे अणुचरंतो । पिंडेसणाओ पाणेसणाओ समयाओ संखिवै ॥ 139 ॥ भिक्खा-दत्तिपमाणं गासपमाणं च पवयणपसिद्धं । एमाइ बहुवियप्पो नायव्वो वित्तिसंखेवो ॥ 140 ॥ चत्तारि महाविगईओ हुंति नवणीय मंस मज्ज महू । कंखापसंगदप्पासंजमकारीओ एयाओ ॥ 141 ॥ आणाभिकंखिणा वज्जभीरुणा तवसमाहिकामेणं । / ताओ जावज्जीवं निज्जूढाओ पुरा चेव .. ॥ 142 ॥ खीर दहि सप्पि तिल्लं गुडो य ओगाहिमं च जहसत्तिं । निज्जूहै एयाई विस-लोण-पलंडुमाईणि . ॥ 143 ॥ CO Page #100 -------------------------------------------------------------------------- ________________ // 144 // // 145 // // 146 // // 147 // // 148 // // 149 // अणुसूरं पडिसूरं च उड्डसूरं च तिरियसूरं च । समपायमेगपायं गद्धोलीणादिठाणाई वीरासण पलियंकं समपुय गोदोहिया य उक्कुडुयं । दंडायय उत्ताणय ओमंथ लगंडसयणादी अण्हाणमणुव्वट्टणमकायकंडुयण केसलोयं च । कायकिलेसो एसो सीउण्हाऽऽयावणाई य भद्दय-पावयसद्दाइएहिं जहियं विसोत्तिया नत्थि । सज्झायझाणविग्धं च नत्थि वसही विवित्ता सा संलीणयाउवगओ पसत्थजोगेहिं सुप्पउत्तेहिं । पंचसमिओ तिगुत्तो आयट्ठपरायणो होइ सो नाम बाहिरतवो जेंण मणो मंगुलं न चिंतेइ । जेण य न जोगहाणी, मणनिव्वाणी य. से होइ बाहिरतवेण निच्चं पि होइ सुहसीलया परिच्चत्ता । संलिहियं च सरीरं, ठविओ अप्पा य संवेगे दंताणि इंदियाणि य अप्पडिबद्धो य देहरतिसुक्खे । अणिमूहियवीरियया जीवियतण्हा य वुच्छिण्णा बहुयाणं संवेगो जायै, केसिंचि बीयबंधो य । मग्गो य दीविओ, भगवओ य अणुपालिया ANA अणुपुव्वेणाऽऽहारं संवट्टितो य संलिहे देहं । ' आयंबिलं तु तहियं मुणिणो उक्कस्सयं बिंति संलेहणाइ कालो उक्किट्ठो जिणवरेहिं निद्दिट्ठो । .. कालम्मि पहुप्पंते बारस वासाणि पुण्णाणि चत्तारि विचित्ताई, विगईनिज्जूहियाइं चत्तारि । संवच्छरे य दुण्णि उ एमंतरियं च आयामं ॥ 150 ॥ ॥ 151 // // 152 // // 153 // // 154 // // 155 // 81 Page #101 -------------------------------------------------------------------------- ________________ नातिविकिट्ठो य तवो छम्मासे, परिमियं च आयामं । अण्णे वि य छम्मासे होइ विगिटुं तवोकम्मं ॥ 156 ॥ वासं कोडीसहियं आयाम कट्ट आणुपुव्वीए । पाओवगमं धीरो पडिवज्जइ मरणमियरं वा ॥ 157 ॥ वायक्खोभादिभया जहसत्तीए तवं कुणै एसो। अज्झवसाणविसुद्धि संलिहमाणो न मुंचिज्जा . ॥ 158 ॥ अज्झवसाणविसुद्धी कसायकलुसीकयस्स से नत्थि । ता तस्स सुद्धिहेउं संलिहै तओ कसायकलिं ॥ 159 ॥ कोहं खमाइ, माणं च maddaveNa'jjaveNa मायं च । संतोसेण य लोहं, संलिहै लहुं कसाए सो ॥ 160 ॥ रूवं उच्चागोयं अविसंवाओ सुहो य लाभो त्ति । कोहाईनिग्गहणं फलं कमेणुत्तमं णेयं ॥ 161 ॥ तं वत्थु मुत्तव्वं जं पइ उप्पज्जए कसायग्गी । तं आयरेज्ज वत्थु जेण कसाया न उटुइंति ॥ 162 ॥ धण्णाणं खु कसाया जगडिज्जंता वि परकसाएहि । न चयंति उट्ठिउं जे सुनिविट्ठो पंगुलो चेव . ॥ 163 ॥ जं अज्जियं चरितं देसूणाए वि पुव्वकोडीए । तं पि कसाइयमित्तो हारेइ नरो मुहुत्तेण ॥ 164 ॥ कलुसफलेण न जुज्जइ किं चोज्जं जं तहिं विगयरागो ? संते वि जो कसाए निग्गिण्हइ सो वि तत्तुल्लो ॥ 165 ॥ तम्हा उप्पज्जंतो कसायदावानलो लहुं चेव । इच्छा-मिच्छाउक्कडचंदणसलिलेण विज्झवै ॥ 166 ॥ परिवड्डिओवहाणी वियडसिरा-ण्हारु-पंसुलिकरालो । ' संलिहियकसाओ वि य दुविहं संलेहणमुवेइ . ॥ 167 ॥ 2 Page #102 -------------------------------------------------------------------------- ________________ / 172 // जयै जयदुल्लहमिणं वीण्णविण्णाणवीरौक्करिसं । जर-मरण-सोगसंमणं अमयं व मयं जिणिदाणं ॥ 168 ॥ अह कयपरिकम्मविहिस्स तस्स गणसंकमं करितस्स । विहिमवितहं भणिस्सं, दाराई इमाइं दस तम्मि ॥ 169 ॥ दिस खामणाऽणुसट्ठी परगण सुट्ठियगवेसणा चेव । उवसंपया परिच्छा पडिलेहाऽऽपुच्छण पडिच्छा ॥ 170 / / अह सगणमागओ सो वाहरिय गणं गणाहिवो जै सो। गणहियमणुचितंतो सुहतिहि-नक्खत्त-लग्गम्मि ॥ 171 ॥ गुणगणहरमणगारं आभोइय तम्मि निसिरै गणं सो। अणुजाणाइ दिसं सो 'एस दिसा वो' त्ति बोहित्ता आमंतेऊण गणं सबाल-वुटुं गणिं च तो भणइ । कडुय फरुसं व भणिया तं भे सव्वं खमावेमि ॥ 173 ॥ वंदिय कयंजलिउडा तायारं वच्छलं बहुं ताई । . निययं धम्मायरियं खामिति य ते वि तिविहेणं ॥ 174 ॥ अम्हे वि खमावेमो जं अण्णाण-प्पमायदोसेणं । पडिलोमिया य ANA हिओवएसं करिताणं ॥ 175 ॥ संवेगजणियहासो सुत्त-'त्थविसारओ सुयरहस्सो । आयटुं चिंतंतो चिंतेइ गणं जिणाणाए. ॥ 176 ॥ निद्ध महुरं गभीरं गाहगपल्हायणिज्जमणवज्ज । अणुसद्धिं देइ गणी गणाहिवइणो गणस्स वि य ॥ 177 ॥ वडुंतओं विहारो दंसण-नाण-चरणेसु कायव्वो । कप्पाऽऽकप्पठियाणं सव्वेसिमणागई मग्गे ॥ 178 ॥ संखित्ता वि य पमुहे जह वच्चै वित्थरेण वडती । उदहितेण वरनई तह सीलगुणेहिं वड्डाहि ॥ 179 ॥ 2 Page #103 -------------------------------------------------------------------------- ________________ मज्जाररसियसरिसं सुंदर ! तं मा हु काहिसि विहारं । मा नासेहिवि(?सि) दुण्णि वि, अप्पाणं चेव गच्छं च ॥ 180 ॥ वज्जेह वज्जणिज्जं, सय-परपक्खे तहा विरोहं च । वायं असमाहिकरं, विस-'ग्गिभूए कसाए य ॥ 181 ॥ जो सघरं पि पलित्तं निच्छइ विज्झाविउं पमाएणं । कह सो सद्दहियव्वो परघरदाहं पसामेउं ? ॥ 182 / / नाणम्मि दंसणम्मि य चरणम्मि य तीसु स्म्य्सारेसु। . नचएइ जो ठवेउं गणमप्पाणं च न गंणी सो . ॥ 183 ॥ नाणम्मि दंसणम्मि य चरणम्मि य तीसु समयसारेसु । चोएइ जो ठवेउं गणमप्पाणं गणहरो सो ॥ 184 ॥ पिंडं उवहिं सिज्जं उग्गम-उप्पायणेसणादीहिं । चारित्तक्खणट्ठा सोहिंतो होइ सुचरित्तों ॥ 185 ॥ एसा गणहरमेरा आयारत्थाण वण्णिया सुत्ते । सुइयसुईनिरयाणं अप्पच्छंदाण निग्गहणी ॥ 186 ॥ अप्परिसावी सम्मं समदंसी होसु सव्वकज्जेसु । सारक्खसु चक्टुं पिव सबाल-वुड्डाउलं गच्छं ॥ 187 ॥ अविणीए सासिंतो कारणकोवे वि मा हु मुंचिज्जा । सुयणु ! परिणामसुद्धि, रहस्समेसत्ति(? यं ति) सव्वत्थ ॥ 188 ॥ उप्पाइयपीडाण वि परिणामवसेण गइविसेसो सिं । जह गोव-खरग-सिद्धत्थयाण वीरं समासिज्जा ॥ 189 ॥ कण्णे कीलं छोढूण भगवओ सो महातमं प्त्तो। . तं कर्द्धिता पत्ता सुरलोगं खरग-सिद्धत्था ॥ 190 ॥ मा कुण पमायमावस्सएसु संजम-तवोवहाणेसु । निस्सारे माणुस्से दुलहं बोहिं वियाणित्ता ॥ 191 ॥ 14 Page #104 -------------------------------------------------------------------------- ________________ सुस्सूसया गुरूणं, चेइयभत्ता य, विणयजुत्ता य । सज्झाए आउत्ता गुरु-पवयणवच्छला होह ॥ 192 ॥ धण्णा हु ते मणूसा जें ते विसयाउरम्मि लोगम्मि । विहरंति विगयसंगा निराउला नाण-चरणम्मि ॥ 193 ॥ अकलियपणय-विरोहा अव्वामोहा अभिण्णमुहसोहा । अमलियगुणसंदोहा जयम्मि ते निग्गयजसोहा ॥ 194 ॥ अद्दिट्ठपरुक्करिसा अभिण्णहरि(? रह)सा अखंडियामरिसा । अमुणियसगुणुक्करिसा जियंति जे, ते च्चिय जियंति ॥ 195 ॥ भत्ती जिणेसु, मित्ती जिएसु, तत्ती गुरूवएसेसु । पीई सीलगुणड्डेसु जेसिं ते उत्तमा लोए ॥ 196 ॥ परौवयारे वित्तं, चित्तं प्र्लोग्क्ज्ज्चिण्ताए। . धम्मुज्जमे य जम्मं जस्स गयं, किं गयं तस्स? ॥ 197 / / तित्थयरो चउनाणी सुरमहिओ सिज्झियव्वयधुवम्मि । अणिमूहियबल-विरिओ सव्वत्थामेसु उज्जमै. ॥ 198 ॥ किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहि । होइ न उज्जमियव्वं सपच्चवायम्मि जियलोए ? ॥ 199 / / सत्तीए भत्तीए य वेयावच्चुज्जया सया होः। आण त्ति निज्जर त्ति य साल-वुड्ढाउले गच्छे ॥ 200 ॥ सज्झाय-तवाईणं च जं च तं चिय पहाणायं बिंति । सव्वं किर पडिवाई, वेयावच्चं अपडिवाई.. ॥ 201 ॥ भरहों. बाहुबली वि य दसारकुलनंदणो य वसुदेवो । वेयावच्चाऽऽहरणा, तम्हा पडितप्पह जईणं ॥ 202 ॥ वज्जेह अप्पमत्ता अज्जासंसग्गिमग्गि-विससरिसं । अज्जाणुचरो साहू पावै वयणिज्जमचिरेण ॥ 203 ॥ 5 Page #105 -------------------------------------------------------------------------- ________________ थेरस्स तवस्सिस्स वि बहुस्सुयस्स वि पमाणभूयस्स । अज्जासंसग्गीए निवडै वयणिज्जवज्जं से ॥ 204 ॥ किं पुण तरुणो अबहुस्सुओ य न विगिट्ठतवपसत्तो य । सद्दाइगुणपसत्तो न लहै जणजपणं लोए ? ॥ 205 ॥ सव्वत्थ इथिवग्गम्मि अप्पमत्तो. सया अवीसत्थो । नित्थरै बंभचेरं, तव्विवरीओ न नित्थरै ॥ 206 ॥ लीढसिलेसा तुच्छ व्व मच्छिया दुक्करं विमोएउं । इत्थीसंसग्गीओ अप्पाणं पुरिसमित्तस्सं . ॥ 207 ॥ निच्चं पासत्थाइहिं संबंधं आयरेण वज्जेह । पुरिसो संसग्गिवसेण तम्मओ होइ अचिरेण ॥ 208 ॥ कुसलेहिं पसमियं पि हु कुसीलसंसग्गिमेहवद्दलए । वंतरविसं व कुप्पइ पुणो वि मुणिणों पमायविसं ॥ 209 ॥ तम्हा पिय-दढधम्मेहिं वज्जभीरूहि कुणह संसग्गिं । उज्जमै मंदधम्मो वि तप्पभावा, जओ भणियं. ॥ 210 ॥ नवधम्मस्स हु पाएण धम्मे न रमई मी। .. वहए सो वि संजुत्तो गोरिवाऽविधुरं वरं(? रघ) . ॥ 211 ॥ एगागिस्स हु चित्ताइं विचित्ताई खणे खणे । उप्पज्जते वियंते य ता वसे सज्जणे जणे ॥ 212 ॥ संवासं सीलगुणड्डएहिं जो संकहं वियड्डेहिं । पीइं अलुद्धबुद्धीहिं कुणै, सो कुणै अप्पहियं ॥ 213 ॥ अप्पसंसं सप्पं व चयसु सप्पुरिसनिंदियं अह्म्ण्। . विसमुच्छियं व पुरिसं जा कुणै विवेयनिस्सारं ॥ 214 ॥ अप्पपसंसा पुरिसस्स होइ चिंधं सुनिग्गुणत्तस्स । जै तस्स गुणा होता ता नूणं जणो वि सलहतो ॥ 215 ॥ Page #106 -------------------------------------------------------------------------- ________________ सयणे व परजणे वा परपरिवायं च चयसु निच्चं पि । अच्चासायणभीओ परगुणदंसी सया होहि ॥ 216 ॥ परनिंदापरिहरणं, परहियवयणं, न जायणाकरणं । उचियं च विणयकरणं, इणमो लोयम्मि गुणकरणं ॥ 217 ॥ परगुणहरणं नियगुणपसंसणं अप्पगारवुग्गिरणं । परपत्थणमपसत्थं, एयाइं गुरुं पि लहुयंति ॥ 218 ॥ जो परदोसे गिण्हइ स दोसवं होइ, एत्थ किं भणिमो? / गिण्हंतो य परगुणे गुणवं होइ त्ति, किं चोज्जं? ॥ 219 ॥ जं जस्स पियं जणसंकुले वि संठाइ तम्मि से दिट्ठी । गिण्हंति गुणे गुणिणो, तेण न दोसे सदोसे वि ॥ 220 ॥ पराववाए मूओ, परमहिलारूवदंसणे अण्धो। . परपेसुण्णयसवणे बहिरो जो, सो सुहं सुयै ॥ 221 ॥ परगुणगहणं छंदाणुयत्तणं हियमकक्कसं वयणं । . निच्चमदोसग्गहणं अमंतमूलं वसीकरणं । ॥ 222 ॥ एसो सव्वसमासोतह पेच्छह अप्पयं पयत्तेण । जह तुह गुणसंजणिया कित्ती सव्वत्थ वित्थरै ॥ 223 ॥ एस अखंडियसीलो, बहुस्सुओ एस, एस य समड्डो । चरणगुणसुट्ठिओ त्ति य धणस्साघोसणा भमै ॥ 224 ॥ सासेइ गणं पि. तओतुब्भेहि वि गुणनिही.गुरू एसो। निच्चं पि ने मोत्तव्वो आणानिद्देसनिरएहि ॥ 225 ॥ सामी भडेहि, अंधेहिं कड्डओ, पंथिएहिं सत्थाहो । सउणेहिं सउणसाही जह, तह एसो न मोत्तव्वो ॥ 226 ॥ कडुयं पि कह व भणिया तुब्भे विणयं च मा हु मुंचिज्जा । अमयं व मण्णमाणा अणुणयपौणा कुलवहु व्व ॥ 227 ॥ Page #107 -------------------------------------------------------------------------- ________________ गुरुछंदाणंदरुई, गुरुदित्त्त्थीवाय्निय्मिय्प्यारा.| गुरुदिण्णविणयवेसा, कुलवहुसरिसा अओ सीसा ॥ 228 ॥ aha te dhrnniiviiddhluddhNtsiisviisNtgurupyNburuhaa| 'इच्छामो अणुसट्टि' पहिटुवयणा भणंति गणि ॥ 229 ॥ भयवं ! अणुग्गहो णे, जं नियदेहं व पालिया तुमए । सारण-वारण-पडिचोयणाओ धण्णा हु पार्विति . ॥ 230 ॥ एवं आपुच्छित्ता सगणं अब्भुज्जयं पविहरतो । आराहणानिमित्तं परगणगमणे मई कुणै . ॥ 231 ॥ सगणे आणाकोवो फरुसवई क्ल्ह्क्र्न्न्-प्रियावा। ... निब्भय सिणेह कोलुणिय झाणविग्यो य असमाही ॥ 232 ॥ उड्डाह करा थेरा, कलहकरा खुड्डया, खरा सेहा। आणाकोवं गणिणो करिज्ज तो हुज्ज असमाही ॥ 233 ॥ जं तेसु न वावारो जुज्जइ परगणनिवासिणो गणिणो । ता कह असमाहाणं आणाकोवम्मि वि कयम्मि? ॥ 234 ॥ खुड्डे थेरे सेहे असंवुडे da1 भणइ वा फरुसं । ' पडिचोयणमसहंतेहिं तेहिं सह हुज्ज कलहो वा ॥ 235 ॥ तत्तो गणिणो तेसिं हुज्जा परियावणाइया दोसा। तेसु सगणम्मि गणिणो ममत्तदोसेण असमाही । . ॥ 236 ॥ तण्हाइएसु महणिज्जएसु सगणम्मि nibbhao sNto। जाएज्ज व सेविज्ज व अकप्पियं किंचि वीसत्थो ॥ 237 ॥ अज्जाओ अणाहाओ वुड्डे य नियंकवड्डिए बाले । पासंतस्स सिणेहो हविज्ज अच्चंतियविओए ॥ 238 ॥ खुड्डा य खुड्डियाओ अज्जाओ वि य करिज्ज कोलुणियं । तो हुज्ज झाणविग्घो असमाही वा गणहरस्स ॥ 239 ॥ 90 Page #108 -------------------------------------------------------------------------- ________________ एए दोसा गणिणो विसेसिया हुंति सगणवासिस्स । भिक्खुस्स वि अप्पसमा सरेज्ज तम्हा परगणं सो ॥ 240 ॥ उज्झिय सगणं अम्हे सरिऊणमिहाऽऽगओ परगणम्मि । सव्वायरसत्तीए भत्तीए वट्टै गणो से ॥ 241 ॥ गीयत्थो चरणत्यो पुच्छेऊणाऽऽगयस्स खमगस्स । सव्वायरेण सूरी वि तस्स निज्जावओ हुज्जा ॥ 242 ॥ जोयणसयाणि छ स्सत्त वा वि वरिसं व जाव बारसयं । निज्जवगमणुण्णायं समाहिकामो गवेसिज्जा ॥ 243 ॥ आलोयणापरिणओ सम्मं संपट्ठिओ गुरुसयासं । जै अंतरा वि असुहो हविज्ज Ag2अहओ हुज्जा ॥ 244 ॥ आलोयणापरिणओ सम्मं संपट्ठिओ गुरुसयासं । जै अंतरा स कालं करिज्ज आराहओ हुज्जा ॥ 245 ॥ एवं आलोयणपरिणयस्स संपट्ठियस्स व गुरू से । असुहो व हुज्ज कालं करिज्ज आराहओ हुज्जा ॥ 246 ॥ सल्लं उद्धरिउमणो स्ण्वेगुव्वेय्तिव्व्स्न्ग्घाओ। . संजाइ सुद्धिहेउं सो तेणाऽऽराहओ होइ ॥ 247 ॥ आयारजीयकप्पगुणदीवणा अत्तसोहि निझंझा । अज्जव मद्दव लाघव तुट्ठी- पल्हायणं च गुणा ॥ 248 ॥ अप्पुत्वं आएसं sahasa'bbhuTThijja दट्ठमिज्जंतं । अण्णोण्णचरण-करणं कयौवयारा परिच्छिज्जा ॥ 249 ॥ आवेस्सयठाणाइसु पडिलेहण-वयण-गहण-निक्खेवे । भिक्खग्गह सज्झाए वियारगमणे परिच्छिज्जा ॥ 250 ॥ उग्गम-उप्पायण-एसणासु सोही न viz2जए तस्स । अणगारमणालोइयदोसं सं जमाणस्स । / 251 ॥ .. . CG चे Page #109 -------------------------------------------------------------------------- ________________ // 257 // उव्वाओ तद्दिवसं च वीसमित्ता गर्णि उवट्ठाइ । उद्धरिउमणो सल्लं बीए तइए य दिवसम्मि ॥ 252 ॥ आयारव माहारव ववहारुप्पीलए पकुव्वी y। निव्वव अवायदंसी अपरिस्सावी य निज्जवओ ॥ 253 ॥ आयारं पंचविहं धरै धरावेइ. जो निरइयारं । . उवदंसइ य जहुत्तं एसो आयारवं नाम ॥ 254 ॥ दसविहठियकप्पे वा हविज्ज जो सुट्ठिओ स्याऽऽय्रिओ। आयारवं स भण्णइ पवयणमायासु आउत्तो . ॥ 255 ॥ आचेलक्कुद्देसिय सिज्जायर रायपिंड कीकम्मे । वय जिट्ठ पडिक्कमणे मासं पज्जोसवणकप्पे ॥ 256 ॥ आयारत्थो दोसे पयहिय खमयं गुणेसु ठावेइ । आयारत्थो तम्हा निज्जमओ होइ आयरिओ चोद्दस-दस-नवपुव्वी महामई सायरो व्व गंभीरो । कप्प-व्ववहारधरो भण्णइ आहारवं नाम . ॥ 258 ॥ नासिज्ज अगीयत्थो चौरंगं तस्स लोयसारंगं । नट्ठम्मि य चौरंगे न य सुलहं होइ चौरंगं ॥ 259 ॥ संसारसायरम्मी अणंतभवतिक्खदुक्खसलिलम्मि । संसरमाणो दुक्खेण लहै जीवो मणुस्सत्तं ॥ 260 ॥ तम्मि वि दुलहलंभा जिणवयणसुई य, तीइ पुण स्द्धा। लद्धाए सद्धाए सुदुल्लहो संजमो होइ ॥ 261 ॥ लद्धे य संजमे सो संवेयकरि सुई अपावितो। . परिवडै मरणकाले अकयाहारस्स पासम्मि ॥ 262 ॥ वंसं सुहेण छिज्जइ कड्ढिज्जइ दुक्करं कुद्द्ण्गाओ। इय संजयस्स वि मणो विसयकुडंगाओ कड्ढेउं ॥ 263 ॥ 100 Page #110 -------------------------------------------------------------------------- ________________ // 264 // // 265 // // 266 // // 267 // // 268 // // 269 // आहारमओ जीवो कहिंचि आहारविरहिओ संतो । अट्टवसट्टो न रमै पसत्थतव-संजमारामे जिणवयणामयसुइपाणएण सरसाणुसट्ठिवयणेण । तण्हा-छुहाकिलंतो वि होज्ज झाणम्मि आउत्तो पढमेण व दुच्चेण व कयाइ उब्बाहिओ अदढधम्मो । कलुणाकोलुणियं वा जायणकिवणत्तणं कुज्जा उक्कूविज्ज व सहसा, निग्गच्छिज्ज व करिज्ज उड्डाहं । गच्छिज्ज व मिच्छत्तं, मरिज्ज असमाहिमरणेणं तस्स उवाएण तओ समाहिकरणाणि कुणै गीयत्थो । ussagga'vavAyaviU विहिणा हिययं पसार्मितो जिणवयणसुइपहावा पावियपसमो पणट्ठमोहतमो । गयपरिओस-पओसो विराग-रोसो सुहं. सुयै निम्महिय मोहजोहं, समच्छरं रागरायमुद्धरिउं । .. भुंजइ चौरंगबलेण सो वि निव्वाणरज्जसुहं . गीयत्थपायमूले hu~ti गुणा एवमाइया बहवे । . न य होइ संकिलेसो, होइ समाही, न य विवत्ती पंचविहं ववहारं जो जाणइ तत्तओ सवित्थारं । 'बहुसो य दिट्ठपट्ठावओ य.वहारवं नाम .. ANA सुय आगम धारणे य जीए य हुंति ववहारा । एएसिं सवित्थारा परूवणा सुत्तनिद्दिट्ठा दव्वं खित्तं कालं भावं करण परिणाममुच्छाहं । संघयणं परियायं आगमपुरिसं च विण्णाय मुत्तूणं राग-दोसे ववहारं पट्टवेइ सो तस्स । ववहारमयाणंतो अयसं कम्मं च आदियै ॥ 270 ॥ ॥ 271 // // 272 // // 273 // // 274 // // 275 // - 101 . Page #111 -------------------------------------------------------------------------- ________________ तम्हा निम्विसियव्वं ववहारविउस्स पायमूलम्मि । तत्थ हु विज्जा चरणं समाहि बोही य नियमेण ॥ 276 ॥ ओयंसी तेयंसी वच्चंसी पहियकित्ति माय्रिओ|... सीहोवमो भणिओ जिणेहिं उप्पीलओ नाम ॥ 277 ॥ निद्धं महुरं हिययंगमं च प्ल्हाय्न्निज्ज्म्न्न्व्ज्ज्। को इत्थ पण्णविज्जंतओ वि नाऽऽलोयए सम्मं? ॥ 278 ॥ तो उप्पीलेयव्वो गुरुणा उप्पीलएण दोसे सो। जह उयरत्थं मंसं वमयै सीही सियालीए ॥ 279 ॥ तह आयरिओ वि अणुज्जयस्स खमगस्स दोसनीहरणं । कुणै कडुओसहं पिव पच्छा पत्थं हवै तस्स ॥ 280 ॥ जीहाए विलिहंतो न भद्दओ जत्थ सारणा न्त्थि। . पाएण वि ताडितो स भद्दओ सारणा जत्थ ॥ 281 ॥ सुलहा लोए आयट्ठचिंतया परहियम्मि मुक्कधरा (?) / आयटुं च पटुं च चिंतयंता जए दुलहा .. ॥ 282 ॥ तम्हा गणिणा उव्वीलएण खवगस्स दोससव्वस्सं । उग्गालेयव्वं खलु तस्स हियं चिंतयंतेण ॥ 283 ॥ जो संथारोवहिपविगिचणत्तणाइकज्जेसु (?) / अब्भुज्जयचरियाए उवयारं तस्स कुव्वंतो ॥ 284 ॥ अप्पपरिस्सममगणिय वट्टै खमगस्स तस्स पडियरणे । सत्तीए आयरिओ पकुव्वओ नाम सो होइ ॥ 285 ॥ खमओ किलामियंगो पडियरणगुणेण निव्वुई लहै । . तम्हा निव्विसियव्वं खवएण पकुव्विणो पासे . ॥ 286 ॥ पडियरयपमाएण व छुहाकिलंतो व veyaNa'tto वा । कुप्पेज्ज व सो खमओ मेरं वा भेत्तुमिच्छिज्जा ॥ 287 ॥ 102 Page #112 -------------------------------------------------------------------------- ________________ निव्वावएण य तओ चित्तं खवयस्स निव्ववेयव्वं । अक्खोभेण खमाए जुत्तेण पणट्ठमाणेण . ॥ 288 ॥ निद्धं महुरं हिययंगमं च आहरण-हेउजुत्तं च । कहै कहं निव्ववओ समाहिहेउं महामतिमं ॥ 289 ॥ खुहियं परीसहुम्मीहिं साहुपोयं भवोहवुब्भंतं । संजमरयणं निज्जामओ व्व निव्वावओ धरै ॥ 290 ॥ आराहणं चइज्जा स तस्स कण्णाहुइं जै न दिज्जा। ता निव्ववगो खमगस्स होइ निज्जामओ सूरी ॥ 291 ॥ लज्जाइ गारवेण य जै सम्मं को वि किंचि नाऽऽलोए । दंसेइ से अवाए अवायदंसि त्ति सो होइ ॥ 292 ॥ दुक्खेण लहै जीवो संसारमहण्णवम्मि सामण्णं । तव संजमं च अबुहो नासेइ ससल्लमरणेण ॥ 293 ॥ मरिठं ससल्लमरणं स्ण्साराद्द्विम्हाक्द्दिल्ल्म्मि। . सुइरं भमंति जीवा अणोरपारम्मि ओयरिउं . ॥ 294 ॥ न वि तं सत्थं व विसं व दुप्पउत्तो व कुणै वेयालो । जंतं व दुप्पउत्तं सप्पो व पमाइओ कुद्धो ॥ 295 ॥ जं कुणै भावसल्लं अणुद्धियं मरणदेसकालम्मि । दुल्लहबोहीयत्तं अणंतसंसारियत्तं च ॥ 296 ॥ ता न खमं खुपमाया मुहुत्तमवि अच्छि; संसल्लेणं । लज्जा-गारवरहिओ गुरुमूले सल्लमुद्धरसु ॥ 297 ॥ उप्पाडित्ता धीरा मूलमसेसं पुणब्भवलयाए । उम्मुक्कभया सल्लं तरंति भवसायरमणंतं ॥ 298 ॥ लोहेण पीयमुदयं व जस्स आलोइय य ऐयारा । न परिस्सवंति कत्थइ अपरिस्सावि तयं बिति ॥ 299 ॥ 103 Page #113 -------------------------------------------------------------------------- ________________ भिदंतेण रहस्सं सो साहू तेण होइ परिचत्तो । अप्पा गणो पवयणं धम्मो आराहणा चेव ॥ 300 ॥ लज्जाइ गारवेण य कोई दोसे परस्स कहियम्मि । विप्परिणमिज्ज ओहाविज्ज व गच्छिज्ज मिच्छत्तं ॥ 301 ॥ कोई रहस्सभेए कए पउट्ठो हणिज्ज तं सूरिण्। अप्पाणं वा गच्छं भिदिज्ज करिज उड्डाहं । ॥ 302 ॥ इच्चेवमादिदोसा न हुंति गणिणो रहस्सधारिस्स । तम्हा आलोएज्जा अपरिस्साविस्स पामूले ॥ 303 ॥ इय अट्ठगुणोवेओ कसिणं आराहणं पसाहेइ । खमगो वि तं भगवई अवगूहै जायसंवेगो ॥ 304 ॥ एवं परिमग्गित्ता निज्जवयगुणेहिं जुत्तमायरियं । उवसंपज्जइ विज्जा-चरणसमग्गं तओ साहू ॥ .305 ॥ कोकम्मं काऊणं पणुवीसाऽऽवासएहिं परिसुद्धं । विणएण पंजलिउडो वायगवंसहं इमं भणइ ॥ 306 ॥ सामण्णमुज्जमेउं इच्छामि मुणिंद ! तुम्ह पामूले । आलोयणं च दाउं निस्सल्लो सुयणु ! विहरिस्सं ॥ 307 ॥ एवं कए निसग्गे उवसंपण्णं ति वायगो भणइ । धण्णो सि तुमं सुविहिय ! गिण्हसु आराहणपडायं ॥ 308 ॥ ता तस्स उत्तमढे करणुच्छाहं परिक्खइ विहिण्णू । खीरोयणदव्वग्गहदुगुंछणाए जहसमाहिं . ॥ 309 ॥ आराहणाइ खेमं तस्सेव य अप्पणो य ग्न्निव्स्भो। . दिव्वेण निमित्तेणं पडिलेहै इहरहा दोसो ॥ 310 ॥ पडियरए आपुच्छिय तेहिं निसटुं पडिच्छए खवयं । . तेसिमणापुच्छाए असमाही हुज्ज तिण्हं पि . ॥ 311 ॥ 104 Page #114 -------------------------------------------------------------------------- ________________ एगो संथारगओ चयै सरीरं जिणोवएसेणं । अण्णो संलिहै मुणी तुंगेहिं तवोवहाणेहिं . ॥ 312 ॥ तइओ नाणुण्णाओ-जयमाणस्स वि हविज्ज वाघाओ । पडिएसु दोसु तीसु वि समाहिकरणाणि हायंति ॥ 313 ॥ तम्हा पडिचरगाणं सम्मयमेगं पडिच्छए खवयं । भणइ य तं गणपुरओ पडिच्छिओ उज्जमिज्जासु ॥ 314 ॥ गणसंकमणं काउं इमेण विहिणा विहाडियममत्ता । आराहिंता सत्ता करिति दुक्खक्खयं धीरा ॥ 315 ॥ सियसुप्पसण्णवयणा सुवण्ण-रयणप्पसाहियसरीरा । सरलपयक्कमसुहया मतिसुहया जयै सुयदेवी ॥ 316 ॥ भणियं गणसंकमणं, एण्हिं वोच्छं ममत्तवुच्छेयं । तम्मि य पडिदाराई इमाई दस संपवक्खामि ॥ 317 ॥ आलोयण गुण-दोसा सिज्जा संथारए य निज्जवया । दसण हाणी पच्चक्खाणं वह खामणा खमणं ॥ 318 ॥ तं भणइ गुरू विहिणा खवयं महुरक्खरं गणसमक्खं । आलोयणगुण-दोसे नाऊणाऽऽलोयणं देसु । . 319 / / दसविहधम्म सम्मं सेवंतो राग-दोस-मोहाणं । काउं उवसममणहं मुक्काहंकार-ममकारों ॥ 320 ॥ ऐदुज्जयं पि इंदिय-कसाय-गारव-परीसहाणीयं । हयनायगं व विहुणिय अणाउलो लद्धमाहप्पो ॥ 321 ॥ आलोएसु विहीए सुविहिय ! मय-माण-मच्छरं छित्तुं । तं छउमत्थविसोहि बिति जिणा गुरुसयासम्मि ॥ 322 ॥ छत्तीसगुणसमण्णागएण तेण वि अवस्स कायव्वा । .. परसक्खिया य सोही सुट्ट वि ववहारकुसलेण ॥ 323 ॥ 105 Page #115 -------------------------------------------------------------------------- ________________ // 324 // // 325 // // 326 // // 327 // // 328 // // 329 // आयारगुणाईया अट्ठ गुणा दसविहो य ठीकप्पो । बारस तव छाऽऽवासय छत्तीसगुणा मुणेयव्वा आलोयणा उ दुविहा ओहेण य होइ पयविभागेणं । ओहे मूलं पत्तस्स पयविभागो य इयरस्स अवराहा परिणामा व सव्वघाती व जस्स त्स्सोहे। आजम्माए इच्छं सामण्णमहं खु तुच्छो त्ति . पव्वज्जाई सव्वं कमेण जं जत्थ जेण भावेणं । पडिसेवियं तहा तं आलोइंतो पयविभागी . तिविहं तु भावसल्लं, माया मिच्छं नियाणसल्लं च । अहवा वि नाण दंसण-चरित्तसल्लं ति तं तिविहं एगमवि भावसल्लं अणुद्धरित्ता य जो कुणै सल्लं । लज्जाइ गारवेण.य न हु सो आराहओ होइ राग-दोसाभिहया ससल्लमरणं मरंति जे मूढा । ते दुक्खसल्लबहुला भमंति संसारकंतारं तम्हा पव्वज्जाई अवि थूलमविप्पुयं अन्नुव्विग्गो। . निम्मोहियमणिगूढं सम्मं आलोयए मतिमं जह बालो जंपंतो कज्जमकज्जं च उज्जुयं भणइ । तं तह आलोयव्वं माया-मयविप्पमुक्केणं दंसण-नाण-चरित्ते काऊणाऽऽलोयणं सुपरिसुद्धं । निस्सल्ल निरवगल्लो कमेण आराहणं कुणसु तो सो एवंभणिओ अब्भुज्ज्य्म्र्न्न्निच्छिय्मीओ। . सव्वंगजायहासो पीई-रैपुलैयसरीरो पाईणोईणमुहो चेइयत्तो व्व कुणै एगते । आलोयणपच्चैयं काउस्सग्गं अणाबाहे 100 ॥ 330 ॥ ॥ 331 // // 332 // // 333 // // 334 // // 335 // Page #116 -------------------------------------------------------------------------- ________________ अह वोसिरियसरीरो सरेइ सव्वे य तो सए दोसे । आयरियपायमूले उप्पाडिस्सामि सल्लं ति ... ॥ 336 ॥ इय रिउभावमुवगओ- सव्वे दोसे सरित्तु तिक्खुत्तो। लेसाहि विसुझंतो उवेइ सल्लं समुद्धरिउं ॥ 337 ॥ आलोयणादिया पुण होइ विसुद्धाऽविसुद्धभावस्स । पुव्वण्हे अवरण्हे व्व सोमतिहि-रिक्खवेलाए ॥ 338 ॥ अरहंतचेइए वा सागर-पउमसर-खीररुक्खेसु । उच्छुवणे सालिवणे पयाहिणजले पएसम्मि ॥ 339 ॥ तण-कट्ठ-छाररासि वज्जित्ता असुइ-भग्गभवणं च । निप्पत्तकंटइल्लं विज्जुहयं सुक्करुक्खं च ॥ 340 ॥ रुद्दाणं खुद्दाणं सविरुद्धाणं च वज्जिउं ठाणं । / आलोयणं पडिच्छइ तत्थ गणी से अविग्घत्थं - ॥ 341 ॥ पाईणोईणमुहो चेइयत्तो व्व सुहनिसण्णो उ । आलोयणं पडिच्छइ इक्को इक्कस्स दुण्हं वा ॥ 342 ॥ काऊण य कीकम्मं पडिलेहणमंजलीकरणसुद्धं । आलोएइ सुविहिओ सव्वे दोसे पमुत्तूणं ॥ 343 ॥ आकंपियमणुमाणिय जं दिलै बायरं व सुहुमं वा। छण्णं सदाउलयं बहुजण मव्वत्त तस्सेवी ॥ 344 ॥ भत्तेण व पाणेण व उवगरणेणं व कीइकम्मेणं । आकंपेऊण गणिं करेइ आलोयणं कोई ॥ 345 ॥ आलोइयं असेसंहोही काही अणुग्गहमिमो त्ति । इय आलोए(? एं)तस्स उ पढमो आलोयणादोसो ॥ 346 ॥ नाऊण विसं पुरिसो जह कोइ पिएज्ज जीविय्त्थीओ। . मण्णंतो हियमहियं सल्लविसोही तहेसा वि ॥ 347 ॥ . . 107 Page #117 -------------------------------------------------------------------------- ________________ // 348 // // 349 // // 350 // 351 // // 352 // // 353 // धण्णा ते भगवंतो सुट्टविसिटुं च जे कुणंति तवं । वयै, निहीणो खु अहं, जं न समत्थो तवं काउं जाणह य मज्झ थामं गहणीदोबल्लया अणारोग्गं । तुम्ह पभावेण अहं सोही बहु नित्थरिस्सामि अणुमाणेऊण गुरुं एवं आलोयणं तओ पच्छा । कुणै ससल्लो तो सो बीओ आलोयणादोसो गुणकारओ त्ति भुंजइ जहा सुहत्थी अपत्थमाहारं । पच्छा विवायकडुयं सल्लविसोही तहेसा वि . जं होइ अण्णदिटुं तं आलोएइ गुरुसयासम्मि । अद्दिटुं गूहितो तइओ आलोयणादोसो जह वालुयाइ अयडो पूरै उक्कीरमाणओ चेव । तह कम्मायाणकरी सल्लविसोही इमां होइ बायरमालोएई वयभंगो जत्थ जत्थ से जाओ। पच्छाएइ य सुहुमं चउत्थ आलोयणादोसो जह कंसियभिंगारो अंतो मैलो विसुद्धओ बाहिं । अंतो ससलदोसा सल्लविसोही तहेसा वि चंकमणे आयाणे निस्सिज्ज-तुयट्ट-मण-वईदोसे । उल्ल सिणिद्ध सरक्खे य गुव्विणी बालवच्छाए एमाइ लहुसगं जो आलोएइ य निगूहए थूलं । भय-मय-मायासहिओ होइ य से पंचमो दोसो रसपीयलं व कडयं, जह वा जुत्तीसुवण्णयं कडयं । . जह व जउपूरकडयं सल्लविसोही तहेव इमा - जै मूलगुणे उत्तरगुणे य कस्सइ विराहणां हुज्जा । पढमे बीए तइए य चउत्थे पंचमे व वए 108 ॥ 354 ॥ / / 355 // // 356 // // 357 // // 358 // // 359 // Page #118 -------------------------------------------------------------------------- ________________ को तस्स दिज्जइ तवो ? इय पच्छण्णं पपुच्छिउं कुणै । सयमवि पायच्छित्तं छट्ठो आलोयणादोसो ॥ 360 ॥ मयतण्हाओ उदयं इच्छइ, कूरं ca cNdprivese। jo so icchai सोहिं अकहितो अप्पणो दोसे ॥ 361 ॥ पक्खिय-चाउम्मासिय-संवच्छरिएसु सोहिकालेसु । सद्दाउले कहेई दोसे से होइ सत्तमओ ॥ 362 ॥ अरहट्टघडीसरिसी अहवा बुंदंछिओवमा होइ । भिण्णघडसरिच्छा वा सल्लविसोही इमा तस्स ॥ 363 ॥ आलोइऊण गुरुओ पायच्छित्तं पडिच्छिउं तत्तो । तमसद्दहओ पुच्छइ अण्णोण्णं अट्ठमो दोसो ॥ 364 ॥ पौणो वणो ससल्लो जह संतावेइ आउरं पच्छा । .. तिव्वाहि वेयणाहिं सल्लविसोही तहेसा वि ॥ 365 ॥ आगम परियाएण व जो बालो तस्स निययदुच्चरियं । आलोयंतस्स फुडं नवमो आलोयणादोसो ॥ 366 ॥ कूडहिरण्णं जह निच्छएण दुज्जणकया जहा मित्ती । पच्छा होइ अपत्थं, सल्लविसोही तहेव इमा ॥ 367 ॥ पासत्थो पासत्थे थेवं देहि त्ति तस्स आलोए। जाणंतो अप्पसमं दसमो आलोयणादोसो ॥ 368 ॥ लोहियदसियवत्थं धोवै जह को वि लोहिएंणेव । सोहीकएण मूढो सल्लविसोही तहेव इमा ॥ 369 ॥ पवयणनीहूयाणं जह दुक्करकारियं करिताणं । दूरं खु सिद्धिगमणं सल्लविसोही तहेसा वि ॥ 370 ॥ सो दस वि इमे दोसे भय-लज्जाओ य माण-मायाओ । निज्जूहित्ता सुद्धं करेइ आलोयणं विहिणा ॥ 371 ॥ . . 100 Page #119 -------------------------------------------------------------------------- ________________ नट्ट-चलवलिय-गिहिभास-मूय-ढड्डरसरं च मुत्तूणं । आलोएइ सुविहिओ सम्मं गुरुणो अभिमुहत्थो ॥ 372 ॥ पुढवि-दगा-'गणि-पवणे बीए patteya'NaMtakAe y| बिय-तिय-चौ-पंचिंदियसत्तारंभे अणेगविहे ॥ 373 ॥ पिंडोवहि सिज्जाए गिहिमत्त निसिज्ज बाउसे लिण्गे। . तेणिक्क राइभत्ते मेहुण्ण परिग्गहे मोसे ॥ 374 ॥ नाणे दंसण विरिए तवे य मणविरिय कायजोगे य । कय कारिए अणुमए आय-परपओगकरणे य . ॥ 375 ॥ . अद्धाणरोहए जणवए य राओ दिवाऽसिवे ओमे । .. दव्वाइसमावण्णं उद्धरै कम अभिदंतो ॥ 376 ॥ इय पयविभागियं ओघियं च आलोयणं स दाऊणं । सव्वगुणसोहिकंखी गुरूवएसं समारुहै ॥ 377 ॥ कयपावो वि मणूसो आलोइय निदिउं गुरुसयासे । होइ ऐरेगलहुओ ओहरियभरो व्व भारवहो . ॥ 378 ॥ आलोयणं सुणित्ता तिक्खुत्तो भिक्खुणो उवाएणं । जै उज्जुओ त्ति नज्जइ जहाकडं पट्टवेयव्वो ॥ 379 ॥ आउरसल्ले मोसे मालागररज्जकज्ज तिक्खुत्तो । आलोयणा वि एवं कायव्वा उज्जुयाऽऽहरणा ॥ 380 ॥ पडिसेवणाइयारे जै नाऽऽउंटे जहक्कम सव्वे । न करिति तओ सोहिं आगमववहारिणो तस्स ॥ 381 ॥ पडिसेवणाइयारे जै आउंटे जहक्कम स्व्वे। कुव्वंति तओ सोहिं आगमववहारिणो तस्स ॥ 382 ॥ आलोइयम्मि खमएण cheyasutta'tthajANagagaNI सो॥ तो आगमवी सम्मं करेइ सुत्ते य अत्थे य ॥ 383 ॥ 110 Page #120 -------------------------------------------------------------------------- ________________ // 388 // पडिसेवओ वि वढेइ व कुणै हाणि व पावकम्मस्स । परिणामवसेण जियस्स तत्थ तिव्वा व मंदा वा ॥ 384 ॥ पडिसेविउं किंलिट्ठो गालेइ गुणे, नवं च आवियै । पुवकयं च दढं सो दुग्गइ-भवबंधणं कुणै ॥ 385 ॥ पडिसेवित्ता कोई पच्छायावेण डज्झमाणमणो । संवेगजणियकरणो देसं घाएज्ज सव्वं वा ॥ 386 ॥ जह आउयवेयविऊ रोगं नाऊण ताण तेगिच्छ्ण्। तह सुत्तविऊ नाउं विप्परिणामं विसोहेइ ॥ 387 ॥ एयारिसस्स मूले, असती उज्झायमाइपामूले । वासासु तवं काउं संथारं ठाइ हेमंते उग्गम-उप्पायणएसणाविसुद्धाइ अकिरियाए य । / वसइ असंसत्ताए निप्पाहुडियाइ सिज्जाए ॥ 389 ॥ अघणकुटे(? डे) अकवाडे गामबहिं बाल-वुड्ड-गणजोगे । उज्जाणघरे ठायै, सेलगुहाए व सुण्णहरे . ॥ 390 ॥ दो तिण्णि व वसहीओ घेत्तुं सुह्निग्ग्म्-प्प्वेसाओ। कड-चिलिमिलिगुत्ताओ धम्मसवणमंडवजुयाओ ॥ 391 ॥ सो ऐयारविसुद्धो निस्सल्लो कयविसुद्धचारित्तो । उहाविओ वएसुं पुणो वि संथारमारुहै . ॥ 392 ॥ पुढवीसिलामओ वा फलहमओ तणमओ य(? व) संथारो । होइ समाहिनिमित्तं उत्तरसिर अहव पुव्वमुहो । ॥ 393 ॥ अप्पंड-पाणिदेसे समे अझुसिरे य भूमिसंथारो । अप्फुडिय असंसत्तो समपट्ठसिलामओ होइ ॥ 394 ॥ निच्छिड्डग निकंपो लहुओ एगंगिओ व फ्ल्ह्मो। . निस्संधी अप्पोल्लो तणसंथारो havai mauo ॥ 395 // 111 Page #121 -------------------------------------------------------------------------- ________________ // 396 // // 397 // // 398 // // 399 // // 400 // // 401 // jutto पमाणरइओ उभोकाल्प्द्दिलेह्न्नासुद्धो। विहिविहिओ संथारो आरुहियव्वो तिगुत्तेणं पियधम्मा दढधम्मा संविग्गा वज्जभीरुणो धीरा। छंदण्णू पच्चैया पच्चक्खाणम्मि य विहिण्णू कप्पाऽकप्पे कुसला समाहिकरणुज्जया सुय्र्ह्स्सा। गीयत्था भगवंतो अडयालीसं तुनिज्जमया उव्वत्तण-परिवत्तण-तुयट्टणुट्ठाण-निसियणाईसु । चौरो समाहिकामा ओलग्गंता य विहरंति वज्जित्ता विकहाओ अज्झत्थविराहणीओ पावाओ। . अखलियममिलियमणलियमणुच्चमंदं अपुणरुत्तं निद्धं महुरं हिययंगमं च पल्हायणिज्ज पत्थं च । चत्तारि जणा धम्मं कहति निच्चं विचित्तकहा जुत्तस्स तवधुराए, अब्भुज्जयमरणधेणुसीसम्मि । तह ते कर्हिति धीरा जह सो आराहओ होइ .. चत्तारि जणा भत्तं उवकप्पंति य गिलाणपाउग्गं । छंदियमवगयदोसं अपमाइणो लद्धिसंपण्णा चत्तारि जणा पाणयमुवकप्पंति अगिलाइपाउग्गं । चत्तारि जणा रक्खंति दवियमुवकप्पियं तेहिं काइयमाइ य सव्वं चत्तारि parijhurviti khvgss| पडिलेहंति य उभओकालं सिज्जुवहि-संथारं खमगस्स घरदुवारं सारक्खंति य जणा उ चत्तारि । चत्तारि समोसरणदुवारं रक्खंति जयणाए जियनिद्दा तल्लिच्छा राओ रक्खंति तह य च्त्तारि। चत्तारि गवसंति उ खित्ते देसे पवित्तीओ ॥ 402 ॥ ॥ 403 // // 404 // // 405 // // 406 // // 407 // 112 Page #122 -------------------------------------------------------------------------- ________________ बाहिं असद्दपडियं कर्हिति चौरो चउव्विहकहाओ । ससमय-परसमयविऊ महाणुभावा तहा चौरो ॥ 408 ॥ धम्मकहरक्खणट्ठा बाहिं हिंडंति पयडमाहप्पा । ते निज्जवंति खवयं अडयालीसं तु निज्जवया ॥ 409 ॥ कालाणुसारओ पुण चौरो चौरो कमेण हाविज्जा । जा चौरो अहवा दो हुंति जहण्णेण निज्जमया ॥ 410 ॥ एगो जै निज्जमओ अप्पा चत्तो परो पवयणं वा । वसणं समाहिमरणे उड्डाहो दुग्गई वा वि ॥ 411 ॥ संलेहणं सुणित्ता जुत्तायारेहिं निज्जविज्जंते । सव्वेहि वि गंतव्वं जईहिं इयरत्थ भयणिज्जं ॥ 412 ॥ संलेहगस्स मूलं जो वच्चै तिव्वभत्तिराएणं । / भोत्तूण दिव्वसोक्खं सो पावै उत्तिमं ठाणं ॥ 413 ॥ तिल्ल-कसायाईहि य बहुसो गंडूसया पघित्तव्वा । जिब्भा-कण्णाण बलं होही वयणं च से विसयं ॥ 414 ॥ सव्वाहारमदंसिय जदि कीरै तस्स तिविहवोसिरणं । कम्मि वि भत्तविसेसम्मि उस्सुओ हुज्ज सो खवओ ॥ 415 ॥ तम्हा भवचरिमं सो पच्चक्खाहि त्ति तिविहमाहारं । उक्कस्सियाणि सव्वाणि तस्स दव्वाणि दंसिज्जा ॥ 416 ॥ पासित्तु कोइ ताई 'तीरं पत्तस्सिमेहि किं मझे ?' / वेरग्गमणुप्पसो संवेगपरो स चितेइ । ॥ 417 ॥ किं व तं नोवभुत्तं मे परिणामाऽसुई सुइण्?| दिट्ठसारो सुहं झाइ, चोयणा अवसीयओ ॥ 418 ॥ देसं भुच्चा कोई हाहा ! इण्डिं इमेहिं किं मज्झ ? / कोई तमायैत्ता रसगिद्धो कुणै अणुबंधं . ॥ 419 / / 113 Page #123 -------------------------------------------------------------------------- ________________ तत्तो तस्स अवाए दंसेइ य तस्स सुहुमसल्लस्स । तो सो अणत्थभीओ संविग्गो चयै रसगेहिं . ॥ 420 ॥ अणुसज्जमाणए पुण समाहिकामस्स svvmvhriy। इक्किकं भावितो ठवेइ पोराणयाहारे ॥ 421 ॥ अणुपुव्वेण ठवेइ य संवट्टेऊण सव्वमाहारं । / पाणयपरिकम्मेण य पच्छ्रा भावेई अप्पाणं ॥ 422 ॥ अच्छं बहलं लेवड मलेवडं तह ससित्थ मस्सित्थं । छव्विह पाणयमेयं भणियं परिकम्मपाउग्गं ॥ 423 ॥ आयंबिलेण सिंभो खिज्जइ, पित्तं च उवसमं जाइ । .. वायस्स रक्खणट्ठा तत्थ पयत्तं इमं कुज्जा ॥ 424 ॥ तो पाणएण परिभावियस्स उय्र्म्ल्सोह्न्न्त्त्त्थाए। महुरं पज्जेयव्वो मंदं च विरेयणं खवेओ ॥ 425 ॥ एल-तय-नागकेसर-तमालपत्तं ससक्करं दुद्धं । पाऊण कढिय-सीयल समाहिपाणं इमं पच्छा ॥ 426 ॥ महुरविरेयणमेसो कायव्वो पोप्फलादिदव्वेहिं । निव्वाविओयरग्गी समाहिमेसो सुहं लहै ॥ 427 ॥ जावज्जीवं तिविहं आहारं वोसिरिहि इमं खवओ । निज्जवओ आयरिओ संघस्स निवेयणं कुणै ॥ 428 ॥ खामेयव्वो खमओ रयहरणं तस्स चेव खवयस्स । दावेयव्वं नेऊण सव्वसंघस्स वसहीसु ॥ 429 ॥ आराहणपच्चैयं खवयस्स य निरुवसग्गपच्चैयं । . काउस्सग्गो संघेण होइ सव्वेण कायव्वो ॥ 430 ॥ पच्चक्खाविति तओ तं ते खवयं चुव्विहाहार्ण्। . संघसमवायमझे चीवंदणपुव्वयं विहिणा ॥ 431 ॥ 114 Page #124 -------------------------------------------------------------------------- ________________ // 432 // // 433 // // 434 // // 435 // // 436 // // 437 // अहवा समाहिहेउं सागारं चयै तिविहमाहारं । तो पाणयं पि पच्छा वोसिरियव्वं जहाकालं . तो सो गुरुवयणेणं मत्थंयरइअंजली कयपणामो । खामेइ सव्वसंघं संवेयं संजणेमाणो आयरिय उवज्झाए सीसे साहम्मिए कुल गणे य । जे मे केइ कसाया सव्वे तिविहेण खामेमि सव्वे अवराहपए खामेमि अहं, खमेउ मे भयवं । अहमवि खमामि सुद्धो गुणसंघायस्स संघस्स इय खामिउं पवत्तो अणुत्तरं तव-समाहिमारूढो । पप्फोडतो विहरै बहुभवबाहाकरं कम्म भवसयसहस्सजणियं विहडै अंतोमुत्तमित्तेण । . सम्मत्तुप्पत्तीए पच्चक्खाणे विसेसेणं . विहिणा इमेण धीरो कमेण काउं ममत्तवोच्छेयं । . संलिहियसुद्धभावो समाहिलाभं पसाहेइ . भव्वाण सिद्धिवहुसंगमम्मि जा संधि-विग्गहवियड्ढा । दूइ व्व निव्वुइयरी सुयमयदेवीइ तीइ नमो भणियं ममत्तछेयं, समाहिलाभं भणामि एत्ताहे। पडिदाराणि भणिस्सं तम्मि पुणो अट्ठ लट्ठाई अणुसट्टि सारणा तह कवयं समया य झाण लेसाओ । आराहणाफलं viz2अहणा य इणमो समासेणं निज्जमया आयरिया संथारगयस्स दिति अणुसहूइ~ / संवेयं निव्वेयं जणयंता कनजावं से नीसल्लो कयसोही छिण्णममत्तो सए वि देहम्मि । इणमो कुणसु पसत्थं च भावसंलेहणमियाणि ॥ 438 ॥ ॥ 439 // // 440 // // 441 // // 442 // // 443 // 115 Page #125 -------------------------------------------------------------------------- ________________ मिच्छत्तस्स य वमणं सम्मत्ते भावणा परा भत्ती । पंचनमुक्काररई, नाणुवउत्तो सया होहि ॥ 444 ॥ पंचमहव्वयरक्खा, कोहचउक्कस्स निग्गहो परमो । दुईतिदियविजओ, दुविहतवे उज्जम कुणसु ॥ 445 ॥ संसारमूलबीयं मिच्छत्तं सव्वहा विवज्जेहि । सम्मत्ते दढचित्तो होसु, नमुक्कारकुसलो य ॥ 446 ॥ मयतिण्हियाओ उदयं मण्णंति नरा जहा सतण्हाए । सन्भूयमसब्भूयं तहेव मिच्छत्तमूढमणा' ॥ 447 ॥ इच्छइ असंतमत्थं भक्खियधत्तूरओ जहा पुरिसो। . मिच्छत्तमोहिअमणो तह धम्माऽधम्ममाईसु ॥ 448 ॥ मिच्छत्तभावणाए अणादिकालेणं मोहिओ जीवो। ' लद्धे वि खओवसमा सम्मत्ते दुक्करं रमै ॥-449 ॥ न वि तं करेइ अग्गी नेय विसं नेय किण्हसप्पो वि। जं कुणै महादोसं तिव्वं जीवस्स मिच्छत्तं ॥ 450 ॥ मिच्छत्तसल्लविद्धा तिव्वाओ वेयणाओ पाविति । विसलित्तकंटविद्धा जह पुरिसा निप्पडीयारा ॥ 451 ॥ अच्छीणि संघसिरिणो मिच्छत्तनिकायणेण पडियाई । कालगओ चिय संतो जाओ सो दीहसंसारी ॥ 452 ॥ कडुयम्मि अणिव्वलियम्मि दोद्धिए कडुयमेव जह खीरं । कह मिच्छतकडुइए जीवे तव-नाण-चरणाणि ॥ 453 ॥ मा कासि तं पमायं sammatte svvdukkhnaasnne| . सम्मत्तपविट्ठाइं नाणं-तव-विरिय-चरणाई ॥ 454 ॥ नगरस्स जह दुवारं, मुहस्स चलू~, तरुस्स जहं मूलं । तह जाणसु सम्मत्तं नाण-चरण-वीरिय-तवाणं . ॥ 455 ॥ 116 Page #126 -------------------------------------------------------------------------- ________________ भावाणुराय-पेम्माणुराय-मज्जाणुरायरत्तो य । धम्माणुरायरत्तो य होसु जिणसासणे निच्चं . ॥ 456 ॥ दंसणभट्ठो भट्ठो, न हु भट्ठो होइ चरणपन्भट्ठो । दंसणममुयंतस्स उ परिवडणं नत्थि संसारे ॥ 457 ॥ दंसणभो भी दंसणभट्ठस्स नत्थि निव्वाणं । सिझंति चरणभट्ठा दंसणभट्ठा न सिझंति ॥ 458 ॥ सुद्धे सम्मत्ते अविरओ वि अज्जेइ तित्थयरनामं । जह आगमेसिभद्दा हरिकुलपहु-सेणिया जाया ॥ 459 ॥ कल्लाणपरंपरयं लहंति जीवा विसुद्धसम्मत्ता । सम्मैंसणरयणं na'gghai ससुराऽसुरो लोओ ॥ 460 ॥ तेलोक्कस्स पहुत्तं लभ्रूण वि परिवडंति कालेणं । सम्मत्तं पुण लद्धं अक्खयसुक्खं लहै मुक्खं ॥ 461 ॥ अरहंत-सिद्ध-चेइय-पवयण-आयरिय-सव्वसाहूसु । तित्थंकरेसु भत्ति निव्वितिगिच्छेण भावेणं ॥ 462 ॥ एगा वि सा समत्था जिणभत्ती दुग्गइं निवारेउं । दुलहाणि लहावेउं आसिद्धिपरंपरसुहाई ॥ 463 ॥ विज्जा वि भत्तिमंतस्स सिद्धिमुवयाति होइ फलदा य । . कि पुण निव्वुइविज्जा सिज्झिहिति अभत्तिमंतस्स? ॥ 464 ॥ तेसि आराहणनायगाण न करिज्ज जो नरो भंत्तिं । धंतं पि संजमंतो सालि सो ऊसरे ववै ॥ 465 ॥ बीएण विणा सस्सं इच्छइ सो वासमब्भएण विणा । आराहणमिच्छंतो आराहयभत्तिमकरितो ॥ 466 ॥ वंदणभत्तीमित्तेण चेव महिलाहिवो u.paumaraho । देविंदपाडिहरं पत्तो जाओ गणहरो ya ॥ 467 ॥ 11che. Page #127 -------------------------------------------------------------------------- ________________ आराहणापुरस्सरमणण्णहियओ विसुद्धलेसागो । संसारक्खयकरणं ता मा मुच्च नमुक्कारं । ___ ॥ 468 ॥ अरहंतनमुक्कारो इक्को वि हविज्ज जो मरणकाले । सो जिणवरेहिं दिट्ठो संसारुच्छेयणसमत्थो ॥ 469 ॥ भावनमुक्कारविवज्जियाई जीवेण अकयकज्जाइं । गहियाणि य मुक्काणि य,अणंतसो दव्वलिंगाइं . ॥ 470 ॥ चौरंगाइ वि सेणाइ नायगो जह पयट्टगो होइ । तह भावनमुक्कारो मरणे तव-नाण-चरणाणं . ॥ 471 ॥ आराहणापडायागहणे हत्थो भवे न्मुक्कारो। तह सुगैमग्गगमणे रहो व्व जीवस्स अप्पडिहो ॥ 472 ॥ अण्णाणी वि य गोवो आराहित्ता मओ नमुक्कारं । चंपाए सिट्ठिसुओ सुदंसणो विस्सुओ जाओ ॥ 473 ॥ नाणोवओगरहिओ न तरै नियचित्तनिग्गहं काउं । नाणं अंकुसभूयं मत्तस्स व गुरुगइंदस्स ॥ 474 ॥ विज्जा जहा पिसायं सुट्टवउत्ता करेइ पुरिसवसं । नाणं हिययपिसायं सुट्टवउत्तं तह करेइ ॥ 475 ॥ उवसमै किण्हसप्पो जह मंतेण विहिणा पौत्तेण । तह हिययकिण्हसप्पो सुटुवउत्तेण नाणेण . ॥ 476 ॥ आरण्णओ वि मत्तो हत्थी नियमिज्जए वरत्ताए । जह, तह नियमिज्जइ सो नाणवरत्ताइ मणहत्थी जह मक्कडओ खणमवि मज्झत्थो अच्छिउं न सक्केइ । . तह खणमवि मज्झत्थो विसएहि विणा न होइ मणो - ॥ 478 ॥ तम्हा सो तड्डणओ मणमक्कडओ जिणोवएसेणं । काउं सुत्तनिबद्धो रामेयव्वो सुहज्झाणे 118 ॥ 477 ॥ ॥ 479 // Page #128 -------------------------------------------------------------------------- ________________ // 480 // // 481 // // 482 // // 483 // // 484 // // 485 // नाणुवओगो तम्हा खवयस्स विसेसओ सया भ्न्निओ। जह चक्कट्ठवओगो चंदगविज्झं करितस्स नाणपईवो पज्जलै जस्स हियए विसुद्धलेसस्स । जिणदिट्ठमुक्खमग्गे पणासणभयं न से अस्थि सूई जहा ससुक्ता न नासई कयवरम्मि षडिया वि । जीवो तहा ससुत्तो न नासइ गओ वि संसारे नाणुज्जौज्जोओ नाणुज्जोयस्स नत्थि वाघाओ। दीवेइ खित्तमप्पं सूरो, नाणं जगमसेसं नाणं पयासयं, सोहओ तवो, संजमो य गुत्तिकरो । तिण्हं पि समाओगे मुक्खो जिणसासणे दिट्ठो नाणुज्जोएण विणा जो इच्छइ मुक्खमग्गमवगंतुं । गंतुं कडिल्लमिच्छइ अंधलओ अंधयारे सो खंडसिलोरोहिं जवो जै मरणाओ वि रक्खिओ राया । पत्तो य स सामण्णं, किं पुणजिणवुत्तसुत्तेण ? दढसुप्पो सूलहओ पंचनमुक्कारमित्तसुयनाणो । उवउत्तो कालगओ जाओ देवो महिड्डीओ न य तम्मि देस-काले सव्वो बारसविहो सुयक्खंधो । सका(को) अणुचितेउं बलिएण समत्थचित्तेणं एगम्मि वि जम्मि पए संवेयं कुणै वीयरागमए । सो तेण मोहजालं छिदै अज्झप्पजोगेणं परिहर छज्जीववहं सम्मं मण-वयण-कायजोगेहिं । जीवविसेसे नाउं जावज्जीवं पयत्तेणं पुढवि-दगाऽगणि-वाया इक्किका सुहुम-बायरा हुंति । साहारण पत्तेओ दुविहो य वणस्सई होइ .. . 118 ॥ 486 // // 487 // // 488 // // 489 // // 490 // // 491 // Page #129 -------------------------------------------------------------------------- ________________ साहारणो य दुविहो सुहुमो तह बायरो य नाय्व्वो। पज्जत्ताऽपज्जत्ता भेया सव्वे वि बावीसं ॥ 492 ॥ दु-ति-चौरिदिय विगला, पणिदि सण्णि(?a)-असण्णिणो दुविहा। पज्जत्ताऽपज्जत्ताभेएण तसा दसवियप्पा ॥ 493 ॥ जह ते न पियं दुक्खं जाणिय तह चेव सव्वजीवाणं । सव्वायरमुवउत्तो अप्पोवम्मेण कुणसु दयं ॥ 494 ॥ तण्हा-छुहाइपरिताविओ वि जीवाण घायणं किच्चा । पडियारं काउं जे मा तं चिंतेसि लहसुसई .. ॥ 495 ॥ 'तेलोक-जीवियाणं वरेहि एगयरयं' ति देवेहिण्। . भणिए को तेलोकं वरेज्ज नियजीवियं मुत्तुं ? ॥ 496 ॥ जं एवं तेलोकं na'gghai जीवस्स जीवियं तम्हा । जीवियघाओ जीवस्स होइ तेलोक्कघायंसमो ॥ 497 ॥ थोवत्थोवं संजममावज्जिय जह महं महुयरीहिं । तिहुयणसारं हिंसानावापूरेहिं मा चयसु ॥ 498 ॥ तुंगं न मंदराओ, आगासाओ विसालयं न्त्थि। जह, तह जयम्मि जाणसु धम्ममहिंसासमं नत्थि ॥ 499 ॥ जह आगासे लोगा, दीव-समुद्दा जहा य भूमीए । तह जाण अहिंसाए ठियाणि तव-दाण-सीलाणि . ॥ 500 ॥ दाणं निस्संग तवो दिक्खा देवच्चणं सुह्च्चाओ। ते जीवदयाइ विणा सव्वे वि निरत्थया हुति ॥ 501 ॥ जै नाम परमधम्मो गो-बंभण-महिलवहनियत्तीए । . ता कह न होइ परमो धम्मो जा सव्वजीवदया ? ॥ 502 ॥ जं जीववहेण विणा विसयसुहं नत्थि जीवलोयम्मि । / ता जीवदया जायै महव्वयं विसयविमुहस्स ॥ 503 ॥ 120 Page #130 -------------------------------------------------------------------------- ________________ // 504 // // 505 // // 506 // // 507 // // 508 // परिचत्तविसयसंगे फासुयाहार्-पान्न्भोइम्मि। मण-वयण-कायगुत्ते होइ अहिंसावयं सुद्धं .. सच्चमचोरिकं बंभचेरमपरिग्गहो अनिसिभत्तं । जं च इमाइमहिंसारक्खा दिक्खा य दाणं च पायमजीवाहारा न संति, सव्वे जिया जियाहारा । जे य अजीवाहारा तिलोयलोयस्स ते सारा सव्वे वि य संबंधा पत्ता जीवेण सव्वजीवेहिं । तो मारितो जीवे मारै संबंधिणो सव्वे जीववहो अप्पवहो, जीवदया अप्पणो दया होइ । ता सव्वजीवहिंसा परिचत्ता अप्प(त्त)काहिं अपमत्तस्स पवित्ती मण-वै-काएहिं जा अहिंसा सा । भण्णइ हिंसा स च्चिय ज च्चिय चिट्ठा पमत्तस्स . वह-बंध-रोह-धणहरण-जायणाओ य वरमिहं चेव । अच्छेप्पत्तं पावै निव्विसयत्तं च मारितो अप्पाउमणारुग्गं दोहग्गमरूवया य दोगच्चं । . दुग्गंध-वण्ण-रसया होइ वहंतस्स परलोए मारेइ एगमवि जो जीवं सो बहुसु जम्मकोडीसु । बहुसो मारिजंतो मरै विहाणेहिं बहुएहिं जावैयाई दुक्खाई हुंति चउगइगयस्स जीवस्स । ... सव्वाई ताई हिंसाफलाई निउणं वियाणाहि . तम्हा इह-परलोए दुक्खाणि सया अणिच्छमाणेणं । उवओगो कायव्वो जीवदयाए सया मुणिणा जं किंचि सुहमुदारं पहुत्तणं पयैसुंदरं जं च । आरोग्गं सोहग्गं तं तमहिंसाफलं सव्वं ॥ 510 ॥ ॥ 511 // // 512 // // 513 // // 514 // . . . 121 Page #131 -------------------------------------------------------------------------- ________________ पाणो वि पाडिहरं पत्तो बूढो वि सुण्सुमार्धे। एगेण वि egadiNa'jjieNa'hiMsAvayaguNeNaM // 516 // परिहर असच्चवयणं सव्वं पि चउब्विहं पयत्तेण । संजमवंता वि जओ भासादोसेण लिप्पंति । ॥ 517 ॥ sabbhUya'tthaniseho पढममसच्चं न संति जह जीवा। बीयमसब्भूयकहा संति जहा भुवणकत्तारो ॥ 518 ॥ अण्णहवयणं तैयं-निच्चो जीवो जहा अणिच्चो वा । सावज्जमणेगविहं वयणमसच्चं चउत्थं तु ॥ 519 ॥ जत्तो पाणवहादी दोसा जायंति तमिह सावज्जं । . . अप्पियवयणं च तहा कक्कस-पेसुण्णमाईयं । 520 ॥ हासेण व कोहेण व लोभेण भएण वा वि तमसच्चं । मा भणसु, भणसु सच्चं, जीवहियत्थं पसत्थमिणं ॥ 521 ॥ मिय-महुरमखरमपिसुणमछलं कज्जोवगं असावज्ज । धम्माऽहम्मियसुहयं भणाहि, तं चेव य सुणाहि ॥ 522 ॥ सच्चं वयंति रिसिणो, रिसीहिं विहिया उ सच्चविज्जा उ । मिच्छस्स वि सिझंती विज्जाओं सच्चवाइस्स ॥ 523 ॥ विस्ससणिज्जो माय व्व होइ, पुज्जो गुरु व्व लोयस्स । सयणो व सच्चवाई पुरिसो सव्वस्स होइ पिओ ॥ 524 ॥ सच्चम्मि तवो, सच्चम्मि संजमो, तम्मि चेव सव्वगुणा । ऐसंजओ वि मोसेण होइ तणपेलवो पुरिसो ॥ 525 ॥ जह परमण्णस्स विसं विणासयं, जह य जोव्वणस्स जरा । तह जाण अहिंसादी गुणे असच्चं विणासेइ . ॥ 526 ॥ हौ व जडी सिहंडी मुंडी वा वक्कली व नग्गो वा। लोए असच्चवादी भण्णइ पासंडचंडालो ॥ 527 ॥ 122 Page #132 -------------------------------------------------------------------------- ________________ अलियं सई पि भणियं विहणइ बहुयाइं सच्चवयणाई । पडिओ नरयम्मि वसू इक्केणमसच्चवयणेण . ॥ 528 ॥ मा कुणसु धीर ! बुद्धि अप्पं व बहुं व परधणं घत्तुं । दंतंतरसोहणयं कलिचमित्तं पि अद्दिण्णं ॥ 529 ॥ जह मक्कडओ पक्कप्फलाइं दट्ठण धाइ घाओ वि। इय जीवो परविहवं विविहं दट्ठण अहिलसइ . ॥ 530 ॥ न य तं लहै, न भुंजइ, भुत्तुं पि न कुणै निव्वुइं तस्स । सव्वजएण वि जीवो लोहाइद्धो न तिप्पेइ ॥ 531 ॥ जो पुण अत्थं अवहरै तस्स सो जीवियं पि अवहरै । / जं सो अत्थकएणं उज्झइ जीयं, न उण अत्थं ॥ 532 ॥ हुंतम्मि तम्मि जीवै सुहं च सकलत्तओ तओ लहै । अत्यं तस्स हरंतेण तेण से जीवियं पि ह(?हि)यं ॥ 533 ॥ ता जीवदयं परमं धम्मं गहिऊण गिण्ह माऽदिण्णं । जिण-गणहरपडिसिद्ध लोयविरुद्धं च अहमं च ॥ 534 ॥ धंतं पि संजमंतो घित्तूण कलिंचमित्तमविदिण्णं । तणलहुओ होइ नरो अप्पच्चइओ य चोरो व्व ॥ 535 ॥ चोरो परलोयम्मि वि निवंडइ ऐतिव्ववेयणे नरए । तिरिएसु य, तम्मि पुणो पावै तिक्खाई दुक्खाई ॥ 536 ॥ मणुयत्तणे वि दीणो दारिद्दोवद्दुओ धणासंसी । खिज्जतो वि न पावै न य से धणसंचओ होइ ॥ 537 ॥ परदव्वहरणबुद्धी सिरिभूई दुक्खदारुणे नरए । पडिओ तत्तोऽणंतं भमिओ संसारकंतारं ॥ 538 ॥ एए सव्वे दोसा न हुंति परदव्वहरणविरयस्स । तविवरीया य गुणा हुंति सया दत्तभोइस्स ॥ 539 / / . 123 Page #133 -------------------------------------------------------------------------- ________________ देविंद-राय-गहवै-सागरि-साहम्मिउग्गहं त्म्हा। उग्गहविहिणा दिण्णं गिण्हसु सामण्णसाहणयं । ॥ 540 ॥ रक्खाहिं बंभचेरं च बंभगुत्तीहिं नवहिं परिसुद्धं । निच्चं पि अप्पमत्तो पंचविहे इत्थिवेरग्गे ॥ 541 ॥ जीवो बंभा, जीवम्मि चेव चरिया हविज्ज जा जइणो । तं जाण बंभचेरं विमुक्कपरदेहतत्तिस्स ॥ 542 ॥ वसहि कह निसिजिदिय कुटुंतर पुव्वकीलिय प्न्नीए। . ऐमायाहार विभूसणा य नव बंभगुत्तीओ ॥ 543 ॥ कामकया इत्थिकया दोसा असुइत्त वुड्डसेवा य । संसग्गीदोसा वि य करिति इत्थीसु वेरग्गं ॥ 544 ॥ जावैया किर दोसा इह-परलोए दुहावहा हुंति । आवहै ते उ सव्वे मेहुणसण्णा मणूसंस्स ॥ 545 ॥ सोयै वेवै तप्पइ, जंपइ कामाउरो असंबद्धं । रतिदिया य निदं न लहै, पज्झाइ विमणो य पाणितलधरियगंडो बहुसो चिंतेइ कि पि दीणमुहो । कामुम्मत्तो अंधो अंतो डज्झइ य चिंताए । ॥ 547 ॥ कामाउरो नरो उण कामिज्जंते जणे अलब्भंते । मारै अणत्थयं सो गिरि-जलण-जलेसु अप्पाणं ॥ 548 ॥ रै-अरैतरलजीहाजुएण संकप्पउब्भडफडेणं । विसयबिलवासिणा मयमुहेण बिब्बोयरोसेण कामभुयगेण दट्ठा लज्जानिम्मोय-दप्पदाढेण । नासंति नरा अवसा दूसहदुक्खावहविसेण ॥ 550 ॥ आसीविसेण दट्ठस्स हुंति वेगा नरस्स सत्तेव । कामभुयंगमदट्ठस्स हुंति वेया दस दुरंता ॥ 551 ॥ 104 Page #134 -------------------------------------------------------------------------- ________________ पढमे सोयै वेगे, दटुं तं इच्छए बीयवेगे । नीससइ तैयवेगे, आरुहै जरो चउत्थम्मि ॥ 552 ॥ डज्झइ पंचमवेगे अंगं, छठे न रोयए भत्तं । मुच्छिज्जइ सत्तमए, उम्मत्तो होइ अट्ठमए ॥ 553 ॥ नवमे किं पि न याणइ, दसमे पाणेहिं मुच्चै मयंधो । संकप्पवसेण पुणो वेगा तिव्वा य मंदा य ॥ 554 ॥ सूरग्गी दहै दिया, रत्तिं च दिया य डहै कामग्गी । सूरस्स अस्थि उज्झा(? च्छा)यणं पि, कामग्गिणो नत्थि ॥ 555 ॥ कामपिसायग्गहिओ हियमहियं वा न अप्पणो मुणै । पिच्छइ कामग्घत्थो हियं भणंतं पि सत्तुं व ॥ 556 ॥ अयसमणत्थं दुक्खं इहलोए, दुग्गइं च परलोए । संसारं च अणंतं न गणइ विसयामिसे गिद्धो ॥ 557 ॥ लालकनरयवियणाओ घोरसंसारसायरुव्वहणं । संगच्छइ, न य पिच्छइ तुच्छत्तं कामियसुहस्स ॥ 558 ॥ गायै नच्चै वायै, धुयै अवाणं च, मलै अण्गाई। सोहै मुत्तपुरीसं कुलम्मि जाओ वि विसयवसो ॥ 559 ॥ वम्महसरसयविद्धो गिद्धो वणिउ व्व रायपत्तीए । पाउक्खालयगेहे दुग्गंधे णेगसो वसिओ ॥ 560 ॥ कामुम्मत्तो न मुणै गम्माऽगम्मं पि वेसियाणी व्व । सिट्ठी कुबेरदत्तो व्व नियसुयासुरयरैरत्तो ॥ 561 ॥ इहलोगे वि महल्लं दुक्खं कामस्स वसगओ पत्तो । मरिउं पावपरद्धो कडारपिंगो गओ नरगं ॥ 562 ॥ एते सव्वे दोसा न हुंति पुरिसस्स बंभयारिस्स । तव्विवरीया वि गुणा भवंति विविहा विरागिस्स ॥ 563 ॥ 125 Page #135 -------------------------------------------------------------------------- ________________ महिला कुलं सवंसं पई सुयं मायरं च पियरं c। . विसयंधा अगणिती दुक्खसमुद्दम्मि पाडेइ ॥ 564 ॥ माणुण्णयस्स पुरिसदुमस्स नीओ वि आरुहै सीसं । महिलानिस्सेणीए सुहेण phlbhaarnmiyss। // 565 // माणुण्णया वि पुरिसा ओमंथिज्जंति दुट्ठमहिलाहिं । जह अंकुसेण करिणो निसियाविज्जति बलिणो वि ॥ 566 ॥ सुव्वंति य mahila'tthe लोए जुज्झाई भुप्याराई। भयजणणाई जणाणं भारह-रामायणाईणि ॥ 567 ॥ नीयंगमाहिं सुपओहराहिं uppitth-mNthrgiihiN| महिलाहिं निण्णयाहि व गिरिणो गरुया वि भज्जंति ॥ 568 ॥ सुट्ट वि जियासु सुट्ट वि पियासु सुट्ट वि परूढपेम्मासु । महिलासु भुयंगीसु व वीसंभं नाम को कुणै ? ॥ 569 ॥ वीसंभनिब्भरं पि हु उवयारपरं परूढपणयं पि । कयविप्पियं पियं. झत्ति निति निहणं हयासाओ ॥ 570 ॥ सीमंतिणीण सीमं दोसाण लहंति नेय विउसा वि॥ जं गुरुदोसाण जए ताओ च्चिय हुंति सीमाओ ॥ 571 ॥ रमणीयदंसणाओ सोमालंगीओ गुन्न्निब्द्धाओ। नवमालैमालाओ व हरंति हिययं महिलियाओ ॥ 572 ॥ किंतु महिलाण तासि दसणसुंदेरजणियमोहाणं । आलिंगणमैरा देइ वज्झमालाण व विणासं ॥ 573 ॥ रमणीण दंसणं चेव सुंदरं, हौ संगमसुहेण । गंधो च्चिय सुरहो मालईइ मलणं पुण विणासो ॥ 574 ॥ साएयपुराहिवई देवरई rjjsokkhpbbhttttho| पंगुलहेउं छूढो नईइ रत्ताइ देवीए ॥ 575 ॥ 12 Page #136 -------------------------------------------------------------------------- ________________ वीरमईए सूरंगचोरदट्ठोट्ठियाइ वाणियओ । दत्तो नाम पहओ "छिण्णो ओट्ठो' त्ति आलविए ॥ 576 ॥ पाउसकालनईओ व्व ताओ निच्चं पि klushiyyaao। धणहरणकयमईओ चोरो व्व सकज्जगरुयाओ ॥ 577 ॥ वग्धि व्व घोरहिययाओ ताओ, संझ व्व च्व्ल्रागाओ॥ मयविम्हलाओ निच्वं मत्तो व्व गओ महिलियाओ ॥ 578 ॥ अलिएहिं हसिय-भणिएहि अलियरुण्णेहिं अलियसवहेहिं । पुरिसस्स चलं चित्तं हरंति कवडाओ महिलाओ ॥ 579 ॥ महिला पुरिसं वयणेहिं हरै, हियएहिं हणइ निक्करुणा । अमयमैया व वाया, विसमयमिव होइ हिययं से ॥ 580 ॥ सोयसरी दुरियदरी कवडकुडी महिलिया किलेसकरी । वैरविरोयणारणी दुक्खखणी सुक्खपडिवक्खो ॥ 581 / / पासो व्व बंधिउं जे, छेत्तुं महिला असि व्व पुरिसस्स । सल्लो व्व सल्लिडं जे, पंको व्व निमज्जिउं सहसा ॥ 582 ॥ फालेउं करवत्तं व होइ, सूलं व महिलिया भित्तुं । पुरिसस्स खुप्पिउं कद्दमो व्व, मच्चु व्व मरिउं जे ॥ 583 ॥ महिलाणं जे दोसा ते पुरिसाणं च हुंति नीयाणं । तत्तो अहिगतरा वा, तत्तो बल-सत्तिमंताणं. ॥ 584 ॥ नियसीलरक्खयाणं पुरिसाणं निदियाओ महिलाओ । सीलं रक्खंतीणं महिलाणं निंदिया पुरिसा ॥ 585 ॥ किं पुण गुणकलियाओ महिलाओ अस्थि वित्थयजसाओ । तित्थयर-चक्कि-हलहर-गणहर-सप्पुरिसजणणीओ ॥ 586 ॥ सीलवईओ सुव्वंति महियले प्त्त्पाद्दिहेराओ। नरलोयदेवयाओ चरमसरीराओ पुज्जाओ ॥ 587 ॥ 120 Page #137 -------------------------------------------------------------------------- ________________ ओहेण न वूढाओ, जलंतघोरग्गिणा न द्द्द्द्दाओ। सीहेहिं सावएहि य परिहरियाओ अपावाओ ॥ 588 ॥ मोहोदएण जीवो सव्वो दुस्सीलमैलिओ होइ । सो मोहो महिलाणं पाएण जमुक्कडो होइ ॥ 589 ॥ ता एयं पण्णवणं पडुच्च वुच्चंति थीकया दोसा । ते भावितो सम्मं विसएसु विस(? र)ज्जए पुरिसो ॥ 590 ॥ देहस्स बीय्निस्स्फ्त्तिखित्त्माहार्-ज्म्म्-वुद्द्द्दीओ। अवयवनिग्गममसुई पिच्छसु वाही जरा चेव ॥ 591 ॥ देहस्स सुक्क-सोणियमसुई उप्पत्तिकारणं जम्हा । . . तम्हा देहो असुई अमेज्झघडिओ घडो चेव ॥ 592 ॥ जं सुद्धिकारणकयं कारणसुद्धीइ सुज्झइ तयं तु । कत्तो अमेज्झघर्3इयस्स होइ सुद्धी संरीरस्स? . ॥ 593 ॥ कललगयं दसरत्तं अच्छइ, कलुसीगयं च दसरत्तं । दसरत्तं जंबालं अच्छइ गब्भम्मि तं बीयं .. ॥ 594 ॥ mAseNa'bbuyabhUyaM, तत्तो मासेण होइ घणभूयं । जायै मासेण पुणो वि मंसपेसी चउत्थेण ॥ 595 ॥ पंचममासे पुलया, अंगोवंगाई hu~ti मासेणं । मासम्मि सत्तमे तस्स हुंति चम्म-'ट्ठि-लोमाणि ॥ 596 ॥ फंदण अट्ठममासे नवमे दसमे व होइ निग्गमणं । सव्वासु अवत्थासु वि दुगुंछियं देहमिणमसुई ॥ 597 ॥ अह सत्तमम्मि मासे उप्पलनालसरिसा हवै नाही। . तप्पभिई आहारै वमियं मायाइ सो तीए ॥ 598 ॥ असुई अपेच्छणिज्जं दुग्गंध मुत्त्-सोन्निय्दुवार्ण्। वुत्तुं पि लज्जणिज्जं पोट्टमुहं जम्मभूमी से ॥ 599 ॥ 128 Page #138 -------------------------------------------------------------------------- ________________ जं किंचि खाइ, जं किंचि कुणै, जं किंचि पियै निल्लज्जो । बालो दुगुंछणिज्जो मेज्झाऽमेझं अयाणतो ॥ 600 ॥ बालत्तणे कयं सव्वमेव जै नाम संभरिज्ज तओ । अप्पाणम्मि वि गच्छे निव्वेयं, किं पुण परम्मि ? ॥ 601 ॥ अट्ठीण हुंति तिण्णि उ सयाई भरियाई असुइमज्जाए । सव्वम्मि चेव देहे संधीण य तत्तिया भणिया ॥ 602 ॥ आहारूण नव सया, सिरासयाइं च हुंति स्त्तेव्। . देहम्मि मंसपेसीण हुंति पंचेव य सयाई ॥ 603 ॥ चत्तारि सिराजालाणि हुंति, सोलस य कंदराईणि । छ च्चेव सिराकुच्चा देहे, दो मंसरज्जूणि । / 604 ॥ सत्त तयाओ, कालेज्जयाई सत्तेव हुंति देहम्मि । सव्वं पि रोमकोडीण हुंति असिई सयसहस्सा ॥ 605 ॥ एक्कामासपवत्थाओ अंतगुंजाओ सोलस हवंति । कुणिमस्स आढया सत्त हुंति, थूणाओ तिण्णेव ॥ 606 ॥ सत्तुत्तर मम्मसयं, नव वणवयणाई पूइवाहीणि । देहम्मि मत्थुलिंगं अंजलिमित्तं च मेओ य ॥ 607 ॥ तिण्णि य वसंजलीओ, छ च्चेव य अंजलीओ पित्तस्स । सिंहो पित्तसमाणो, लोहियमद्धाढयं होइ . ॥ 608 ॥ मुत्तं. चाऽऽढयमित्तं, उच्चारस्स य हवंति, छप्पत्था । वीस नहा, बत्तीसं दंता पाएण देहम्मि ॥ 609 ॥ किमिणो व्व वणो किमिकुलसएहि सइ संकुलं सरीरमिणं । इक्कं पि नत्थि अंगं पूर्व सुइयं च जं हुज्जा ॥ 610 ॥ सव्वुक्कत्तियचम्मं पंडरगत्तं मुयंतवणरसियं । सट्ठ वि दैयं महिला दटुं पि नरं न रोएइ ॥ 611 ॥ 129 Page #139 -------------------------------------------------------------------------- ________________ जै हुज्ज मच्छियापत्तसरिसियाए तयाइ नो नद्धं । को नाम कुणिमभरियं सरीरमालद्धमिच्छिज्ज ? . ॥ 612 ॥ कण्णेसु कण्णगूहो जायै, अच्छीसु अच्छिदूसीओ। नासागूहो नासाउडेसु, वयणे य दंतमलो ॥ 613 ॥ विट्ठापुण्णो भिण्णो घडो व्व असुई समंतओ गलै । पूइंगालो व्व वणो मुंचइ, दुग्गंधगंधवहं . / / 614 ॥ ण्हाणुव्वट्टण-मुहवास-दंतवणसोहणेहिं दव्वेहिं । निच्चं पि धुव्वमाणो देहो ओमुयै दुग्गंधं ॥ 615 ॥ अभिभूय दुरभिगंधं परिभुज्जइ मोहिएहिं परदेहो । खज्जइ पूईमंसं जह कडुहंडेण संजुत्तं जै ता दुगुंछइ नरो आल<< पडियमप्पणो खेलं । कह नाम पिबेज्ज पुणो महिलामुहजायमसुइजलं? ॥ 617 ॥ वाइय-पित्तिय-सिभियरोगा तण्हा-छुहासमाईया (?) / निच्चं तवंति देहं अद्दहियजलं व जलियग्गी ॥ 618 ॥ कोडीओ पंच भवे लक्खाइं अट्ठसट्ठि पंच स्या। नवनउई य सहस्सा चुलसीया वाहिसंखा से ॥ 619 ॥ पीणत्थणनमियंगी जा पुव्वं नयणमणहरा आसि । स च्चिय जरघुणजज्जर बीभच्छा होइ दुप्पिच्छा . ॥ 620 ॥ जा सव्वसुंदरंगी सविलासा पढमजुव्वणकंता । स च्चेव जराजुण्णा अमणुण्णा होइ लोयस्स ॥ 621 ॥ जह वज्झो निज्जंतो पियै सुरं खाइ asnn-tNbolN। . taha मच्चुवग्घघत्था विसए सेविति मूढनरा ॥ 622 ॥ असुइ वणपूइगंधं सेवंता महिलियाइ कुणिमकुंडि । सोआहिमाणिणो जे ते लोए हुति हसणिज्जा ॥ 623 ॥ 130 Page #140 -------------------------------------------------------------------------- ________________ // 624 // // 625 // // 626 // // 627 // // 628 // // 629 // एते अत्थे देहम्मि चिंतयंतस्स सुट्ट पुरिसस्स । इत्थीदेहं भुत्तुं इच्छा कह हुज्ज सघिणस्स? . खोभेइ पत्थरो जह दहे पडतो पसण्णमवि पंकं । खोभेइ तहायं कम(?)पसण्णमवि तरुणसंसग्गी कलुसीकयं पि उदयं विमलं जह होइ कयगजोएण । तह मोहकलुसियमणो जीवो वि हु वुड्ढसेवाए पुरिसस्स अप्पसत्थो भावो तिहिं कारणेहिं संभवै । विरहम्मि अंधयारे कुसीलसेवाइ सयराहं जह चेव चारुदत्तो गोट्ठीदोसेण आवई पत्तो । पत्तो य उण्णइं सो पुणो वि तह वुड्डसेवाए तम्हा वुड्डसहावे तरुणे वुड्डे य सुट्ट सेवंता । गुरुकुलमवि न मुयंता तरंति बंभव्वयं धीरा अवलोयणेण हिययं पयलै पुरिसस्स अप्पसारस्स । पिच्छंतस्स य बहुसो इत्थीणं वयण-रमणाणि उज्झइ परलोयभयं, तओ य लज्जं च, कुणै वीसंभं । वीसंभाओ पणओ, पणयाओ रई हवै पच्छा दरहसिय-जंपिएहि य mahilANa'ddhacchipicchiehiM च । लज्जा-मज्जायाण य मेरं पुरिसो ऐक्कमै अमुणियमणपरिकम्मो सम्मं को नाम नासिउं तंरइ ? / वम्महसंबरसरोहे दिट्ठिच्छोहे मयच्छीणं . आलोयणमित्तेणं जं मुच्छं दिति ताओ पुरिसस्स । तेण हयमहिलियाणं नयणाई विसालयाई फुडं घणमालाओ व दूरुण्णमंतसुपओहराओ वटुंति । मोहविसं महिलाओ आलक्कविसं व पुरिसस्स 131 ॥ 630 ॥ ॥ 631 // // 632 // // 633 // // 634 // // 635 // Page #141 -------------------------------------------------------------------------- ________________ परिहरसु तओ तासिं दिट्ठी दिट्ठीविसस्स व अहिस्स । जं रमणिनयणबाणा चरित्तपाणे विणासंति ॥ 636 ॥ मारेइ ikkasi ciya tivvvisbhuyNg-vgghsNsggii| इत्थीसंसग्गी पुण अणंतखुत्तो नरं हणइ ॥ 637 ॥ महिलासंसग्गीए अग्गीय व जं च अप्पसारस्स । मयणं व मणो मुणिणो वि हंत ! सिग्घं चिय विलाई ॥ 638 ॥ इय गुण(गण)मूलग्गिं थीसंसग्गिं च जो परिच्चयै । स सुहेण बंभचेरं नित्थरै जसं च वित्थरै . ॥ 639 ॥ जै वि परिचत्तसंगो तवतणुयंगो तहा वि परिवडै । महिलांसंसग्गीए उवकोसघरुस्सिओ व्व रिसी ॥ 640 ॥ मुणिवर ! मेहुणसण्णा जै हुज्ज कयाइ मोहदोसेण । ता हुज्जसूवउत्तो पंचविहे इत्थिवेरग्गे' ॥ 641 ॥ जायं पंकम्मि जलम्मि वड्डियं पंकयं जह न तेण । लिप्पर्3a, मुणी वि एवं थीपंकजलाउले लोए . ॥ 642 ॥ मायागहणे बहुदोससावए अलियदुमगणे भीमे। असुइकडिल्ले वि(?य) मुणी मुज्झति न इत्थिरण्णम्मि ॥ 643 ॥ सिंगारतरंगाए विलासवेलाइ जुव्वणजलाए । पहसियफेणाइ मुणी नारिनईए न वुब्भंति . ॥ 644 ॥ विसयजलं मोहकलं विलास-बिब्बोयजलयराइण्णं । मयमयरं उत्तिण्णा तारुण्णमहण्णवं धीरा ॥ 645 ॥ अभिंतर बाहिरए सव्वे गंथे तुमं विव्ज्जेहि। कय-कारिय-'णुमईहिं काय-मणो-वयणजोगेहिं ॥ 646 ॥ मिच्छत्तं वेयतिगं जाणसु हासाइछक्कमिक्किकं । कोहादीण चउक्कं चोद्दस अभिंतरा गंथा ॥ 647 ॥ 12 Page #142 -------------------------------------------------------------------------- ________________ बाहिरगंथा खित्तं वत्थु धण-धण्ण-कुप्प-रुप्पाणि । दुपय-चउप्पय-मप्पय-सयणा-'ऽसणमाइ जाणाहि ॥ 648 ॥ जह कुंडओ न सक्का सोहेउं तंदुलस्स सतुसस्स । तह जीवस्स न सक्का कम्ममलं संगसत्तस्स ॥ 649 ॥ जइया राग-दोसा गारव-सण्णाओ तह उदीरिज्जा । तैया गंथे घित्तुं लुद्धो बुद्धिं नरो कुणै ॥ 650 ॥ चेलाइसव्वसंगच्चाओ पढमो उ जेण ठियकप्पो । आचेलकं भणिओ जिणेहिं तह पढम-चरिमेहिं ॥ 651 ॥ न य होइ संजओ वत्थमित्तचाएण सेससंगेहिं । तम्हा आचेलकं चाओ सव्वेसि संगाणं ॥ 652 ॥ संगनिमित्तं मारेइ, भणई अलियं, करेइ चोरिकं । सेवै मेहुण, मुच्छं च अपरिमाणं कुणै जीवो - ॥ 653 ॥ सण्णा-गारव-पेसुण्ण-कलह-फरुसाणि भंडण-विवाया । संगनिमित्तं ईसा-'सूया-सल्लाणि जायंति ॥ 654 ॥ गंथो भयं नराणं, सहोयरा एलगच्छया जं ते । . अण्णोण्णं मारेउं अत्थनिमित्तं मतिमकासी ॥ 655 ॥ अत्थनिमित्तमतिभयं जायं चोराण एक्क्मिक्केहि। मज्जे मंसे य विसं संजोइय मारिया जं ते. ॥ 656 ॥ संगो महाभयं जं विहेडिओ सावएण संतेण । . पुत्तेण हिए अत्थम्मि मणिवईकुंचिएण जहा ॥ 657 ॥ सीउण्ह वाय वरिसं तण्हं उण्हं छुहं पिवासं च । / दुस्सिज्जं दुब्भत्तं सहै य वहई य गुरुभारं ॥ 658 ॥ गायै वायै नच्चै कंखइ विलवेइ मलै असुई पि। . तुण्णेइ विणइ जायै कुलम्मि जाओ वि गंथत्थी ॥ 659 ॥ 144 Page #143 -------------------------------------------------------------------------- ________________ एवं चिटुंतस्स वि संसइओ होइ अत्थलाहो से। न य संचीयै अत्थो सुचिरेण वि मंदभागस्स ॥ 660 ॥ जै-पुण कहंचि संचियमेही अत्थो तहा वि से न्त्थि। . तित्ती गंथेहि सया, लाहे लोहो पवड्डइ जं . ॥ 661 ॥ जह इंधणेण अग्गी, जह य समुद्दो niishssehi। तह जीवस्स न तित्ती अस्थि तिलोए वि लद्धम्मि * ॥ 662 ॥ आहम्मै मारिज्जइ रुंभइ भिज्जइ य निरवराहो वि। आमिसहत्थो खत्थो खज्जइ पक्खीहिं जह पक्खी ॥ 663 ॥ माया-पिति-पुत्तेसु वि दारेसु वि नेय जाइ वीसंभं । गंथनिमित्तं जग्गइ रक्खंतो सव्वरतिं पि ॥ 664 ॥ सोयै विलवै कंदै नटे गंथम्मि होइ य विसण्णो । पव्वाइ निवाइज्जइ वेवै उक्कंठिओ होइ । / 665 ॥ अंतोमु(? हु)त्तं डज्झइ पुरिसो नढे सयम्मि अत्थम्मि । उम्मत्तो होइ नरो गहगहिओ खित्तचित्तो वा ॥ 666 ॥ इंदियमयं सरीरं गिण्हइ गंथं च देहसुक्खत्थं । इंदियसुहाभिलासो गंथग्गहणे तओ सिद्धो ॥ 667 ॥ गंथेसु घडियहियओ होइ दरिदो भवेसु बहुएसु । गंथनिमित्तं कम्मं किलिट्ठहियओ समाइयै ॥ 668 ॥ एतेसि दोसाणं मुच्चै गंथं परिच्चयं पुरिसो। तव्विवरीए य गुणे पावै न य पावै किलेसं ॥ 669 ॥ गंथच्चाओ इंदियनिवारणं अंकुसो ब्व हथिस्स । नयरस्स खाइया इव इंदियगुत्ती असंगत्तं ॥ 670 ॥ रागो होइ मणुण्णे गंथे, दोसो य होइ अमणुने । . गंथच्चाएण पुणो राग-द्दोसा दुवे चत्ता ॥ 671 ॥ 134 Page #144 -------------------------------------------------------------------------- ________________ // 675 // सी-उण्ह-दंस-मसयादियाण दिण्णो परीसहाण उरो । सीयाइनिवारणए गंथे निययं जहण्णेण ॥ 672 ॥ निस्संगो चेव सया कसायसंलेहणं कुणै साहू । संगो कसायहेऊ अग्गिस्स व होति कट्ठाणि ॥ 673 ॥ सव्वत्थ होइ लहुओ रूवं वेसासियं हवै तस्स । गरुओ खु संगसत्तो संकिज्जइ चेव सव्वत्थ ॥ 674 ॥ तम्हा सव्वे संगे अणागए वट्टमाणएऽतीए । तं. सव्वत्थ वि वारय कय-कारिय-अणुमईहिं सया एवं कयकरणिज्जो तिकाल-तिविहेण संजओ होइ । आसं तण्हं संगं छिंद ममत्तं च मुच्छं च ॥ 676 ॥ सव्वग्गंथविमुक्को सीईभूओ पसंतचित्तो य । जं पावै मुत्तिसुहं न चक्कवट्टी वि तं लहै ॥ 677 ॥ साहंति जं महत्थं, आयरियाइं च जं महल्लेहिं । जं च महल्लाइं तओ महव्वयाइं भवे ताई ॥ 678 ॥ तेसिं चेव वयाणं रक्खटुं राइभोयणनिवित्ती । अट्ठ य पवयणमायाओ भावणाओ य सव्वाओ ॥ 679 ॥ निस्सलस्सेह महव्वयाई अक्खंडनिव्वणगुणाई । उवहम्मंति य ताई नियाणमाईहिं सल्लेहि । ॥ 680 ॥ तत्थ नियाणं तिविहं होइ, पसत्था-'पसत्थभोगकयं । तिविहं पि तं नियाणं पलिमंथो सिद्धिमग्गस्स ॥ 681 ॥ संजमहेउं पुरिसत्त-सत्त-बल-विरिय-संघयण-बुद्धी । सावयबंधु-कुलादीणियाणयं होइ उ पसत्थं ॥ 682 ॥ सोहग्ग-जाइ-कुल-रूवमाइ आयरिय-गणहर-जिणत्तं । . पत्थिंते अपसत्थं माणेणं नंदिसेण व्व ॥ 683 ॥ 135 Page #145 -------------------------------------------------------------------------- ________________ कोहेण परवहं पुण मरिठं पत्थेइ अप्पसत्थमिणं । निवउग्गसेण-बारवैघाइणो जह पसिद्धाइं .. - ॥ 684 ॥ देविय-माणुसभोए नारीस्र्-सित्त्त्थि-स्त्थ्वाहाई। .. हरि-हलहर-चक्कहरे पत्थेमाणं च भोगकयं ॥ 685 ॥ संजमसिहरारूढो घोरतवपरक्कमो तिगुत्तो वि। इति जो कुणै नियाणं संसारं सो पवड्डेइ ॥ 686 # अगणिय जो मुक्खसुहं कुणै नियाणं असारसुहहेउं । सो कायमणिकएणं वेरुलियमणि पणासेइ ॥ 687 ॥ पुरिसत्ताइनियाणं पि. मुक्खकामा मुणी न इच्छंति । जं पुरिसत्ताइकओ भवो(? वे) भवो(? वे) घोरसंसारो ॥ 688 ॥ दुक्खक्खय कम्मक्खय समाहिमरणं च बोहिलाभो य । एयं पत्थेयव्वं, न पत्थणिज्जं तओ अण्णं ॥ 689 ॥ पब्भट्ठबोहिलाभा मायासल्लेण आसि पूइमुही । दासी सायरदत्तस्स पुष्पदंतस्स विरया वि ॥ 690 ॥ मिच्छत्तसल्लदोसा पियधम्मो साहुवच्छलो sNto। bahudukkhe संसारे सुइरं भमिओ मिरीई वि ॥ 691 ॥ उज्झियनियाणसल्लो पंचहि समिईहिं तिहि उ गुत्तीहि । पंचमहव्वयरक्खं कयसिवसोक्खं पसाहेइ ॥ 692 ॥ कोहाईण विवागं नाऊण य तेसि निग्गहेण गुणं । निग्गिण्ह तेण सुपुरिस ! कसायकलिणो पयत्तेणं ॥ 693 ॥ जं ऐतिक्खं दुक्खं जं च सुहं उत्तमं तिलोईए। . तं जाण कसायाणं वुड्डि-क्खयहेउयं सव्वं ॥ 694 ॥ कोहेण नंदमाई निहया, माणेण फ्रुस्रामाई। . निहणमणज्जा य गया मायाए पंडरज्जाई . ॥ 695 ॥ 136 Page #146 -------------------------------------------------------------------------- ________________ न वि तं करिति रिउणो, न वाहिणो, न य मयारिणो कुविया । जं kAhiMta'vayAraM मुणिणो कुविया कसायरिऊ . ॥ 696 ॥ इंदियविसयपसत्ता पडंति संसारसायरे जीवा । पक्खि व्व छिण्णपक्खा सुसीलगुणपेहुणविहीणा ॥ 697 ॥ महुलित्तं व लिहंतो असिधारं जह सुहं मुणै जीवो । तह विसयसुहं मण्णइ सुहावहं भवसहस्सेसु ॥ 698 ॥ न लहै जहा लिहंतो मुहोल्लियं अट्ठियं रसं सुन्नो। सो सयतालुयरसयं विलिहंतो मण्णए सुक्खं ॥ 699 ॥ महिलापसंगसेवी न लहै किंचि वि सुहं तहा पुरिसो । सो मण्णए वराओ सयकायपरिस्समं सुक्खं ॥ 700 ॥ सुट्ठ वि मग्गिज्जंतो कत्थ वि कयलीए नत्थि जह सारो। इंदियविसएसु तहा नत्थि सुहं सुट्ट वि गविटुं ॥ 701 ॥ गिम्हुम्हहयस्स दुयं जह धावंतस्स विरलतरुहिट्ठा । छायासुहमप्पं से, तह थेवं इंदियसुहं पि ॥ 702 ॥ सोत्तेण पवसियपिया, चक्खूराएण माहुरो वणिओ । घाणेण रायपुत्तो, निहओ रसणाइ सोदासो ॥ 703 ॥ फासिदिएण दिट्ठो नट्ठो सोमालियामहीवालो । इक्किक्केण वि निहया, किं पुण जे पंचसु पसत्ता ? ॥ 704 ॥ ता धीर ? धीबलेणं दुईते दमसु इंदियतुरंगे । / तेणुक्खंयपडिवक्खो हराहि आराहणपडायं ॥ 705 ॥ निदं जिणाहि निच्चं, जं सा पुरिसं अचेयणं कुणै । निद्दाइ समावडिओ पुरिसो वाहेज्ज दोसेसु ॥ 706 ॥ निद्दातमस्स सरिसो जियाण जं तारिसो तमो नत्थि । ता जिणसु तयं सुपुरिस ! निदं झाणस्स विग्घयरिं ॥ 707 ॥ 130 Page #147 -------------------------------------------------------------------------- ________________ जागरिया धम्मीणं, आहम्मीणं च सुत्तया सेया। वच्छाहिवभइणीए अकहिंसु जिणो जयंतीए . ॥ 708 / अभिंतर-बाहिरयं कुणसु तवं वीरियं अगूहितो । विरियनिगूही बंधै मायं विरियंतरायं च ॥ 709 / सुहसीलयाइ अलसत्तणेण देहपडिबद्धयाए y। सत्तीइ तवमकुव्वं करेइ मायापओगं सो ॥ 710 ॥ सुहसीलयाइ जीवो तिव्वं बंधै असायवेयणियं । अलसत्तणेण बंधै चरित्तमोहं च मूढमई ॥ 711 ॥ देहपडिबद्धयाए साहुस्स परिग्गहो हवै. ज्म्हा। .. मायादोसा मायाइ हुंति ता तम्मि उज्जमसु ॥ 712 ॥ तवमकुणंतस्सेए जहसत्तिं साहुणो भवे दोसा । तं कुणमाणस्स तओ इह-परलोए य हुंति गुणा ॥ 713 ॥ कल्लाणिड्डिसुहाइं जावैयाई भवे सुरवराणं । परमं च निव्वुइसुहं एयाइं तवेण लब्भंति ॥ 714 ॥ एवं नाऊण तवं महागुणं संजमम्मि ठिच्चाणं । / तवसा भावेयव्वो अप्पा सइ अप्पमत्तेणं ॥ 715 ॥ इय उवएसामयपाणएण पल्हाइयम्मि चित्तम्मि । जाओ सुणिव्वुओ सो पाऊण व पाणियं तिसिओ ॥ 716 ॥ 'इच्छामो अणुसद्धि भंते ! भवपंकसरणदढलट्ठि । जं जह वुत्तं तं तह करेमि' विणओणओ भणइ ॥ 717 ॥ अकडुयमतित्तयमणंबिलं च अकसायमलवणं म्हुर्ण्। .. पाणयमणुण्ह-सिसिरं दायव्वं होइ खमगस्स ॥ 718 ॥ एवं संथारगयस्स तस्स कम्मोदएण जै मुर्न्निन्नो। . अंगे कत्थइ उट्ठिज्ज वेयणा झाणविग्घकरी ॥ 719 ॥ 138 Page #148 -------------------------------------------------------------------------- ________________ to tassa तिगिच्छाजाणएण खमगस्स सव्वसत्तीए । vijjAeseNa'havA परिकम्मं होइ कायव्वं . ॥ 720 ॥ बत्थीकम्माऽऽलेवण तावण तह चेव सीयकिरियाहि । अब्भंगण-परिमद्दणमाईहिं तिगिच्छए खमयं ॥ 721 ॥ जै तह वि असुहकम्मोदएण वियणा न से उवसमिज्जा । अहवा तण्हाईया परीसहा से उदीरिज्जा ॥ 722 ॥ तो वेयणाभिभूओ परीसहादीहिं वा वहिज्जंतो । खवओ अणप्पवसओ ओहासिज्जा व पलविज्जा ॥ 723 ॥ सो मुझंतो सम्मं तह भणियव्वो जहाऽऽगमं गणिणा । जह सो विसुद्धलेसो पच्चागयचेयणो होइ ॥ 724 ॥ को सि तुमं? किनामो ? कत्थ वससि ? को व संपयं कालो? / किं कुणसि? कह व अच्छसि? को वा हं? सुयणु ! चिण्तेसु॥725 ॥ एवं सारेयव्वो गणिणा vcchllmnnusrNtenn| . to ko vi labhejja सई, अहवा जै को वि न ल्भिज्जा॥ 726 ॥ तस्स पइण्णामेरं भित्तुं संपत्थियस्स निज्जवओ । सव्वायरेण कवयं परीसहनिवारणं कुणै ॥ 727 ॥ निद्धं महुरं पल्हायणिज्जं हिययंगमं अणलियं च । / तो सीहावेयव्वो सो खवओ पण्णवितेण ॥ 728 ॥ रोगाऽऽयंके सुविहिय ! निज्जिणसु परीसुहे ये धीबलिओ । तो निव्बूढपइण्णो मरणे आराहओ होसि ॥ 729 ॥ संभरसु सुयण ! जं तं मज्झम्मि चउव्विहस्स संघस्स । वूढा महापइण्णा 'अहयं आराहइस्सामि' ॥ 730 ॥ को नाम भडो कुलजो माणी धूलाइऊण जणमज्झे । जुझे पलाइ आवडियमित्तगो चेव अरिभीओ ? ॥ 731 ॥ 139 Page #149 -------------------------------------------------------------------------- ________________ धूलाइऊण पुव्वं माणी संतो priishaariihiN। आवडियमित्तगो चेव को विसण्णो हवै साहू ? ॥ 732 ॥ धूलाइयस्स कुलजस्स माणिणो रणमुहे वरं मरणं । न य लज्जणयं काउं जावज्जीवं पि जणमज्झे ॥ 733 ॥ समणस्स माणिणो संजयस्स निहणगमणं पि hor3a वरं । न य जंपणयं काउं कायरया-दीण-किवणत्तं ॥ 734 ॥ इक्कस्स कए नियजीवियस्स को जंपणं करिज्ज नरो? / पुत्त-पपुत्तादीणं रणे पलाणो सुणहलंछं . ॥ 735 ॥ तह अप्पणो कुलस्स य संघस्स य मा हु जीवियत्थीओ । कुणसु जणे जंपणयं किवणत्तणयं सुणहलंछं ॥ 736 ॥ जै नाम taha'NNANI संसारपवड्वणाइ लेसाए । तिव्वाइ वेयणाए वि समाउल(? ला) तह करिति धीं ॥ 737 ॥ किं पुण जइणा संसारसव्वदुक्खक्खयं करितेणं । बहुतिव्वदुक्खरसजाणएण न धिई करेयव्वा ? .. ॥ 738 ॥ मेरु व्व निप्पकंपा अक्खोभा, सायरो व्व गंभीरा । धीमंतो सप्पुरिसा हुंति महल्लावईहिं पि. ॥ 739 ॥ धीरा विमुक्कसंगा आयारोवियभरा अपरिकम्मा । गिरिपब्भारमैगया बहुसावयसंकडं भीम ॥ 740 ॥ धीधणियबद्धकच्छा अणुत्तरविहारिणो सुहसहाया । साहिति उत्तिमटुं सावयदाढंतरगया वि ॥ 741 ॥ भल्लंकीइ अकरुणं खज्जंतो ghoraveyaNa'TTo वि। . आराहणं पवण्णो झाणेण अवंतिसुकुमालो ॥ 742 ॥ मुग्गिल्लगिरिम्मि सुकोसलो वि सिद्धत्थदैयओ तैया । वग्घीए खज्जंतो पडिवण्णो उत्तिमं अटुं ॥ 743 ॥ 140 Page #150 -------------------------------------------------------------------------- ________________ पडिमागयस्स सीसे दिएण पज्जालियम्मि जलणम्मि । भयवं गयसुकुमालो पडिवण्णो उत्तिमं अटुं । ॥ 744 ॥ क्च्छु-ज्र्-सास्-सोसा-भ्त्त्च्छ्ण्द्-'च्छि-कुच्छिविय्न्नाओ। भयवं सणंकुमारो अहियासइ सत्तवाससए ॥ 745 ॥ नावाइ निबुड्डाए गंगामज्झे अमुज्झमाणमणो । आराहणं पवण्णो अंतगडो अनियाउत्तो ॥ 746 ॥ चंपाइ मासखमणं करित्तु गंगायडम्मि तण्हाए । घोराइ धम्मघोसो पडिवण्णो उत्तिमं अटुं ॥ 747 ॥ रोहीडयम्मि सत्तीहओ वि कुंचेण अग्गिनिव्दिओ। तं वेयणमहियासिय पडिवण्णो उत्तिमं अटुं ॥ 748 ॥ हत्थिणपुर कुरुदत्तो सिंबलिफाली व दोणिमंतम्मि । डझंतो अहियासिय पडिवण्णो उत्तिमं अटुं ॥ 749 ॥ गाढप्पहारविद्धो मूइंगलियाहिं चालणि व्व को। भयवं चिलाइपुत्तो पडिवण्णो उत्तिमं अटुं ॥ 750 ॥ पंच सया अभिनंदणमाई नयरम्मि कुण्भ्कार्क्द्दे। आराहणं पवण्णा पीलिज्जंता वि जंतेण ॥ 751 ॥ गोडे पाओवगओ सुबंधुणा गोमए पलिवियम्मि । डझंतो चाणक्को पडिवण्णो उत्तिमं अटुं. ॥ 752 ॥ वसहीए पलिवियाए रिटामच्चेण उसभसेणों वि। आराहणं पवण्णो सह परिसाए कुणालाए ॥ 753 ॥ जै ता एते एवं अणगारा तिव्ववेयणट्टा वि । अक्कारियपरिकम्मा पडिवण्णा उत्तिमं अटुं ॥ 754 ॥ किं पुणं अणगारसहायएण कीरंतयम्मि परिकम्मे । संघे वोलग्गंते आराहेउं न सक्किजा ? - ॥ 755 ॥ 141 Page #151 -------------------------------------------------------------------------- ________________ जिणवयणममयभूयं महुरं कण्णाहुइं सुणितेणं । सक्का हु संघमज्झे साहेउं उत्तिमं अटुं नारय-तिरियगईसु य माणुस-देवत्तणेसु संतेण । जं पत्तं सुह-दुक्खं तं तह चिंतेसु तच्चित्तो ॥ 757 ॥ नरएसु वेयणाओ सी-उण्हकयाओ बहुवियप्पाओ । कायनिमित्तं पत्तो अणंतनुत्तो सुतिक्खाओ . ॥ 758 ॥ जै को वि मेरुमित्तं अयपिंडं पक्खिविज्ज नरयम्मि । उण्हे भूमिमपत्तो निमिसेण तओ विलीएज्जा ॥ 759 ॥ तह चेव तप्पमाणो पज्जलिओ सीय्न्र्य्प्क्खित्तो। ...... सीए भूमिमपत्तो निमिसेण सडेज्ज लोहुंडो ॥ 760 ॥ जं सूल-क्ख(?कू)डसामलि-वेयरणि-कलंबवालुयाऽसिवणे । नरए लोहंगारे खाविज्जंतो दुहं पत्तो ॥ 761 ॥ भज्जिययं पिव जं भज्जिओ सि, जं गालिओ सि रसयं v। . जं कप्पिओ सि. वल्लूरयं व, चुण्णं व चुण्णिकओ ॥ 762 ॥ जलिओ तत्तकवल्लीहिं जं च कुंटीहिं कुट्टिओ जं च । भिण्णो भल्लीहिं, फलेहिं फालिओ तं विचिंतेसु ॥ 763 ॥ तिरिएसु छुहा-तण्हुण्ह-सीय-सूलंकुसंक-दमणकयं । वह-बंध-मरणजणियं धणियं चिंतेसु तं दुक्खं . ॥ 764 ॥ पियविरहे अप्पियसंगमे य मणुयत्तणम्मि जं दुक्खं । / धणहरण-दारधरिसण-दारिद्दोवद्दवकयं च ॥ 765 ॥ खंडण-मुंडण-ताडण-जर-रोग-विओग-सोग-संतावं । . सारीर माणसं तदुभयं च सम्मं विचितेसु ॥ 766 ॥ आणाऽभिओय-परिभव-ईसा-'मरिसाइ माणसं दुक्खं । देवेसु चवणचिंता-विओगविहुरस्स चिंतेसु ॥ 767 ॥ 142 Page #152 -------------------------------------------------------------------------- ________________ सहसा परियाणियचवणचिंध धीरो सुरो विचितेइ । विरहाउलतरलच्छो तममरलच्छिं नियच्छिंतो . ॥ 768 ॥ वसिउं निच्चुज्जोए सुरलोए surahiparimala'gghavie / वसियव्वं गब्भघरे दुग्गंधमहंधयारम्मि ॥ 769 ॥ वसियव्वं पूइपुरीस-रुहिर-रसमसुइनिब्भरे गब्भे । संकुडियंगोवंगो नीहं कह कडिकुडिच्छाओ? ॥ 770 ॥ कयनयणामयवुढेइ दर्दू सुरसुंदरीण मुहयंदं । हा ! दच्छं नारीणं मय-नियडिथुडुकियं वयणं ॥ 771 ॥ रमिउं सुररमणीओ somaalsuyNdhbNdhurNgiio| नारी पगलंतासुइघडीसरिच्छं कह रमिस्सं? ॥ 772 ॥ दुग्गंधमणुयतणुपरिमलाओ दूरं पुरा प्लाय्ण्तो। तं नरदेहं पूई पत्तो कत्तो पलाइस्सं ? . ॥ 773 ॥ न कयं दीणुद्धरणं, न कयं धम्मियजणम्मि वच्छल्लं । हिययम्मि वीयराओ न धारिओ, हारिओ जम्मो ॥ 774 ॥ न कया य मए महिमा जिणकल्लाणेसु सुकयकल्लाणी । न य मंदर-नंदीसरमाईसु न सिद्धकूडेसु ॥ 775 ॥ विसयविसमुच्छिएणं मोहतमंधण वीयरागाणं । वयणामयं न पीयं सुहबीयं हा ! मुहा णीयं ॥ 776 ॥ वलै व जलै व चलै व हिययं पीलिज्जई व भिज्जइ व । चिंतियं सुरविहवसिरि घट्ठइ व तड त्ति फुट्टै व ॥ 777 ॥ भवणं भवणाओ, बणं वणाओ, सयणाओ सयणमल्लियै । तत्तसिलायलघोलिरमच्छो व्व रई न पावेइ ॥ 778 ॥ तं भमियं तं रमियं तं हसियं तं पियाहिं सह वसियं । . हा ! कत्थ पुणो दच्छं ? इति पलवं झत्ति विज्झाणो ॥ 779 ॥ 143 Page #153 -------------------------------------------------------------------------- ________________ इय चवणसमयभयविहुरविबुहविरसं दसं निएऊणं । मुत्तुं धम्मं धीराण किं व हिययम्मि संठाउ ? . ॥ 780 ॥ एयमणंतं दुक्खं चउगइगहणे परव्वसं सोढुं । तत्तो अणंतभागं सहसु इमं सम्ममप्पवसो - ॥ 781 ॥ तण्हा अणंतखुत्तो संसारे तारिसी. तुमं आसी। . जं पसमेउं सव्वोदहीणमुदयं न तीरिज्जा - ॥ 782 ॥ आसी अणंतखुत्तो संसारे ते खुहा वि तारिसिया । जं पसमेउं सव्वो पुग्गलकाओ वि न तरिज्जा ॥ 783 ॥ जै तारिसिया तण्हा छुहा य अवसेण ते तया सोढा । धम्मो त्ति इमा सवसो कह पुण सोढुं न तीरिज्जा? ॥ 784 ॥ सुइपाणएण अणुसट्ठिभोयणेण य सया उव्ग्घिओ। झाणोसहेण तिव्वा वि वेयणा तीरए सीढुं ॥ 785 ॥ अरहंत-सिद्ध-केवलिपच्चक्खं सव्वसंघसक्खिस्स । पच्चक्खाणस्स कयस्स भंजणाओ वरं मरणं ॥ 786 ॥ जै ता कया पमाणं अरहंतादी हविज्ज खमएण । तस्सक्खियं कयं सो पच्चक्खाणं न भंजिज्जा ॥ 787 ॥ सक्खिकयरायहीलणमावहै नरस्स जह म्हादोस्ण्। तह जिणवरादिआसायणा वि महदोसमावहै ॥ 788 ॥ न तहा दोसं पावः पच्चक्खाणमकरित्तु काल्गो। जह भंजणाओ पावै तस्सेव अबोहिबीयकयं ॥ 789 ॥ संलेहणापरिस्सममिमं कयं दुक्करं च सामण्णं । मा अप्पसोक्खहेउं तिलोगसारं विणासेहि ॥ 790 ॥ धीरपुस्सिपण्णत्तं सप्पुरिसनिसेवियं उव्न्न्मित्ता। धण्णा निरावयक्खा संथारगया विवज्जंति . ॥ 791 ॥ 144 Page #154 -------------------------------------------------------------------------- ________________ इय पण्णविज्जमाणो तो पुव्वं जायसंकिलेसो वि । विणियत्तो तं दुक्खं पस्सइ परदेहदुक्खं व . ॥ 792 ॥ इय माणधणस्स महिड्डियस्स उस्सग्गियं हवे कवयं । अववाइयं पि कवयं आगाढे होइ कायव्वं । ॥ 793 ॥ एवं अहियासितो सम्म खवओ परीसहे एए । सव्वत्थ अपडिबद्धो उवेइ सव्वत्थ समभावं ॥ 794 ॥ संजोय-विप्पओगेसु चयै इढेसु वा अणिढेसु । i-अरै-उस्सुगत्तं हरिसं दीणत्तणं च तहा ॥ 795 ॥ मितेसु धणाईसु व सिस्से साहम्मिए कुले वा वि । रागं वा दोसं वा पुव्वं जायं पि सो चयै ॥ 796 ॥ भोएसु देव-माणुस्सएसु न करेइ पत्थणं ख्वो। मग्गो विराहणाए भणिओ विसयाहिलासो त्ति ॥ 797 ॥ इडेसु अणिढेसु य सद्द-फ(?प्फ)रिस-रस-रूव-गंधेसु । इह-परलोए जीविय मरणे माणाऽवमाणे य. . ॥ 798 ॥ सव्वत्थ निव्विसेसो होइ तओ राम-दोसरहियप्पा । खमगस्स राग-दोसा हु उत्तिमटुं विराहंति ॥ 799 ॥ एवं सव्वत्थेसु वि समभावं उवगओ विसुद्धप्पा । मित्ति करुणं मुइयं उवेइ समयं उवेहं च. ॥ 800 ॥ जीवेसु मित्तचिंता मित्ती, करुणा किलिस्समाणेसु । मुइंया गुणाहिएसुं, सुह-dukkha'hiyAsaNamuvehA // 801 // दंसण नाण चरित्तं तवं च विरियं समाहिजोगं च । तिविहेणुवसंपज्जिय सव्वुवरिल्लं कम कुणै ॥ 802 ॥ जियराओ जियदोसो जींदिओ जियभओ जिय्क्साओ। रै-अरै-मोहमहणो झाणोवगओ सया होइ ॥ 803 ॥ 145 Page #155 -------------------------------------------------------------------------- ________________ धम्मं चउप्पयारं, सुक्कं च चउन्विहं किलेसहरं । संसारदुक्खभीओ झायै झाणाई सो दुण्णि ॥ 804 ॥ न परीसहेहिं संताविओ वि झाएइ अट्ट-रुदाई । सुट्ठवहाणविसुद्धं पि अट्ट-रुद्दाइं नासिति ॥ 805 ॥ अमणुण्णसंपओगे इट्ठविओगे priishnivaae। तिरियगैपहपयट्ट अट्टं झाणं जिणा बिति । / 806 ॥ हिंसाऽलिय-चोरिक्काणुबंधिसारक्खणं विसयहेउं । तिव्वकसायरौदं रोदं झाणं समासेणं । ॥ 807 ॥ अट्टे चउप्पयारे रोद्दम्मि चउव्विहम्मि जे भेया । ते सव्वे परियाणइ संथारगओ तओ खवओ ॥ 808 ॥ तो भावणाहिं भावियचित्तो झाएइ धम्मझाणं सो। सुद्धाहिं नाण-दंसण-चरित्त-वेग्गरूवाहिं ॥ 809 ॥ पढमं आणाविचयं अवायविचयं विवायविचयं c। संठाणविचय चरिमं धम्मज्झाणं झियाइ मुणी ॥ 810 ॥ पौणमणवज्जमणुवममणाइनिहणं महत्थमवहत्थं । हियमजियममियमवितहमविरोहममोहमोहहरं ॥ 811 ॥ गंभीरममयसुहयं सुइसुहयमबाहयं महाविसयं । निउणं जिणाण आणं चितेइ अचिंतमाहप्पं ॥ 812 ॥ इंदिय-विसय-कसायाऽऽसवाइकिरियासु वट्टमाणस्स । नरयाइभवावासे विविहावाए विचितेइ ॥ 813 ॥ मिच्छत्ताइनिमित्तं सुहाऽसुहं पयैमाइ बहुबंधं । . . कम्मविवागं चिंतै तिव्वं मंदाणुभावं सो ॥ 814 / / paMca'sthikAyamaiyaM लोगमणाइनिहणं जिणक्खायं । तिविहमहोलोगादी दीव-समुद्दाइ चिंतेइ - ॥ 815 ॥ 146 Page #156 -------------------------------------------------------------------------- ________________ होइ य झाणोवरमे निच्चमणिच्चाइभावणाणुगओ । ताओ य सुविहियाणं पवयणविहिणा पसिद्धाओ ॥ 816 ॥ भावेइ भावियप्पा विसेसओ नवर तम्मि समयम्मि । पयईइ निग्गुणत्तं संसारमहासमुदस्स ॥ 817 ॥ जम्म-जरा-मरणजलो अणाइमं वसणसावयाइण्णो । जीवाण दुक्खहेऊ कटुं रोद्दो भवसमुद्दो ॥ 818 ॥ धण्णो हं जेण मए अणोरपारम्मि भवसमुद्दम्मि । भवसयसहस्सदुलहं लद्धं सद्धम्मजाणमिणं ॥ 819 ॥ एयस्स पभावेणं पालिज्जंतस्स सइ पयत्तेणं । जम्मंतरे वि जीवा पाविति न दुक्ख-दोहग्गं ॥ 820 ॥ चिंतामणी औव्वो एयमउव्वो य कप्परुक्खो त्ति । एयं परमो मंतो एयं परमामयं एत्थ . / / 821 ॥ ताण नमो ताण नमो भावेण पुणो पुणो वि ताण नमो । अणुवकयपरहियरया जे एवं दिति भव्वाणं . ॥ 822 ॥ एयं समैक्कंतो धम्मज्झाणं जया हवै ख्वो। सुक्कज्झाणं झायै तओ वि सुविसुद्धलेसाओ ॥ 823 ॥ बिति पुहत्तवियक्कं सवियारं सूरिणो पढमसुक्कं । अवियक्कोकंतं पुण अवियारं बीयसुक्कं च . ॥ 824 ॥ सुहुमकिरियं तु तैयं सुक्कज्झाणं जिणेहिं पण्णत्तं । बितिं चउत्थं सुकं जिणा समुच्छिन्नकिरियं तु ॥ 825 ॥ दव्वाइं अणेगाइं झायै जोगेहिं जं पुहत्तेणं । चोद्दसपुविसुयं खलु होइ वियक्को त्ति सवियक्कं ॥ 826 ॥ अत्थाण वंजणाण य जोगाणं संकमो उ वीयारो । तब्भावेण तयं खलु सुत्ते वुत्तं सवीयारं ॥ 827 ॥ 147 Page #157 -------------------------------------------------------------------------- ________________ // 828 // // 829 // // 830 // // 831 // // 832 // // 833 // झायै जमेगदव्वं जोगेणेगेण ता पुहत्तं तं । सवियक्कं पुण तं चिय पुव्वगयसुयाणुसारेण . अत्थादीणं तिण्हं संकमणाभावओ अवीयारं । तं बिति तेण झाणं एगत्तवियक्कमवियारं सुहमम्मि कायजोगे केवलिणो होइ सुहुमकिरियं तु । अकिरियमणियट्टी पुण सेलेसीए चउत्थमिणं एवं कसायजुज्झम्मि होइ खवयस्स आउहं झाणं । झाणविहूणो न जिणइ जुद्धं व निराउहो सुहडो इय झायंतो खवओ जइया परिहीणवाइओ होइ । / आराहणाइ तैया इमाणि लिंगाणि दावेइ हुंकारंजलि-भमुहंजलीहिं अच्छीहिं वीरमुट्ठीहि । / सिरचालणेण य तहा सणं दावेइ सो खवओ तो पडिचरया खवयस्स दिति आराहणाइ उवओगं । जाणंति सुयरहस्सा कयण्णा तस्स माणसियं इय समभावमुवगओ तह झायंतो पसत्थझाणं च । .. लेसाहिं विसुज्झंतो गुणसेढिं सो समारुहै किण्हाइकम्मदव्वाण सण्णिहाणेण जीवपरिणामो । लेस त्ति मोहणीयस्स ताई दव्वाइं नीसंदो । जंबूफलभक्खयपुरिसछक्कपरिणामभेयसंसिद्धो । हिंसादिभावहेऊ भण्णइ लेस त्ति परिणामो किण्हा नीला काऊ लेसाओ तिण्णि अप्पसत्थाओ । . चयै सुविसुद्धकरणो संवेगमणुत्तरं पत्तो तेऊ पम्हा सुक्का लेसाओ तिण्णि सुप्प्स्त्थाओ। उवसंपज्जइ कमसो संवेगमणुत्तरं पत्तो ॥ 834 ॥ ॥ 835 // // 836 // // 837 // // 838 // // 839 // 148 Page #158 -------------------------------------------------------------------------- ________________ // 840 // // 841 // // 842 // // 843 // // 844 // // 845 // परिणामविसुद्धीए लेसासुद्धी उ होइ जीवस्स । परिणामविसोही पुण मंदकसायस्स नायव्वा । मंदा हुंति कसाया बाहिरदव्वेसु संगरहियस्स । पावै लेसासुद्धिं तम्हा देहादिनिस्संगो जह तंडुलस्स कुंडयसोही सतुसस्स तीरै न काउं । तह जीवस्स न सक्का लेसासोही ससंगस्स उक्कोसादिठाणेसु सुद्धलेसासु वट्टमाणो सो। कालं करिज्ज जइया तारिसमाराहणं लहै ता लेसासुद्धीए जत्तो नियमेण होइ कायव्वो । जल्लेसो मरै जिओ तल्लेसेसिं(?सुं) तु उववाओ लेसाईयं पत्तो परिणाम नाण-दसणसमग्गो । उप्पण्णकेवलवरो पावै सिद्धिं धुयकिलेसो केई उक्कस्साऽऽराहणाइ खविण घाइकम्मंसे । . केवलिणो लोयग्गं पत्ता सिझंति विहुयरया .. अह मज्झिममाराहणमाराहिय सावसेसकम्मंसा । चइऊण पूइदेहं हवंति लवसत्तमा देवा कप्पोवगा सुरा जं अच्छरसहिया सुहं अणुहवंति । तत्तो अणंतगुणियं सुक्खं लवसत्तमसुराणं . केइ वि मज्झिमलेसा चरित्त-तव-नाण-दसणगुणड्डा । वेमाणियदेविंदा सामाणिया वा सुरा हुंति सुयभत्तीइ समग्गा उग्गतवा नियम-जोगसंसुद्धा । लोगंतिया सुरवरा हवंति आराहया धीरा जावैयाओ रिद्धीओ हुंति इंदियगयाणि य सुहाणि । फुडमागमेसिभद्दा लहंति आराहया ताई 149 ॥ 846 ॥ ॥ 847 // // 848 // // 849 // // 850 // // 851 // Page #159 -------------------------------------------------------------------------- ________________ जे वि उ जहणियं तेउलेसियाऽऽराहणं पवज्जंति । ते वि जहण्णेणं चिय लहंति सोहम्मदेविड्डेइ ॥ 852 / भोगे अणुत्तरे भुंजिऊण तत्तो चुया सुमाणुस्से । इड्ढिमौलं चैत्ता चरंति जिणदेसियं धम्म ॥ 853 / सैमंता धीमंता स्द्धा-स्ण्वेय्-वीरिओव्ग्या। .. जित्ता परीसहचमुं उवसागरिऊ अभिभवित्ता . ॥ 854 / सुक्कल्लेसमुवगया सुक्कंज्झाणेण खवियकम्मंसा । उम्मुक्ककम्मकवया उविति सिद्धिं धुर्यकिलेसा ॥ 855 ॥ एवं संथारगओ विसोहइत्ता वि दंसण-चरित्तं । परिवडै पुणो कोई झायंतो अट्ट-रोदाई ॥ 856 / जै ता सुभावियप्पा वि चरिमकालम्मि संकिलेसेण । परिवडै वेयणट्टो. खवओ संथारमारूढो ॥ 857 / किं पुण जे ओसण्णा निच्चं जे यावि हुंति पासत्था । नीया य कुसीला वि य अभावियप्पा न सीयंति ? ॥ 858 / अविसुद्धभावदोसा कसायकलुसा पवड्ढियामरिसा । अच्चासायणसीला मायाबहुला नियाणकडा . ___ ॥ 859 / अणियत्तगंथतण्हा बहुमोहा सवससेवणाऽऽसत्ता । सद्दाइविसयगिद्धा पडिसिद्धाऽऽसेविणो लुद्धा ॥ 860 / परलोयनिप्पिवासा इहलोए चेव सुट्टपडिबद्धा । सव्वेसु य मूलुत्तरगुणेसु निच्चं अतिंचरंता ॥ 861 / एवं समायमोसा अवंतदोसा करिति जे कालं । ते देवदुब्भगत्तं मायामोसेण पाविति ॥ 862 / "किं मज्झ ?' निरुच्छाहा हवंति je svvsNghkjjesu| te देवसमीबज्झा दुप्पिच्छा हुति सुरमिच्छा ॥ 863 / 150 Page #160 -------------------------------------------------------------------------- ________________ कंदप्प-देवकिब्बिस-अभिओगा आसुरी य सम्मोहा । इयदुट्ठभावणमया सुरा वि ते तारिसा हुंति .. ॥ 864 ॥ एवं कालगयस्सा सरीरमंतो व हुज्ज बाहिं वा । जै अंतो निज्जवगा इमेण विहिणा विगिचंति ॥ 865 ॥ जत्थेव मासकप्पं वासावासं व नाम ठायति । पढम चिय गीयत्था तत्थ महाथंडिलं पेहे ॥ 866 ॥ दिसि अवरदक्खिणा दक्खिणा य अवरा य दक्खिणापुव्वा । अवरुत्तरा य पुव्वा उत्तरपुव्वुत्तरा चेव ॥ 867 ॥ पढमाइ अण्ण-पाणं सुलहं, बीयाइ दुल्लहं होइ । उवही पुण तैयाए, नत्थि चउत्थीइ सज्झाओ ॥ 868 ॥ पंचमियाए कलहो, गणभेओ तेसिं होइ छट्ठीए । सत्तमदिसि गेलण्णं मरणं पुण अट्ठमीए उ ॥ 869 ॥ पढमदिसावाघाए बीयादीणं पि सो गुणो भ्न्निओ। कमसो सव्वासु, तओ तीए, महाथंडिले पेहे . ॥ 870 ॥ जं वेलं कालगओ तं वेलंगुट्ठमादि बंधिज्जा । छेयण जग्गण वसहा कुणंति धीरा सुयरहस्सा ॥ 871 ॥ वंतरमादी व तयं देहमहिढेज्ज तेण वुट्ठिज्जा । आगमविहिणा धीरेहिं उवसमो तस्स कायव्वो ॥ 872 ॥ दोण्णि य दिवड्डभोए दब्भमया पुत्तला उ कायव्वा । समभोगे पुण एगो, अवड्डभोगे न कायव्यो ॥ 873 ॥ तिण्णेव उत्तराई पुणव्वसू रोहिणी विसाहा य । एते छनक्खत्ता पणयाल मुहुत्तसंजोगा ॥ 874 ॥ सयभिसया भरणीओ अद्दा अस्सेस साइ जिट्ठा य । छ इमे पुणद्धभोगा समभोगा सेसनक्खत्ता ॥ 875 ॥ 151 Page #161 -------------------------------------------------------------------------- ________________ जत्तोहुत्तं गामो तत्तो सीसं ठवित्तु तं वोत्तुं । गच्छंति थंडिलं पइ अपच्छओ तं नियच्छंता ॥ 876 ॥ सुत्त-'त्थ-तदुभयविऊ पुणज्ज (?) चित्तूण पाणग कुसे य । गच्छइ य तणाई सो समाई सव्वत्थ संथरै ॥ 877 ॥ विसमा जै हुज्ज तणा उवरि मज्झे व हिट्ठओ वा वि। . मरणं गेलणं वा ता गणहर-वसह-भिक्खूणं . ॥ 878 ॥ जत्थ य नत्थि तणाई चुण्णेहि व तत्थ केसरेहिं वा । कायव्वोऽत्थ ककारो हेट्ठि तकारं च बंधिज्जा . ॥ 879 ॥ जाइ दिसाए गामो तत्तो सीसं तु होइ कायव्वं । ... उटुंत रक्खणट्ठा न नियत्तिज्जा पयक्खिणिउं ॥ 880 ॥ चिंधट्ठा रयहरणं दोसा उ भवे अचिण्ध्क्र्न्न्म्मि। . गच्छिज्ज व सो मिच्छं, राया व करिज्ज गामवहं ॥ 881 ॥ जो जहियं सो तत्तो नियत्तई अविहिकाउसग्गं च । आगम्म गुरुसयासे कुणंति, तत्थेव न कुणंति. ॥ 882 ॥ खमणमसज्झायं वा रायणिय-महानिनाय-नियगेसु । कायव्वं नियमेणं असिवादिभए न कायव्वं ॥ 883 ॥ अवरज्जु तओ थेरा सुत्त-'त्थविसारया पलोइंति । खवयसरीरं, तत्तो सुहाऽसुहगई वियाणंति ॥ 884 ॥ तरुसिहरगए सीसे निव्वाण, विमाणवासि थलकरणे । जोइसिय वाणमंतर समम्मि, खड्डाइ भवणवई ॥ 885 ॥ जै दिवसे संचिक्खइ तमणालिंगं च अक्खयं मडयं । तै वरिसाणि सुभिक्खं खेम-सिवं तम्मि रज्जम्मि ॥ 886 ॥ जं वा दिसमुवणीयं ससरीरं सावएहिं खवयस्स । / तीइ दिसाइ सुभिक्खं विहार जोगं सुविहियाणं ॥ 887 ॥ 152 Page #162 -------------------------------------------------------------------------- ________________ ते धण्णा सप्पुरिसा तेहिं सुलद्धं च माणुसं जम्मं । आराहणा भगवई पडिवण्णा जेहिं संपुण्णा ॥ 888 ॥ ते सूर ते धीरा पडिवज्जिय जेहिं स्ण्घ्म्ज्झ्म्मि। आराहणापडाया सुहेण गहिया चउक्खंधा ॥ 889 ॥ किं नाम तेहिं लोए महाणुभावेहिं हुज्ज नो लद्धं ? / आराहिंतेहिं इमं महग्घमाराहणारयणं ॥ 890 ॥ ते वि सउण्णा जे तस्स सुद्धमाराहणं पसाहिति । जम्मे जम्मे पाविति ते वि आराहणं परमं ॥ 891 ॥ आराहयं मुणिं जे. सेवंति नमंति भत्तिसंजुत्ता । आराहणाफलमिणं सुगैसुहं ते वि पार्विति ॥ 892 ॥ एयं पच्चक्खाणं सवियारं वण्णियं स्वित्थार्ण्। इत्तो भत्तपरिण्णं लेसेण भणामि अवियारं ॥ 893 ॥ अपरक्कमस्स मुणिणो भत्तपरिण्णं भणंति अवियारं । काले अपहुप्पंतम्मि तं पि तिविहं समासेणं ॥ 894 ॥ पढमं जाण निरुद्धं निरुद्धतरयं च भण्णए बीयं । / परमनिरुद्धं तैयं, तेसिं सरूवं पुण भणामि ॥ 895 ॥ जंघाबलपरिहीणो रोगाऽऽयकहिं करिसियसरीरो । तस्स मरणं निरुद्धं भणियमणीहारिमें पढमं ॥ 896 ॥ तम्मि य पुव्वुत्तविही, दुविहं तं पि य पयासमपयासं । जणनायं तु पयासं जणे अविनायमपयासं ॥ 897 ॥ वाल-'ग्गि-वग्घमादीहिं सूल-मुच्छा-विसूइयाईहिं । नच्चा संवट्टिजंतमाउयं सिग्घमेव मुणी ॥ 898 ॥ जाव न वाया अक्खिवै, जाव चित्तं न होइ अक्खित्तं । . सण्णिहियाणाऽऽलोवै गणिमादीणं पि सो तत्थ ॥ 899 ॥ 153 Page #163 -------------------------------------------------------------------------- ________________ एयं निरुद्धतरयं मरणमणीहारिमं अवीयारं । सो चेव जहाजोगं पुव्वुत्तविही हवै तम्मि ॥ 900 ॥ वायाइएहिं जइया अक्खित्ता हुज्ज भिक्खुणो वाया। . . तैया परमनिरुद्धं भणियं मरणं अवीयारं ॥ 901 ॥ नच्चा संवट्टिज्जंतमाउयं सिग्घमेव सो भिक्खू । अरहंत-सिद्ध-साहूण अंतियं सव्वमालोए - ॥ 902 ॥ एवं भत्तपरिण्णा सुयाणुसारेण वण्णिया एसा । इत्तो इंगिणिमरणं भणामि सम्मं समासेणं ॥ 903 ॥ जो भत्तपरिण्णाए उवक्कमो वण्णिओ स्वित्थारो। सो चेव जहाजोगं उवक्कमो इंगिणीमरणे ॥ 904 ॥ संलिहियदव्व-भावो इंगिणिमरणम्मि बद्धववसाओ । आइमइयसंघयणे धीमंतो खामिउं सयणं ॥ 905 ॥ अंतो बाहिं च तओ विसुद्धमारुहिय थंडिलं इक्को । संथरिय तणाई तहिं उत्तरसिरमहव पुव्वसिरो ॥ 906 ॥ अरहादिअंतिगे सो सीसम्मि कयंजली विसुद्धमणो । आलोयणं च दाउं वोसिरै चउव्विहाहारं ॥ 907 ॥ सयमेव अप्पणा सो करेइ आउण्त्त्न्नाइकिरियाओ। उच्चाराइ विगिचइ सयं च सम्मं निरुवसग्गे ॥ 908 ॥ जाहे पुण उवसग्गा दिव्वा माणुस्सया व से हुज्जा । ताहे निप्पडिकम्मो ते अहियासेइ विगयभओ ॥ 909 ॥ पत्थिज्जंतो वि तओ किण्णर-किंपुरिसदेवकण्णाहिं । . न य सो तहा वि खुब्भइ, न विम्हयं कुणै रिद्धीए ॥ 910 ॥ जै से दुक्खत्ताए सव्वे वि य पुग्गला परिणमिज्जा । तह वि न से थेवा वि हु विसोत्तिया होइ झाणस्स ॥ 911 ॥ 154 Page #164 -------------------------------------------------------------------------- ________________ // 912 // // 913 // // 914 // // 915 // // 916 // // 917 // सव्वो पुग्गलकाओ अहव सुहत्ताए तस्स परिणमै । तह वि न से संजायै विसोत्तिया सुद्धझाणस्स सच्चित्ते साहरिओ सो तत्थुप्पिक्खए विमुक्कंगो । स्वसंते उवसग्गे जयणाए थंडिलमुवेइ । वायण-परियट्टण-पुच्छणाओ मुत्तूण तह य धम्मकहं । सुत्त-'त्थपोरिसीए सरेइ सुत्तं च एगमणो एवं अट्ठ वि जामे अतुयट्टो झायई पसण्णमणो । आहच्च निद्दभावे वि नत्थि थेवं पि सैनासो सज्झाय-कालपडिलेहणाइयाओ न संति किरियाओ। जम्हा सुसाणठाणे वि तस्स झाणं न पडिकुटुं आवासयं च सो कुणै उभयकालं पि जं जहिं कमै । उवहिं पडिलेहेइ य मिच्छक्कारो य से खलिए वेउव्व्न्न्-माहार्य्-चार्न्न्-खीरास्वाइल्द्धीओ। . कज्जे वि समुप्पण्णे विरागभावा न सेवै सो. मोणाऽभिग्गहनिरओ आयरियाईण पुव्ववागरओ । देवेहि माणुसेहि य पुट्ठो धम्मक्कहं कहै एवमहक्खायविहिं साहित्ता इंगिणीधुयकिलेसा । सिझंति केइ, केई हवंति देवा विमाणेसु . एवं इंगिणिमरणं सुयाणुसारेण वण्णियं विहिणां । पाओवगमणमित्तो समासओ चेव वण्णिस्सं पढमिल्लयसंघयणो संलिहियप्पाऽहवा असंलिहिओ । नीहारिममियरं वा पाओवगमं कुणै धीरो जं पायवो व्व उद्घट्ठिओ ब्व पासल्लिओ व्व सो झाइ । उव्वत्तणाइरहिओ निच्चेट्ठो होइ सो तम्हा ॥ 918 ॥ ॥ 919 // // 920 // // 921 // // 922 // // 923 // 155 Page #165 -------------------------------------------------------------------------- ________________ // 924 // // 925 / / // 926 // // 927 // // 928 // // 929 // पुढवी-AU-तेऊ-वाउ-वणस्सइ-तसेसु साह्रिओ। वोसट्ठ-चत्तदेहो अहाउयं पालै महप्पा मंडणगंधालोय(?लेव)णभूसियदेहो व जावजीवं सो। झाएइ निच्चनिच्चलमणिमिसमंगंवर(?धरो) धीरो उवसग्गेण वि जं सो साहरिओ क्रुणै कालमण्णत्थ । तो भणियं नीहारिममियरं पुण निरुवसग्गम्मि. आगाढे उवसग्गे दुब्भिक्खे सव्वओ दुरुत्तारे । अविहिमरणं पि दिटुं कज्जे कडजोगिणो सुद्धं कोसलयधम्मसीलो अटुं साहेइ गद्धपिटेणं । नयरम्मि य कुल्लैरे चंदसिरिं विप्पभूईणं जिणकप्पिओ उरालो पाडलिपुत्ते पौत्थवैयाए । अंसग्गहमावडिओ धीरो वेहाणसमकासि अरिमारएण निवैम्मि मारिए गहियसमणलिंगेण । उड्डाहपसमणत्थं सत्थग्गहणं कयं गणिणा . सयडालेण वि तैया विसप्पओगेण साहिओ अट्ठो । वररुइपओगरुढे दिढे नंदे महापउमे अह सो पाओवगओ धम्म सुक्कं च सुट्ट झायंतो । उज्झियदेहो जायै कोई वेमाणियसुरेसु कोई पाओवगओ निच्चेट्ठो सुट्ठ धम्म-सुक्काई । झायंतो अपमत्तो औव्वकरणेण सुभलेसो निम्महिय मोहजोहं सावरणं खवगसेढिमारूढो । सुहडो इव रणसीसं केवलरज्जं समज्जिणइ 'उक्कस्सएण कम्मा साउगसेसं पि केवली जाया। वच्चंति समुग्घायं, सेसा भज्जा' भणंतेगे ॥ 930 ॥ ॥ 931 // // 932 // // 933 // // 934 // 15 Page #166 -------------------------------------------------------------------------- ________________ तं न, जमुत्तं सुत्ते फलगप्पणमेव तेण हियमो(? मे)यं । अंतोमुहुत्तसेसम्मि आउए नत्थि भयणा वि। ॥ 936 ॥ उल्लं संतं वत्थं विरिल्लियं जह लहुं विनिव्वाइ। संविल्लियं तु न तहा, तहेव कम्मं मुणेयव्वं ॥ 937 ॥ ठीबंधस्स सिणेहो हेऊ, खीयै य सो सुमुह(? हुम)यस्स । परिसडै खीणनेहं, सेसं अप्पट्टिई होइ ॥ 938 ॥ पज्जलै खलै वेवै तप्पइ तावेइ जा सिणेहो से। निव्वाइ झत्ति सो च्चिय उज्झियनेहो पईवो व्व ॥ 939 ॥ चौहि समएहिं दंडय-कवाड-मंथ-जयपूरणाणि तो। कुणै, कमेण नियत्तै तहेव सो चौहि समयेहि ॥ 940 ॥ काऊणाऽऽउसमं सो वेयणियं तह य नाम-गोयाणि । सेलेसिमुवागंतुं जोगनिरोहं तओ कुणै . ॥ 941 ॥ बायरवैप्पओगं बायरकाएण बायरमणं c। . बायरकायं पि तहा रुंभइ सुहुमेण काएण . ॥ 942 ॥ तेणेव सुहममण-वैजोगं रुभित्तु सुहुमकाएण । काइयजोगे सुहुमम्मि सुहुमकिरियं जिणो झाई ॥ 943 ॥ सुहमकिरिएण झाणेण निरुद्ध सुहुमकायजोगे वि । सेलेसी होइ तओ अबंधओ निच्चलपएसो ... ॥ 944 ॥ देहतिगकम्मसेसं हंतुं पंचक्खरुग्गिरणकालं । उच्छिण्णकिरियमप्पडिवाई झाणं झियाइ तओ ॥ 945 ॥ सो तेण पंचमत्ताकालेण खवेइ चरिमझाणेण । अणुइण्णाओ दुचरिमसमए सव्वाओ पयडीओ ॥ 946 ॥ चरमसमयम्मि तो सो खवेइ वेइज्ज्मान्न्प्य्द्दीओ। बारस तित्थयरजिणों, इक्कारस सेससव्वण्णू ॥ 947 ॥ 157 Page #167 -------------------------------------------------------------------------- ________________ एसो अविग्गहाए गईइ समए अणंतरे चेव । पावै जगस्स सिहरं खित्तं कालं च अफुसंतो ॥ 948 ॥ उड्डे बंधणमुक्को तहासहावत्तओ य सो जाइ । जह एरंडस्स फलं बंधणमुक्कं समुप्फिडै . ॥ 949 ॥ परओ धम्माभावा तस्स गई नत्थि कम्ममुक्कस्स । होइ अहम्मेण ठिई साइ-अणंतं च सेकालं । ॥ 950 ॥ इह देहतिगं मुत्तुं सिज्झइ गंतुं तहिं shaavttho। चरिमतणुतिभागूणं अवगाहमुवेइ जीवघणं ॥ 951 ॥ ईसीपब्भाराए सीयाए जोयणेण लोग्ण्तो। सिद्धाणोगाहणया उक्कोसं कोसछब्भाए - ॥ 952 ॥ तैलोयमत्थयत्थो सो सिद्धो दव्व-पज्जवसमेयं । जाणइ पासइ भगवं तिकालजुत्तं जंगमसेसं ॥ 953 ॥ भावे सम-विसमत्थे सूरो जुगवं जहा पयासेइ । लोगमलोगं च तहा केवलनाणं पयासेइ .. ॥ 954 ॥ गयराग-दोस-मोहो विगयभओ तह निरुस्सुगो मैमं । बहुजणपरिगीयगुणो नमंसणिज्जो तिलोयस्स ॥ 955 ॥ जं नत्थि सव्वबाहाओ तस्स, सव्वं पि जाणइ जयं सो। जं च निरुस्सुगभावो परमसुही तेण सुपसिद्धो ॥ 956 ॥ परमिड्ढीपत्ताणं मणुयाणं नत्थि तं सुहं लोए । अव्वाबाहमणुवमं जं सुक्खं तस्स सिद्धस्स ॥ 957 ॥ देविंद-चक्कवट्टी इंदियसुक्खं च जं अन्नुह्व्ण्ति। . तत्तो अणंतगुणियं अव्वाबाहं सुहं तस्स ॥ 958 तीसु वि कालेसु सुहाणि जाणि पवराणि नर-सुरिंदाणं । ताणेगसिद्धसुक्खस्स एगसमयम्मि na'gghaMti । ॥ 959 // 158 Page #168 -------------------------------------------------------------------------- ________________ विसएहिं से कज्जं जं नत्थि छुहाइयाओ बाहाओ । रागाइया य उवंभोगहेउणो तस्स जं नत्थि ॥ 960 ॥ इत्तो च्चिय निच्चं से भासण-चंकमण-चिंतणाईणं । चिट्ठाण नत्थि भावो सिद्धे पडिसिद्धकरणम्मि ॥ 961 ॥ अणुवमममेयमक्खयममलं सिवमजर(? ममर)मभय धुवं । एगतियमच्वंतियमव्वाबाहं सुहं तस्स ॥ 962 / / उक्कोसियमाराहणमाराहित्ता मुणी चउक्खंधं । कम्मरयविप्पमुक्का तेणेव भवेण सिझंति ॥ 963 ॥ आराहइत्तु धीरा मज्झिममाराहणं चउक्खंधं । पाविति पावमुक्का तैयभवे सासयं सुक्खं ॥ 964 ॥ आराहिऊण विहिणा जहण्णमाराहणं जहासत्तिं । सोग्गइपरंपराए सत्तमजम्मेण सिझंति ॥ 965 ॥ आराहणाफलमिणं सौं संवेगवड्ढिउच्छाहो । . सीसो भणइ भंते ! कहमेसा लब्भइ विसुद्धा ? / / 966 ॥ तीए बहुमाणाइसु पवयणवच्छल्ल-भावणाइसु य । जयसु विसुद्धं लद्धं आराहणमो गुरू भणइ ॥ 967 ॥ चिंतामणि त्ति परमं कुणसु सयाऽऽराहणाइ बहुमाणं । बंधित्थ थिरणुवाओ तिसंझमज्झत्थियं तं च ॥ 968 ॥ आराहणारिहेसुं वच्छल्लं कुणसु निच्चमुवउत्तो । भावेसु दुल्लहत्तं च तीइ धम्मे पमाईणं ॥ 969 ॥ आलोएसु य निच्चं मच्, पच्चूहमीहियत्थाणं । तस्स य निरोहसाहणमाराहणमेव भावेसु ॥ 970 ॥ अरहाइसु वच्छल्लं करिज्ज; भाविज्ज तेसि गुणगरुयं । / पूया-सक्कारेसु य रमिज्ज तेसिं गुणनिहीणं ॥ 971 ॥ 150 Page #169 -------------------------------------------------------------------------- ________________ पवयणपसंसणाए रमिज्ज, विरमिज्ज धम्मनिंदाए । सज्जसु गुरुभत्तीए, सत्तीइ करिज्ज सक्कारं ॥ 972 ॥ सुमणे समणे वंदिज्ज, सुट्ठ निदिज्ज निययदुच्चरियं । गुणसुट्ठिएसु रज्जसु, सज्जसु सुय-सील-सच्चेसु ॥ 973 ॥ वज्जेसु कुसंसग्गिं, संसग्गिं कुणसु सीलमंतेसु । निच्चं च गुणे गिण्हसु परस्स, संते वि मा दोसे . ॥ 974 ॥ दुट्ठकसायपिसाए निहणिज्ज, हणिज्ज इंदियमैंदे । ताडिज्जसु दुच्चरियं मणमक्कडमुक्कडपयारं ॥ 975 ॥ नाणं सुणेसु, नाणं गुणेसु, नाणेण कुणसु क्ज्जाइण्। . .. नाणाहिएसु रज्जसु अणुसज्जसु नाणदाणम्मि ॥ 976 ॥ एवं sa'bbhAsAo, निच्चं उत्त्म्गुन्नान्नुरागाओ। दोसावहीरणाओ, सुहपरिणामस्स भव्वस्स ॥ 977 ॥ अकुसलखओवसमओ, निययं कुसलाणुबंधओ चेव । आराहणाए सिद्धी विसुद्धगैसाहणी होइ .. ॥ 978 ॥ मरणसमयम्मि जायै जारिसिया से मई महोयारा । तारिसिएसुप्पत्ती होइ तओ नरवर-सुरेसु ॥ 979 ॥ तेसु वि गुणाणुराओ सुहपरिणामों य होइ जीवस्स । पुव्वब्भासेण जओ दाण-'ज्झयणाइ परिणमै . ॥ 980 ॥ जह खलु divasa'bbhatthaM रयणीए सुमिणयम्मि पिच्छंति । तह इहजम्मब्भत्थं सेवंति भवंतरे जीवा ॥ 981 ॥ इय विसयवैरिवहवीरभद्दमाराहणं पसाहेसु । उवएसपएहिं इमेहिं धीर ! धीराण सम्मग्गे समगे ॥ 982 / जिणमयमयरहरुप्पण्णमेयमाराहणामयं पाउं । विसउण्हतण्हमवहाय साहुणो निव्वुइमुर्विति ॥ 983 / 160 Page #170 -------------------------------------------------------------------------- ________________ // 984 // // 985 // // 986 // इय सुंदराई जिणवीरभद्दभणियाइं पवयणाहिंतो । चिरमुच्चिणि सुपएसा रैया आराहणपडाया वण्णाणमाणुपुव्वी गाहद्धपयाण पाययाणं च । कत्थइ कहिचि रैया पुव्वपसिद्धाण समईए आराहणापसत्थम्मि एत्थ सत्थम्मि गंथपरिमाणं । नौयाइं नव सयाई अत्थागाहम्मि गाहाणं विक्कमनिवकालाओ अट्ठत्तरिमे समासहस्सम्मि । एसा सव्वंगिहिया गहिया गाहाहिं सरलाहिं मोहेण मंदमइणा इमम्मि जमणागमं मए लिहियं । तं महरिसिणो मरिसिंतु, अहव सोहिंतु करुणाए भवगहणभमणरीणा लहंति निव्वुइसुहं जमल्लीणा । तं कप्पडुमसुहयं नंदौ जिणसासणं सुइरं ॥ 987 ॥ ॥ 988 // // 989 // // 2 // ||pj'jNtaaraahnnaa // (आराहणासारो) सिवसुहसिरीइ हेउं वंदिय वीरं सुलद्धसुकयफलं । संजममंदिरहेउं भणामि आराहणासारं चउवीसादारेहिं संलेहण ठाण वियडणा सम्मं । अणु-गुणवयाणि duna'vi पावट्ठाणाणि सागारं चठसरणगमण दुक्कडगरिहा सुकडाणुमोयणा विसए । संघाइखामणं तह चउगइजीवाण खामणयं चेइयनमणुस्सग्गं अणसण मणुसिट्टि भावणा कवयं । नवकार सुहज्झाणे नियाण मैयार मेयफलं संलेहणा इ दुविहा अभिंतरिया य बाहिरा चेव्। . अभिंतरा कसाएसु बाहिरा होइ हु सरीरे * 11 ॥ 4 ॥ Page #171 -------------------------------------------------------------------------- ________________ तणुसंलेहण तिविहा उक्कोसा मज्झिमा जहन्ना य । बारस वासा बारस मासा पक्खा वि बारस उ ॥ 6 ॥ चत्तारि विचित्ताइं विगईनिज्जूहियाइं चत्तारि । संवच्छरे य दुन्नि य एगंतरियं च आयामं ॥ 7 ॥ नाइविगिट्ठो य तवो छम्मासे परिमियं च आयामं । अन्ने वि य छम्मासे होइ विगिटुं तवोकम्म ॥ 8 ॥ वासं कोडीसहियं आयाम कट्ट आणुपुव्वीए । गिरिकंदराइ गंतुं पाउवगमणं अह करिज्जा ॥ 9 ॥ संलेहणा सरीरे बारसवरिसेहिं जा कया मुणिणा । सयला वि सा निरत्था जाव कसाए न संलिहिए ॥ 10 ॥ नाण-तव-चरण-संजम-करण-विणय-दाण-सील-झाणेहिं । जं पुव्वकोडिजणियं तं पुण्णं हणइ कोहग्गी ॥ 11 ॥ गंधव्व-नट्ट-हय-गय-मल-मल्लयगइ-पवेसठाणाई । वज्जइ आराहणजुओ झाणस्सं विघायकारीणि ... ॥ 12 ॥ गीयत्थगुरुसमीवे वंदियमालोयए जहायरियं । / सुगुरुसय(?)सिद्धसक्खं भावेणाऽऽलोयए सम्म ॥ 13 ॥ मूलगुण उत्तरगुणे कहवि पमाओ कओ मए को वि। अरहंताईसक्खं मिच्छा मे दुक्कडं त्स्स्। ॥ 14 ॥ नाणम्मि दंसणम्मि य तवे चरिते य वीरियायारे । राग-दोसेहिं कयं तिविहाऽऽलोएमि ऐयारं ॥ 15 ॥ भवसयसहस्स दुलहं, संका-कंखाइदोसपणरहियं । . सगसट्ठिभेयसुद्धं सम्मत्तं मे सया हौ ॥ 16 ॥ चउसद्दहण तिलिंगं दसविणय तिसुद्धि पंचगयदोस । अट्ठपभावण भूसण-लक्खणपंचविहसंजुत्तं - ॥ 17 ॥ 12 Page #172 -------------------------------------------------------------------------- ________________ // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // छव्विहजयणाऽऽगारं छब्भावणभावियं च छट्ठाणं । इय सत्तसट्ठिदंसणभेयविसुद्धं च सम्मत्तं . पाणिवह मुसावायं अदत्त मेहुण परिग्गहं थूलं । जावज्जीवं दुतिहा गिण्हामि अणुव्वए पंच पढमं दिसिव्वयं चिय बीयं भोगोवभोगसंजणियं । तैयं अणत्थदंडं तह गिण्हइ गुणवए तिन्नि जै पुण करेइ साहू तो पंच महव्वए समुच्चरै । तह राईभोयणमवि तिविहं तिविहेण जाजीवं पाणिवहं तह अलियं अदत्तगहणं च मेहुणं मुच्छं । कोहं माणं मायं लोभं पिम्मं तहा दोसं कलहं अब्भक्खाणं अरैरई वज्ज तह य पेसुन्न । परपरिवायं मायामोसं मिच्छत्तसल्लं च वज्जियपावट्ठाणो इटुं देहं चएमि ओहिं पि। सागारमावईए जै जीवे पारएमि तहा विविहगुणसमान्ने जिणिंदवर सिद्ध साहु जिणधम्मे । चउगइदुहभवभीओ चौरो सरणे करे पणओ अट्ठदसदोसरहिया सव्वन्नू तिय्स्नाह्क्य्पूया। चौतीसाइसयजुया अरहंता सरणयं मज्झ निट्ठवियाट्ठकम्मा कयकिच्चा सासयं सुहं पत्ता । तियलोयमत्थयत्था सिद्धा सरणं सया मज्झ पंचमहव्वयधारा जिणआणा-करण-चरणधरणपरा । समिई-गुत्तिविहारा साहू सरणं हवौ मज्झ उवसम-विणयपहाणो दयसारो अस्थि-नत्थिवायपरो । जीवाइतत्तनवगो जिणधम्मो सरणयं मज्झ ॥ 24 ॥ ॥ 25 // // 26 // // 27 // // 28 // // 29 // 13. Page #173 -------------------------------------------------------------------------- ________________ // 31 // // 33 // // 34 // // 35 // मिच्छत्तं परपीडं अहिगरणं जं च देसिओ कुपहो । आणाबझं विहियं दुक्कडं गरिहामि तं सव्वं अन्नाणंधेण मए मैमलहंतेण कह वि जिणसमए । इत्थभवे अनेसु य भवेसु जे केइ संठविया आसि कुदेव-कुगुरुणो कुम्ग्ग्देस्न्न्-कुध्म्म्ख्न्नाई। तित्थुच्छेय कुतित्थयनिम्माणाई अमाणाई नाणाइमग्गलोवो जो को वि कओ तहा कुतत्ताइ । जाइं परूवियाइं ताइं सव्वाइं गरिहामि . जोई-विज्जयसत्थाण सउणसत्थाण कामसत्थाणं । वत्थूविज्जाईणं तह धणुविज्जाइयाणं पि लक्खण-छंदो-'लंकार-भरहनाडय-पमाण-नीईणं । एमाइकुसत्थाणं निम्माणं तमिह गरिहामि जिण-सूरि-वायगाणं संघस्स य जं कया मयाऽवना । सत्तेण धम्मकज्जं जं न कयं तं पि गरिहामि .. जिणभवणपाडणं बिंबभंजणं तह य बिंबगालणयं । बिंबा-कलसाइ-पुत्थयविक्किणणं जं च कह वि कयं चेइय-गुरुगयदव्वं उविक्खियं, भक्खियं च मूढेणं । आया(?NA)णं जं लोवणं च विहियं तयं निदे . अणायरो कओ जं च, पमाओ विहिओ य जं । धम्मस्सुप्पाइया खिसा, असुत्तं च परूवियं चरित्ते दंसणे नाणे अईआरो य जो को। नाऽऽलोइओ य मूढेणं, पायछित्तं च नो कयं सव्वहा वितहायारं सरामि, न सरामि jN। निंदामि तमहं पावं, तस्स मिच्छा मि दुक्कडं । 164 ॥ 36 ॥ // 37 // // 38 // // 39 // // 40 // // 41 // Page #174 -------------------------------------------------------------------------- ________________ हरि-करि-करहा वसहा नरनिवहा जुवै-दविण-गेहाइं । आभरण-वत्थुमाई अहिगरणकरा मए चत्ता ॥ 42 ॥ तह गामा-'ऽगर-नगरा-'ऽसम-पट्टण-खेड-कब्बड-मडंबा । दोणमुह-सनिवेसा निगमा य सुरायहाणीओ ॥ 43 ॥ अय-तंब-तौय-सीसग-रययपमुह(?) नाणाविहा य आरामा । जे कय कारविया वि य इह-'न्नजम्मे वि ते गरिहे ॥ 44 ॥ खित्त-गुलवाड-वाडी लाढा-सण-गुलियपवरखित्ताई (?) / धम्मत्थं तरुरोवणपमुहं गरिहामि तिविहेणं ॥ 45 ॥ पव-सभ-कूव-सरोवर-सारणि-पुक्खरणि-ढिंकुय-कुसिट्टा । अरहट्टा पावट्टय जे के वि कया चए ते वि ॥ 46 ॥ हल-दंताल-मईए घाणा घाणी य जंतिणि-घट्टे । नीसाहुक्खल-मुसले चुल्ही-चुल्हित्तए वि चए ॥ 47 ॥ पासाय-हट्ट-खट्टा-पट्टा सीहासणाई सिज्जाओ। चामर-मयूर-भद्दासणाई विधिहाई रच्छा(?म्मा)इं ॥ 48 ॥ सुक्खासणाणि वाहिणि रह-रहकल-सिज्जवालिया ग्ण्ती। लंघी-विहिल्लिपमुहे जंते य चए तिहा सकए ॥ 49 ॥ जलजत्ताए पवहण डूबी बेडा वही य कोटिंबे । खरकुयपमुह अणेगे चएमितिविहेण अहिगरणे ॥ 50 ॥ पायार मार गौर खाइय विज्जाहरी य तोरणया । ढिंकुलिय-जंत-सुयरी-सयग्घिया-सिल्ल-भल्ला य ॥ 51 ॥ तरवारि-कुंत-सव्वल-करतल-सबली य अद्धचंदा य । नाराय-गया-लौडी-मुग्गर-कट्टारिया-खग्गा ॥ 52 ॥ भत्था-भत्थी-सिंगिणि-धणु-तोमर-रालि-वौलिय-कुडाला । वारणि-फरी-फराओ ओडणपमुहा उ आवरणा ॥ 53 ॥ ... .. 175 Page #175 -------------------------------------------------------------------------- ________________ पक्खर-पल्लाण-गुडा सन्नाहा गद्दि सिक्ख(? रक) वज्जंगी । अंगरखी य झयाई काहल-नीसाण-दम्मामा ॥ 54 ॥ kuddaal-prs(su)kNks-sNdds-paaraah-kusi-kuhaaddiio| कुंटी-अहिगरणि-घणा विजण-वंसुल्ल-करवत्ता ॥ 55 ॥ तह बिडिस-जाल-वग्गुर-भरवल-पासा वरत्त-अहिल्ला । . हंजीर-नौल-संकल-हडिमाइ अणेगाहिगरणा . ॥ 56 ॥ विहिया iha'najamme, जे केई कारिया अणुमया y|.. . ते सव्वे तिविहेणं भावेणं वोसिरे सम्म . ॥ 57 ॥ अन्नाणि जाणि काणि वि जिणआणाबाहिराणि विहियाणि । मिच्छत्तकारणाई तेसिं मिच्छुक्कडं इण्डिं ॥ 58 ॥ जिण-सिद्ध-सूरि-उवझाय-मुणिगणे सड्ढ दंसणे सेसं । दाणं सीलं सुतवं सुगुणं सत्ताणमणुमाए चौतीस बुद्धाइसय अट्ठ महापाडिहेर ध्म्म्खा। तित्थपवत्तणपभिई अणुमोएमि जिणिदाणं ॥ 60 ॥ सिद्धतमणंताणि य वरदसण-नाण-सुद्धचरियाणि । / इगतीसं सिद्धगुणे अणुमन्ने सव्वसिद्धाणं ॥ 61 ॥ पंचविहं आयारं, देस-कुलाईगुणे अ छत्तीसं । सिस्सस्स अत्थभासणपमुहं सूरीण अणुमोए ॥ 62 ॥ अंगाण उवंगाणं पयन्नसुय-छेय-मूलगंथाणं । उवझायाणं अज्झावणाइ सव्वं समणुमन्ने ॥ 63 ॥ समिई-गुत्ति-महव्वय-संजम-जैधम्म-गुरुकुलनिवासं । उज्जयविहारपमुहं अणुमोए समण-समणीणं ॥ 64 ॥ सामइय-पोसहाई अणुव्वयाई जिणिदविहिपूयं । / इक्कारपडिमपभिई अणुमन्ने सड्ढ-सड्ढीणं . ॥ 65 ॥ 16 Page #176 -------------------------------------------------------------------------- ________________ // 66 // = // 67 // = = // 68 // = = // 69 // = = // 70 // = = // 71 // = जिणजम्माइसु ऊसवकरणं तह महरिसीण पारणए । जिणसासणम्मि भत्ती पमुहं देवाणमणुमन्ने तिरियाण देसविरई पज्जंताराहणं च अणुमोए । सम्मैंसणलंभं अणुमन्ने णारयाणं पि सेसाणं जीवाणं दाणरुइत्तं सहावविणयत्तं । तह पयणुकसायत्तं परोवयारित्त भव्वत्तं दक्खिन्न दयालुत्तं पियभासित्ताइविविहगुणनिवहं । सिवमग्गकारणं जं तं सव्वं अणुमयं मज्झ इय परकयसुकयाणं बहूणमणुमोयणा कया एवं । अह नियसुचरियनियरं सरेमि संवेगरंगेणं धम्मो जिणपन्नत्तो तिन्नि य सन्नाण-दसण-चरित्ता । परिपालणाइ विहिया सम्मं चरणस्स. करणस्स आयरिय-वायगाणं वायणसूरीण थेर-सेहाणं । खवगाण गिलाणाणं वेयाक्च्चं कयं जं च .. समिईणं गुत्तीणं सतरसविहसंजमस्स किं पि मए । परिपालणं च विहियं नवगुत्तिसणाहबंभस्स सत्तण्ह मंडलाणं करणं गहणं चउण्ह कालाणं । सज्झायस्स विहाणं विणयम्मि य जं समाहाणं कालियसुयस्स गुणणं अंगाणमुवंगजोगवहणं जं । अणहिय-अहीणकरणं पडिलेहाऽऽवस्सयाईणं तह चक्कवालदसविहसामायारीई पालणं सययं । सिरिधम्मदेसणाए वक्खाणस्स य विहाणाइ पडिबोहो भव्वाणं औव्वसत्थावगाहणं सययं । . सेहाइयाण परिपाढणं च अगिलाणयाए य ॥ 72 ॥ ॥ 73 // // 74 // // 75 // // 76 // . // 77 // 160 Page #177 -------------------------------------------------------------------------- ________________ // 781 // 79 // // 8 // // 8 // : // 82 // सिद्धंतवायणाए गहणं तह गाहणं च सिस्साणं । निम्माणमउव्वाणं सुयसत्थाणं पसत्थाणं वित्तीणं चुनीणं करणं कयपुव्वसूरिगंथाणं । सम्मत्त-सव्वविरईए देसविरईए आरोवो नियमाऽभिग्गहगहणं सयं, परेहिं गहावणं विहिन्ना। परिगहपमाणगहणं सभंगयं सड्ड-सड्डीणं पडिमारोवो तेसिं तहेव आलोयणापयाणं च । निप्फायणं च विणओवयारनिउणाण सिस्साणं आयरियाण उवज्झाययाण समहत्तराण पयठवणं । थेर-'भिसेय-पवत्तिणि-गणवच्छेयाण व गणीणं नवकप्पो य विहारो, समत्थवत्थूण अपडिबंधत्तं । उद्देसियाइयाणं चागं taha'NesaNijjANe तह बारसहा करणं सभिंतर-बाहिराण य तवाणं । आयारपंचगस्स य तहेव परिपालणा परमा .. मलधारणमवणीए सयणं वासो य गुरुकुलम्मि सया । निस्संगया य निप्पडिकम्मत्तं जयण सयकालं उग्गपरीसहसहणं पमाणओ वा वि वेससंधरणं । / बायालीसेसणदोसवज्जियं पिंडगहणं च . केसुद्धरणं दुसहं, इंदियगामस्स जं वसीकरणं । पंचण्ह वि अट्ठण्ह वि परिहारो वि य पमायाणं उम्मग्गनिवारणयं सुमग्गपट्ठावणं च भव्वाणं । एमाई जं विहियं अणुमोए हं तमप्पहियं आयरियाण मुणीण वि एसा सुकडाणुमोयणा भ्न्निया। नवरं पुण नाणत्तं सूरीणं पंचहि पएहिं ॥ 84 ॥ ॥ 85 // // 86 // // 87 // // 88 // // 89 // Page #178 -------------------------------------------------------------------------- ________________ अह सावगो वि कोई धन्नो आराहणं च कुणमाणो । सुकडाणुमोयणेणं अप्पाणं भावए एवं ॥ 90 ॥ धन्नो हं जेण मए मिच्छतं तिविहओ वि परिचत्तं । संपत्तं सम्मत्तं अचिंतचिंतामणिसमाणं ॥ 91 ॥ लद्धो सिरिजिणधम्मो रम्मो तिजए वि दलियदुक्कम्मो । वारियपावपवेसो सुणिओ सुगुरूण उवएसो . ॥ 92 ॥ विनाओ निस्सेसो जीवाऽजीवाइतत्तयविसेसो । विहिया य तित्थजत्ता गुरुजत्ता तह य रहजत्ता ॥ 93 ॥ कारावियाई चेइयहराई पवराई सिरिजिणंदाणं । मणहरपडिमा तेसु य पइट्ठिया तिजयपुज्जाओ ॥ 94 ॥ विहिया य संघपूया असंयं पडिलाभिया महामुणिणो । साहम्मियवच्छल्लं बहुसो वि कयं तह महल्लं ॥ 95 ॥ सुपसत्थपुत्थयाई तहा अणेगाओ पुत्थियाओ य । . मए लेहाविय विहिया सुयणाणपवा बुहजणाणं . नवबिंबाण पवेसो सपुत्थयाणं कराविओ बहुसो । तिकालमच्चणाई सिरिजिणबिंबाण विहियाई ॥ 97 ॥ पडिबोहो भव्वाणं, सुसाहु-सुगुरूण पज्जुवासणया । फुल्लंकाण पयाणं पव्वज्जाभिमुहसड्ढाणं ॥ 98 ॥ निययावच्चाईणं पव्वज्जाए विसज्जणं तह य । पव्वज्जउच्छवाणं करावणं वरविभूईए ॥ 99 ॥ रइओ जिण्णुद्धारो, पोसहसालाण तह य कारवणं । साहम्मियसम्माणं, विहिया उचियाइदाणविही ॥ 100 ॥ भद्दाईण तवाणं करणं सिद्धंतसत्थवुत्ताणं । उज्जावणं च तेसिं तह जिणवरलक्खपूयाओ ॥ 101 ॥ 10 Page #179 -------------------------------------------------------------------------- ________________ सिरिवच्छ-तिलय-मौडाइयाणि पडिमाण आभरणगाणि । विहियाई, तहाऽऽजम्मं सामाइयमुभयसंझं पि ॥ 102 पव्वेसु पोसहाई दीण-अणाहाण दुत्थियजणाणं । उद्धरणं, तह धम्मियजणम्मि बहुमाणकरणाई ॥ 103 विहियं तह साहिज्जं सत्तीए. जं गिलाण-असहूणं । धरिया नियहिययम्मी आजम्में देव-गुरुभत्ती ॥ 104 रइओ परोवयारो, तहेव विणयारिहेसु विणओ वि । करुणा य पाणिवग्गेसु पक्खवाओ गुणड्ढेसु . ॥ 105 / एमाई अन्नं पि य जिणवरवयणाणुसारि जं सुक्द्द्ण्। . . कय कारिय अणुमोइयमहयं तं सव्वमणुमोए ॥ 106 / सद्दे रूवे य रसे गंधे फासे मणुनविसएसु । मा कुणसु धीर ! गिद्धि दुईते इंदिए दमसु . ॥ 107 / संघं जिणवरसिटुं सूरि-उवज्झाय-साहु-संजइओ । संबंधि-नाइउत्तमपुरिसे आसाइए खामे . ॥ 108 ॥ इय खामिय सयणजणं भत्तिब्भरनिब्भरो विन्न्य्प्न्नो। खामेइ सयलसंघं संवेगुल्लसियमुहकमलो ॥ 109 ॥ पंचमहव्वयजुत्ता सुसाहुणो साहुणीओ सुचरित्ता । सम्मत्ताइगुणजुया सुसावया सावियाओ य. ॥ 110 ॥ एसो चउविहसंघो जिणिदआणारओ गुणमहग्यो । तित्थयराण वि पुज्जो सुर-असुर-नरिंदनमणिज्जो ॥ 111 ॥ जे गुरुयकम्मजीवा संघं अवमाणयंति ते सययं । . नेरइयदुहं दुसहं सहति संसारकंतारे ॥ 11 ॥ संघपसायाओ जिया लहंति तित्थयर-गणहरत्ताणि । सुर-असुर-चक्कि-केसव-बलाण रिद्धी सिवसुहं च 74.9ALA 170 Page #180 -------------------------------------------------------------------------- ________________ // 114 // // 115 // // 116 // // 117 // // 118 // // 119 // अप्पुव्वभकुंभो सिवसुहसंपत्तिकप्पतरुकप्पो । अहिलसियकामधेणू अचिंतचिंतामणी संघो भवजलहिजाणवतं संघो, अपवग्गसिहरनिस्सेणी । करुणामयस्स जलही, परिहो दुग्गइदुवारस्स संघो भवकंतारे सत्थाहो, गुणमणीण पवरनिही । जं अवरद्धो मोहा गुरुकम्मेणं पमाया वा अब्भहियजायहरिसो सिरि विरइय अंजलि कयपणामो । तं सव्वं अवराहं सम्मं संघं खमावेमि आयरिय उवज्झाए सीसे साहम्मिए कुल गणे य । जे मे कया कसाया, सव्वे तिविहेण खामेमि सव्वस्स समणसंघस्स भगवओ अंजलिं करिय सीसे । अवराहं खामेमि य तस्स पसायाभिमुहचित्तो सगपुढवीसुं चौदस भेया, अडचत्त तिरियजाईसु । तिगहिय तिसय मणूए, अडनौय सयं च देवेसु पणसय तिसट्ठिभेए अभिहयदसगेण पीडिए जीवे । पण सहस छ सय तीसे मिच्छा मे दुक्कडं तेसिं तत्थ वि नेरइयाणं रयणाई पुढविभेयभिन्नाणं । परमाहमिय-परुप्पर-खित्तजवियणादुहत्ताणं कुंभीपागं करवत्तदारणं तिक्खसूलियारुहणं । वेयरणिनईतारण तत्तायोपुत्तलीसंगं । तह कूडसामलीसिहररोहणं कलकलंततौपाणं । असिपत्तवणपवेसण-नासा-कर-पायछेयणयं बहुहाकलंबवालुयपुलिणे गुरुभारभरियरहवहणं । भज्जियगं पिव भज्जण, रसियं पिव गालणाईयं ॥ 120 ॥ ॥ 121 // // 122 // // 123 // // 124 // // 125 // Page #181 -------------------------------------------------------------------------- ________________ वेल्लूरियं व कप्पण, चुन्नणगं चुत्रियं व णेगविहं । तत्तकवल्लीतलणं, लोहंगाराइखावणयं ॥ 126 ॥ इय नारयाण दुक्खं अणंतकाले वि जं मए विहियं । तं सव्वं खामेमी संपइ तिरिए खमावेमि ॥ 127 ॥ तत्थ उ ते पंचविहा, एगिदियमाइ जाव पंचिंदी । एगिदिय पंचविहा, बाया-सुहुमा य पुढवाई . ॥ 128 ॥ तत्थ मए सुहुमाणं अपजत्त-पजत्तयाण जं दुत्त्त्थ्। विहियं तमहं गरिहे, अओ परं बायरे खामे ... ॥ 129 ॥ मट्टी खडी य तूरी ऊसं अरणिट्ट-अब्भय-पलेवा । वन्नी गेरू लोणं विद्रुम हेमाइधाऊओ ॥ 130 ॥ रयण-मणि-फलिह-मणसिल-सुंचल-हरियाल-सिंधव-रसिंदा । हिंगुल-सोवीरंजण-कक्कर-पासाणपमुहा उ ॥ 131 ॥ पुढविक्काइयजीवा भवं भमंतेण जे मए के वि। अभिहयमाइपएहिं विराहिया ते वि खामेमि .. ॥ 132 ॥ कूवाइ-वट्ठिउदयं हरतणु हिम करग ओस घणौदही । महियाइ आउजीवा जे वहिया ते अहं खामे ॥ 133 ॥ कणगाऽसणि विज्जुक्का मुम्मुरि इंगाल-जालमाईया । तेउक्काइय जीवा परियाविय ते वि खामेमि ॥ 134 ॥ घण-तणु-मंडलि-मुह-सुद्ध-गुंज-उब्भामगुक्कलीवाया । एमाइ वाउजीवे खामेमि जे मए निहे। ॥ 135 ॥ वणस्सइजिय दुह वुत्ता सुत्ते, साहारणा य प्त्तेया। . एगाऽणंताण तणू जाणं, साहारणा ते उ ॥ 136 ॥ मूलय सूयरि वल्ला अल्ला सव्वा वि क्ण्द्जाईओ। अल्लहलिद्दा सूरणकंदों तह वज्जकंदो य ॥ 137 ॥ 102 Page #182 -------------------------------------------------------------------------- ________________ गज्जरि कुयारि थोहरि वंसकरिल्ला य लूणय गलोई । लसणं लोढा खिल्लुहड किसलपत्ताई गिरिकन्नी ॥ 138 ॥ भूमिरुहा विरुहाई खरिंसुया टक्कवत्थुलो पढमो । वणपत्ताइं विराली सत्तावरि कोमलंबिलिया ॥ 139 ॥ अल्लकचूरो अद्दो पल्लंकाई य एगपिंडालू । thega'llamuttha लूणय रुक्खच्छल्ली अमयवल्ली ॥ 140 ॥ एए अन्ने वि मए जीवा साहारणा उ जे निहया । ते सव्वे खामेमी, अह पत्तेए खमावेमि ॥ 141 ॥ वड-खयर-पलासा निंब-जंबु-सहकार-तिणिस-नग्गोहा । साल-तमाल-असोगा चंपय-पुन्नाग-संठाणा ॥ 142 ॥ इय पत्तेयतरूणं अणेगभेयाण जमिह दुट्ठ कयं । सहसा अन्नाणेण व कारणओ वा तयं खामे ॥ 143 ॥ sNkh-kvddddy-gNddol-als-aasNg-akkh-sippaao| गडर ईयल वालय बहुविह किमियाइ वंतरिया ॥ 144 ॥ पूयर-जलोयपमुहा जीवा बेइंदिया मए जे य । वहिया उद्दविया वा तिविहेणं ते खमावेमि ॥ 145 ॥ कीडी-चूडैलाओ कुंथू-उद्देहियाइ घीवहिला । इल्ली मंकुण जूया खडही भू(? लू)या य गद्दहिया ॥ 146 ॥ कन्नसियाली पिसुया गोगीडा छगण-धनकीडा य । मेहरिया तेइंदिसत्ते पहए तिहा खामे ॥ 147 ॥ विछू-कोलिय-मसगा मक्खी कुत्ती य, चंचडा दंसा । भमरा भमरी तिड्डा सलभ-पतंगा य खज्जोया ॥ 148 ॥ कंसारियाइयाओ के वी चौरिदिया मए पाणा । दुक्खे ठविया खामेमि ते अहं सव्वभावेणं ॥ 149 ॥ 173 Page #183 -------------------------------------------------------------------------- ________________ जलयर-थलयर-खहयर-उर-भुयसप्पाण तिरिपणिदीणं । सम्मुच्छिम-गब्भाण य अहुणा काहामि खामणयं । ॥ 150 ॥ जलचरजीवे खामेमि जे हए मच्छ-कच्छभे गाहे । सुसुमार चक्क दद्दुर जलचर जलमाणसि य णेगे ॥ 151 ॥ हरिण-हरि-वग्घ-चित्तय-संवर-गोरहर-सूयर-सियाले । सरभ-विग-रिंछ-रुज्झय-ससा य आरनए णेगे ॥ 152 ॥ गय-करह-तुरग-वसभा रासभ-गो-गावि-महिस-मेसे य । . अय-एड-साणपमुहे विराहिए थलयरे खामे भारंड-मोर-कोइल-बलाह-बग-हंस-गिद्ध-पारेवा । . सारस-कोसिय-वायस-होलाहिय-कुंच-ढिंका य ॥ 154 ॥ जीवंजीव-कविजल-चकोर-बग-चक्कवाय-वासा य । सबली लट्टा भयरव दुग्गा वहिया य सालहिया ॥ 155 ॥ कुक्कड-कुक्कडींडग-लावग-तित्तिरि-कवोय-सिंचाणे । / एमाइ खयरजीवे qhAmemi तिहा वि. उद्दविए ... ॥ 156 ॥ तह मणुयलोयबाहिं समुग्गपक्खी य विययपक्खी य । हिंडतेण भवम्मी विराहिया ते वि खामेमि ॥ 157 ॥ किण्हाहि-गोरसप्पा कंकाहिय पउमनागिणी पियणी । गोणस-ऐगरपमुहे उरसप्पे दूमिए खामे ॥ 158 ॥ नौला य कोलसंडा गोहाओ बंभणीओ खाडहिला । घरकोयल-सरडाई भुयपरिसप्पे हए खामे ॥ 159 ॥ इय अभिहयमाईहिं विराहियाणं तिरिक्ख्जीवान्न्ण्। . विहियं मिच्छादुक्कडमह खामेमी नरे सव्वे ॥ 160 ॥ सम्मुच्छिमा य गब्भय मणुया दुविहा समासओं तत्थ । अंतोमणुस्सखित्ते संखाऽसंखाउमणुयाणं - ॥ 161 ॥ 104 Page #184 -------------------------------------------------------------------------- ________________ // 162 // // 163 // // 164 // // 165 // // 166 // // 167 // उच्चार-खेल-पासवण-वंत-सिंघाण-पूइ-रुहिरेसु । विगयकलेवरपिसियाइएसु सब्भावचलिएसु तह इत्थीए सोए पुरिनिद्धमणाइअसुइठाणेसु । सम्मुच्छंति मणुया अंगुलास्संखभागतणू अंतमुहुत्ताऊया अस्सन्नी मिच्छदिट्ठि अपजत्ता । वहिया जे मुच्छनरा करेमि मिछुक्कडं तेसिं पंचसु विदेहएसुं पंचसु भरहेसु एरवयपणगे । जे कम्मभूमिसु नरा विराहिया ते वि खामेमि हेमवएसुं पंचसु पंचसु हरिवासएसु सुरकुरुसु । पंचसु पंचसु उत्तरकुरूसु तह रम्मपणगम्मि पणएरनवएसुं च अकम्मभूमीसु माणवे महिए । छप्पन्नंतरदीविगमणुए विणिवाइए खामे . इय सव्वमाणवाणं कयं मए खामणं, विगयरागो । अह चउविहदेवाणं तं वित्थरओ करिस्सामि असुरकुमाराईणं भवणवईणं दसण्ह जाईणं । . जं किंचि मए विहियं पडिकूलं तस्स खामेमि तह अंबाईपरमाहम्मियदेवाय भ्व्न्न्विभेया। पनरसविहे वि य मए दुहम्मि जे ठविय ते खामे अप्पड्डिय-महड्डियवणयरभेयाण सोलसण्हं पि । ' जमणिटुं किंचि कयं तमहं गरिहामि निस्सेसं . तह अन्नजंभगाई दसविह जे केइ वंतरसुरा वि । / वेराणुबंधवसओ पयाविया ते वि खामेमि चंदा सूरा य गहा नक्खत्ता तारगा इ जोइसिया । गइ-ठीरैयविसेसा अभिंतर-बाहिरा दसहा 15 ॥ 169 ॥ ॥ 170 // // 171 // // 172 // // 173 // Page #185 -------------------------------------------------------------------------- ________________ जा का वि कया तेसिं बाहा घणराग-दोसदुद्वेणं । संपइ समभावठिओ तं सव्वं ते खमावेमि ॥ 174 ॥ सोहम्माइदुवालसभेयाण विमाणवासिदेवाणं । / जा का वि कया बाहा मिच्छा मिह दुक्कडं तस्स ॥ 175 ॥ पढमं बीयं जुयलं लंतयाओ(? लंताओ) अहोनिवासिकिब्बिसिया । तिपलियतेरससारा(?) दुहविया जं तयं निदे ॥ 176 ॥ लोगंतियदेवाणं सारस्सयमाझ्याण जं वितहं । रागाइवसगएणं तं निंदे सुद्धभावेणं , .. ॥ 177 ॥ नवविहगेविज्जा तह paNaviha'NuttaravimANagA देवा । . जं मूढेणं आसाइया उ खामेमि तं पि तिहा ॥ 178 ॥ नेरझ्याई जीवा एव मए खामिया, इयाणि तु । नेरइयभावपत्तेण जे वहिया ते वि खामेमि ॥ 179 ॥ नरगे उववन्नेणं अन्नुन्नं वा वि पहरणेहिं वा । दुक्खं नेरइयाणं जं रइयं तस्स खामेमि ॥ 180 ॥ पुढवित्तमुवगएणं तूरी-लोणाइ-पंसुभेएसु । / नियतणुणा जे हणिया मिच्छा मिह दुक्कडं तस्स ॥ 181 ॥ आउत्तं पत्तेणं म्हुर्-क्खाराइविविह्भेएसु। जे जिय दुहिया विहिया सकायदोसेण ते खामे .. ॥ 18 ॥ तह तेउकाइयाणं विज्जुकिंगाल-जालमाईसु । अंतो उववनेणं जे वहिया ते वि खामेमि ॥ 183 ॥ पवणजिएसुं घण-तणुपवणाईसुं तु मज्झगेण मे। . जे वहिया के वि जिया ते वि खमावेमि अहमहुणा ॥ 184 ॥ पत्तेयाण वणाणं अणंतकायाण तह य विविहांणं । / अंतोगएण जीवा जे मि हया ते वि खामेमि . ॥ 185 ॥ 177 Page #186 -------------------------------------------------------------------------- ________________ बेइंदिआण मज्झे संख-कवड्डाइयाण जाएण । दुक्खम्मि मए ठविया ते वि खमावेमि अहमहुणा ॥ 186 ॥ तह तेइंदियभावं पत्तेणं जे विराहिया पाणा । आहारटा अन्नाणदोसओ ते खमावेमि ॥ 187 ॥ विच्छुय-कोलियमाइसु चौरिदिसु जं गएण मए जीवा । दुहिया वहिया सव्वस्स तस्स गरिहामि तिविहेणं ॥ 188 ॥ मच्छ-मगराइजलयरभावं पावित्तु जीवसंघाया । जे छुहवसेण निहया ते हं खामेमि भवभीओ ॥ 189 ॥ दीविय-सीहाईसुं अंतो जाएण थलयरेसु मए । वहिया जे के वि जिया ते वि य तिविहेण खामेमि ॥ 190 ॥ गिद्ध-भिलुंग-हलाहिय-सिंचाणाईसु कूरखयरेसु । उववज्जिय जे वहिया जीवा खामेमि ते सव्वे ॥ 191 ॥ उरपरिसप्पत्ते वि य अहि-अयगर-गोणसाइसु गएणं । डसिया गसिया जे के वि पाणिणो ते वि खामेमि ॥ 192 ॥ गोहा-नौलाईणं भुयपरिसप्पाण जाइमुवलब्भ । जे के वि मए पाणा दूहविया ते खमंतु ममं ॥ 193 ॥ वंताइसु चलिएसुं मुच्छिममणुयत्तणं उवगएणं । मिच्छत्ताईहेऊहिं अज्जियं जं तयं गरिहे . ॥ 194 ॥ अह. गब्भयमणुयत्ते पत्ते जं पावकम्ममायरियं । तिविहेणं तं निंदे पच्छायावेण संजुत्तो ॥ 195 ॥ नरभावं लहिऊणं आसवपणएण तह कसाएहिं । मिच्छेण तिदंडेहिं जं रइयं तं तिहा निंदे ॥ 196 ॥ अमणुन-मणुनेसुं सोय-पमोयाइकरणसत्तेण । राग-द्दोसा जं कम्ममज्जियं तमिह निंदामि ॥ 197 ॥ 177 Page #187 -------------------------------------------------------------------------- ________________ राग-दोसो य कओ इट्ठाऽणिढेसु जो य रूवेसु । चक्खिंदियमूढेणं सो मे तिविहेण वोसिरिओ ॥ 198 ॥ घाणत्थिएण पूइसु कत्थूरिमिगाइए व जे सत्ते । मण-वय-काएहि य रे ! वहिए य वहाविए खामे ॥ 199 ॥ भवभयमगणंतेणं रसणिदियमुच्छिएण जे वहिया । मच्छ-मिगाइयजीवा मण-वय-काएहि ते खामे . ॥ 200 ॥ फासिदियवसगेणं जमज्जियं पावकम्म मे तैया । परजुवैविलोयणसंगएण सव्वं तयं निंदे ॥ 201 ॥ धम्मत्थं जे वहिया जीवा जनेसु मिच्छभावेण । . .. तह अन्नाणवसेण वि जे निहया ते वि खामेमि ॥ 202 ॥ परवसणे जो हरिसो, अब्भक्खाणं तु जं मए दिन्नं । पेसुन्नं जं च कयं परस्स जा वंचणा विहिया ॥ 203 ॥ वीसत्थमारणं जं बालित्थी-'णाह-गब्भ-रिसिघायं । जं च कयं मूढेणं तमहं गरिहामि निस्सेसं ॥ 204 ॥ जं जाओ दुहहेऊ देसेसु अणारिएसु जीवाणं । परलोगनिप्पिवासो तं पि य गरिहामि तिविहेणं ॥ 205 ॥ खट्टिग-मच्छिय-वागुरिंग-डुंब-मिच्छासु पावजाईसु । जाएण जिए वहिए आरियखित्ते वि खामेमि ॥ 206 ॥ वणदाह गामदाहं जणवयदाहं सराऽऽइसोसं च । काउमणेगे वहिया जे जीवा ते वि खामेमि ॥ 207 ॥ कम्मण-वसिकरणुच्चाडणेहिं जोगेहि मंत-तंतेहिं । . साइणि-जोइणि-मुग्गय-भूयाईनिग्गहेहिं तहा ॥ 208 ॥ विजयनिमित्तं जोयस-कौयकम्माइएहि जे जीवा । . दुहिया विहिया इण्डिं तेसु य सव्वेसु समभावो । ॥ 209 ॥ 108 Page #188 -------------------------------------------------------------------------- ________________ जलजत्ताईमहयारंभेसु य थूलकम्मदाणेसु । जे वट्टतेण मए जीवा वहिया तए खामे ॥ 210 ॥ जे जाणमजाणं वा राग-दोसेहि अहव मोहेणं । जं दुक्खविया जीवा खमंतु ते मज्झ सव्वे वि ॥ 211 ॥ मणसा वा वयसा वा कायेण व इहभवे य इयरे वा । संघट्टिया व परिताविया व उद्दाविया वा वि ॥ 212 ॥ हसिया व तज्जिया वा अवमाणिय जे व दूमिया व मणे । कोहेण व माणेण व मायाए अहव लोभेणं ॥ 213 ॥ हासेणं व भएण व सोएण व दुट्ठकम्मयाए वा । आलस्सेण य सहसागारेणं तह अणाभोगा । ॥ 214 ॥ ते मे खमंतु सव्वे, अहमवि तेसिं खमामि अवराहं । मित्तीभावमुवगओ वेरपबंधेण य विमुक्को ॥ 215 ॥ तह रज्जतलारत्तं गुत्तीवालत्तणं अमच्चत्तं । लहिडं अईयकाले किं किं न कयं जियाण मए? ॥ 216 ॥ रणभूमिहया केई, केई ऊसासिया य सेहविया । आहेडयम्मि वहिया, अने य गहाविया दिव्वं ॥ 217 ॥ दुव्वयणिया य केई, कुंभीपाएण पाइया अन्ने । गुत्तीसु केइ छूढा, जणमझे धरिसिया अन्ने. . ॥ 218 ॥ केई हडीसु खित्ता, अन्ने सूलासु रोविया, अवरे । पीलाविया य जंते, पमद्दिया कडगमद्देण ॥ 219 ॥ संडसिया केइ जिया, अन्ने नियलेहिं दामिया चलणे । अयसंकलसंकलिया, केई हत्थंदुयनिबद्धा ॥ 220 ॥ काण वि पट्टा गहिया, केई सि(सी)यारिया रसंता y। .. काण वि हियए अरला दवाविया, तह सिला बहुसो ॥ 221 ॥ 109 Page #189 -------------------------------------------------------------------------- ________________ सट्टेहिं के वि निहया, नहेसुं बुण्(?छु|दाई केसि दिनाई । काण वि रएण पूरिय गाढं सिया(?सीवा)विया u8(?8) ॥ 222 तिल्लकडाहिसु तलिया, सलिलपवाहे पवाहिया अन्ने । केई पलीय वहिया, गलहत्थं दाविया अन्ने ॥ 223 उब्बंधिया तरूसुं केई, टिंकुलिसु रोविया के वि। हिमपाए सिसिरेणं जलेण सिंचाविया अन्ने ॥ 224 सिरछिन्ना के विकया जीहा-कर-चरण-नासछिन्ना य । उद्धरियलोयणजुया, काण वि पाडाविया दसणा ॥ 225 लुयकन्ना के वि कया, उक्खयकेसा य छिनउट्ठउडा । केई सत्थेहिं हया, अन्ने बंधाविया गाढं . ॥ 226 अवरे य खरारूढा डिडिमवज्जंतयम्मि पुर्म्झे। हिंडाविया विनडिया कलुणसरं कंदमाणा उ ॥ 2273 वहिया उद्दविया वा परिताविय तस्सिया वि स्ण्त्थ्विया। . संकामिय पीडाविय दूमिय संघट्टिया अवसा ॥ 22 इय एव कुमारेहिं सत्ता रज्जाइ लहिय जे वहिया । अन्नायभवभएणं अमुणियजिणधम्मसारेणं ॥ 22 ॥ ते सव्वे खामेमी मण-वय-काएहिं सुट्ठिओ धम्मे । देमि भवदुक्खभीओ ताणं मिच्छुक्कडं अज्ज ॥ 230 एव नरत्ते पत्ते कयावराहेण खामणा विहिया । अह खामणं करेमी संपइ देवगैमासज्ज ॥ 231 भवणवईणं मज्झे असुराईएसु दससु भेएसु। . उववनेण मए जे दूहविया ते वि खामेमि ॥ 232 ॥ परमाहम्मिसुरत्तं पावित्ता जं मए ह्रिसिएर्न्न्। नेरइयाई जीवा कयत्थिया तस्स निदेमि ॥ 233 ॥ पणचम्मसारण Page #190 -------------------------------------------------------------------------- ________________ // 234 // // 235 // // 236 // // 237 // // 238 // // 239 // सोलसभेएसु वि वणयरेसु उववज्जिऊण जे जीवा । केलिकिलिएण निहया करेमि मिच्छुक्कडं तेसिं . मूढत्तेणं दसविहजंभगदेवत्तणम्मि पत्तेणं । असुहेणं चित्तेणं जमज्जियं तमिह निंदामि जोइसिएसु सुरत्तं पावित्ता जे विराहिया जीवा । सव्वे ते खामेमि य न तेसु वेरं ममं इन्हेइं जे के वि मए सत्ता कयत्थिया राग-दोसवसएणं । वेमाणियदेवत्तं पावित्ता ते वि खामेमि किब्बिसिएसुं उववज्जिऊण केलीकिलत्तणाओ जं । इयं पावं कम्मं सम्मं निंदामि तं सव्वं सारस्सयमाईणं अंतो उववज्जिऊण देवाणं । जं जाओ मि दुहत्थं तिहा उ निंदामि तमणत्थं गेधिज्ज-उत्तरेसुं उववयन्नेणं जियाण जं दुट्ठ । रइयं मणसा वि तया तस्स उ मिच्छुक्कडं मज्झ . वंदित्तु चेइयाई निरुवस्सग्गं च करिय उस्सग्गं । सक्कत्थयं च पभणइ पल्लंकासणविसवग्गे (?) काउं बारसवत्तं गुरुणो अग्गम्मि करिय विनत्ति । चौहार तिहाहारं पडिवज्जइ अणसणं विहिणा. सनमोकार तिवारं भवचरिमं भणइ तिविहमाहारं । तिविहारे चउगारं, चौहारे दुन्नि आगारा अह जै खवगसरीरे दाहाईवेयणा समुढेइ । गुरुणा महुरसरेणं अणुसट्ठी तस्स तो देया भवदुहमूलं मिच्छं कसायदोसा प्माय्किरियाओ। अवि य असुद्धा लेसा चयसु तुमं, सरसु सज्झायं ॥ 240 ॥ ॥ 241 // // 242 / / // 243 // 42 / // 244 // // 245 // Page #191 -------------------------------------------------------------------------- ________________ पढममणिच्च मसरणं एगत्तं अन्नयं च संसारं । असुहं लोगसहावं कम्मासव कम्मसंवरणं ॥ 246 ॥ कम्मस्स य निज्जरणं उत्तमगुणभावणा दुल्ह्बोहिण्। / इय भावणाओ बारस भावेसु तुमं सुदढचित्तो ॥ 247 ॥ जै कह वि वेयणत्तो छुहिओ सो चलै नियपइन्नाओ । तो सुगुरू उच्छाहं सुपइन्ने महुरवयणेणं ॥ 248 ॥ सुण सोम ! अणन्नमणो एयं परिपालियं अणेगेहिं । उवसग्गेहिं न भग्गं ते दिटुंते मणे धरसु . ॥ 249 ॥ जिणवर-गणहर-मुणिवर-समणी-सावय-सुसावियाईहिं । हय-गयतिरियाईहि य बालतवस्सीहि नो चत्ता ॥ 250 ॥ तिनो य भवसमुद्दो इमेण जम्मेण होइ दुह्छेओ। अट्ठविहकम्ममुक्को ऐरेणं लहसि निव्वाणं ॥ 251 ॥ इय उवसमसंजुत्तो सरीरपीडाइ झाइ अट्टं वा । तो सुगुरू एगंते कवयं उववाइयं देइ . ॥ 252 ॥ तेण कयसदिढचित्तों मोहबलं हणइ सुगुरुवयणेणं । पंचपरमिट्ठिसारं नवकारं झायई खवगो ॥ 253 ॥ पंचनमुक्कारसमा अंते वच्चंति जस्स दस पाणा । सो जै न जाइ मुक्खं अवस्स वेमाणिओ होइ ॥ 254 ॥ हिययगुहाए नवकारकेसरी जाण संठिओ निच्चं । कम्मट्ठगंठिदोघट्टघट्टयं ताण परिनटुं ॥ 255 ॥ जिणसासणस्स सारो चौदसपुव्वाण जो स्मुद्धारो। . जस्स मणे नवकारो संसारो तस्स किं कुणै ? ॥ 256 ॥ नवकारपभावेणं जीवो नासेइ दुरियसंघायं । नंदमणियारसिट्ठी दिटुंतो इत्थ वत्थुम्मि ॥ 257 ॥ 182 Page #192 -------------------------------------------------------------------------- ________________ // 258 // // 259 // // 260 // वज्जेइ अट्ट-रुदं संसारविवड्डणं कुगैमूलं । सग्गाइसिद्धिहेउं धम्मं सुकं च झाइज्जा . राउग्ग थी नर वहुग्गरसरयार(?)सुसडढ् दालिदं । जम्हा हणंति बोहिं दन्नि(?दु नि)याणे नवविहे चयसु कंदप्प देवकिब्बिस अभिओगा आसुरी य सम्मोहा । इह-परलोए कामं जीविय-मरणं च नासंतु (?) आराहणमुक्कोसं आराहिय जाइ अच्चुयं सड्डो । साहू सिद्धिं गच्छइ, दो वि जहन्नेण सोहम्मे भव्वाण सिद्धिहेउं भणिया आराहणा उ संखेवं । सम्मं करेइ जो सो सिद्धिसुहं लहै धम्मेणं अप्पक्खरा महत्था संभव्वजीवाण अत्थसिद्धिकरी । सासयसिवसुक्खफला पज्जंताराहणा भणिया - ॥ 261 ॥ ॥ 262 // // 263 // श्रीउद्योतनसूरिविरचित कुवलयमालाकथांतर्गतं ... पंचण्हमंतगडकेवलीणं ॥आराह्न्नाप्न्न्ग्ण् ॥ मणिरहकुमारसाहू कामगंइंदो वि मुणिवरो भयवं । वईरगुत्तो य मुणी सयंभुदत्तो(? देवो) महरिसि त्ति महरहसाहू य तहा पंच वि एए तवं च काऊण । वीरवरस्स भगवओ अंते आलोयणं दाउं आराहेऊण तओ. जिणोवैद्वेण चेव मग्गेणं । निट्ठवियाट्ठकम्मा अंतगडा केवली जाया जह मुणिवरेहिं एएहिं झोसियं कम्मसेन्नमसुहं पि । तह अनेण वि मुणिणा झोसेयव्वं पयत्तेणं 183 ॥ 2 ॥ ॥ 3 // Page #193 -------------------------------------------------------------------------- ________________ // 7 // साहियं च भगवया सव्वण्णुणा मणिरहकुमारसाहुणो जहातुज्झ थोवं आउयं ति जाणिऊण जहासुहं संलेहणाकम्म पडिवज्जिऊण उत्तिमठाणाराहणं (? काउं) ति । तओ मणिरहकुमारेण वि 'इच्छं' ति अणुमण्णमाणेण समाढत्ता चौखंधा आराहणा काउण्। कयसंलेहणाकम्मो दिण्णालोयणवित्थरो णिसण्णो तक्कालप्पाओग्गे फासुयसंथारए. 5 पणमामि तित्थनाहं तित्थे तित्थाहिवं च उसभजिणं । अवसेसे तित्थयरे वीरजिणिदं च नमिऊणं ॥ 6 ॥ णमिऊण गणहरिंदे आयरिए धम्मदायए सिर्सा। णमिऊण सव्वसाहू चउव्विहाराहणं वोच्छं णाणे दंसण चरणे वीरिय आराहणा चउत्थी u। . . . णाणे अट्ठवियप्पा, तं चिय वोच्छामि ता निउणं ॥ 8 ॥ पढमं काले विणए बहुमाणुवहाण तह अणिण्हवणे । वंजण अत्थ तदुभए णाणस्साऽऽराहओ तेसु . जो काले सज्झाओ सो ण कओ, जो कओ अकालम्मि । जं जहकालं ण कयं तं शिंदे तं च गरिहामि ॥ 10 ॥ अब्भुट्ठाणं अंजलि आसणदाणं च विन्न्य्प्द्दिव्त्ती। जा न kaya'mha गुरूणं तमहं निंदामि भावेणं ॥ 11 ॥ भावेण अणुदिणं चिय एस गुरू पंडिओ महप्पा य । / ण कओ जो बहुमाणो मिच्छा हो दुक्कडं तस्स ॥ 12 ॥ जं जत्थ तवच्चरणं अंगोवंगेसु तह पिन्न्न्नेसु। . ण कयं उवहाणं मे इण्डिं निंदामि तं सव्वं ॥ 13 ॥ असुयं पि सुयं भणियं, सुयं पि असुयं ति मूढभावेणं । अण्णाए णिण्हवियं तमहं जिंदामि भावेणं . ॥ 14 ॥ 184 Page #194 -------------------------------------------------------------------------- ________________ मत्ता-बिंदुवियप्पं काउं अण्णत्थ जोडियं अत्थं । वंजणविवंजणेण. य एण्हिं निंदामि तं पावं ॥ 15 ॥ अमयप्पवाहसरिसे जिणवयणे जं कहावि मूढेण । अत्थस्स विवज्जासो रइओ निंदे तयं पावं । ॥ 16 ॥ सुत्त-'त्थाणं दोण्ह वि मोहेण व अहव होज्ज हासेणं । जो कह वि विवज्जासो एण्हिं निंदामि तं पावं ॥ 17 ॥ उस्सुत्तो उम्मग्गो य अकरणिज्जो व्व एत्थ जो जोगो । मोहंधेण ण दिट्ठो संपइ आराहिमो णाणं ॥ 18 ॥ एसो णाणायारो भयवं जै खंडिओ मए कह वि । मिच्छामि दुक्कडं तं, संपइ अह दंसणं वोच्छं ॥ 19 ॥ णिस्संकिय णिकंखिय णिव्वितिगिच्छा अमूढदिट्ठी य । / उववूह थिरीकरणे वच्छल्ल पभावणे अट्ठ ॥ 20 ॥ सच्चं जिणाण वयणं, एत्थ वियप्पो ण चेव काय्व्वो। 'एवं होज्ज ण होज्ज व ?' जै मह संका तयं शिंदे ॥ 21 ॥ गिण्हामि इमं दिक्खं एवं लिंगं इमो य परमत्थो । मूढेण कंखिओ मे मिच्छा हो दुक्कडं तस्स ॥ 22 ॥ 'मह होज्ज ण वा मोक्खो ?' आयरियाईण जा य वितिगिच्छा । जै मे कह वि कया सा जिंदामिह पावयं एण्हिं ॥ 23 ॥ दट्ठण रिद्धिपूयं परवाईणं कुतित्थिमग्गेसु । / जई मह दिट्ठी मूढा एण्डिं जिंदामि तं पावं ॥ 24 ॥ खमगं वेयावच्चं सज्झाए चेव वावडं साहुं । उववूहणा य ण कया एस पमाओ तयं शिंदे ॥ 25 ॥ साहुकिरियासु कासु वि दटुं सीयंतयं मुणिं ण क्या। . बहुदोसे माणुस्से थिरिकरणा निंदिरे तमहं ॥ 26 ॥ 185 Page #195 -------------------------------------------------------------------------- ________________ गुरु-बाल-तवस्सीणं समाणधम्माण वा वि सव्वाणं । वच्छल्लं ण कयं मे आहाराईहिं तं निंदे . मेरु व्व णिप्पकंपं जिणाण वयणं तहा वि स्त्तीए। .... ण कयं पभावणं मे एस पमाओ तयं निंदे .. ॥ 28 ॥ पावयणी धम्मकही वाई णेमित्तिओ तवस्सी y। . विज्जासिद्धो य कवी अद्वैव पभावया भणिया ॥ 29 ॥ सव्वाणं पि पसंसा कायव्वा सव्वहा विसुद्ध्न्न्। सा ण कया तं णिदे सम्मत्ताराहणा सा हु ॥ 30 ॥ पंच समिईओ सम्मं गुत्तीओ तिण्णि जाओ भ्न्नियाओ|.. पवयणमाईयाओ चारित्ताराहणा एसा ॥ 31 ॥ इरियावहे पवत्तो जुगमेत्तणिहित्तणयणणिक्खेवो । जं ण गओ हं तैयां मिच्छा मिह दुक्कडं तस्स ॥ 32 ॥ जंपतेणं तैया भासासमिएण जं ण आलत्तं । तस्स पमायस्साहं पायच्छित्तं पवज्जामि ॥ 33 ॥ वत्थे भत्ते पाणे प्त्तेस्न्न्घ्न्न्घास्मादीया। . एसणसमिई ण कया तं आणाखंडणं निदे ॥ 34 ॥ आयाणभंडमत्ते णिक्खेवण गहण ठावणे जं च । दुपमज्जियपडिलेहा एस पमाओ तयं निंदे ॥ 35 ॥ उच्चारे पासवणे खेले सिंघाण जल्ल स्मीइओ। दुप्पडिलेह-पमज्जिय उम्मग्गो णिदिओ सो हु ॥ 36 ॥ भंजंतो सीलवणं मत्तो मणकुंजरो वियरमाणो । जिणवयणवारिबंधे जेण ण गुत्तो तयं निंदे . ॥ 37 ॥ जो वयणवणदवग्गी पज्जलिओ डहै संजमारामं । . मोणजलेण ण सित्तो एस पमाओ तयं निंदे . ॥ 38 ॥ 186 Page #196 -------------------------------------------------------------------------- ________________ अयगोलओ व्व काओ जोगफुलिंगेहि डहै स्व्व्जिए। कुंडेण सो ण गुत्तो संजममइएण तं निंदे । ॥ 39 ॥ इय एत्थ अईयारो पंचसु समिईसु तिसु य गुत्तीसु । जो कोइ महं जाओ तं निंदे तं च गरिहामि ॥ 40 ॥ बारसविहम्मि वि तवे सर्धितरबाहिरे जिणक्खाए । संते विरियम्मि मए निगूहियं जं तयं निंदे ॥ 41 ॥ एवं च चउक्खंधं आराहणं आराहिऊण मणिरहकुमारसाहू औष्वकरणेण खवगसेढीए अणंतरणाण-दंसणं उप्पाडिऊण तक्काले कालस्स खययाए अंतगडकेवली. जाओ त्ति ॥ 42 ॥ एवं च वच्चमाणेसु दियहेसु कामगइंदसाहू वि नियआठक्खयं । जाणिऊण कयसंलेहणाकप्पो णिसण्णो संथारए . ॥ 43 ॥ णमिऊण तिलोयगुरुं उसभं तेल्लोकमंगलं पढमं । अवसेसे य जिणवरे करेमि सामाइयं एण्डिं . एस करेमि य भंते ! सामाइय तिविहजोगकरणेण । राग-दोसविमुक्को दोण्ह वि मज्झम्मि वट्टामि ॥ 45 ॥ जं सुहुमं बायरं वा पाणवहं लोह-मोहजुत्तेणं । तिविहेण कयं तिविहं तिविहेण वि वोसिरे सव्वं ॥ 46 ॥ जं कह वि मुसं भणियं हास-भय-कोध-लोभ-मोहेहिं । तं तिविहकालजुत्तं तिविहेणं वोसिरे तिविहं ॥ 47 ॥ थोवं बहुं व कत्थइ दव्वं पारक्कयं तु जं गहियं । / तं तिविहम्मि वि काले वोसिर तिविहं पि तिविहेणं ॥ 48 ॥ जं णर-तिरिक्ख-दिव्वे मेहुणसंजोगभावियं चित्तं । तं तिविहम्मि वि काले वोसिर तिविहं पि तिविहेण ॥ 49 ॥ 187 ॥ 44 // Page #197 -------------------------------------------------------------------------- ________________ // 50 // // 51 // // 52 // // 53 // // 54 // चित्ता-'चित्तो मीसो परिग्गहो कह वि भावसंजुत्तो । तिविहम्मि वि तं काले वोसिर तिविहं पि तिविहेण राईए जं भुत्तं असणं पाणं व खाइमं अण्णं । तिविहम्मि वि तं काले वोसिर तिविहं पि तिविहेण जो मह धणे ममत्तो महिलासु य सुंदरासु तरुणीसु । रयणेसु रूवएसु व तिविहं,तिविहेणं वोसिरिओ वत्थेसु जो ममत्तो पत्तेसु य डंडगोवगरणेसु । सीसेसु जो ममत्तो सव्वो तिविहेण वोसिरिओ पुत्तेसु जो ममत्तो धूयासु य सुंदरेसु भिच्चेसु । अहवा सहोयरेसु य सव्वो तिविहेण वोसिरिओ भइणीसु जो ममत्तो माया-वित्तेसु अहव मित्तेसु । सो सव्वो वि दुरंतो तिविहं तिविहेण वोसिरिओ। सामिम्मि जो ममत्तो सयणे सुयणे व्व परिजणे वा वि । भवणे व्व जो ममत्तो सव्वो तिविहेण वोसिरिओ .. बंधुम्मि जो ममत्तो सेज्जा-संथार-फलहए वा वि । उवगरणम्मि ममत्तो सव्वो तिविहेण वोसिरिओ देहम्मि जो ममत्तो मा मे सीयाइ होज्ज देहस्स । सो सव्वो वि दुरंतो तिविहं तिविहेण वोसिरिओ णिययसहावममत्तो 'अम्ह सहावो' त्ति सुंदरो एसो । सो सव्वो वि दुरंतो वोसिरिओ मज्झ तिविहेण देसेसु जो ममत्तो 'अहं गामो य अम्ह नगरं' ति । सद्देसु जो ममत्तो तिविहेणं वोसिरे सव्वं जो कोइ कओ कोवो कम्मि वि जीवम्मि मूढभावेणं । वोसिरिओ सो सव्वो एण्हेइं, सो खमौ मह सव्वं । ॥ 56 ॥ ॥ 57 // // 58 // // 59 // // 60 // // 61 // 188 Page #198 -------------------------------------------------------------------------- ________________ जो कोइ कओ माणो कम्मि वि जीवम्मि मूढभावेणं । सो खमौ ममं सव्व, वोसिरिओ सो मए माणो ॥ 62 ॥ जा काइ कया माया कम्मि वि जीवम्मि मूढहियएण । सो खमौ ममं सव्वं, वोसिरिया सा मए माया . ॥ 63 ॥ जो कोइ कओ लोहो परस्स दव्वम्मि मूढहियएण । सो खमौ महं सव्वं, वोसिरिओ सो मए लोहो ॥ 64 ॥ जो कोइ मए वहिओ कम्मि वि कालम्मि रागरत्तेणं । सो मज्झ खमौ एण्हिं, मिच्छा मिह दुक्कडं तस्स ॥ 65 ॥ जो मे दुक्खावियओ ठाणा ठाणं व संकमं णीओ । सो खमौ मज्झ एण्हिं, मिच्छा मिह दुक्कडं तस्स ॥ 66 ॥ पेसुण्णं जस्स कयं अलिए सच्चे व भाणिए दोसे । रागेण व दोसेण व एण्हिं सो खमौ मह सव्वं ॥ 67 ॥ निट्ठर-खरफरुसं वा दुव्वयणं जस्स किंचि मे भणियं । विद्धं व मम्मवेहं सो सव्वं खमौ मम एण्हिं दाऊण ण दिण्णं चिय आसाभंगो व्व जस्स मे रइओ । दिज्जंतं व निरुद्धं सो एण्हेइं खमौ मह सव्वं ॥ 69 ॥ जो दीणो परिभूओ गहगहिओ रोर्वाहिप्रिभूओ। हसिओ विडंबणाहिं एण्हेइं सो खमौ मह सव्वं ॥ 70 ॥ अण्णेसुं पि भवेसुं जो जं भणिओ अणिट्ठकंडुयं वा । सो खमौ मज्झ एण्हिं, एसो मे खामणाकालो ॥ 71 ॥ मित्तं पि खमौ मझं, खमौ अमित्तो वि, खमौ मज्झत्थो । मित्ता-'मित्तविमुक्को मज्झत्थो एस मे जीवो ॥ 72 ॥ खामेमि अहं मित्ते, एस अमित्ते वि हं ख्मावेमि। खामेमि दो वि वग्गे, मज्झत्था होंतु मे सव्वे ॥ 73 ॥ - 189 // 68 // Page #199 -------------------------------------------------------------------------- ________________ मित्तो होइ अमित्तो, होति अमित्ता खणेण ते मित्ता । मित्ता-'मित्तविवेओ काऊण ण जुज्जए एण्हेइं ॥ 74 ॥ सयणा खमंतु मज्झं, खमंतु तह परियणा वि, खामेमि । सयणो परो व्व संपइ दोण्णि वि सरिसा महं होंतु ॥ 75 ॥ देवत्तणम्मि देवा, तिरिया तिरियत्तणम्मि जे केई.| दुक्खेण मए ठविया खमंतु ते मज्झ सव्वे वि . ॥ 76 ॥ नरयम्मि य नेरझ्या, मणुया मणुयत्तणे वि जे केइ । दुक्खेण मए ठविया खमंतु ते मज्झ सव्वे वि ॥ 77 ॥ छण्ह वि जीवणिकायाण जं मए किंचि मंगुलं रइयं । ते मे खमंतु सव्वे एस खमावेमि सव्वे वि ॥ 78 ॥ से जाणमजाणं वा राग-दोसेहि अहव मोहेणं । जं दुक्खविया जीवा खमंतु ते मज्झ सव्वे वि ॥ 79 ॥ खामेमि सव्वजीवे, सव्वे जीवा खमंतु मे। मेत्ती मे सव्वभूएसु वेरं मज्झ ण केणै ॥ 8 ॥ एवं च कयसावज्जजोगवोसिरणो पुव्वदुक्कयदूमियजंतुखामणापरो वड्डमाणसुहज्झवसायकंडओ औव्व्क्र्न्न्प्द्दिव्न्न्न्न्ख्व्ग्सेद्धिप्रिन्नामो। उप्पण्णकेवलनाण-दसणधरो जाओ अंतगडो कामगइंदमुणिवरो त्ति ॥ 8 ॥ एवं च वच्चमाणेसु दियहेसु वैरगुत्तसाहू वि णाऊण अत्तणो आउयकम्मक्खयं दिनालोयणो उद्धरियसव्वसल्लो कयकायव्वो णिसनो संथारए ॥ 82 ॥ एस करेमि पणामं जिणवरतित्थस्स baarsNgss। . तित्थयराणं च णमो, णमो णमो सव्वसाहूणं ॥ 83 ॥ काऊण णमोक्कारं धम्मायरियस्स धम्मजणयस्स । भावेण पडिक्कमणं एसो काहामि सव्वं पि ॥ 84 ॥ 10 Page #200 -------------------------------------------------------------------------- ________________ "पता । कयसामाइयकम्मो सोहियैरियावहो समणचित्तो । इच्छियगोयरचरिओ पगामसेज्जाए विरओ य ॥ 85 ॥ मम मंगलमरहंता, सिद्धा, साहू य विणय-णाणधणा । केवलिणा पनत्तो जो धम्मो मंगलं सो मे ॥ 86 ॥ सरणं मह अरहंता, सिद्धा, साहू य बंभ-तवजुत्ता । केवलिणा पण्णत्तो धम्मो ताणं च सरणं च ॥ 87 ॥ जिणधम्मो मह माया, जणओ य गुरू, सहोयरो साहू। सहधम्मयरा मह बंधवा य, सेसं पुणो जालं ॥ 88 ॥ किं सारं ? जिणधम्मो, किं सरणं ? साहुणो जए सयले । किं सोक्खं ? सम्मत्तं, को बंधो नाम ? मिच्छत्तं ॥ 89 ॥ अस्संजमम्मि विरओ, राग-दोसे य बंधणं निदे। . मण-वयण-कायदंडे विरओ तिण्हं पि डंडाणं ॥ 90 ॥ गुत्तीहिं तीहिं गुत्तो, निस्सलो तह य तीहि स्ल्लेहिण्.| मायानियाणसल्ले पडिक्कमे तह य मिच्छत्ते ॥ 91 / / इडीगारवरहिओ, सात-रसागारवे pddikNto। / नाणविराहणरहिओ, संपण्णो दंसणे चरणे ॥ 92 ॥ तह कोह-माण-माया-लोभकसायस्स मे पडिक्कंतं । आहार-भय-परिग्गह-मेहुणसण्णं परिहरामि ॥ 93 ॥ इथिकह-भत्त-देसे रायकहा चेय मे पडिकंता । अट्ट रोई धम्मे सुक्कज्झाणे पडिक्कमणं ॥ 94 ॥ सह-रस-रूव-गंधे फासे य पडिक्कमामि कामगुणे । काइय-अहिगरणादीपंचहि किरियाहिं संकप्पे ॥ 95 ॥ पंचमहव्वयंजुत्तो पंचहिं समईहिं समियओ अहयं । छज्जीवनिकायाणं संरक्षणमाणसे जुत्तो ॥ 96 ॥ 11 Page #201 -------------------------------------------------------------------------- ________________ // 97 / // 98 / // 99 // . // 10 // . // 101 // // 102 // पडिकंतो छल्लेसा, सत्तभयट्ठाणवज्जिओ अहयं । पम्हुटुइट्ठचेट्ठो अट्ठमयट्ठाणपब्भट्ठो नवबंभगुत्तिगुत्तो, दसविहधम्मम्मि सुट आउत्तो । समणोवासगपडिमाएक्कारसयं पडिज्जतो बारसभिक्खूपडिमासंजुत्तो, तेरसाहिं किरियाहिं । चोद्दसभूयग्गामे पडिक्कमे खंडियं जं मे परमाहम्मियठाणे पण्णरसं ते मए प्द्दिक्क्ते। गाहासोलसएहि पडिक्कमे सोलसेहिं पिं अस्संजमम्मि सत्तारसम्मि, अट्ठारसे य अब्ब्भे। एगूणवीससंखे पडिक्कमे णायाज्झयणे असमाहिट्ठाणाणं वीसण्हं, एकवीससबलेहिं । बावीसपरीसहवेयणम्मि एत्थं पडिकंतो तेवीसं सूयगडे अज्झयणा ताण हं पडिक्कतो । चउवीसं अरहते अस्सद्दहणे पडिक्कतो वीसं पंच य सिट्ठा समए जा भावणाओ ताणं पि। छव्वीसं दस कप्पे ववहारा सद्दहे ते वि अणगारपकप्पाणं सत्तावीसा य सद्दहे अहयं । अट्ठावीसविधम्मि आयारपगप्पगहणम्मि . पावसुयपसंगाणं औणत्तीसाण हं प्द्दिक्क्तो। तीसं च मोहणिज्जे ठाणा जिंदामि ते सव्वे एक्कत्तीसं च गुणे सिद्धादीणं च सद्दहे ते वि । बत्तीसजोगसंगह पडिक्कमे सव्वठाणेसु तेत्तीसाए आसायणाहिं अरहंतआइया एगा। . अरहंताणं पढम शिंदे आसायणा जा उ ॥ 103 ॥ ॥ 104 // // 105 // // 106 // // 10 // // 108 // 192 Page #202 -------------------------------------------------------------------------- ________________ // 109 // // 110 // // 111 // // 112 // // 113 // // 114 // सिद्धाणाऽऽयरियाणं तह य उवज्झाय-सव्वसाहूणं । समणीण सावयाण य सावियवग्गस्स जा वि कया देवाणं देवीणं इहलोग-परे य साहुवग्गस्स । लोगस्स य कालस्स य सुयस्स आसायणा जा उ सुयदेवयाए जा वि य वायणआयरिय-सव्वजीवाणं । आसायणा उ रैया जा मे सा णिदिया एण्हेइं हीणक्खर अच्चक्खर विच्चामेलिय तहा य वाइद्धं । पयहीण घोसहीणं अकालसज्झाइयं जं च छउमत्थो मूढमणो केत्तियमेत्तं च संभरै जीवो । जं पि ण सुमरामि अहं मिच्छा मिह दुक्कडं तस्स सम्मत्त-संजमाई किरियाकप्पं च बंभचेरं च । / आराहेमि य नाणं, विवरीयं वोसिरामि त्ति जं जिणवरेहिं भणियं मोक्खपहे किंचि साहगं वयणं । आराहेमि तयं चिय, मिच्छावयणं परिहरामि णिग्गंथं पावयणं सच्चं तच्चं च सासयं कसिणं । सारं गुरुसुंदरयं कल्लाणं मंगलं सेयं पावारिसल्लगत्तणसंसुद्धं सिद्धसुद्धसद्धम्म । दक्खारिसिद्धिमग्गं अवितहनिव्वाणमग्गं च एत्थं च ठिया जीवा सिझंती, कम्मुणा विमुच्चंति । पालेमि इमं तम्हा, फासेमि य सुद्धभावेणं सम्मत्त-गुत्तिजुत्तो विलुत्तमिच्छत्त अप्पमत्तो य । पंचसमिईहिं समिओ समणो हं संजओ एण्हेइं कायव्वाइं जाइं भणियाइं जिणेहिं मोक्खमग्गम्मि । जह तह ताई तैया न कयाइं पडिक्कमे तस्स ॥ 115 ॥ ॥ 116 // // 118 / / // 119 // // 120 // 13 Page #203 -------------------------------------------------------------------------- ________________ पडिसिद्धाई जाइं जिणेहिं एयम्मि मोक्खमग्गम्मि । जै मे ताई कयाइं पडिक्कमे ताइं सव्वाई ॥ 121 ॥ दिटुंत-हेउजुत्तं तेहिं विउत्तं च सद्दहेयव्वं । जै किंचि ण सद्दहियं ता मिच्छा दुक्कडं तस्स ॥ 122 ॥ जे जह भणिए अत्थे जिणिदयंदेहि समियपावेहिं । विवरीए जै भणिए मिच्छा मिहं दुक्कडं तस्स . ॥ 123 ॥ उस्सुत्तो उम्मग्गो ओकप्पो जो कओ ऐइयारो। तं जिंदण-गरहाहिं सुज्झौ आलोयणेणं च . ॥ 124 ॥ आलोयणाए अरिहा जे दोसा ते इहं स्मालोए। . सुझंति पडिक्कमणे दोसाओ पडिकमे ताण ॥ 125 ॥ उभएण वि ऐयारा केवि विसुझंति ते. विसोहेमि । पारिद्धावणिएणं अहसुद्धी तं चिय करेमि । / 126 ॥ काउस्सग्गेण तहा ऐयारा केइ जे विसुज्झति । अहवा तवेण अन्ने करेमि अब्मुट्ठिओ तं पि . ॥ 127 ॥ छेएण विसुझंती, मूलेण वि के वि ते पवनो ह्ण्॥ अणवठ्ठावणजोग्गे पडिवन्नो जाव पारंची ॥ 128 ॥ दसविहपायच्छित्ते जे जहजोग्गा कमेण ते स्व्वे। सुज्झंतु मज्झ संपइ भावेण पडिक्कमंतस्स ॥ 129 ॥ एवं च आलोइयपडिकंतो विसुज्झमाणलेसो औव्वकरणावनो खवगसेढीए समुप्पण्णणाण-दसणो वीरियांतरायआउक्खीणो अंतगर्छ वैरगुत्तमुणिवरो त्ति ___ ॥ 130 ॥ एवं च सयंभुदेवमहरिसी वि जाणिऊण नियआउयपरिमाणं कयदव्वभावसंलेहणाकम्मो कयकायव्ववावारों य निसण्णो संथारए, भणिउं च समाढत्तो ॥ 131 ॥ 14 Page #204 -------------------------------------------------------------------------- ________________ नमिऊण सव्वसिद्धे निद्भूयरए पसंतसव्वभए । वोच्छं मरणविभति पंडिय-बालं समासेणं ॥ 132 ॥ नाऊण बालमरणं पंडियमरणेण नवरि मरियव्वं । बालं संसारफलं, पंडियमरणं च नेव्वाणं ॥ 133 ॥ को बालो? किं मरणं ? बालो नामेण राग-दोसत्तो । दोहिं चिय आगलिओ जं बद्धो तेण बालो त्ति ॥ 134 ॥ मरणं पाणच्चाओ, पाणा उस्सासमाइया भ्न्निया। ताणं चाओ मरणं, सुण एण्हिं तं कहिज्जतं ॥ 135 ॥ कललावत्थासु मओ अब्बुयभावे वि कत्थइ विलीणो । गलिओ पेसीसमए गब्भे बहुयाण णारीणं ॥ 136 ॥ पिंडीमेत्तो कत्थइ गलिओ खारेण ग्ब्भ्वासाओ। अट्ठियबंधे वि मओ, अणट्ठिबंधे वि गलिओ हं . ॥ 137 ॥ खरखारमूलदड्डो पंसुलि-समणी-कुमारि-रंडाणं । .. गलिओ लोहियवाहा बहुसो haM'navaraM संसारे . ॥ 138 ॥ कत्थइ भएण गलिओ, कत्थइ आयास-खेयवियणत्तो । कत्थइ जणणीए अहं फालियपोट्टाए गयजीवो ॥ 139 ॥ कत्थइ दरनीहरिओ जणणीजोणीए हं मुओ भुसो। कत्थइ नीहरिओ च्चिय गुरुवियणाभिभलो गलिओ ॥ 140 ॥ कत्थइ.जणणीए अहं ठड्यमुहो थणमुहेण वहिओ ह्ण्। कत्थई पक्खित्तो च्चिय सवसयणे जीवमाणो वि ॥ 141 ॥ जायावहारिणीए कत्थई हरिओ मि छ?दियहम्मि । कत्थइ बलि च्चिय कओ जोगिणिसमयम्मि जणणीए ॥ 142 ॥ कत्थइ पूयणगहिओ, कत्थइ सौणीगहेण गहिओ ह्ण्। . कत्थइ बिरालिगहिओ हओ मि वालग्गहगहेणं ॥ 143 ॥ . 105 Page #205 -------------------------------------------------------------------------- ________________ कत्थइ खासेण मओ, कत्थइ सोसेण सोसियसरीरो । कत्थइ जरेण वहिओ, कत्थइ उयरेण भग्गो हं ॥ 144 ॥ कत्थइ कुटेण अहं सडिओ सव्वेसु चेव अण्गेसु। कत्थइ भगंदरेणं दारियदेहो गओ निहणं ॥ 145 ॥ दंतवियणाए कत्थइ, कत्थइ निहओ मि कण्णसूलेणं । / अच्छीदुक्खेण पुणो, सिरवियणाए गओ निहणं ॥ 146 ॥ कत्थइ रुहिरपवाहेण नवर णित्थामयं गयं जीयं । कत्थइ पुरीसवाहो ण संठिओ जाव वोलीणो . ॥ 147 ॥ कत्थइ लूयाए हओ, कत्थइ फोडीए कह वि निहओ ह्ण्। .. कत्थइ मारीए पुणो, कत्थइ पडिया चडिक्का मे ॥ 148 ॥ कत्थइ फोडेहिं मओ, कत्थइ सूलेण णवर पोत्त्त्त्स्स्। कत्थइ वज्जेण हओ, कत्थ वि पंडिओ मि टंकस्स ॥ 149 ॥ कत्थइ सूलारूढो, कत्थइ उब्बंधिऊण वहिओ ह्ण्। कत्थइ कारिमसेवा, कत्थइ मे गुग्गुलं धरियं. ॥ 150 ॥ कत्थइ जलणपविट्टो, कत्थइ सलिलम्मि आगया मच्चू । / कत्थइ गएण मलिओ, कत्थइ सीहेण गिलिओ हं ॥ 151 ॥ कत्थइ तण्हाए मओ, कत्थइ सुक्को बुभुक्खवियणाए । कत्थइ सावयखद्धो, कत्थइ सप्पेण डक्को हं ॥ 152 ॥ कत्थइ चोरविलुत्तो, कत्थइ भुत्तो म्हि सनिवाएणं । कत्थइ सिंभेण पुणो, कत्थइ हो ! वात-पित्तेहि ॥ 153 ॥ कत्थइ इट्ठविओए, संपत्तीए annitttthloyss। . katthai sajjhasabhario उव्वाओ कत्थइ मओ हं ॥ 154 ॥ कत्थइ चक्केण हओ, भिण्णो कुंतेहिं लौंडपहरेहिं । छिण्णो खग्गेण मओ, कत्थइ सेल्लेण भिण्णो हं ॥ 155 ॥ 14 Page #206 -------------------------------------------------------------------------- ________________ कत्थइ असिधेणूए, कत्थइ मंतेहिं नवर निहओ ह्ण्। कत्थइ सीएण मओ, कत्थइ उण्हेण सोसियओं ॥ 156 ॥ अरईए कत्थवि मओ, मुत्तनिरोहेण कत्थइ मओ मि । कत्थइ वच्चनिरोहे, कत्थइ य अजिन्नदोसेणं ॥ 157 ॥ कत्थवि कुंभीपाए, कत्थइ करवत्तफालिओ निहो। कत्थइ कडाहडड्ढो, कत्थइ कत्तीसमुक्कत्तो ॥ 158 ॥ कत्थइ जलयरगिलिओ, कत्थइ पक्खीविलुत्तसव्वंगो । कत्थइ अवरोप्परयं, कत्थ वि जंतम्मि छूढो हं ॥ 159 / / कत्थइ सत्तूहि हओ, कत्थइ कसघायजज्जरो प्द्दिओ। साहसबलेण कत्थइ मच्चू, विसभक्खणेणं च ॥ 160 ॥ मणुयत्तणम्मि एवं बहुसो एक्कक्कयं मए पत्तं । . तिरियत्तणम्मि एण्डिं साहिज्जंतं णिसामेह ॥ 161 ॥ रे जीव ! तुमं भणिमो कायर ! मा जूर म्र्न्न्काल्म्मि। चिंतेसु इमाई खणं हियएणाणंतमरणाई . ॥ 162 ॥ जइया रे ! पुढविजिओ आसि तुमं खणण-खारमाईहिं । अवरोप्परसत्थेहि य अव्वो ! कह मारणं पत्तो ॥ 163 ॥ किर जिणवरेहिं भणियं दप्पियपुरिसेण आहओ थेरो । जा तस्स होइ वियणा पुढविजियाणं तहक्कंते. ॥ 164 ॥ रे जीय. ! जलजियत्ते बहुसो पीओ सि खोहिओ सुक्को । अवरोप्परसत्थेहिं सी-उण्हेहिं च सोसविओ. ॥ 165 ॥ अमणिजियत्ते बहुसो जल-धूलि-कलिंचवरिसणिवहेणं । रे रे ! दुक्खं पत्तो तं सरमाणो सहसु एण्हेइं ॥ 166 ॥ सी-उण्हखलणदुक्खे अवरोप्परसंगमे य जं दुक्खं । वाउक्कायजियत्ते तं सरमाणो सहसु एण्हेइं ॥ 167 ॥ . 187 Page #207 -------------------------------------------------------------------------- ________________ // 168 // // 169 // // 170 // // 11 // पहला,पत तए जाय ! ॥ 172 / ॥ 173 // छेयण-फालण-डाहे मुसुमूरण भंजणे य जं मरणं । वणकायमुवगएणं तं बहुसो विसहियं जीव ! तसकायत्ते बहुसो खइओ जीवेण जीवमाणो हं । अकंतो पाएहिं मओ उ सी-उण्हदुक्खेहि सेल्लेहिं हओ बहुसो सूयरभावम्मि तं मओ र्न्न्न्ने। हरिणत्तणे वि निहओ खुरप्प-सरभिन्नपोट्टिलो .. सिंघेण पुणो खईओ मुसुमूरियसंधिबंधणावयवो । एयाई चिंतयंतो विसहसु वियणाओ घोराओ तित्तिर-कवोयसौणत्तणम्मि तह ससय-मोरपसुभावे । पासत्थं चिय मरणं बहुसो, पत्तं तए जीय ! पारद्धिएण पहओ णट्ठो सरसल्लवेयणायिलो । ण य तं मओ ण जीओ मुच्छामोहं उवगओ सि दट्ठण पदीवसिहं किर एयं णिम्मलं महारयणं । 'गेण्हामि' त्ति सयण्हं पयंगभावम्मि दड्ढो सि बडिसेण मच्छभावे, गीएण मयत्तणे विवण्णो सि । गंधेण महुयरत्ते बहुसो रे ! पाविओ मरणं . किं वा बहुएण भणिएण? जाई जाइं जाओ अणंतसो एक्क्मेक्क्भेयाए। तत्थ य तत्थ मओ हं अव्वो ! बालेण मरणेणं णरयम्मि जीव ! तुमए णाणादुक्खाइं जाई सहियाई । एण्हिं ताई सरंतो विसहेज्जसु वेयणं एवं करवत्त-कुंभि-रुक्खे सिंबलि-वेयरणि-वालुयापुलिणे । जै सुमरसि एयाइं ता विसहसु वेयणं एयं । 198 ॥ 174 ॥ // 175 // // 176 // // 177 // // 17 // Page #208 -------------------------------------------------------------------------- ________________ // 179 // // 180 // // 181 // // 182 // // 183 // // 184 // तेसीससागराइं णरए जा वेयणा shijjNtii। ता कीस खणं एकं विसहामि ण वेयणं एवं ? देवत्तणम्मि बहुसो रणंतरसणाओ गुरुणियंबाओ । मुक्काओ देवीओ मा रज्जसु असुइणारीसु वजिंदनील-मरगयसमप्पभं सासयं वरं भवणं । मुकं सग्गम्मि तए वोसिर जरकडणिकयमेयं णाणामणि-मोत्तियसंकुलाओ आबद्धैंदचावाओ । स्यणाणं रासीओ मोत्तुं मा रज्ज अत्थेसु ते के वि देवदूसे दिव्वंगे दिव्वभोगफरिसिल्ले । मोत्तूण तुमं तैया संपइ मा रज्ज कंथडए वररयणणिम्मियं पिव कणयमयं कुसुमरेणुसोमालं । चइऊण तत्थ देहं कुण जरदेहम्मि मा मुच्छं मा तेसु कुण नियाणं सग्गे किर एरिसीओ रिद्धीओ। मा चितेसु य सुपुरिस !, होइ स्यं चेव जं जोग्गं देहं असुइसगब्भं भरियं पुण मुत्त-पित्त-रुहिरेण । रे जीव ! इमस्स तुम मा उवरिं कुणसु पडिबंधं पुण्णं पावं च दुवे वच्चंति जिएण नवरि सह एए। जं पुण इमं सरीरं कत्तो तं चलै ठपणाओ? . मा मह सीयं होही ठइओ विविहेहिं वत्थ-पोत्तेहिं । वच्चंते उण जीए खलस्स कण्णं पि नो चलियं मा मह उण्हं होही इमस्स देहस्स छत्तयं धरियं । तं. जीवगमणसमए खलस्स सव्वं पि पम्हटुं मा मह छुहा भवीही इमस्स देहस्स संबलं वूढं । तं जीवगमणकाले कह व कयग्घेण णो सरियं? 199 ॥ 185 ॥ // 186 // // 187 // // 188 // // 189 // // 190 // Page #209 -------------------------------------------------------------------------- ________________ मा मे तण्हा होही मरुत्थलीसुं पि पाणियं वूढं । तेण च्चिय देह ! तुमं खलगहिओ किं ण सुकएण? ॥ 191 ॥ तहलालियस्स तहपालियस्स तहगंध-मल्लसुरहिस्स । खलदेह ! तुज्झ जुत्तं पयं पि णो देसि गंतव्वे ॥ 192 ॥ अव्वो ! जणस्स मोहो धम्मं मोत्तूण गमणसुसहायं । देहस्स कुणै पेच्छसु तद्दियहं सव्वकज्जाइं . ॥ 193 ॥ णत्थि पुहईए अण्णो अविसेसो जारिसो इमो जीवो। देहस्स कुणै सव्वं, धम्मस्स ण गेण्हए नामं ॥ 194 ॥ धम्मेण होइ सुगई देहो वि विलोट्टए म्र्न्न्काले। ... तह वि कयग्घो जीवो देहस्स सुहाई चिंतेइ ॥ 195 ॥ छारस्स होइ पुंजो, अहवा किमियाण सिलिसिलेंताण । सुक्खइ रविकिरणेहिं वि, होही पूर्यस्स व पवाहो ॥ 196 ॥ भत्तं व सउणयाणं, भक्खं वा साण-कोल्हुयाईणं । होही पत्थरसरिसं अव्वो ! सुक्कं व कटुं वा .. ॥ 197 ॥ ता एरिसेण संपइ अहमसरीरेण जै तवो होइ । लद्धं जं लहियव्वं मा मुच्छं कुणसु देहम्मि ॥ 198 ॥ देहेण कुणह धम्मं अंतम्मि विलोट्टए पुणो देहं । फग्गुणमासं खेलह परसंतेणेव पिढेणं ॥ 199 ॥ ताविज्जौ कुणह तवं भिण्णं जीवाओ पुग्गलं देहं । कट्ठजलंतिंगाले परहत्थेणेव तं जीव ! ॥ 200 ॥ देहेण कुणह धम्मं अंतम्मि विलोट्टए पुणो एयं । . उट्टस्स पामियंगस्स वाहियं जं तयं लद्धं ॥ 201 ॥ पोग्गलमैयं कम्म हम्मौ देहेण poggalamapa'Ne । / रे जीव ! कुणसु एयं विल्लं विल्लेण फोडेसु . ॥ 202 ॥ 200 Page #210 -------------------------------------------------------------------------- ________________ अवस-वसएहिं देहो मोत्तव्यो ता वरं सवसएहिं । जो हसिररोइरीए वि पाहुणो ता वरं हसिरी . ॥ 203 ॥ रे जीव ! तुम भण्णसि निसुणेतो मा करे गयणिमीलं । देहस्स उवरि मुच्छं णिब्बुद्धिय ! मा करेज्जासु ॥ 204 ॥ सो णत्थि कोइ जीवो जयम्मि सयलम्मि एत्थ रे जीव ! / जो जो तए ण खइओ, सो वि हु तुमए भमंतेणं ॥ 205 ॥ सो णत्थि कोइ जीवो जयम्मि सयलम्मि तुह भमंतस्स । ण य आसि कोइ बंधू तुह जीव ! ण जस्स तं बहुसो ॥ 206 ॥ सो णत्थि कोइ जीवो जयम्मि सयलम्मि सुणसु ता जीव ! / जो णासि तुज्झ मित्तं सत्तू वा तुज्झ नो आसि ॥ 207 ॥ जे पेच्छसि आगासे धरणीए वणे णई तलाए वा। ते जाण मए सव्वे सयहुत्तं भक्खिया आसि ॥ 208 ॥ जं जं पेच्छसि एवं पोग्गलरूवं जयम्मि रे जीव ! / तं तं तुमए भुत्तं अणंतसो तं च एएण . ॥ 209 ॥ तं णत्थि किं पि ठाणं चोदसरज्जुम्मि एत्थ लोगम्मि । जत्थ ण जाओ ण मओ अणंतसो, मुणसु रे जीव! ॥ 210 / / गोसे मज्झण्हे वा पओसकालम्मि अहव राईए । सो पत्थि कोइ कालो जाओ य मओ य णो जम्मि ॥ 211 / / जाओ जलम्मि, निहओ थलम्मि, थलवढिओं जले निहओ । ते णत्थि जलथले वा जाओ य मओ य णो जत्थ ॥ 212 ॥ जाओ धरणीए तुम निहओ गयणम्मि निवडिओ धरणि । गयण-धरणीण मज्झे जाओ य मओ य तं जीय ! ॥ 213 ॥ जीवम्मि तुम जाओ निहओ जीवेण पालिओ जीवे । जीवेण य जीवंतो जीयत्थं भक्खिओ जीव ! ॥ 214 ॥ . 201 1. Page #211 -------------------------------------------------------------------------- ________________ जीवेण य तं जाओ, जीवावियओ य तं च जीवेन्न्ण्। संवड्ढिओ जिएणं, जीवेहि य मारिओ बहुसो ॥ 215 ॥ ता जत्थ जत्थ जाओ सच्चित्ता-'च्चित्त-मीसजोणीसु । ता तत्थ तत्थ मरणं तुमए रे पावियं जीव ! ॥ 216 ॥ मरणाई अणंताई तुमए पत्ताई जाई रे जीव ! / . सव्वाइं ताई जाणसु अयाणुया ! बालमरणाइं . ॥ :217 ॥ किं तं पंडियमरणं ? 'पंडा' बुद्धि ति, तीए जो जुत्तो । सो 'पंडिओ' त्ति भण्णइ, तस्स हु मरणं इमं होइ ॥ 218 ॥ पायवमरणं एक इंगिणिमरणं लगंडमरणं c। संथारयम्मि मरणं, सव्वाइं णियमजुत्ताई छज्जीवनिकायाणं रक्खापरमं तु होइ जं. मरणं । तं चिय पंडियमरणं, विवरीयं बालमरणं तु ॥ 220 ॥ आलोइयम्मि मरणं जं होही पंडियं तयं भणियं । होइ पडिक्कमणेण य, विवरीयं जाण बालं ति .. ॥ 221 ॥ दंसण-णाण-चरिते आराहेउं हवेज्ज जं मरणं । तं हो पंडियमरणं, विवरीयं बालमरणं ति ॥ 222 ॥ तित्थयराइपणामे जिणवरवयणम्मि व्त्त्त्त्मान्न्स्स्। तं हो पंडियमरणं, विवरीयं बालमरणं तु ॥ 223 / किं वा बहुणा ? एत्थं पंडियमरणेण सग्ग-मोक्खाई । बालमरणेण एसो संसारो सासओ होइ ॥ 224 ॥ एयं नाऊण तुमं रे जीव ! सुहाई नवर प्त्थेतो। . चइऊण बालमरणं, पंडियमरणं मरसु एण्डिं ॥ 225 ॥ छेयण-भेयण-ताडण-अवरोप्परभक्खणाई णरएसु । एयाई संभरंतो पंडियमरणं मरसु एण्हेइं ॥ 226 / 202 Page #212 -------------------------------------------------------------------------- ________________ णत्थण-वाहण-अंकण-अवरोप्परभक्खणाई तिरिएसु । एयाई संभरंतो पंडियमरणं मरसु एण्हेइं ॥ 227 ॥ जाइ-जरा-मरणाई रोमायंके य तह य मणुएसु । जै सुमरसि एयाई पंडियमरणं मरसु एण्हेइं ॥ 228 ॥ इट्ठविओओ गरुओ, अणिट्ठसंपत्ति-चवणदुक्खाई । एयाई संभरंतो पंडियमरणं मरसु एण्हेइं ॥ 229 ॥ रे जीव ! तुमे दिट्ठो अणुभूओ जो सुओ य संसारो । बालमरणेहिं एसो, पंडियमरणं मरसु तम्हा ॥ 230 ॥ एक पंडियमरणं छिंदै जाईसयाई बहुयाई । तं मरणं मरियव्वं जेण मुओ सुम्मओ होइ ॥ 231 ॥ सो सुम्मओ त्ति भन्नै जो ण वि मरिही पुणो वि संसारे । निद्भूयसव्वकम्मो सो सिद्धो जै परं मोक्खो ॥ 232 ॥ नत्थि मरणस्स नासो तित्थयराणं पि अहव इंदाणं । तम्हा अवस्समरणे पंडियमरणं मरसु एक्कं . ॥ 233 ॥ जै मरणेण न कज्जं, खिन्नो मरणेहिं, भयसि मरणाई । ता मरणदुक्खभीरुय ! पंडियमरणं मरसु एण्हेइं अह इच्छसि मरणा, मरणेहि य नत्थि तुज्झ निव्वेओ। ता अच्छसु वीसत्थो जम्मण-मरणारहट्टम्मि . ॥ 235 ॥ इय बाल-पंडियाणं मरणं नाऊण भावओ एण्हेइं । एसो पंडियमरणं पडिवण्णो भवसौत्तारं ॥ 236 ॥ . एवं भणमाणस्स सयंभुदेवस्स महारिसिणो औव्वकरणं । खवगसेढीए अणंतरं केवलवरनाण-दसणं समुप्पण्णं, समएणं च आउयकम्मक्खयओ गओ अणुत्तरगई सयंभुदेवमहारिसि त्ति ॥ 237 ॥ 203 234 // Page #213 -------------------------------------------------------------------------- ________________ एवं च वच्चंतेसु दियहेसु महारहसाहू वि नाऊण थोवसेसं आउयं . दिन्नगुरुयणालोयणो पडिकंतसव्वपावट्ठाणो संलेहणासंलिहियंगो सव्वहा कयसव्वकायव्वो उवविट्ठो संथारए । तत्थ य नमोक्कारपरमो अच्छिउं पयत्तो * * ॥ 238 ॥ एस करेमि पणामं अरहंताणं विसुद्धकम्माणं । सव्वाइसयसमग्गा अरहंता मंगलं मज्झ ॥ 239 ॥ उसभाईए सव्वे चौबीसं जिणवरे नमसामि । होहिंति जे वि संपइ ताणं पि कओ नमोकारो ॥ 240 ॥ ओस(? उस्स)प्पिणि तह अवसप्पिणीसुः सव्वासु जे समुप्पण्णा । तीयाणागयभूए सव्वे वंदामि अरहंते ॥ 241 ॥ भरहे अवरविदेहे पुव्वविदेहे य तह य एर्वे। पणमामि पुक्खरद्धे धायैसंडे य अरहते ॥ 242 ॥ अच्छंति जे वि अज्ज वि णर-तिरिए देव-नरयजोणीसु । एगाणेगभवंतरभविए वंदामि तित्थयरे ॥ 243 ॥ तित्थयरनाम-गोयं वेएंते बंधमाण बद्धे य । बंधिंसु जे वि जीवा अज्जं चिय ते वि वंदामि ॥ 244 ॥ विहरंति जे मुणिंदा छउमत्था अहव जे गिहत्था वा । उप्पन्ननाणरयणा सव्वे तिविहेण वंदामि ॥ 245 ॥ जे संपइ परिसत्था अहवा जे समवसरणमज्झत्था । देवच्छंदगया वा जे वा विहरंति धरणियले ॥ 246 ॥ साहेति जे वि धम्मं जे वि न साहेति छिन्म्य्मोहा। वंदामि ते वि सव्वे तित्थयरे मोक्खमग्गस्स ॥ 247 ॥ तित्थयरीओ तित्थंकरे य सामे य कसिणगोरे य । मुत्ताहल-पउमाभे सव्वे तिविहेण वंदामि ॥ 248 ॥ 204 Page #214 -------------------------------------------------------------------------- ________________ उज्झियरज्जे अहवा कुमारए दारसंगहसणाहे । सावच्चे निरवच्चे सव्वे तिविहेण वंदामि ॥ 249 ॥ भव्वाण भवसमुद्दे निबुड्डमाणाण तरणकज्जम्मि । तित्थं जेहिं कयमिणं तित्थयराणं नमो ताणं ॥ 250 ॥ तित्थयराण पणामो जीवं तारेइ दुक्ख्ज्ल्हीओ। तम्हा पणमह सव्वायरेण ते चेय तित्थयरे ॥ 251 ॥ लोगगुरूणं ताणं तित्थयराणं च सव्वदरिसीणं । सवण्णूणं ताणं नमो नमो सव्वभावेणं ॥ 252 ॥ अरहंतनमोक्कारो ऽजइ कीरै भावओ इह जणेणं । ता होइ सिद्धिमग्गो भवे भवे बोहिलाभाय ॥ 253 ॥ अरहंतनमोक्कारो तम्हा चिंतेमि सव्वभावेणं । दुक्खसहस्सविमोक्खं अह मोक्खं जेण पावेमि ॥ 254 ॥ सिद्धाण णमोकारो करेमु भावेण कम्मसुद्धाणं । . भवसयसहस्सबद्धं धंतं कम्मिंधणं जेहिं . ॥ 255 ॥ सिझंति जे वि संपइ सिद्धा सिझिंसु कम्मखययाए । ताणं सव्वाण नमो तिविहेणं करणजोएणं ॥ 256 ॥ जे केइ तित्थसिद्धा अतित्थसिद्धा व एक्कसिद्धा वा। अहवा अणेगसिद्धा ते सव्वे भावओ वंदे ॥ 257 ॥ जे वि य सलिंगसिद्धा गिहिलिंगे कह वि.जे कुलिंगे वा । तित्थयरसिद्धसिद्धा सामण्णा जे वि ते वंदे ॥ 258 ॥ इत्थीलिंगे सिद्धा पुरिसेण णपुंसएण जे सिद्धा । पत्तेयबुद्धसिद्धा बुद्ध-सयंबुद्धसिद्धा य ॥ 259 ॥ जे वि निसन्ना सिद्धा अहव निवण्णा ठिया va ussgge॥ उत्ताणय-पासेल्ला सव्वे वंदामि तिविहेणं ॥ 260 ॥ 205 Page #215 -------------------------------------------------------------------------- ________________ निसि दियह पदोसे वा सिद्धा मज्झण्ह-गोसकाले वा । कालविवक्खासिद्धा सव्वे वंदामि तिविहेणं ॥ 261 ॥ जोव्वणसिद्धा बाला थेरा तह मज्झिमा य जे सिद्धा। dIva'nnadIvasiddhA सव्वे तिविहेण वंदामि ॥ 262 ॥ दिव्वावहारसिद्धा समुद्दसिद्धा गिरीसु जे सिद्धा। . जे केइ भावसिद्धा सव्वे. तिविहेण वंदामि ॥ 263 ॥ जे जत्थ केइ सिद्धा काले खेत्ते य दव्वभावे वा। ते सव्वे वंदे हं सिद्धे तिविहेण करणेणं ॥ 264 ॥ सिद्धाण नमोक्कारो जै लब्भइ उवठिए म्र्न्न्काले। . ता होइ सुगैमग्गो अन्ने सिद्धि पि पावेंति ॥ 265 ॥ सिद्धाण नमोक्कारो जै कीरै भावओ असंगेहिं । रंभइ कुगईमग्गं सग्गं सिद्धिं च पावेइ ॥ 266 ॥ सिद्धाण नमोक्कारं तम्हा सव्वायरेण काहामि । छेत्तूण मोहजालं सिद्धिपुरि जेण पावेमि ॥ 267 ॥ पणमामि गणहराणं जिणवयणं जेहिं सुत्तबंधेणं । बंधेऊण तह कयं पत्तं अम्हारिसा जाव ॥ 268 ॥ चोद्दसपुवीण नमो, आयरियाणं तहूणपुव्वीणं । वायगवसभाण नमो, नमो य एक्कारसंगीणं ॥ 269 ॥ आयारधराण नमो धारिज्जइ जेहिं पवयणं सयलं । नाणधराणं ताणं आयरियाणं पणिवयामि ॥ 270 ॥ नाणायारधराणं दंसण-चरणे विसुद्धभावाणं । तव-विरियधराण नमो आयरियाणं सुधीराणं ॥ 271 ॥ जिणवयणं दिप्पंतं दीवंति पुणो पुणो ससत्तीए । पवयणपभासयाणं आयरियाणं पणिवयामि ॥ 272 ॥ 206 Page #216 -------------------------------------------------------------------------- ________________ // 273 // // 274 // // 275 // // 276 // // 277 // // 278 // गूढं पवयणसारं अंगोवंगे समुद्दसरिसम्मि । अम्हारिसेहिं कत्तो तं नज्जइ थोयबुद्धीहि ? . तं पुण आयरिएहिं पारंपरएण दीवियं एत्थ । जै होज्ज न आयरिया को तं जाणेज्ज सारमिणं? सूयणमेत्तं सुत्तं, सूइज्जइ केवलं तहिं अत्थो । जं पुण से वक्खाणं तं आयरिया पगासेंति बुद्धीसिणेहजुत्ता आगमजलणेण सुट्ट दिप्पंता । कह पेच्छौ एस जणो सूरिपईवा जहिं णत्थि ? चास्तिसीलकिरणो अन्नाणतमोहनासणो विमलो । चंदसमो आयरियो भविए कुमुए व्व बोहेइ दसणविमलपयावो दसदिसिपसरंतनाणकिरणिल्लो । जत्थ ण रवि व्व सूरी मिच्छत्ततमंधओ देसो उज्जोयओ व्व सूरो, फलओ कप्पडुमो व्व आयरिओ । चिंतामणि व्व सुहओ जंगमतित्थं पणिवयामि जे जत्थ केइ खेत्ते काले भावे व सव्वहा अस्थि । तीताणागय-भूया ते आयरिए पणिवयामि आयरियनमोक्कारो जै लब्भइ मरणकालवेलाए । / भावेण कीरमाणो सो होही बोहिलाभाए आयरियनमोक्कारो जै कीरै तिविहजोगजुत्तेहिं । तो जम्म-जरा-मरणे छिदै बहुए न संदेहो आयरियनमोक्कारो कीरंतो सल्लगत्तणो होइ । होइ नरामरसुहओ अक्खयफलदाणदुल्ललिओ तम्हा करेमि सव्वायरेण सूरीण हो ! नमोक्कारं । कम्मकलंकविमुक्को ऐरा मोक्खं पि पावेस्सं ॥ 279 ॥ ॥ 280 // // 281 // // 282 // // 283 // // 284 // 200 Page #217 -------------------------------------------------------------------------- ________________ // 285 // // 286 // // 287 // // 288 // // 289 // // 290 // उज्झायाणं च नमो संगोवंगं सुयं धरताणं । सिस्सगणस्स हियट्ठा झरमाणाणं च तं चेव सुत्तस्स होइ अत्थो सुत्तं पालैंति ते उव्ज्झाया। अज्झावयाण तम्हा पणमह परमेण विणएण सज्झायसलिलनिवहं झरंति जे गिरियड व्व तद्दिदयहं । उज्झायाण य ताणं भत्तीए अहं पणिवयामि जे कम्मखयट्ठाए सुतं पाढेंति सुद्धलेसिल्ला । न गणेति निययदुक्खं पणओ अज्झावएं ते हं उज्झायाणं तेसिं भदं जे नाण-दंसणसमिद्धा । बहुभवियबोहिजणयं झरंति सुत्तं सयाकालं अज्झावयस्स पणमह जस्स पसाएण सव्वसुत्ताणि । नजंति पढिज्जंति य पढमं चिय सव्वसाहूहिं उवझायनमोक्कारो कीरंतो मरणदेसकालम्मि । कुगई रुंभइ सहसा, सोग्गइमग्गम्मि उवणेइ उवझायनमोक्कारो लाभं बोहीए कुणै कीर्ण्तो। तम्हा पणमह सव्वायरेण अज्झावयं साहुं उवझायनमोक्कारो सुहाण सव्वाण होइ तं मूलं । दुक्खक्खयं च काउं जीवं ठावेइ मोक्खम्मि साहूण नमोक्कारं करेमि तिविहेण करणजोएणं । जेण भवलक्खबद्धं खणेण पावं विणासेमि पणमह तिगुत्तिगुत्ते विलुत्तमिच्छत्तपत्तसम्मत्ते । कम्मकरवत्तपत्ते उत्तमसत्ते पणिवयामि . पंचसु समिईसु जए तिसल्लपडिपेल्लणम्मि गुरुम्ल्ले। . जउविकहापम्मुक्के मय-मोहविवज्जिए धीरे 208 ॥ 291 ॥ ॥ 292 // // 293 // // 294 // // 295 // // 296 // Page #218 -------------------------------------------------------------------------- ________________ // 297 // // 298 // // 299 // // 300 // // 301 // // 302 // पणमामि सुद्धलेसे कसायपरिवज्जिए जियाण हिए । छज्जीवकायरक्खणपरे य पारंपरं पत्ते .. चउसण्णाविप्पजढे दढव्वए वयगुणेहिं संजुत्ते । उत्तमसत्ते पणओ अपमत्ते सव्वकालं पि परिसहबलपडिमल्ले उवसग्गसहे पहम्मि मोक्खस्स । विकहा-पमायरहिए सहिए वंदामि समणे हं सुमणे समणे सुयणे समणे, समणे य पावपंकस्स । सवए समए सुहए सहए समणे अहं वंदे साहूण नमोकारो जै लब्भइ मरणदेसकालम्मि । चिंतामणि व्व लद्धे किं मग्गसि कायमणियाइं ? साहूण नमोक्कारो कीरंतो अवहरेज्ज जं पावं । पावाण कत्थ हियए णिवसइ एसो औण्णाणं ? साहूण नमोक्कारो कीरंतो भाव्मेत्त्स्ण्सुद्धो॥ सयलसुहाणं मूलं मोक्खस्म य कारणं होइ तम्हा करेमि सव्वायरेण साहूण तं नमोक्कारं । तरिऊण भवसमुदं मोक्खद्दीवं च पावेमि एए जयम्मि सारा पुरिसा पंचेव ताण नवकारो । एयाण उवरि अन्नो को वा अरिहो पणामस्स ? सेयाण परं सेयं, मंगल्लाणं च परममंगल्लं । / पुन्नाण परं पुनं, फलं फलाणं च जाणेज्जा एयं होइ पवित्तं. वरयरयं सासयं तहा अमयं । सारं जीयं पारं पुव्वाणं चोद्दसण्हं पि एयं आराहेउं किं वा अन्नेहिं एत्थ कज्जेहिं ? / पंचनमोक्कारमणो अवस्स देवत्तणं लहै ॥ 303 ॥ ॥ 304 // // 305 // // 306 // // 307 // // 308 // 209 Page #219 -------------------------------------------------------------------------- ________________ चारित्तं पि ण वट्टै नाणं नो जस्स परिणयं किंचि । पंचनमोक्कारफलं अवस्स देवत्तणं तस्स ॥ 309 / एयं दुहसयजलयरतरंगरंगंतभासुरावत्ते । संसारसायरम्मी रयणं व कयाइ नो पत्तं ॥ 310 ॥ एयं अब्भुरुहुल्लं एयं अप्पत्तपत्तयं मज्झ । एयं परमरहस्सं चोज्जं कोडं परं सारं ॥ 311 / विज्झइ राहा वि फुडं, उम्मूलिज्जइ गिरी वि मूलाओ। गम्मै गयणपहेणं दुलहो एसो नमोकारो . ॥ 312 / जलणो वि होज्ज सीओ, पडिवहहुत्तं वहेज्ज सुरसरिया । न य नाम न देज्ज इमो मोक्खफलं जिणनमोक्कारो ॥ 313 ॥ णूणं अलद्धउव्वो संसारमहोयहिं भमंतेणं । जिणसाहुनमोक्कारो तेणज्ज वि जम्म-मरणाई ॥ 314 ॥ जै पुण पुदि लद्धो ता कीस न होइ मज्झ कम्मखओ? / दावाणलम्मि जलिए तणरासी केच्चिरं ठाइ ? .. ॥ 315 ॥ अहवा भावेण विणा दव्वेणं पाविओ मए आसि । जाव न गहिओ चिंतामणि त्ति ता किं फलं देइ ? ॥ ॥ 316 ॥ ता संपइ पत्तो मे आराहेयव्वओ पयत्तेणं । जै जम्मण-मरणाणं दुक्खाणं अंतमिच्छामि ॥ 317 ॥ झोसेइ महासत्तो सुक्कज्झाणानलेण कम्मतरुं । पढमं अणंतनामे चत्तारि वि चुण्णिए तेण ॥ 318 ॥ अन्नसमएण पच्छा मिच्छत्तं सो खवेइ सव्वं पि। . मीसं च पुणो सम्मं खवेइ जं पुग्गलं आसि ॥ 319 ॥ एयं नियट्टिठाणं खाइयसम्मत्तलाभदुल्ललियं । लंघेऊणं अट्ठ वि कसायरिखुडामरे हणइ ॥ 320 ॥ 210 Page #220 -------------------------------------------------------------------------- ________________ // 321 // // 322 // // 323 // // 324 / / // 325 // // 326 // झोसेइ णपुंसत्तं इत्थीवेयं च अन्नसमएणं । हासाइछक्कमन्नं समएणं णिदहे वीरो नियजीववीरिएणं खग्गेण व कयलिखंभसमसारं । पच्छा णिययं वेयं खवेइ लेसाहिं सुझंतो कोहाई संजलणे एक्ककं सो खवेइ लोभंतं । पच्छा करेइ खंडे असंखमेत्ते उ लोभस्स एकेक खवयंतो पावै जा अंतिम तयं खंडं । भेतूण करेइ तओ अणंतखंडेहिं किट्टीओ तं वेयंतो भन्नै महामुणी सुहुमसंपराओ त्ति । अहखायं पुण पावै चारित्तं तं पि लंघेउं पंचक्खरउग्गिरणं कालं जा वीसमित्तु सो धीरो। दोहिं समएहिं पावै केवलणाणं महासत्तो पयलं निदं पढम पंचविहं दंसणं चउवियप्पं । पंचविहमंतरायं खवैत्ता केवली होइ आउयकम्मं च पुणो खवेइ गोत्तेण सह य नामेण । सेसं पि वेयणीयं जोगनिरोहेण सो मुक्को अह पुव्वपओएणं बंधणखुडियत्तणेण उड्ढगई । लाउय एरंडफले अग्गी धूमे य दिटुंता . ईसीपभाराए पुहईए उवरि होइ लोयंतो । . गंतूण तत्थ पंच वि तणुरहिया सासया जाया नाणमणंतं ताणं दंसण-चारित्त-वीरियसणाहं । सुहमा निरंजणा ते अक्खयसोक्खा परमसिद्धा अच्छेज्जा अब्भेज्जा अव्वत्ता अक्खरा निरालंबा । परमप्पाणो सिद्धा अणायसिद्धा य ते सव्वे 211 ॥ 327 ॥ ॥ 328 // // 329 // // 330 // // 331 // // 332 // Page #221 -------------------------------------------------------------------------- ________________ सा सिवपुरि त्ति भणिया, अयला सा चेव, सं च्चियापावा। अपवग्गो निव्वाणं अयलो मोक्खो य सो होइ ॥ 333 ॥ खेमंकरी य सुहया होइ अणाउट्टि सिद्धिठाणं च । सेयं दीवं तं चिय, तं चिय हो बंभलोयं ति ॥ 334 ॥ तत्थ न जरा, न मच्चू, न वाहिणो, णेय स्व्व्दुक्खाई। अच्चंतसासयं चिय भुंजंति अणोवमं सोखं ॥ 335 ॥ . सिरिअभयदेवसूरिपणीयं . ॥ आराहणापयरणं ॥ आलोयणा वयाणं उच्चारो खामणा अणसणं च । / सुहभावणा णमोक्कारेभावणं च त्ति' मरणविही विविहतवसोसियंगो निरुवक्कमरोगझोसियतणू वा । संभाविऊण मरणं मरणभयं अविगणेमाणो आलोयणं पउंजइ ससल्लमरणे य राग-दोसगुणे । हिययम्मि ठवेमाणो आगमभणिए इमे ते य मरिठं ससल्लमरणं स्ण्साराद्द्विम्हाक्द्दिल्म्मि। सुइरं भमंति जीवा अणोरपारम्मि ओइन्ना न वि तं सत्थं व विसं व दुप्पउत्तो व कुणै वेयालो । जंतं व दुप्पउत्तं सप्पो व पमायओ कुद्धो जं कुणै भावसल्लं अणुद्धियं उत्तिम्त्त्त्थ्काल्म्मि। . दुलहबोहीयत्तं अणंतसंसारियत्तं च तो उद्धरंति गारवरहिया मूलं पुणब्भवलयाणे । मिच्छादंसणसलं मायासलं नियाणं च 212 ॥ 4 ॥ ॥ 7 // Page #222 -------------------------------------------------------------------------- ________________ // 8 // // 9 // // 10 // // 11 // // 12 // // 13 // न हु सुज्झई ससल्लो जह भणियं सासणे धुयरयाणं । उद्धरियसव्वसल्लो सिज्झइ जीवो धुयकिलेसो उद्धरियसव्वसल्लो भत्तपरिण्णाए धणियमाउत्तो । मरणाराहणजुत्तो चंदगवेझं समाणेइ आराहणाए जुत्तो सम्म काऊण सुविहिओ कालं । उक्कोसं तिन्नि भवे गंतूण लभिज्ज निव्वाणं उद्धरियसव्वसल्लो आलोइय निदिउं गुरुसगासे । होइ ऐरेगलहुओ ओहरियभरो व्व भारवहो आलोयणाअसझं तु न अत्थि भुवणत्तिए । बोहिलाभं पमुत्तूणं हारिओ सो न लब्भए संजईपडिसेवाए देवदव्वस्स भक्खणे । इसिघाए सासणुड्डाहे बोहिधाओ निवेइओ आयाराइगुणड्डाणं गुरूणं गुन्न्भाविओ। काऊणं वंदणाईयं आलोएज्ज वियक्खणो । सुगुरूणमलाभम्मि आलोएज्जाऽव्वायो। . संविग्गपक्खियाणं गीयत्थाणं तु अंतिए तदभावम्मि आलोए सिद्धे काऊण माणसे । आराहणा ससल्लाणं जओ नस्थि ति आगमो. आलोएज्जा य संविग्गो अगोवितोऽत्थ दुक्तियं । आरब्भं बालभावाओ जं जहा विहियं पुरा जह बालो जंपतो कज्जमकज्जं च उज्जुयं भणइ । तं तह आलोएज्जा माया-मयविप्पमुक्को य सहसा अन्नाणेण व भीएण व पिल्लिएण. व परेणं । वसणेणाऽऽयंकेण व मूढेण व राग-दोसेहि 213 ॥ 14 ॥ ॥ 15 // // 16 // // 17 // // 18 // // 19 // Page #223 -------------------------------------------------------------------------- ________________ जं किंचि कयमकज्जं न हु तं लब्भा पुणो समायरिउं । तस्स पडिक्कमियव्वं, न हु तं हिययम्मि वोढव्वं । ॥ 20 ॥ नाणम्मि दंसणम्मि य चरणम्मि तवम्मि तह य विरिय्म्मि। जे सेविय ऐयारा आलोएज्जा तए सम्मं ॥ 21 ॥ जे ताव संभरेज्जा ऐयारा ते. तहेव आलोए । जे पुण न संभरेज्जा ओहेणं ते समालोए ॥ 22 ॥ काले विणए बहुमाणे उवहाणे तहा अनिण्हवणे । वंजण अत्थ तदुभए सुयनाणविराहणं निदे . ॥ 23 ॥ पंचविहस्स वि नाणस्स सव्वभावप्पईवकप्पस्स । ... नाणधराण व भववाहिविउडणे वेज्जतुल्लाणं ॥ 24 ॥ नाणोवयारयाणं पोत्थयपभिईण जं कयं दुत्तुण्। तमहं आलोएत्ता पायच्छित्तं पवज्जामि ॥ 25 ॥ निस्संकिय निक्कंखिय निवितिगिच्छा अमूढदिट्ठी y। उववूह थिरीकरणे वच्छल्ल पभावणे अट्ठ ॥ 26 ॥ दंसणआयारेसुं एएसुं जं न वट्टियं सुत्त्त्थ्। / दंसणपयासएसु य जिण-जिणहर-साहुमाईसु ॥ 27 ॥ जिण-सिद्धायरियाणं वायग-साहूण साहुणीणं च । चेइय-सावय-सड्ढीपभिईणाऽऽसायणं वियडे ॥ 28 ॥ तह सयलसमणसंघस्स भगवओ गुणनिहीण व्र्निहिन्नो। जं विहियमणुचियं मे तस्स पवज्जामि पच्छित्तं ॥ 29 ॥ समिई-गुत्तिसरूवे मूलगुण-उत्तरगुणोहरूवे वा। . चरणम्मि अणुचियं मे जं जायं तं पि वियडेमि ॥ 30 ॥ पाणिवह-मुसावाए अदत्त-मेहुण-परिग्गहवएंसु । / मूलगुणेसु तहत्तरगुणेसु पिंडेसणाईसु ॥ 31 ॥ 214 Page #224 -------------------------------------------------------------------------- ________________ // 32 // // 33 // // 34 // // 35 // // 36 // // 37 // अहवा दिसिव्वयाइसु गुणवय-सिक्खावएसु जं किं पि । अवरद्धं दुविहतवे वि तं पि सम्मं समालोए . विरियं न जं पौत्तं विहियाणुट्ठाणगोयरं कह वि । तस्स वि पायच्छित्तं सम्ममहं संपवज्जामि इंदिय-कसाय-गारव-सण्णा-भय-सोग-सल्ल-कामेसु । जं वट्टतेण मए विराहियं तं पि आलोए एवं सुगुरुसमीवे उद्धियसल्लो महल्लसंवेगो । साहू महव्वयाई उच्चारै भावओ एवं सव्वं पाणैवायं अलियमदत्तं च मेहुणं सव्वं । सव्वं परिग्गहं तह राईभत्तं च वोसिरिमो सव्वं कोहं माणं मायं लोभं च राग-दोसे य । कलहं अब्भक्खाणं पेसुन्नं परपरीवायं . मायामोसं मिच्छादसणसल्लं तहेव वोसिरिमो। . अंतिमऊसासेहिं देहं पि जिणाइसक्खं ति सड्ढो पुणं संथारगपव्वज्जं संपवज्जिय जहुत्तं । आरोवावेइ तहा महव्वए भावओ एवं .. काउं चेइयपूयं जहविहवं पूइउं समणसंघं । . उचियं जणोवयारं काउं च कुटुंबसुत्थत्तं . अणुसासिय पुत्ताई सम्माणिय परिजणं जहाजुत्तं । संथारयपव्वज्जं पवज्जए सावओ विहिणा न य सक्कै पव्वज्जं जै पुण सोऽणुव्वयाइयं धम्मं । सविसेसं पि करेई उच्चारितो तयं चेव थूलं पाणाइवायं दुविहं तिविहेण सावराहं पि । जावज्जीवं वोसिरि सुहुमं पि धणाइयं किं पि ॥ 38 ॥ ॥ 39 // // 40 // // 41 // // 42 // // 43 // 015 Page #225 -------------------------------------------------------------------------- ________________ एमेव सेसयाई वयाई गिव्हिज्ज सुहुम्त्र्गाई। तेर्सि चिय ऐयारे सव्वपयत्तेण वज्जिज्जा ॥ 44 ॥ आरोवियवयभारो संवेगपरो पुत्त्व्र्विन्नो। खामेज्ज सव्वसंघ सम्मं सामनजीवे य ... ॥ 45 ॥ साहू य साहुणीओ सवा सड्डी चउव्विहो स्ण्घो। आसाइओ मए जं तमहं,तिविहेण खामेमि । ॥ 46 ॥ संघो भवकंतारे सत्थाहो गुणमणीण पवरनिही । जं अवरद्धो मोहा तमहं सव्वं खमावेमि ॥ 47 ॥ सव्वस्स समणसंघस्स भगवओ अंजलि करिय सीसे । अवराहं खामेमि तस्स पसायाभिमुहचित्तो ॥ 48 ॥ आयरिय उवज्झाए सीसे साहम्मिए कुल गणे y। सव्वे खमावैत्ता तेर्सि पि अहं खमामि त्ति ॥ 49 ॥ सयणा व परजणा वा उवयारकरा व निरुवयारा वा । मित्ता व अमित्ता वा दिट्ठा वा जे व नो दिट्ठा .. ॥ 50 ॥ आभासिया व णाऽऽभासिया व संपरिचिया व इयरे वा। अणुवकया व उवकया मणुया व सुरा व तिरिया वा ॥ 51 ॥ एगिदिया व बेइंदिया व तेइंदिया व चुक्र्न्ना। पंचिंदिया व जलया व थलयरा वा खहयरा वा ॥ 52 ॥ मणसा वा वयसा वा कारण व इहभवे व इयरे वा। संघट्टिया व परियाविया व उद्दाविया वा वि ॥ 53 ॥ हसिया व तज्जिया वा निब्मच्छियया व दूमिया वसणे । कोहेण व माणेण व मायाए अहव लोभेण ॥ 54 ॥ हासेण वा भएण व सोएण व दुट्ठधम्मयाए वा। आलस्सेण व सहसागारेण व पत्थणाए वा ॥ 55 ॥ 216 Page #226 -------------------------------------------------------------------------- ________________ // 56 // // 57 / / // 58 // // 59 // // 60 // // 61 // ते मे खमंतु सव्वे अहं पि तेसिं खमामि अवराहं । मित्तीभावमुवगओ वेरपबंधेण य विमुक्को । अह कयखामणजोगो जोग्गत्तं अप्पणो मुणेऊण । अभिवंदिऊण देवे गुरू य कुज्जा अणसणं तु तिविहं चउव्विहं वा आहारं मुयै मुणियनियभावो । तं पुण सागारं वा करेज्ज अहवा निरागारं भवचरिमं पच्चक्खामि चउविहं अहव तिविहमाहारं । आमारचउक्केणं अण्णत्थिच्चाइणा सम्म एवं किर सागारं, महयरपभिईविवज्जियं इयरं । पाणाहारे कप्पइ सुद्धोदगमेव से नवरं अब्भंगाई सव्वं समाहिहेडं ति तत्थ न विरुद्धं । जेण समाही एत्थं सारो सुगईए हेउ त्ति एत्थ पुण परिहरेज्जा कंदप्पाईणि दुट्ठकम्माणि । .. इह परलोगे मरणे जीविय कामेसु आसंसं इय पडिवण्णाणसणो सम्मं भावेज्ज भावणाओ सुभा । एगत्ता-'णिच्चत्ता 'सुइत्त अण्णत्त पभिईओ एगो हं, नत्थि मे कोई, न याऽहमवि कस्सई । वरं धम्मो जिणक्खाओ एत्थं 'मज्झ बीज्जओ अणिच्वं जीवियं देहो जोव्वणं पियसंगमो । नत्थि इत्थ धुवं किं पि जत्थ राओ विहीयै देहो जीवस्स आवासो, सो य सुक्काइसंभवो । धाउरूवो मलाहारो सुई नाम कहं भवे ? एगो मे सासओ अप्पा नाण-दसणसंजुओ । सेसा मे बाहिरा भावा सव्वे संजोगलक्खणा ॥ 62 ॥ ॥ 63 // // 64 // // 65 // // 66 // // 67 // 21che. Page #227 -------------------------------------------------------------------------- ________________ संजोगमूला जीवेणं पत्ता दुक्खपरंपरा । . तम्हा संजोगसंबंधं जावज्जीवाए वज्जए ॥ 68 ॥ जम्म-जरा-मरणजलो अणाइमं वसणसावयाइण्णो । जीवाण दुक्खहेऊ कटुं रुद्दो भवसमुद्दो ॥ 69 ॥ धण्णो हं जेण मए अणोरपारम्मि न्व्र्मेय्म्मि। भवसयसहस्सदुलहं लद्धं मे धम्मजाणं तु ॥ 70 ॥ एयस्स पभावेणं पालिज्जंतस्स सइ पयत्तेणं । जम्मंतरे वि जीवा पावंति न दुक्ख-दोगच्चं ॥ 71 ॥ चिंतामणी औव्वो एस औव्वो य कप्परुक्खो त्ति । एयं परमो मंतो एयं परमामयं एत्थ . ॥ 72 ॥ एत्थं वेयावडियं गुरुमाईणं महाणुभावाणं । जेसिं पभावेणेयं पत्तं तह पालियं चेव । / 73 ॥ तेसि नमो, तेसिं नमो, भावेण पुणो वि हौ तेसिं न्मो। . अणुवकयपरहियरया जे एवं दिति भव्वाणं संपुण्णचंदवयणं सिंहासणसंठियं सपरिवारं । झाएइ य जिणचंदं देसिंतं धम्ममोसरणे ॥ 75 ॥ अहवा जीवाईया जिणसमए जे जहट्ठिया भावा। भावेज्ज ते तह च्चिय रागं दोसं च मोत्तूणं ॥ 6 ॥ आसन्नागयमरणो पंचनमोक्कारमायरतरेणं । गेंण्हइ अमोहसत्थं संगाममुहे वरभडो व्व । / 77 ॥ अरहंताणं तु नमो, नमो त्थु सिद्धाण, तह य सूरीणं । . उज्झायाणं च नमो, नमो त्थु सव्वेसि साहूणं ॥ 7 ॥ इय पंचनमुक्कारो पावाण पणासणोऽवसेसाणं । .. तो सेसं चइऊणं सो गेज्झो मरणकालम्मि _ . ॥ 79 ॥ 218 // 74 // Page #228 -------------------------------------------------------------------------- ________________ // 80 // // 81 // // 82 // अरहाइनमुक्कारो जीवं मोएइ भवसहस्साओ । भावेण कीरमाणो होइ पुणो बोहिलाभाय । पंचनवकारमंतो हिययम्मि पइट्ठिओ भवे जस्स । मोहपिसाओ न जिणेइ तं नरं, तरै य भवोहं पंचनमुक्कारसुसिण्णसंजुओ परभवे पयाणम्मि । वट्टै सो वरजोहो व्व, तं न विद्दवै कम्मरिऊ पंचनमोक्कारवरत्थसंगओ अणसणावरणजुत्तो । वयकरिवरखंधगओ मरणरणे होइ दुज्जेओ एवंविह वरमरणं सरणं सत्ताण दुक्खतत्ताणं । पाविति परमकल्लाणकारणं केवि भव्वजिया इय अभयसूरिरइयं आराहणपगरणं पढंताणं । सत्ताण होइ नियमा परमा कल्लाणनिप्फत्ती ॥ 83 ॥ ॥ 84 // // 85 // // आराहणा ॥ (सुलसश्रावकेण kAritA'ryaputrajinazekharazrAvakasya'ntimArAdhanA) भो भो महायस ! तुहं जीहाखलणेण संपयं मन्ने । पच्चासनं मरणं, ता संपइ होसु उवउत्तो जे न वि रुहंति इहई रागाईबीयदड्डभावाओ । संसारजलहिपोए ते अरुहंते सरसु इण्हेइं जे वंदणाइ अरहंति जे य म्ह्पाद्दिहेर्पूयाओ। भवाडविसत्थवाहे ते अरहंते सरसु इण्हेइं जेहिं हया मोहाई महारिणो भवनिबंधणा घोरा । वीरियवरदंडेणं ते अरिहंते सरसु इण्हेइं ॥ 2 ॥ ॥ 3 ॥ // 4 // 219 Page #229 -------------------------------------------------------------------------- ________________ जेसिं न विज्जइ रहो अंतो मज्झं च गिरिगुहाईणं । वरकेवलनाणेणं ते अरहंते सरसु इण्डिं ॥ 5 ॥ अहव रहो वा जाणं अंतो य जराइसंभवो नत्थि । जेसिं जयपुज्जाणं ते अरहंते सरसु इण्हेइं ॥ 6 ॥ अहव रहयंति नो जे कहिचि संसारियम्मि वत्थुम्मि । परिखीणपेमभावा ते अरहंते संरसु इण्हेइं जे जंतुबंधुभूए परमसरण्णे य दिव्वनाणधरे । तेलोक्कचहियमहिए ते अरहंते सरसु इण्हेइं ॥ 8 ॥ परमेट्ठीणं पुज्जा पढमा तित्थंकरा महाभागा । सग्गाऽपवग्गजणया ते अरहंते सरसु इण्हेइं इय तेसिं णमोक्कारो कीरंतो सव्वया वि सुह्हेऊ। सव्वेसिं सत्ताणं हवै महामंगलं पढमं ॥ 10 ॥ जेहिं सियं किर दटुं धणियं कम्मिंधणं असेसं पि । झाणानलजोएणं ते सुमरसु संपयं सिद्धे ॥ 11 ॥ इह खविऊण असेसं कम्मं संसारवाससंजणयं । सिद्धिपुरीए पत्ता ते सुमरसु संपयं सिद्धे ॥ 12 ॥ जे य अरूव अगंधा अरस अफासा असद्दया तह य । तेलुक्कुद्धरणसहा ते सुमरसु संपयं सिद्धे ॥ 13 ॥ जे य अकिण्ह अनीला असिय अपीआ अलोहिया तह य । असुगंधा अदुगंधा ते सुमरसु संपयं सिद्धे ॥ 14 ॥ जे य अतित्त अकडुया अकसाया तह अणंबिला चेव्.| जे य अमहुरा रसओ ते सुमरसु संपयं सिद्धे ॥ 15 ॥ जे य अगुरुय अलहुए अमिउ अकढिणे अंलुक्खय अणिद्धे । तह य असीय अणुण्हे ते सुमरसु संपयं सिद्धे । ॥ 16 ॥ 220 Page #230 -------------------------------------------------------------------------- ________________ // 17 // = // 18 // // 19 // // 20 // = = // 21 // // 22 // = सिवमयलमरुयमक्खयमव्वाबाहं सुहं समणुपत्ते । जे तिजगमत्थयत्थे ते सुमरसु संपयं सिद्धे जर-मरणविप्पमुक्के छुहा-तिसाईहि वज्जिए निच्वं । तेलुक्कणमियपाए ते सुमरसु संपयं सिद्धे ईसीपब्भारगए लोयग्गपइट्ठिए य जे निच्चं । दंसण-नाणसमग्गे ते सुमरसु संपयं सिद्धे इय जे परमेट्ठीणं बीयट्ठाणम्मि संठिया सययं । सव्वेसि पि जियाणं हुंति महामंगलं बीयं जे भवियकमलपडिबोहणम्मि अब्भुज्जया महासूरा । देसणकिरिणकराला ते पणमसु सूरिणो इण्हेइं पंचप्पयारआयारकरणनिच्चुज्जया य अन्नेसि । तक्कहणसमुज्जुत्ता ते पणमसु सूरिणो इण्हेइं णाणाचारं फासिति जे उ अट्ठप्पयारपविभत्तं । . काल-विणयाइभेयं ते पणमसु सूरिणो इण्हिं. तह अट्ठपयारं पि य णिस्संकियमाइ दसणायारं । चित्तम्मि धरंति सया ते पणमसु सूरिणो इण्हेइं चारित्तायारं पि हु अट्ठविहं आयरंति जे गुणिणो । समिई-गुत्तिसरूवं ते पणमसु सूरिणो इण्हेइं बारसविहं तवंती तवआयारं समाहिया je.u। धीधणियबद्धकच्छा ते पणमसु सूरिणो इण्हिं वीरियआयारं पि हु अयिहियसत्ति-वीरिया धणियं । जे खंडंति न कैय वि ते पणमसु सूरिणो इण्हेइं इय परमेसरपरमेट्ठितैयठाणम्मि जे उ वटुंति । ते तिजगस्स वि सययं हवंति इह मंगलं तैयं ॥ 23 ॥ ॥ 24 // // 25 // // 26 // // 27 // // 28 // 221 Page #231 -------------------------------------------------------------------------- ________________ // 29 // // 30 // // 31 // // 32 // // 33 // // 34 // जे अंगाऽणंगगयं सुयनाणं पाढयंति उज्जुत्ता । निज्जरहेउं सीसे ते उज्झाए नमसाहि आयाराईयाइं महामहत्थाई जे उ पाढंति । एक्कारस अंगाई ते उज्झाए नमसाहि बारसमम्मि य अंगे चोद्दस पुव्वाइं ऐम्ह्त्थाई। पाढेंति वित्थडाइं ते उज्झाए नमसाहि आवस्सयं पि छव्विहरूवं सामाइयाइभेएणं । जे सिक्खवंति सीसे ते उज्झाए नमसाहि . आवस्सयवैरित्तं उक्कालियवरसुयं पि पाढिति । जे दसकालिकमाई ते उज्झाए नमसाहि कालियसुयं पि उत्तराज्झयणाई सया विणेयाणं । जे गाहंतुवउत्ता ते उज्झाए नमसाहि जे य उवंगाई तहा उववाइयमाइयाई उवउत्ता । सीसे अज्झावंती ते उज्झाए नमसाहि इय भो ! चउत्थठाणट्ठियाण अज्झावयाण न्ण्व्कारो। सयलम्मि वि जियलोए चउत्थयं मंगलं होइ . जे साहति सया वि हु सव्वे निव्वाणसाहए जोए । मण-वयण-कायगुत्ते ते वंदसु मुणिवरे भद्द ! पंचसु समीसु समिया इरिया-भासेसणासु आयाणे । निक्खेवणम्मि य तहा ते वंदसु मुणिवरे भद्द ! तिसु गुत्तीसु सुगुत्ता मणगुत्ती-काय-वयणरूवासु । . . सुविहियभावमुवगया ते वंदसु मुणिवरे भद्द ! इच्छा-मिच्छाईसुं सामायारीविसेस्भेएसुण्। जे पैदिणमुज्जुत्ता ते वंदसु मुणिवरे भद्द ! 222 ॥ 35 ॥ // 36 // // 37 // // 38 // // 39 // // 40 // Page #232 -------------------------------------------------------------------------- ________________ // 41 // // 42 // // 42 // // 43 // // 44 // // 45 // पडिलेहणा-पमज्जण-भिक्खिरिया-लोय-भुंजणाईसु । जे अपमत्ता णिच्चं ते वंदसु मुणिवरे भद्द ! बायालीसेसणसंकडम्मि गहणम्मि न हु छलिज्जंति । जे सुविसुद्धसहावा ते वंदसु मुणिवरे भद्द ! जे satarasavihasaMjamasIlaMga'TThArasahasadhuradhavalA / उद्धरधारियखंधा ते वंदसु मुणिवरे भद्द ! इय पंचमठाणठिया मुणिणो परमेट्ठिणो नमसंति । भावेणं जे तेसिं पंचमयं मंगलं होइ। सिरिपंचमंगलमिमं भत्तिवसुल्लसियबहलरोमंचो । चित्तम्मि धरसु सुद्धो तरसि इमं जेण भवजलहिं एसो य मंगलाणं सव्वेसि मंगलं हवै पढमं । ता एवं धरसु मणे सिवपुरपहरहवरं परमं चत्तारि मंगलं तह huMta'rahaMtA तहेव सिद्धा y। . साहू य सव्वकालं धम्मो य तिलोयमंगल्लो . लोगुत्तमा वि एए भावेसु तुमं विसेसओ भद्द ! / अरहंत सिद्ध साहू धम्मो य तिलोयमंगल्लो एए चेव य सरणं पडिवज्जसु मरणदेसकालम्मि । संसारघोररक्खसभयभीओ रक्खणट्ठाए . इय चउविहसरणगओ मा हु भएज्जासि थोवमित्तं पि । संसाररक्खसाओ अच्चंतघोररूवाओ : तव-नियम-संजमरहे पंचनमुक्कारसारहिनिउत्ते । णाण-वरचरणतुरए आरुहिडं जाहि सिवणयरे आलोएहि य सुपुरिस ! पुरओ सिद्धाण सव्वदुच्चरियं । उच्चारेहिं सयं चिय महव्वयाइं महाभाग ! . .. 223 ॥ 46 // // 47 // // 48 // // 49 // // 50 // // 51 // Page #233 -------------------------------------------------------------------------- ________________ खामेहि सव्वजीवे संसारत्थे तहेव सिद्धे य । मेत्तीभावमुवगओ पयच्छ मिच्छुक्कडं सोम्म ! ॥ 52 ॥ पुढवि-जल-जलण-मारुय-वणस्सईसुं गएण जे के वि। दुक्खाविया उ तुमए पयच्छ मिच्छुक्कडं तेसि ॥ 53 ॥ बेइंदिय-तेइंदिय-चरिदियकायमुवगएण तए । जे के वि दुहे ठविया खामसु सव्वे वि ते इण्डिं ॥ 54 ॥ जलयर-थलयर-खहयरगएण पंचिदिएसु विविहेसु । जे के वि हु दुक्खविया जीवा खमिहि ते सव्वे . ॥ 55 ॥ बहुनक्कचक्क-मच्छग-गोहिय-मयराइजलयरजिएसु । जे के वि दुम्मिया ते खामेहि समुट्ठिओ सव्वे ॥ 56 ॥ दुपय-चउप्पय-बहुपय-अपयाईथलयरेसु जीवेसु । जे के वि वेरभावे ठविया खामेहिं ते वि तुमं ॥ 57 ॥ अंडय-लोमय-चम्मय-सामुग्गय-क्यियपक्खिमाईसु । सव्वेसु खहयरेसुं खामसु जे दूमिया तुमए .. ॥ 58 ॥ कम्मा-'कम्मय-अंतरदीवयमणुएसु मज्झपत्तेण । मण-वाया-काएहिं जे दुम्मिया ते वि खामेहि . ॥ 59 ॥ भवणवै-वाणमंतर-जोइस-वेमाणिएसु देवेसु । जेहिं कयं सह वेरं तुमए खामेहि ते सव्वे ॥ 60 ॥ रयणाईपुढवीसुं गएण नेरइयभावपत्तेणं । बहुसो विहियं वेरं तस्स वि मिच्छुक्कडं देहि इय चउगइपत्तेणं चुरासीजोन्निल्क्ख्घ्न्न्म्मि। . मिच्छाउक्कडमणहं देहि कयं जेहिं सह वेरं ॥ 62 ॥ उवसमभावम्मि ठिओ खित्तो जेणेह कूवमज्झम्मि । तं पि खमावेहि तुम एसो ते खामणाकालो ॥ 63 ॥ 24 Page #234 -------------------------------------------------------------------------- ________________ समसत्तु-मित्तभावो विसहेज्जसु वेयणं इमं जेण । एसो सो कसवट्टो वट्टै गुरुवयणकरणम्मि ॥ 64 ॥ जै वेयणासमूहे वटुंतों विसहिऊण तं सम्मं । आराहणापड्रागं हरसि तओ होसि तं सूरो ॥ 65 ॥ इय बहुविहविग्घाणं मज्झम्मि ठिओ रणम्मि सुहडो व्व्॥ गिण्हेहि जयपडागं आराहेंतो जिणिदपहुं 66 ॥ इय किं बहुणा ? सुपुरिस ! जह रंजसि माणसाइं पाणीणं । तह आराहेहि तुमं मा होहिसि कायरो किंचि ॥ 67 ॥ चेइयपूयाईयं भावेणं कुणसु, तह य आहारं । वोसिर चउव्विहं पि हु तिविहं तिविहेण धीर ! तुम ॥ 68 ॥ पावेसि जेण सग्गे इंदत्तं, आगमे जओ भणियं । . पावै सुहभावगओ अणसणमरणेण इंदत्तं ॥ 69 ॥ भावेहि भावणाओ अणिच्चयाईओ तह य बारस वि । वित्थरणवकारं पि य सुणेह भावेह चित्तेण . ॥ 70 ॥ अह वित्थरं न सक्कसि, तो संखेवेण जिणणवक्कारं । 'असिआउसा नमो' त्ति य भावेहि इमं पयत्तेणं ॥ 71 ॥ अह न वि इमं पि सक्कसि तो मह हुंकारयं करिज्जासि । जेण अहमेव तुझं देमि इमं पंचनवकारं . ॥ 72 ॥ इय सुलसेणं भणिओ सड्ढो जिणसेहरो महासत्तो । दुगुणाणियसंवेगो एवं भणिउं समाढत्तो ॥ 73 ॥ सावय ! मह पुण्णेहिं पुव्वकएहिं तुम इहं पत्तो । एयावत्थगयस्स वि जं मह आराहणा एसा ॥ 74 ॥ 225 Page #235 -------------------------------------------------------------------------- ________________ // 1 // . // 2 // // 3 // .... // 4 // // 5 // नन्दनमुन्याराधिता ॥आराध्ना ॥ स निष्कलङ्कं श्रामण्यं चरित्वा मूलतोऽपि हि । आयुःपर्यन्तसमये व्यधादाराधनामिति ज्ञानाचारोऽष्टधा प्रोक्तो यः काल-विनयादिकः । . तत्र मे कोऽप्यतीचारो योऽभूनिन्दामि तं त्रिधा .. यः प्रोक्तो दर्शनाचारोऽष्टधा निःशङ्कितादिकः । तत्र मे योऽतिचारोऽभूत् त्रिधाऽपि व्युत्सृजामि तम् . या कृता प्राणिनां हिंसा सूक्ष्मा वा बादराऽपि वा । मोहाद् वा लोभतो वाऽपि व्युत्सृजामि त्रिधाऽपि ताम् हास्य-भी-क्रोध-लोभाद्यैर्यन्मृषा भाषितं मया । तत् सर्वमपि निन्दामि प्रायश्चित्तं चरामि च अल्पं भूरि च यत वाऽपि परद्रव्यमदत्तकम् । आत्तं रागादथ द्वेषात् तत् सर्वं व्युत्सृजाम्यहम् तैरश्चं मानुषं दिव्यं मैथुनं मयका पुरा । यत् कृतं त्रिविधेनापि त्रिविधं व्युत्सृजामि तत् . बहुधा यो धन-धान्य-पश्वादीनां परिग्रहः । लोभदोषान्मयाऽकारि व्युत्सृजामि त्रिधाऽपि तम् पुत्रे कलत्रे मित्रे च बन्धौ धान्ये धने गृहे । अन्येष्वपि ममत्वं यत् तत् सर्वं व्युत्सृजाम्यहम् इन्द्रियैरभिभूतेन य आहारश्चतुर्विधः । / मया रात्रावुपाभोजि निन्दामि तमपि विधा क्रोधो मानो माया लोभो रागो द्वेषः क्लिस्त्था। पैशुन्यं परनिर्वादोऽभ्याख्यानमपरं च यत् 226 ॥ 7 ॥ ॥ 8 // // 10 // // 11 // Page #236 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 15 // // 16 // // 17 // चारित्राचारविषयं दुष्टमाचरितं मया । तदहं त्रिविधेनापि व्युत्सृजामि समन्ततः यस्तपःस्वतिचारोऽभून्म बाह्याभ्यन्तरेषु च । त्रिविधं त्रिविधेनापि निन्दामि तमहं खलु धर्मानुष्ठानविषयं यद् वीर्य गोपितं मया । वीर्यानारातिचारं च निन्दामि तमपि त्रिधा हतो दुरुक्तश्च मया यो, यस्याऽहारि किञ्चन । यस्यापाकारि किञ्चिद्वा मम क्षाम्यतु सोऽखिलः यश्च मित्रममित्रो वा स्वजनोऽरिजनोऽपि च । सर्वः क्षाम्यतु मे सर्वं सर्वेष्वपि समोऽस्म्यहम् तिर्यक्त्वे सति तिर्यञ्चो, नारकत्वे च नार्काः। . अमरा अमरत्वे च, मानुषत्वे च मानुषाः ये मया स्थापिता दुःखे सर्वे क्षाम्यन्तु ते म्म्। . क्षाम्याम्यहमपि तेषां, मैत्री सर्वेषु मे खलु जीवितं यौवनं लक्ष्मी रूपं प्रियसमागमः । चलं सर्वमिदं वात्यानर्तिताब्धितरङ्गवत् व्याधि-जन्म-जरा-मृत्युग्रस्तानां प्राणिनामिह । विना जिनोदितं धर्मं शरणं कोऽपि नापरः सर्वेऽपि: जीवाः स्वजना जाता: परजनाश्च ते। विदधीत प्रतिबन्धं तेषु को हि मनामपि ? एक उत्पद्यते जन्तुरेक एव विपद्यते । सुखान्यनुभवत्येको, दुःखान्यपि स एव हि अन्यद् वपुरिदं तावदन्यद् धान्य-धनादिकम् । बन्धवोऽन्येऽन्यश्च जीवो वृथा मुह्यति बालिश: .. 227 ॥ 18 ॥ // 19 // // 20 // // 21 // // 22 // // 23 // Page #237 -------------------------------------------------------------------------- ________________ // 24 // - // 25 // // 26 // // 27 // // 28 // // 29 // व्सा-रुधिर्-माण्साऽस्थि-य्कृद्-विन्न्मूत्र्पूरिते। . वपुष्यशुचिनिलये मूच्र्छा कुर्वीत कः सुधी: ? अवक्रयात्तवेश्मेव मोक्तव्यमचिरादपि । लालितं पालितं वाऽपि विनश्वरमिदं वपुः धीरेण कातरेणापि मर्त्तव्यं खलु देहिना । / यन्नियेत तथा धीमान्, न म्रियेत यथा पुनः अर्हन्तो मम शरणं, शरणं सिद्ध-साधवः । उदीरितः केवलिभिर्धर्मः शरणमुच्चकैः जिनधर्मो मम माता, गुरुस्तातोऽथ सोदराः । साधवः साधर्मिकाश्च बन्धवोऽन्यत् तु जालवत् ऋषभादींस्तीर्थकरान् नमस्याम्यखिलानपि । भरतैरावत-विदेहार्हतोऽपि नमाम्यहम् तीर्थकृद्भ्यो नमस्कारो देहभाजां भवच्छिदे । भवति क्रियमाणः सन् बोधिलाभाय चोच्चकैः सिद्धेभ्यश्च नमस्कारं भगवद्भ्यः करोम्यहम् । कर्मेन्धोऽदाहि यइआनाग्निना भवसहस्रजम् आचार्येभ्यः पञ्चविधाऽऽचारेभ्यश्च नमो नमः । यैर्धार्यते प्रवचनं भवच्छेदे सदोद्यतैः श्रुतं बिभ्रति ये सर्वं शिष्येभ्यो व्याहरन्ति च । नमस्तेभ्यो महात्मभ्य उपाध्यायेभ्य उच्चकैः शीलव्रतसनाथेभ्यः साधुभ्यश्च नमो नमः । भवलक्षसन्निबद्धं पापं निर्नाशयन्ति ये। सावधं योगमुपधि बाह्यमाभ्यन्तरं त्था। यावज्जीवं त्रिविधेन त्रिविधं व्युत्सृजाम्यहम् 228 ॥ 30 ॥ ॥ 31 // // 32 // // 34 // // 35 // Page #238 -------------------------------------------------------------------------- ________________ // 36 // // 37 // चतुर्विधाहारमपि यावज्जीवं त्यजाम्यहम् । उच्छासे चरमे देहमपि हि व्युत्सृजाम्यहम् दुष्कर्मगर्हणां जन्तुक्षामणां भावनामपि । चतुःशरणं च नमस्कारं चानशनं तथा एवमाराधनां षोढा स कृत्वा नन्दनो मुनिः । धर्माचार्यानक्षमयत् साधून् साध्वीश्च सर्वतः एवमाराधना षोढा कर्तव्या शयने सदा । आयुःपर्यन्तसमये विशेषाद् भवभीरुभिः नित्यमेव सुधीः साम्य-श्रद्धासंशुद्धमानसः । क्षणभङ्गरसंसारे कुर्यादाराधनामिति ॥ 38 ॥ ॥ 39 // // 40 // - सिरिनेमिचंदसूरिविरइयमहावीरचरियंतग्गया ॥ नंदणरायरिसिस्स antima''rAdhanA // इय सो पचूयकालं सामन्नं निक्कलं चरेऊणं । पज्जन्ते आराहणमेयं काउं समाढत्तो दुक्कडगरिहा जन्तूंण खामणं भावणा य चउसरणं । पञ्चण्ह नमोक्कारो अणसणमाराहणा एसा .. ॥ 2 ॥ कालविणयाइओ खलु नाणायारो य अट्ठहा पणिओ । जो मे तत्थइयारो कोइ कओ तमिह निन्दामि ॥ 3 ॥ निस्सङ्कियाइयम्मी अट्टविहे दंसणस्स आयारे । जो ऐयारो विहिओ तिविहेणं वोसिरे तं पि ॥ 4 ॥ सुहुमो य बायरो वा पाणिवहो मोहलोहजुत्तेणं । जो कोइ कओ पुब्विं तिविहेणं वोसिरे तमहं . 220 ... Page #239 -------------------------------------------------------------------------- ________________ जं किञ्चि मुसं भणियं हासभया कोहलोहमोहेहिं । तं सव्वं निन्दामि पायच्छित्तं पवज्जामि .. अप्पं बहुं व कत्थइ परदव्वमदिन्नयं च जं गहियं । रागेण व दोसेणं तं सव्वं मज्झ वोसिरियं ॥ 7 ॥ जं सुरतिरिक्खमाणुसमेहुणमासेवियं मए पुव्विं । तिविहेण वि करणेणं तं निन्दे तं च गरिहामि ॥ 8 ॥ जो को वि लोहदोसा, धणधनचउप्पयाइबहुभेओ । गहिओ परिग्गहो मे वोसिरिओ सो मए इण्हेइं राईए जो भुत्तो असणाइचउन्विहो वि आहारो । इन्दियवसगेण मए तं पि य निन्दामि भावेण ॥ 10 ॥ जो पुत्तकलत्तेसुं बन्धुसु मित्तेसु 'गिहधणे धन्ने । एमाईसु ममत्तो सो सव्वो मज्झ वोसिरिओ ॥ 11 ॥ जो कोइ कओ कोहो माणो माया य दुट्ठलोहो य । रागो दोसो कलहो पेसुन्नं परपरीवाओ ॥ 12 ॥ अब्भक्खाणं इय एवमाइ जं किञ्चि दुट्ठमायरियं । / अन्नाणाइवसेणं तं तिविहं वोसिरे सव्वं ॥ 13 ॥ जो कोइ मए वहिओ कडुयं भणिओ य जस्स मे हरियं । अवयारो जस्स कओ सव्वो वि हु खमौ सो मझं ॥ 14 ॥ मित्तो व अमित्तो वा सयणो वा परजणो व जो कोइ । / सो खमौ मज्झ सव्वो समभावो मज्झ सव्वेसु ॥ 15 ॥ .. देवत्तणम्मिं देवा तिरिया तिरियत्तणम्मि जे केइ। . नरयम्मि वि नेरइया मणुया मणुयत्तणे जे उ ॥ 16 ॥ दुक्खम्मि मए ठविया खमन्तु ते मज्झ खामणपरस्स । अहमवि खमामि तेसि मेत्ती मे सव्वभूएसु . ॥ 17 ॥ . 230 Page #240 -------------------------------------------------------------------------- ________________ // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // जीयं जोव्वणमिड्डी रूवं पियसंगमो बलं सव्वं । विसमखरमारुयाहयकुसग्गजलबिन्दुणा सरिसं. जम्मजरामरणेहिं अभिभूयाण बहुवाहितत्ताणं । जन्तूण नत्थि सरणं धम्मो जिणभासिओ मोत्तुं सव्वे जाया सयणा सव्वे जीवा य परजणा जाया । सव्वेसि जीवाणं पडिबन्धं तेसु को कुणै एगो पावै जम्मं एक्को च्चिय मरै कम्मवसगो त्ति । एगो सुहदुक्खाइं जीवो अणुहवै संसारे अन्नं इमं सरीरं अन्ना धणधनसंपया सयला । अन्नो य एस जीवो बहुहा परिभमै संसारे वसमंसरुहिरचम्मट्ठिविरइए असुइपूरिए अन्तो। देहेऽसुइघरसरिसे मुच्छं को कुणै जाणतो ऐलालियं पि ऐपालियं पि देहमैरेण मोत्तवं । भाडीगहियं व्व घरं विद्धंसणधम्मयं एयं धीरेण वि मरियव्वं काउरिसेण वि. अवस्समरियव्वं । तह मरियव्वं विउसा जह मरणं पुण न संहवै अरहन्ता मह सरणं सिद्धा साहू य बम्भवयजुत्ता । केवलिणा पन्नत्तो धम्मो ताणं च सरणं च जिणधम्मो मह माया जणओ य गुरू सहोयरा साहू । सह धम्मयरा मह बन्धवा य सेसं पुणो जालं उसभाईतित्थयरे चउवीसं सुरनए नमसामि । भरहेरवयविदेहे जे केई ते य वन्दामि अरहन्तणमोकारो जीवं मोएइ भवसहस्साओ । भावेण कीरमाणो होइ पुणो बोहिलाभाए ॥ 24 ॥ ॥ 25 // // 26 // // 27 // // 28 // // 29 // 231 Page #241 -------------------------------------------------------------------------- ________________ // 30 // 31 // 32 // 33 सिद्धाण णमोक्कारं करेमि भावेण निट्ठियट्ठाणं । भवसयसहस्सबद्धं दद्धं कम्मिन्धणं जेहिं . पञ्चविहं आयारं आयरमाणाण पनवेन्ताणं । आयरियाणं पि णमो धारिज्जइ पवयणं जेहिं । उवझायाणं पि णमो सङ्गोवङ्गं सुयं धरेन्ताणं । सीसगणस्स हियट्ठा झरमाणाणं तयं चेव साहूण णमोक्कारं करेमि सीलव्वए धरन्ताणं । / भवसयसहस्स बद्धं जे किर निन्नासए पावं सव्वं चिय सावज्जं जोगं उवहिं च बाहिरन्तरयं । / तिविहेण वोसिरामी तिविहमहं जाव जीवाए असणं पाणं खादिम साइमयं वोसिरामि सव्वं पि । संपइ जावज्जीवं चरिमुस्सासेहि देहं पि इय आराहणमिणमो आराहेऊण नन्दणो भयवं । धम्मायरियं समणे समणीओ खामए सम्म वासाण सयसहस्सं परियायं पालिऊण सुहझाणो । पणुवीससयसहस्से सव्वाउं अणुभवेऊणं संपुनकयाणसणो णिप्पडिकम्मो य निम्ममत्तो य । आलोइयपडिकन्तो विहिणा कालं गतो धीरो ॥ 34 . ॥ 36 ॥ 37 // 38 ||स्स्द्द्विधाऽन्तिमाऽऽराध्ना ॥ अहो ! महानुभाव ! त्वमधुनाऽवहितो भवः । / इयं सा धीर ! वेला ते, सुभटत्वस्य सम्प्रति ॥ 1 खेदं मनसि मा कार्षीर्मनागपि तवैव य्त्। निजकर्मपरीणामोऽपराध्यति न चाऽपरः . 232 Page #242 -------------------------------------------------------------------------- ________________ // 4 // // 7 // // 8 // यद् येन विहितं कर्म, भवेऽन्यस्मिनिहाऽपि वा । वेदितव्यं हि तत्तेन, निमित्तं हि परो भवेत् . अतोधिसह तत् सम्यग्, यदि द्वेक्ष्यधुना परम् । अथाऽपि तस्य नो किञ्चित्, परलोकस्तु हार्यते गृहाण धर्मपाथेयं, कायेन मनसा गिरा । यत् कृतं दुष्कृतं किञ्चित्, तत् सर्वं गर्ह सम्प्रति यश्च मित्रममित्रो वा, स्वजनोरिजनो पि वा । तं क्षमयस्व तस्मै च, क्षमस्व त्वमपि स्फुटम् तिर्यक्त्वे सति तिर्यञ्चो, नारकत्वे च नारकाः । अमरा अमरत्वे च, मानुषत्वे च मानुषाः ये त्वया स्थापिता दु:खे, सर्वांस्तान् क्षमयाऽधुना । क्षाम्यस्व त्वमपि तेषां, मैत्रीभावमुपागतः जीवितं यौवनं लक्ष्मी, रूपं प्रियसमागमः । चलं सर्वमिदं वात्यानर्तिताऽब्धितरङ्गवत् । व्याधि-जन्म-जरा-मृत्यु-ग्रस्तानां प्राणिनामिह । / विना जिनोदितं धर्म, शरणं को पि नाऽपरः सर्वे पि जीवाः स्वजना, जाताः परजनाश्च ते । विदधीत प्रतिबन्धं, तेषु को हि मनागपि ? एक उत्पद्यते जन्तुरेक एव विपद्यते । / सुखान्यनुभवत्येको दुःखान्यपि स एव हि । अन्थद् वपुरिदं यावदन्यद् धान्य-धनादिकम् । बन्धवोऽन्ये च जीवोऽन्यो, वृथा मुह्यति बालिशः वसा-रुधिर-मांसा-'स्थि-यकृद्-विण्-मूत्रपूरिते । वपुष्यशुचिनिलये, मूछौं कुर्वीत कः सुधी ? .. 233 ॥ 10 // // 11 // // 12 // // 13 // // 14 // Page #243 -------------------------------------------------------------------------- ________________ // 15 // // 16 // // 17 // // 18 // // 19 // . . // 20 // अवक्रयाऽऽत्तवेश्मेव, मोक्तव्यमचिरादपि । लालितं पालितं वा पि, विनश्वरमिदं वपुः धीरेण कातरेणाऽपि, मर्तव्यं खलु देहिना । तन्नियेत तथा धीमान म्रियेत यथा पुनः अर्हतः शरणं सिद्धान्, शरणं शरणं मुनीन् । उदीरितं केवलिभिर्धर्मं शरणंमाश्रय जिनधर्मो मम माता, गुरुस्तातोऽथ सोदराः । साधवः सार्मिकाश्च, बन्धवस्त्विति चिन्तय . जीवघाता-नृता-दत्त-मैथुना-रम्भवर्जनम् । त्रिविधं त्रिविधेनाऽपि, प्रतिपद्यस्व भावतः अष्टादशानां त्वं पापस्थानकानां प्रतिक्रमम् । कुरुष्वाऽनुसर स्वान्ते, परमेष्ठिनमस्क्रियाम् ऋषभादीस्तीर्थकरान्नमस्य निखिलानपि । भरतैरावतविदेहाऽर्हतोऽपिं नमस्कुरु तीर्थकृद्भयो नमस्कारो, देहभाजां भवच्छिदे । भवति क्रियमाणः सन्, बोधिलाभाय चौच्चकैः सिद्धेभ्यश्च नमस्कारो, भगवद्भ्यो विधीयताम् । कर्कंधोऽदाहि यइआनाग्निना भवसहस्रजम् आचार्येभ्यः पञ्चविधाचारेभ्यश्च नमस्कुरु । यैर्धायर्ते प्रवचनं, भवच्छेदसदोद्यतैः श्रुतं बिभ्रति ये सर्व, शिष्येभ्यो व्याहरन्ति च । . तेभ्यो नम महात्मभ्य, उपाध्यायेभ्य उच्चकैः शीलव्रतसनाथेभ्यः साधुभ्यश्च नमस्कुरु । क्षमामण्डलगाः सिद्धिविद्यां संसाधयन्ति ये . ॥ 21 ॥ ॥ 22 // // 23 // // 24 // // 26 // 234 Page #244 -------------------------------------------------------------------------- ________________ // 27 // // 28 // // 29 // // 30 // इत्थं पञ्चनमस्कारसमं यज्जीवितं व्रजेत् । न याति यद्यसौ मोक्षं, ध्रुवं वैमानिको भवेत् सावधं योगमुपधि, बाह्यं चाऽभ्यतरं तथा । यावज्जीवं त्रिविधेन, त्रिविधं व्युत्सृजाऽधुना चतुर्विधाहारमपि, यावज्जीवं परित्यज । उच्चसे चरमे देहमपि, व्युत्सृज सत्तम ! धन-स्वजन-गेहादौ, ममत्वं मुश्च कोविद ! / सर्व विघटते प्रान्ते, धर्म एकस्तु निश्चलः दुष्कर्मगर्हणां जन्तुक्षामणां भावनामथ । चतुः शरणं च नमस्कारचाऽनशनं तथा इत्थमाराधनां षोढा, विधाप्य दयितं निजम् । / पुनर्मदनरेखा धीरयामास धीरधीः .. विभाव्यैतद् महाभाग ! विचिन्त्य नरकव्यथाम् । सर्वत्राऽप्रतिबद्धः सन्नेतदुःखं सह क्षणम् . नरत्वं जिनधर्मादिसामग्री दुर्लभा पुनः । . समचित्तैः क्षणं भूत्वा, तदस्या गृह्यतां फलम् ॥ 31 ॥ ॥ 32 // // 33 // // 34 // आचार्यश्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते. धर्मरत्नकरण्डके ॥ antima''rAdhanA // तेलोक्कपूयणिज्जे, जगप्पईवे जिणे जियारिंगणे । वंदामि जे अईए, अणाइकालेण सिद्धिगए वंदामि संपयं जे, विहरंति म्हाविदेह्वास्म्मि। . वंदामि जे भविस्संति एसु पनरसु खेत्तेसु ॥ 2 ॥ 235 Page #245 -------------------------------------------------------------------------- ________________ // 2 // वंदामि णिट्ठियडे, अणाइकालेण जे गया मोक्खं । / तित्थयरसिद्धभेया-इएहिं भेएहिं सव्वे वि. वंदामि गणहरिंदे, देविंदनमंसिए महासत्ते । / तीयाणागयभेए, संपयकाले वि जे ते उ वंदामि बारसंगी-समग्गसुयधारए महासत्ते । . तीयाणागयसंपइ-भेयगए सव्वभावेण वंदामि वंदणिज्जे, सदेवमणुयासुरस्स लोगस्स । दसपुव्विणो अईए, अणागए वट्टमाणे अ जे केइ जगप्पहाणे, आयरिए आयरियमहासत्ते । चरणकरणप्पहाणे, अणुओगधरे जहासत्ति . ॥ 7 ॥ तीयाणागयसंपइ-भेएणं जे जयम्मि आयरिया । ते सव्वे वि महप्पा वंदे परमाए भत्तीए वंदामि वंदणिज्जे अवज्जसंजमगुणुज्जुए धीरे । सुयसागरमगिलाए, अज्झाविते उवज्झाए भरहेरवयविदेहे, नाणाइसमन्निया महासत्ता । देहे वप्पडिबद्धा, अखंडियवयकलाविल्ला ॥ 10 ॥ अट्ठारससीलंगाणधारया सयलगुणगणाइन्ना । जे केइ तीयणागय-संपैकालाणुगा मुणओ ॥ 11 ॥ ते भगवंते तेल्लोक-पूयठाणंगए महासत्ते । मणसा वयसा काए-ण वंदिमो परमविणएणं ॥ 12 ॥ तहा-जिण-सिद्ध-केवलीणं, मणपज्जवनाणि-ओहिनाणीणं । / गणहर-पत्तेयाणं, सयंसंबुद्धाण नाणीणं ॥ 13 ॥ चोद्दसपुवीण तहा, दसपुव्वीण य तहन्नसूरीणं । / आगमववहारीणं, पुरओ भत्तीए विणएणं । ॥ 14 ॥ 236 Page #246 -------------------------------------------------------------------------- ________________ नाणम्मि दंसणम्मि य, चरणम्मि तवम्मि जे उ ऐयारा । तेऽहं आलोएमी, मणसा वयसा य काएण । ॥ 15 ॥ काले विणए य तहा, बहुमाणुवहाण तह अनिन्हवणे । जं मे वितहमणुट्ठियं, तं निंदे तं च गरिहामि ॥ 16 ॥ वंजण-अत्थे तह तदुभए य तह सुयहराण कीकम्मे । जं किंचि मया एत्थं, वितहारियं तयं निंदे ॥ 17 ॥ संका कंखा, वितिगिच्छा, पसंस तह संथवो कुलिंगीण । सम्मत्तस्सइयारे, जे उ कए निदिमो ते उ ॥ 18 ॥ उववूहा जन्न कया, मुणीण तह दुत्थियाण थिरकरणं । जिणधम्मे वच्छलं, बालगिलाणाइविसयं तु ॥ 19 ॥ भत्तीए जन्न कया, पभावणा पवयणम्मि जइणम्मि । तिविहं तिविहेण य, तयं मिंदामि इमाण पच्चक्खं ॥ 20 ॥ पाणिवह-मुसावाए, अदत्त-मेहुण-परिग्गहे चेव । विरईए जं वितहं, कयं ति तं निदिमो इण्हेइं ॥ 21 ॥ इंदिय-कसाय-जोगे, पडुच्च जं वितहसेवियं किंचि । तं एयाणं पुरओ, तिविहेणं निदिमो एस ॥ 22 ॥ बारसभेयम्मि तवे, ऐयारो बायरो य सुहुमो वा। तं एयाणं पुरओ, तिविहं तिविहेण निंदामि ॥ 23 ॥ खामेमि सव्व जीवे, सव्वे जीवा खमंतु मे । मेत्ति मे सव्वभूएसु, वेर मज्झं न केणै ॥ 24 ॥ पेच्छंतु जिणे सव्वे, सिद्धा य तिलोयपूइया सव्वे । पुरओ भगवंताणं, तुम्हाणमिणं तु सव्वं पि ॥ 25 ॥ पाणवहं सुहुमेयर-तस-थावरगोयरं तु तिविहेणं । मणसा वयसा तणुणा, कय-कारिय-अणुमईहिं तु ॥ 26 ॥ 237 Page #247 -------------------------------------------------------------------------- ________________ पच्चक्खामि इयाणि, जावज्जीवाए सव्वभावेण । तह कोह-लोह-मायाइ-भेयओ अलियवयणं पि ॥ 27 ॥ सच्चित्त-मीस-अचित्त-गोयरं गाम-नयर-रनेसु । परकीयादत्तं पि हु, तिविहं तिविहेण वोसरिमो ॥ 28 ॥ देवीहिं माणुसीहि, तिरिक्खजोणीहिं मेहुणं सव्वं । धम्मोवगरणवज्ज, परिगहं वोसिरेऽवज्जं ____ ॥ 29 ॥ सव्वं असणं पाणं, खाइमं तह साइमं च तिविहेणं । तुम्ह पुरओ इयाणिं, वोसिरिमो जावजीवाए .. ॥ 30 ॥ 1 ॥ // 2 // pU.A.zrIvAdidevasUriviracitam ||प्र्भाते जीवांनुशासनम् ॥ तिहुयणपणमियचरणं पणमित्तु जिणेसरं महावीरं । वोच्छं पभायसमए jIvassa'NusAsaNaM इणमो ... धन्नाणं जीवाणं संसारपरम्मुहाण सइ होई। कल्लाणकोसजणणी पभायसमयम्मि ई चिंता धन्नोऽहं जेण मए संसारमहनवम्मि बुड्डेणं । नीरंधपवहणसमो पत्तो जिणदेसिओ धम्मो चिंतारयणं करयलमल्लीणं अज्ज मज्झ पुनेहिं । कामदुहा वि य घेणू सयमेव घरंगणे पत्ता फलभरविणमियसालो सुरहुमोत्तग्ग (आग) ओ घरदुवारे । सच्चंकारो दिनो सग्गसिवसुहाण मे अज्ज हिंडंतेण भववणे जं पत्तो कह वि स्त्थ्वाह्स्मो। . भवसयसहस्सदुलहो जिणिंदवरदेसिओ धम्मो . 238 ॥ 4 ॥ ॥ 5 // Page #248 -------------------------------------------------------------------------- ________________ // 7 // // 8 // // 9 // // 10 // // 11 // // 12 // अन्नं च मए लद्धो ऐदुलहो लोय्लोय्न्न्स्मान्नो। माणगिरिकुलिसदंडो पयंडपासंडनिद्दलणो ऐसयरयणजलनिही दुज्जणजणदुलहदंसणो धणियं । भवियजियकमलसूरो सासयसुहनीरवरपूरो कम्मकलंकविमुक्को कसायदवतवियभवियजलवाहो । तिहुयणलच्छीवच्छत्थलम्मि ऐनिम्मलो हारो उग्गतवतेयतरणी पुड(र)पयडियमोक्खपवरपुरसरणी । चंदकरधवलकित्ती लीलाए दिन्नजियमुत्ती केवलपईवपयडियजीवाजीवाइवत्थुपरमत्थो । रागाइविजयवीरो देवो तित्थंकरो वीरो जिणभणियवयणनिरया विरया सव्वेहिं पावठाणेहिं । एत्तो च्चिय पंचमहव्वयाण परिपालणे पवणा मणवयणकायगुत्ता पुत्ता सीमंतिणीण सव्वाणं । अनिययविहाररसिया वसिया गुरुपायमूलम्मि. तित्थयरभणियवयणाणुसारिसद्धम्मदेसणपहाणा । पडिखलियपंचपाणा निरंतरुल्लासिसुहझाणा सीलंगमहाभरधारणम्मि धुरधवलधीरिमं प्त्ता। रागाइवेरिवसवत्तिजंतुपरिमोयणे सत्ता गुणिमणकमलवियासणपयंडमायंडसंनिहसहावा । संपत्ता सुहगुरुणो दुहतरुणो खंडणा धीरा ता जीव ! तं कयत्थो कयपुत्रो मंगलाण आवासो। माणुसजम्मस्स फलं तुब्भ च्चिय करयले चडियं जं तुमए रयणत्तयमिणमो संपावियं महाभाग ! / नहि पुनविहीणाणं निहाणलाभो जए होइ ॥ 13 ॥ ॥ 14 // // 15 // // 16 // // 17 // // 18 // 239 Page #249 -------------------------------------------------------------------------- ________________ // 19 // // 20 // ता तह करेसु संपइ मोत्तूणं mohnnijjmcirennN| jaha संसारसमुब्भवदुक्खाण जलंजलि देसि रयणायरम्मि पत्ते जह पुत्रो को वि लेइ र्य्न्नाई। तह गिण्ह तुमं लद्धयमाणुस्सो भावरयणं पि जै कुणसि पुण पमायं जाणंतो वि हु जिणिंदधम्मम्मि । ता नूणमयाणुय ! करण्याई सोक्खाइं हारिहिसि इयचिंतामयसंसिच्चमाणमणनंदणाण जीवाण । अचिरेण सग्गसिवसुहफलाई सिझंति विउलाई मुन्निच्ण्द्सूरिण्ग्न्न्ह्र्विन्नेय्सिरिदेव्सूरिव्य्न्नाई। .. मोहंधयाण जंतूण होति विमलाइं नयणाई ॥ 21 ॥ ॥ 22 // // 23 // // 1 // - pU.A.zrIdevasUriviracitam . // जीवानुशासनम् ॥ निम्महियरायरोसं वीरं नमिऊण bhuvnntiybNdhuN| . मज्झत्थभावणाए जीवस्सणुसासणं वोच्छं गंभीरसिद्धसिद्धंतसिंधुसंपत्तपरमपाराणं । / सयलजणसम्मयाणं पवयणवच्छल्लजुत्ताणं कुग्गहविवज्जियाणं अणिदणिज्जाणं परिणयवयाणं । देसाइजाणयाणं अणुद्धयाणं गुणड्डाणं संवेगभावियाणं अणुओगपराण परहियरयाणं । उस्सग्गववायाणं विसयविभागम्मि दक्खाणं एवंविहसूरीणं वयणेसुं देसु माणसं णिच्च । जै भवसंसरणाओ निविण्णो रे तुम जीव ' 240 ॥ 3 ॥ Page #250 -------------------------------------------------------------------------- ________________ // 6 // // 7 // // 8 // // 9 // // 10 // जं दूसमभावाओ एगे अलसा सधम्मकज्जेसु । अन्ने तद्दोसविकत्थणाए लोयाण सावेक्खा तह पन्नविति धम्मं जह नियपक्खस्स होइ परपुट्ठी । जाणंति णेय मूढा अत्ताणं वंचिमो एवं जह सरणमुवगयाणं जीवाणिच्चाइ निसुणिऊणं पि । अवगणियभवदंडा किर सच्चपरूवया अम्हे मा देसु तेसु मणयं पि माणसं माणमुव्वहंतेसु । धम्मरयपुव्वसूरीण मग्गभंगं कुणतेसु दव्वत्थौ त्ति केइ बिंबपइटु भणंति सड्ढस्स । तह कप्पे भणियमिणं संति पइट्ठवणवयणाओ सयममिलाणं दामं खिवंति सड्डीण खंधदेसम्मि । अह सत्थे भणियमिणं ति तत्थिमा त्ति. वत्तव्वा सत्थं पि बहुमयं ते रइयं जं पुव्वसूरिपवरेहिं । ताणायरणं नणु मूढ होइ गिज्झं विसेसेण । असढेहिं समाइण्णं इच्चाइवयणओ तयं सिद्धं । कप्पम्मि वि जं भणियं तं अणुजाणाहिगारम्मि तत्थ य पढमं ठवणं पढमं णसणं भणंति स्म्य्विऊ। पुव्वं पइट्ठियाए रहम्मि अणुयाण अहिगारा . तह कासद्दह-सिरिभिल्लमाल-सच्चौरबिंबमाईणं । अपमाणयं कुणंतेहिं तेहिं अप्पा भवे खित्तो . कप्पुत्तमेवमाइं अवि पडिमासु वि तिलोयमहियाणं । पडिरूवमकुव्वंतो पावै पारंचियं ठाणं जह समयण्णू जंपति मुणसु तै जीव ! समयवयणाई । पुव्वुत्तदोसजालस्स जेण नो भायणं होसि ॥ 12 ॥ ॥ 12 // // 14 // // 15 // // 16 // 241 Page #251 -------------------------------------------------------------------------- ________________ // 18 // उस्सग्गतरलियमई करिति नो कारविति वंदणयं । पासत्थाईयाणं तं न जओ कप्पमाईसु ॥ 17 ॥ कारणजाए जाए पासत्थाईण वंदणं कुज्जा । अह नो करेइ साहू इमं तओ होइ पच्छित्तं भणियं सुद्धजईणं एवं जे उण हवंति पासत्था । एएहि गुणेहि ततो नो हुज्जइ ताणिमं भणिउं... ॥ 19 ॥ सुत्तत्थपोरिसिं नो करेइ गिण्हेइ परपरीवायं । पढइ धम्मकहाओ पडिलेहै णेय थडिल्ले . ॥ 18 ॥ विगई आहारेइ निच्चं कडिपट्टयं च बंधेइ । गामं कुलं ममायै परिहवई तहय रायणिए ॥ 19 ॥ लोयगहणम्मि पक्खो सपकक्ख परपक्खयाण ओमाणं । गणभेए तत्तिल्लो सयणं दिवसस्स मज्झम्मि ॥ 20 ॥ एसणसोहिं ण कुणै अणेगसाहूसु जेण । पन्नरस दोसा हवंति, तम्हा ववहारणयं सरंतेण रे जीव ! ॥ 21 ॥ तए णिच्चं कायव्वं तत्थ तेत्तियं तान्न्। . जेण नियधम्मवुड्डी जायै ण हु पदुस्संति ॥ 22 ॥ पक्खपडिक्कमणकए विवयंति केइ णेय जाणंति । णियधम्मधणं अम्हे हारेमो उभयहा जेण ॥ 23 ॥ सत्थभणिअं पि जत्तो आयरिअं पुव्वसूरिपवरेहिं । नो जुज्जइ काउं अणवत्था जेण तक्करणे ॥ 24 ॥ जं पि हु पुव्वसूरीहिं णिच्छियं तं पि धम्मनिरयाणं । . म हु णिच्छइडं जुज्जइ छउमत्थाणं विसेसेणं ॥ 25 ॥ तम्हा रे जीव ! तुमं मनसु धम्मत्थमप्पणों एवं । / तं कुण जं आयरियं जं सत्थे तस्स सद्दहणं ॥ 26 ॥ 242 Page #252 -------------------------------------------------------------------------- ________________ // 27 // // 28 // // 29 // // 24 // // 25 // // 26 // अन्ने सिद्धंतमहोयहिस्स गंभीरिमं अयाणंता । वंदणतियं दाविति नेय बुज्झति भणिया वि . जम्हा पच्चक्काणे कयम्मि अहिगे य जायसड्डस्स । वंदणयं दाऊणं तं कीरै ण उण सव्वत्थ आलोयणे वि गामा गयस्स साहुस्स वंदणं भणियं । पच्चक्खाणालोयणधणिम्मि मुझंति मंदमई ऐगरुयमोहविहुणियसुहबोहा केइ धम्ममगणिता । कारिति णंदिमाई सड्ढीणं संजईहितो आरेण अज्जरक्खिय इच्चाईवयणओ न तं जुत्तं । रागद्दोसविमुक्को रे जीव तहिं पि मा मुज्झ आगमरहस्सबज्झा केइ असणाइं णिवारेंति । तं नो कप्पइ सुविहियजईण जेण सुए. भणियं जे उ दाणं पसंसंति वहमिच्छंति पाणिणं । जे उ णं पडिसेहन्ति वित्तिच्छेयं कुणंति ते . कप्पइ पुण भणिउं जे अम्हाणं णेय कप्पई एवं । सुविहियजईण परलोयमग्गमुग्गं पवन्नाणं जं पि य पिंडविसोहीकहणं सड्ढाण देसियं समए । तं पि य गीयत्थाणं केसिंची ण उण सव्वेसि तत्थ वि तुमं मज्झसु हे जीव ! तह मान्न्ध्र्सुण्। जो पुव्वसूरिमग्गो, सो सग्गपसाहगो अम्ह विहवाणुसारओ पुण सड्डेणं संजयाण दायव्वं । गुणविरहिआणमुचियं सगुणाण पुणो सुभत्तीए ते य गुणा दंसणाई, विजुया वा संजुया. वा सव्वेसि । पुज्जा कप्पाइसुं गंथेसु जेणिमं भणियं 243 ॥ 27 ॥ ॥ 28 // // 29 // // 30 // // 31 // . // 32 // Page #253 -------------------------------------------------------------------------- ________________ // 33 // // 34 // // 36 // // 37 // दसणनाणचरितं तवविणयं जत्थ जत्तियं जाण । जिणपत्रतं भत्तीए पूयए तत्थ तं भावं . रे जीव ! तुमं तम्हा सिहरट्ठियधयवडो व्व मा चलसु । काउणं थिरचित्तं गुणाणुराइत्तणं धरसु कुग्गाहुच्छाइयसुहविवेयपसरा रसंति एवन्ने । नो माहमाल जुत्ता सिद्धते जेण पडिसिद्धा लोइयतित्थेसु ण्हाणदाणइच्चाइवयणओ । तं नो जं जं लोए कीरै तं तं जै सव्वमकज्जं . तो जत्ता रहभमणं उववासो देवभवणपूयाई । मा कुणह सया तुम्हे लोए किज्जन्ति जुत्तीतो एयं पि जुज्जइ च्चिय जइं सक्खा वारियं भवेज्ज इमं । समईए वारिताण अंतरायं जतो भणियं . पाणिवहाईनिरओ जिणपूयामोक्खमग्गविग्घयरो । अज्जेइ अंतरायं ण लहई जेणिच्छियं लाभं. मा मा तुमं णिवारसु पूयं रे जीव ! जिणवरिंदाणं । जै सयलसोक्खवल्लीणमप्पणो महसि उल्लासं जं अत्थओ अभिन्न अन्नत्था सद्दओ वि तह चेव । तं पि पओसो मोहो विसेसतो जिणमयट्ठियाणं किंचाणुमयं हरिभद्दसूरिणो कि वि लोइयं जेण । भणियं बिबट्ठवणे विहिमागमलोगनीईए लोयगहणाओसिरीअभयदेवसूरीहिं तत्थ वक्खायं । . अविरुद्धं लोइयम वि कीरै पासायकरणाई चउवीसवट्टयाई पडिमाओ जिणाण केई वारिति । / तं पि न जुत्तं जम्हा एए दोसा पसज्जन्ति । ॥ 38 ॥ ॥ 39 // // 40 // // 41 // // 42 // // 43 // Page #254 -------------------------------------------------------------------------- ________________ पुव्वायरणभंगो जिणाण आसायणा विपडिवत्ती, सद्धाभंगो मुद्धाणं होंति एमाइया दोसा ॥ 44 ॥ किंचित्थ अस्थि जुत्ती वि प्य्द्ध्रिभ्द्द्सूरिव्य्न्नाओ। तं च इमं तिविहा खलु होइ पैट्टा जिणिंदाणं ॥ 45 ॥ पढमा वत्तिपइट्ठा खेत्तपइट्टा. पुणो भवे बीया । तैया महापइट्ठा तासिं वक्खाणमेवं तु ॥ 46 ॥ वत्तिविसेसो एगस्स जा उ पडिमा भवे जिणिंदस्स । खेते भरहे उसभाइयाण सव्वाण बीयाउ ॥ 47 ॥ सव्वेसु वि खेत्तेसु जित्तियमित्ता भवंति तित्थयरा । सत्तरसयसंखाए महापइट्ठा इमा भणिया ॥ 48 ॥ तो णज्जइ चउवीसट्ठयाइकरणं अह विभिन्नकरणे वि॥ सहलं हविज्ज सच्चं वित्ताइअभावकरणेवं ॥ 49 ॥ जं पि अहरुत्तरेणं करणे आसायणा भणंतन्ने । . तं पि य न जुत्तं सव्वे तुल्लगुणा जेण तित्थयरा ॥ 50 ॥ मैमोहं तो मा कुणसु जीव वंदसु जिणिंदपडिमाओ । जह तह पइट्ठियाओ इच्छंतो सासयं सोक्खं ॥ 51 ॥ सव्वं पि अणुट्ठाणं अविहिकयं केइ पडिनिसेहति । अस्सुयसुयपरमत्था जम्हा एवं परूविति ॥ 52 ॥ अविहिकया वरमकयं अस्सुइवयणं भणंति समयन्नू । अविहिकए पच्छित्तं थोवं अकए बहु होइ ॥ 61 ॥ अकुणताउ कुणंतो अविहीइ वि होइ निज्जराभागी । कित्तिमेत्ता सत्ता जं विहिविनायगा लोए ॥ 62 ॥ लोयविरुद्धं चेयं अविहीइ निसेहणं कुणंताणं । उज्जुधम्मकरणहसणं इच्चाई वयणओ सिद्धं ॥ 63 ॥ 245 . . . 245 Page #255 -------------------------------------------------------------------------- ________________ तम्हा विहिसद्दहणं सया कुणंतो करेसु क्र्न्निज्ज्। अमुणियपरमत्थाणं वयणेसुं जीव ! मा सज्ज ॥ 64 ॥ अमलिछेयगंथा केइ निसेहन्ति सिद्धबलिकरणं । तं पि न जुत्तं जम्हा भणियं कप्पाइचुनीसु ॥ 65 ॥ पुव्वुप्पन्नाउ नवा न हुंति अन्नाउ छम्मासं । तं सित्थं जस्स सिहे दिज्जइ पसमंति तस्स वाहीओ ॥ 66 ॥ उस्सग्गविहंडियसुद्धबोहपसरा भणंति एवन्ने । पासत्थाइसमीवे सुत्ताईयं न घेत्तव्वं' . ॥ 67 ॥ तमवि न छेयगंथाणुसारिवयणं जओ जई दिस्स्। . भणियं निसीहगंथे उस्सग्गववायजलहिम्मि ॥ 68 ॥ संविग्गमसंविग्गे पच्छाकडसिद्धपुत्तसारूवी । पडिक्कंते अब्भुट्ठिए असई अन्नत्थ तंत्थेव - ॥ 69 ॥ ता सिद्धिनयरसम्मग्गपयडणे नाणमणिपईवम्मि । कुणसु पयत्तं रे जीव ! मच्छरं चैय सव्वत्थ. ॥ 70 ॥ ऐगरुयमच्छरेणं निववसओ करिय केई चेइहरं । विहिचेइयं ति पभणंति माणिओ अविहिकरणे वि ॥ 71 ॥ धम्मुज्जयाण नो देइ तं पि मणयं पि माणसुल्लासं । रागद्दोसविहाडणपडुओ जम्हा विही भणिओ ॥ 72 ॥ जत्थ पुण रायरोसाण पगरिसो तत्थ धम्मधणनासो । 'विहि विहि' पभणंताण वि जं सुत्ते भणियमेवं ति ॥ 73 ॥ जं अज्जियं समीपल्लएहिं तवनियमबंभगुत्तीहि । . मा हु तयं कलहंता उल्लिंचह सागपत्तेहि तवसुत्तविणयपूया न संकिलिट्ठस्स हुंति तान्नाय्। . खवगागमविणयरओ कुंतलदेवी उदाहरणं . / / 75 ॥ 246 // 74 // Page #256 -------------------------------------------------------------------------- ________________ // 76 // // 77 // // 78 // // 79 // // 80 // // 81 // ता जै कुणंति केइ तुह वयणं देसु तेसु उवएसं । अह नो कुणंति रे जीव रमसु नो जत्थ रागाइ केण वि गुणेण दंसणपंभावगं पिच्छिऊण आयरियं । केई कसायनडिया तं पि हीलंति मूढमई कप्पम्मि वि भणियमिणं सूरीणामासायगा इमे भणिया । जे सयलजणसमक्खं भणंति एवं अहम्माणी इड्डिरससायगरुया परोवएसुज्जया जह मंखा । अत्तट्ठघोसणरया घोसिति दीया व अप्पाणं अन्नं च एत्थ दोसो लोयविरुद्धं हविज्ज इव वयणं । रीढा जणपुज्जाणं वयणाउ ता तुमं जीव मा मा कुणसु अवनं सया वि तेसिं कसायनडिओ वि । जेण भवपंजराओ मुच्चसि निस्संसयं झत्ति तित्थयरवंदणिज्जं संघं पि खिवेइ कोइ ऐबालो । नत्थि संघो एसो भणिओ आसायगो कप्पे . अक्कोसतज्जणाई संघमहिक्खिवै संघपडिणीओ । अन्ने वि अत्थि संघा सियालणंतिकमाईणं उग्घाडणाभएणं सुयकेवलिणा वि मनिओ संघो । पुव्वाणं परिवाडी देहि भणंतो महासइणा अम्हाणं चिय संघो अन्नाणं न उण लक्खणाभावा । नेवं वोत्तुं जुत्तं छउमत्थाणं जओ भणियं परमरहस्समिसीणं सम्मत्तगणिपिडगभत्थसाराणं । परिणामियं पमाणं निच्छयमवलंबमाणाणं संघस्सोवरि वयणं किं पि मा भणसु जीव ! प्द्दिकुत्तुण्। जै तित्थंकरवयणं मणम्मि भावेण संपत्तं 240 ॥ 82 ॥ ॥ 83 // // 84 // // 85 // // 86 // // 87 // Page #257 -------------------------------------------------------------------------- ________________ सुविहियमी मन्नंता अप्पाणं केइ मंदधम्माणं । खेत्तेसु इंति दूसिंति ते उ नेयं वरं जम्हा ॥ 88 ॥ अगीयादाइन्ने खेत्ते अन्नत्थ ठीअभावम्मि । भावाणुवघायणुवत्तणाए तेसिं तु वसियव्वं ॥ 89 ॥ इहरा सपरुवघाओ उच्छोभाईहिं अत्तणो लहुया । तेसि पि पावबंधो दुगं पि एयं अणिटुंतु ॥ 9 ॥ जै जीव ! हियच्छेसी तुमं तओ कुणसु अप्पणो इत्तुण्। अणुयत्तणाइजुत्तो पासत्थाईसु तखित्ते . ॥ 91 ॥ पढइ नटो वेरग्गं इच्चाई दंसिऊण केइत्थ । नाणड्डाणमवन्नं कुणंति नेयं वियाणंति - ॥ 92 ॥ नाणाहिओ वरतरं हीणो वि हु पवयणं प्भावितो। न य दुक्करं करितो सुट्ट वि अप्पागमो पुरिसो ॥ 93 ॥ cha8मदसमदुवालसेहिं अबहुसुयस्स जा सोही । एत्तो बहुयरिया. पुण हविज्ज जिति(मि)यस्स नाणिस्स ॥ 94 ॥ संसारसंभवाओ दुहाओ जै जीव ! तंसि निविन्नो । मा नाणीणमवत्रं करेसु ता दीवतुल्लाणं ॥ 95 ॥ गच्छं गुरुवयणं वि य चैडं केइ चरंति ध्म्म्त्थी। तं पि न संगयमेयं जम्हा सुत्ते इमं भणियं ॥ 96 ॥ सुद्धंछाईसु जत्तो गुरुकुलचागाइणेह विन्नेओ । सपरसरजक्खपिच्छत्थघायपायाछिवणतुल्लो (?) ॥ 97 ॥ छट्ठमदसमदुवालसेहिं मासद्धमासखमणेहिं । अकरितो गुरुवयणं अणंतसंसारिओ भणिओ ॥ 98 ॥ हेलाए विहाडियदोसपंजरे ग्च्छ्वास्गुरुव्य्न्ने। / / जीव तुमं थिरचितं करेसु ता सिहरिसिहरं व . ॥ 99 ॥ 248 Page #258 -------------------------------------------------------------------------- ________________ तह बंभसंतिमाईण केई वारिति पूयणाईयं । तन्न जओ सिरिहरिभद्दसूरिणो णुमयमुत्तं च ॥ 100 ॥ साहम्मिया य एए महड्डिया सम्मदिट्ठिणो जेण । एत्तो च्चिय उचियं खलु एएसिं इत्थ पूयाइ ॥ 101 ॥ विग्घविघायणहेउं जइणो वि कुणंति हंदि उस्सग्गं । . खित्ताइदेवयाए सुयकेवलिणा जओ भणियं ॥ 102 ॥ चाउम्मासियवरिसे उ उस्सग्गो खेत्तदेवयाए य । / परिकयसेज्जसुराए करिति चउमासिए वेगे । ॥ 103 ॥ संपइ निच्चं कीरै सन्निज्झाभावओ विसिट्ठाओ । वेयावच्चगराणं इच्चाइ वि बहुयकालाओ ॥ 104 ॥ विग्घविघायणहेउं चेईहररक्खणा य निच्चं पि। कुज्जा पूयाईयं एयाणं धम्मवं किंच . ॥ 105 ॥ मिच्छत्तगुणजुयाणं निवाइयाणं करिति पूयाई। . इहलोयकए सम्मत्तगुणजुयाणं न ऊण मूढा . ॥ 106 ॥ मा मा तुमं निवारसु तम्हा एयाण पूयणाईयं । जै निविग्धं धम्मं इच्छसि काउं सया जीव ॥ 107 ॥ अन्ने उ गुरुयसिरिमोहरायआणापरव्वसा बाला । पाढिति सावयणजणे उस्सग्गववायगाहाउ ॥ 108 ॥ तं तु न कहं पि हरिसं जणेइ सुबहुस्सुयाण सूरीणं । जम्हा निसीहगंथे सावयमुद्दिस्स भणियमिणं ॥ 109 ॥ इयरसुयं पि पाढंतयाण साहूण संजईणं । पच्छित्तं खलु एयं सिद्धताउ पुणो ताण ॥ 110 ॥ छज्जीवणिसुत्तेण अत्थौ पिंडएसणा चेव । कप्पइ पढिउं सौं च आगमाउ न उण अन्नं ॥ 111 ॥ 249 Page #259 -------------------------------------------------------------------------- ________________ // 112 // // 113 // // 114 // // 115 // // 116 // // 117 // किंच जईण वि परिणमिआण दिज्जंति छेयसुत्तत्था । ऐपरिणयाण परिणमियाण न उणामदिटुंता । अविहियौवहाणाणं नाणइयारेण तह असज्झाए । सज्झायं कुणंताणं ववहारे भणियमेवंति उम्मायं व लब्भेज्जा रोगायकं व पाउणे दीह्ण्। केवलिपन्नताउ धम्माउ वा वि भंसेज्जा जह स्ना पडिसिद्धे दितो गिण्हंत उ य रयणे उ । पावै दंडमिहोग्गं तह जिणरनाउ नाणुमए छेयसुयत्थे रयणोवमे उ वामोहा पढंति पाढिति । . पावंति महाघोरं भवदंडं लंघियजिणाणा तम्हा मा जीव तुमं सड्डाणं देसु छेयसुत्तत्थे । जं पि य कहेसि किंची तं पि य इयबुद्धिए कहसु अविकोविदेहिं तरलियमइणो मा धम्मबाहिरा इंतु । एए भव्वा दंसेमि तेण पंडिवक्खवयणाई. जै पुण तुमं पि एमेय कहसि सड्डाणं दुव्वियड्डाणं । ता तुज्झ वि भवदंडो निरत्थओ एरिसो होही अन्ने उ अहम्माणी निययाभिप्पायौज्जयविहारी । नियसिस्सखंधचडिया अडंति बहुगामनगरेसु तत्थ वि तुमं विभावसु अहहो अन्नाणविलसियं एयं । जं जंघाबलहीणाइविहरणं वारियं बहुहा ववहार-पंचकप्पाइएसु गंथेसु सुत्त्केव्लिन्ना। . ऐवित्थरेण भणियं पज्जन्ते तत्थिमा गाहा जो गाउयं समत्थो सूरादाराब्भ भिक्ख्वेलाउ। . विहरौ एसो सपरक्कमाउ नो विहरितेण ॥ 118 ॥ ॥ 119 // // 120 // // 121 // // 122 // // 123 // 250 Page #260 -------------------------------------------------------------------------- ________________ ता जै तुहत्थि सत्ती विज्जन्ते सोहणा जै सहाया । जीव तुम तो विहरसु अह नो तो संस विहरते । ॥ 124 ॥ मोत्तूणं पढणत्थं सिस्से विहरंति मासकप्पेणं । केइ पसिद्धत्थी उज्जय म्हि लोए पयासित्ता ॥ 125 ॥ नेयं पि आगमन्नूणं माणसे जणइ सोहणुक्करिसं । जम्हा समए भणिओ विहारकरणम्मि एस विही ॥ 126 ॥ सुत्तत्थेहिं निप्फाइऊण सिस्से उ एग्त्थान्न्त्थिओ। मोत्तुं मासविहारं काऊणं पोरिसिदुगं तु ॥ 127 ॥ गामंगामेण तओ विहरिज्जा सुविहिओ निरासंसो । नियएणुवगरणेणं सव्वेणं गिव्हिएण तहा ॥ 128 ॥ तिविहेण लाघवेणं उवहिसरीरिदियाभिहाणेणं । एवन्नहा उ करणे आणाभंगा व होति . - ॥ 129 ॥ पोरिसीदुयस्स भंगो बीयं ओसनपासपढणं तु । . तैयं मिच्छावाओ तुरियमगीयाण सिस्साणं . ॥ 130 / / सुबहूण वि एगागित्तणं तु तम्मि य हवंति जे दोसा। ते सव्वे चिय सूरिस्स होति अनिवारियप्पसरा ॥ 131 ॥ किंच-तुच्छे गासच्छायणकज्जे जंपंति सावयजणस्स । सुबहुं पि न उण सिस्साण बालिसा पोरिसिद्गं तु ॥ 132 ॥ ससमयम्मि परसमयम्मि सयं पि जै नो हवन्ति गहियत्था । ता अच्छंतु चिरं पि हु असढा जा हुंति पत्तट्ठा ॥ 133 / / इय करणे वि हु कोइ गुणो भवे जै न ते उ इय बिति । अन्ने नीयाइगुणा वयं पुणो मासकप्पत्था ॥ 134 ॥ जं संपन्नगुणो वि हु संपुनगुणेसु कुणै अप्पाणं । तस्स हु संमत्तं पि हु निस्सारं होइ किं बहुणा ॥ 135 ॥ . . 251 Page #261 -------------------------------------------------------------------------- ________________ मुद्धजणविप्पयारणमेत्तं वसहीए संकमो वि इमो । जै नो अडंति तेसुं गिहेसु तो होज्ज सहलो सो ॥ 136 ॥ खेत्तासईए रोहाइएसु तह वुड्डवासकाले य । संकमकरणं भणियं जहा तहा नेय तं जुत्तं ॥ 137 ॥ निद्धारिऊण मा किं पि कहसु सड्डाण दुन्वियड्डाणं । कज्जाकज्जविभागो दुन्नेओ मंदबुद्धीहि ॥ 138 ॥ सामनेणं भणिए विजइ न रोयंति दुब्बियड्ढाओ । तो पयर्ड चिय साहसु इमाहिं ववहारगाहाहिं ॥ 139 ॥ वुड्ढस्स उ जो वासो वुड्ढिं व गओ उ कारणेणं ति । . एसो उ वुड्ढवासो तस्स उ कालो इमो होइ ॥ 138 ॥ अंतो मुहुत्तमित्तं झ्न्न्मुक्कोस्पुव्व्कोद्दीओ। मुत्तुं गिहिपरियायं जं जस्स व आउय तित्थे ॥ 140 ॥ जंघाबले व खीणे गेलनसहायया व दुब्ब्ल्ले। पडिवन्नौत्तिमढे निप्फत्ति चेव तरूणाणं ॥ 141 ॥ निप्फत्ती तरूणाणं अंतिमदारस्स विवरणं तत्थ । आयपरे निष्फत्ती कुणमाणे या वि अच्छेज्जा मासाइ विहारो पुण गीयत्थाणं वनिओ समये । एतो च्चिय भणियमिणं गीयत्थस्सेव य विहारो ॥ 142 ॥ गीयत्थो य विहारो बीओ गीयत्थमीसओ भ्न्निओ। एत्तो तैयविहारो नाणुनाओ जिणिदेहि ॥ 143 ॥ सुत्तेगदेसमेगे घेत्तुं जपंति अमुणियविहाया । उज्जलवेसो सूरीण सव्वया होइ सव्वेसि ॥ 144 ॥ तं पि न सव्वाणं पि हु जम्हा ववहारभणियमेवं तु । पयडियविहायमग्गं विउडियमंदमैपसरं ॥ 145 ॥ पर Page #262 -------------------------------------------------------------------------- ________________ // 146 // // 147 // // 148 // // 149 // // 150 // // 151 // भत्ते पाणे धोवणपसंसणाहत्थपायसोए य । आयरिए ऐसेसो अणैसेसो अणायरिए एए पुण ऐसेसे उवजीवै न वा वि को वि। दढदेहो निदरिसणं एत्थ भवे अज्जसमुद्दा य मंगूय मलमैलवत्थदेहाण भावकप्पूरपूरपुत्राणं । दढदेहाणं सूरीण भणसु मा कि पि पडिकुलं अमुणियमुणीणचरणा केइ मज्जण्हकालसमयम्मि । इत्थीण केवलाणं कर्हिति धम्मं भावाभिरया सिद्धन्तामयपडिपुन कनपुडयाण संमयं नेयं । जम्हा इय कहणम्मी एए दोसा पसज्जंति इत्थिकहा उ अगुत्ती अकालचारित्तणं तहा स्ण्का। . पलिमंथो तह दसकालियम्मि अन्नं इमं भणियं विभूसा इत्थिसंसग्गी पणीअं रसभोयणं । नरस्सत्तगवेसिस्स विसं तालौडं जहा जहा कुक्कुडपोयस्स निच्चं कुललओ भयं । एवं बंभयारिस्स इत्थीविग्गहओ भयं हत्थपायपडिच्छिनं कन्ननास विगप्पियं । अवि वाससयं नारिं बंभचारी विवज्जए . अंगपच्चंगसंठाणं चारुल्लवियपेहियं । इत्थीणं तं न निज्जाए कामरागविवड्ढणं चित्तभित्ति न निज्जाए नारिं वा सुअलंकियं । भक्खरं पिव दळूणं दिठिं पडिसमाहरे एत्तो च्चिय केइ पुव्वसूरिणो मोक्खसोक्खतलिच्छा । आसीसं पि हु दिता अहोमुहाए व ट्ठिईए ॥ 152 ॥ ॥ 153 // // 154 // हियं । . . ॥ 155 ॥ // 156 // // 157 // 253 Page #263 -------------------------------------------------------------------------- ________________ सिद्धिवधूवरसुहसंगलालसो जीव जै तुमं ता मा । कहसु तुमं जिणधम्मं अकालचारीसु इत्थीसु ॥ 158 ॥ मुद्धजणहिययसंठियदंसणवररयणलूडणसयण्हा । / अन्नायसाहुसावयजोगा अन्ने भणंतेवं ॥ 159 ॥ पासत्थाई सावयजणस्स नो होति वंदणिज्जाउ । तं नो जम्हा कत्थइ नो, दीसइ भणियमेवेति ॥ 160 ॥ वंदावंदविभागो संविग्गेयरजईण सव्वत्थ । जं पुण दंसणसत्तरिवयणं भणियं न तस्सत्थि . ॥ 161 ॥ अंगेसु तह अणंगेसु छेयग्गंथेसु पयरणेसु c। ' संवाओ ता कह तं भवे पमाणं पमाणीणं ॥ 162 ॥ पयरणवयणं जम्हा संवैयं खलु भवे पमाणमिहं । सिद्धंतवयणेहिं नो इहरा ऐपसंगाओ ॥ 163 ॥ जै जैकिच्चं सव्वं पि सावयाणं पि हुज्ज करणीयं । तो इक्को चिय धम्मो हवेज्ज दुविहो विरुज्झिज्जा ॥ 164 ॥ तह संपुनगुणो वि हु न वंदिओ वज्जपाणिणा भरहो । तो नज्जइ सड्ढाणं वेसो च्चिय होइ नमणीओ ॥ 165 ॥ किंच जै सावयाणं नमणं नो संमयं भवे एयं । पासत्थाईयाणं ता कह उवएसमालाए ॥ 166 ॥ सिरिधम्मदासगणिणा न वारिअं वारियं च अनेसि । 'परतित्थियाणं पणमण' इच्चाइवयणओ पयडं ॥ 167 ॥ आलावो संवासो इच्चाईयं तु मुणिजणस्सेह । एवं नो जै तो ते वि पुव्वभणिया उ पासत्था ॥ 168 ॥ कं वंदंतु वराया धम्मत्थी सावया तओ तुब्भे। सयभमडियाउ मूढा अन्ने वि मा भमाडेह । ॥ 169 ॥ 254 Page #264 -------------------------------------------------------------------------- ________________ संघेण पुणो बाहि जो विहिओ होज्ज सो उ नो वंदो । पासत्थाई सड्ढाण सव्वहा एस परमत्थो ॥ 170 ॥ किंच सिरिपंचकप्पे दवलिंगस्स धारणे भ्त्तिओ। एस गुणो सूरिहिं इमाहिं गाहाहिं पयडत्थो ॥ 171 ॥ एवं तु दव्वलिंगं भावे समणत्तणं तु नायव्वं । को उ गुणो दव्वलिंगे भन्नै इणमो सुणसु वोच्छं ॥ 172 ॥ सक्कारवन्दणनमंसणा य पूयणकहणा य लिंगकप्पम्मि । पत्तेयबुद्धमाई लिंगे छउमत्थओ गहणं ॥ 173 ॥ दह्ण दव्वलिंगं कुव्वंते याणि इंदमाई वि। लिंगम्मि तविज्जते न नज्झइ एस विरओ त्ति ॥ 174 ॥ पत्तेयबुद्धो जाव उ गिहिलिंगी अहव अन्नलिंगी वा। देवा वि ता न पूए मा पुज्ज होही कुलिंगा ॥ 175 ॥ तित्थयरदसणोवरि जै जीव तुहत्थि निच्चला भत्ती । मुद्धाण सावयाणं ता मा लाएसु कुग्गाहं . ॥ 176 ॥ विग्गहविवायकज्जे अन्ने भिच्च व्व सावयजणस्स । निच्चं चिय ओलग्गं कुणंति नेयं वियाणंति ॥ 177 ॥ विग्गहविवायरुइणो कुलगणसंघेण बाहिरकयस्स । नत्थि किर देवलोगे वि देवसमिईसु ओगासो . ॥ 178 ॥ जै ता जणसंववहारवज्जियमकज्जमायरै अन्नो । जो तं पुणो वि संथै परस्स वसणेण सो दुहिओ ॥ 179 ॥ नो सक्का काउं जे भुवणं सव्वनुणा वि एक्कमयं । ता मा कलहं. रे जीव कुणसु चिंतेसु अप्पाणं ॥ 180 ॥ मुद्धजणछेत्तसुहबोहसस्सविद्दवणदक्खसमणीओ । ईईओ विय काओ वि अडंति धम्मं कहतीओ ॥ 181 ॥ 255 Page #265 -------------------------------------------------------------------------- ________________ एगंतेणं वि य तं न सुंदरं जेण ताणं पि पडिसेही । सिद्धंतदेसणाए कप्पट्ठिय एव गाहाए ॥ 182 ॥ कुसमयसुईणमहणो विबोहओ भवियपुंडरीयाणं । ... धम्मो जिणपन्नत्तो पकप्पजइणा कहेयव्वो ॥ 183 ॥ संपइ पुणो न दिज्जइ पकप्पगंथस्स ताण सुत्तत्थो । जइया वि य दिज्जतो तैया वि य एस पडिसेहो ॥ 184 ॥ हरिभद्दधम्मजणणीए किंच जाइणिपवत्तिणीए वि । एगो वि गाहत्थो नो सिट्ठो मुणियतत्ताए ॥ 185 ॥ बहु मन्नसु मा चरियं अमुणियतत्ताण ताण ता जीव । जै संनिवारियाओ ता वारसु महुरवक्केण ॥ 186 ॥ निययंतरायमगणिय एगे जंपंति कुघ्घ्घिया। जिणपडिमाण पूया पुप्फाईएहिं कायव्वा ॥ 187 ॥ वच्छाइएहिं नो पुण जेणं तं भक्खणे को वि। पडिही भवंधकूवे अम्हनिमित्त इय मइए ॥ 188 ॥ आगममगुत्तिन्नो इय बोहो जेण सुविहियजणो वि। बहु मन्नै सड्ढकयं वत्थाईपूयणं बहुहा ॥ 189 ॥ सक्कारवत्तियाए वयणेणं सो उ वत्थमाइहिं । भणिओ तो तकरणं तहा य ववहारौत्तं च ॥ 190 ॥ मलाईएहिं पूया सक्कारो परमवत्थमाईहिं । अन्ने वि बज्झओ इह दुहा वि दव्वत्थओ एसा ॥ 1 ॥ लक्खणजुत्ता पडिमा पासाईआ समत्त-लंकारा । . पल्हायै जह उ मणं तह निज्जरमो वियाणाहि ॥ 191 ॥ किंच जै एव भीरू तुम्हे ता मा करेह चेइह्र्ण्। . . पडिमाओ पूर्व पि हु होर्हिति जओ इमे दोसा * ॥ 192 ॥ 256 Page #266 -------------------------------------------------------------------------- ________________ भज्जेज्ज व अवणेज्ज व कोई तो तुम्ह कम्मबंधो उ । तम्हा बुज्झह पुन्नं पावं वा निययपरिणामा . ॥ 193 ॥ दितस्स पुनमौलं भक्खंतस्स य पुणो महापावं । कुसलेयर भावाओ एवं चिय जिणगिहाइसु वि ॥ 194 ॥ जै पुण तह कायव्वं जह दव्वं नेय होइ चेइहरे । ता कह सहलं वयणं एयं सिद्धंतसुपसिद्धं ॥ 195 ॥ जिणपवयण-विद्धिकरं पभावणं नाण-दंसणगुणाणं । रक्खंतो जिणदव्वं परित्तसंसारिओ होइ ॥ 196 ॥ जिणपवयण-विद्धिकरं पभावणं नाण-दसणगुणाणं । वड्ढ्तिओ जिणदव्वं तित्थयरत्ताइअं लहै ॥ 197 ॥ जिणपवयण-विद्धिकरं पभावणं नाण-दसणगुणाणं । भक्खंतो जिणदव्वं अणंतसंसारिओ होइ ॥ 198 ॥ अन्नं चासुहतरयं कुणंतओ वि हु सुहाउ भावाउ । पावै पुन्नं सल्लुद्धरो व्व वीरस्स किंतु सुहं . ॥ 199 ॥ सुपसत्थवत्थ-कणयाइवत्थुवित्थावहिरं पडिमं । कारावसु देसंतो रे जिय ! जै महसि मणइटें ॥ 200 ॥ अगीयत्तं अवरे उ अत्तणो देसयंति इय बिता । सव्वावत्थासुं वि य पडिसिद्धमसुद्धमनाई ॥ 201 ॥ मयमेयं न रमै माणसम्मि गुरुगच्छवुढिसीलाण । सूरीणं जं पयडं ववहारस्सेरिसं वयणं ॥ 202 ॥ जावज्जीवं गुरुणो सुद्धमसुद्धेण होइ कायव्वं । वसहे बारस वासा अट्ठारस भिक्खुणो मासा ॥ 203 ॥ नीरोगाण वि तह देसकालमासज्ज होइ गहणे व । जम्हा निसीहगंथे पयडमिणं भणियमेवं तु ॥ 204 ॥ 250 Page #267 -------------------------------------------------------------------------- ________________ // 207 // संथरणम्मि असुद्धं दोण्हं वि गिव्हिंतदितयाण हियं । आउरदिटुंतेण तं चेव हियं असंथरणे ॥ 205 ॥ संविग्गभावियाणं लोद्धयदिट्ठन्तभावियाणं च । मोत्तूण खित्तकाले भावं च कहंति सुद्धंछं ॥ 206 ॥ बिंति जै केइ तिविहं तिविहेणं प्च्च्क्खान्न्भ्ण्गो। तम्मयमोसारिज्जइ इमाए गाहाए अवियप्पं सव्वत्थ संजमं संजमाउ अप्पाणमेव र्क्खिज्जा। मुच्चै ऐवायाओ पुणो वि सोही न या विरई ॥ 208 ॥ जे उ जियसंसए वि हु चडंति न घडंति गहियसुत्तत्था । बीयपए धन च्चिय ते मुणिणो सव्वगुणनिहिणो ॥ 209 ॥ तम्हा मेवं देससु संससु परमत्थजाणए पुरिसे । जेणं जायै तुज्झ वि समत्थ-परमत्थ-विनाणं ॥ 210 ॥ पासत्थाइसमीवे तवो विहाणाइ जं कयं तं तु । निंदाविति य केई कसायवसकलुसियप्पाणो . ॥ 211 ॥ तं न जम्हा ववहारओ उ लट्ठाओ जायए ल्द्धें। निच्छयओ पुण नेवं ववहारम्मी जओ भणियं ॥ 212 ॥ निच्छयओ पुण अप्पे वि जस्स वत्थुम्मि जायए भावो। तत्तो सो निज्जरओ जिणगोयमसीहआहरणं ॥ 213 ॥ लट्ठाणुट्ठाणं सुंदरेण भावेण चिट्ठियं ज्ण्तु। निन्दार्वितयंतं नृणं ताण रोसस्स दुललियं ॥ 214 ॥ उववासपोसहाई नेव को वि भावं विणा इह करेइ । . ता नो विहलं सहलं ताण समीवे वि ठियमेयं ॥ 215 ॥ अह विहलं तो ते कत्थ सावया कुणंतु ध्म्म्त्थी। पुव्वुत्तजुत्तिओ जं ते वि हु जायंति पासत्था ॥ 216 ॥ 258 Page #268 -------------------------------------------------------------------------- ________________ अहवेवं वयंतो होंतु सुंदरा नियमईऐ ते साहू । जै पुव्वकयं सयमवि पुणो वि पकुणंति जोगाई ॥ 217 / / अहहो पिच्छसु अन्नाण-विलसियं सावयाण केसि चि॥ पच्चक्खविरुद्धे वि हु लग्गंती ताण वयणम्मि ॥ 218 ॥ जत्थ व तत्थ व विहियं सोहणभावेण भव्वणुट्ठाणं । मा निन्दावसु सड्ढे तवाइयं जीव उवएसो ॥ 219 / / सावयजणस्स धम्मस्स फंसया के वि बिंति चेहहरे । पासत्थाईविहिए नो सक्काराइयं कुज्जा ॥ 220 ॥ ते वि हु तट्ठाणाओ सइ सत्तीए निगास्न्निज्जाओ। नेयं पि सुविहियाणं जुज्जइ वोत्तुं जओ भणियं ॥ 221 / / ववहारछेयगंथे ओसन्नविहारिणीए विन्नीए। कारवियं चेइहरं तत्थ य तप्पेरियजणेहिं . ॥ 222 / / विउले सक्कारम्मि सहिय वटुंतयम्मि एत्तो य । . विरहंती तत्थ पवत्तिणीओ पत्ता तर्हि सा ओ . ॥ 223 ॥ अब्भुज्जमि त्ति भणिया अत्थि न वा कोइ एइ चेइहरे । सुस्सूसयरो जंपइ नत्थि च्चिय भणई गुरुणीओ ॥ 224 ॥ उज्जमिउ नो जुज्जइ अ विज्जमाणम्मि तम्मि तुह भद्द । होइ अभत्ती जम्हा इय करणे चेंइयाणं ति ॥ 225 / / अह पुण अविज्जमाणो (णे) सुस्सूसयरे उ उज्जमाविति । तो पच्छित्तं भणियं पयडं ववहारगंथम्मि ॥ 226 ॥ हौ व मा हौ वत्ति य पुत्रं तक्कारयाण सव्वन्नू । जाणंति ते ववहारओ उ जम्हा इमं वयणं ॥ 227 ॥ समयविपत्ती सव्वा आणाबज्झ त्ति भवफला चेव । तित्थयरुद्देसेण वि न तत्तओ सा तदुद्देसा ॥ 228 ॥ 250 Page #269 -------------------------------------------------------------------------- ________________ दुब्भिगंधमलस्सावी तणु रप्पे सहाणिया । उभओ वाउवहे चेव ते णटुंति न चेइए सड्ढाण पुणो चेइहरं तु जह तह व हौ निप्फन्नं । पूइज्जं तं फलयं मयमेयं आगमन्त्रूणं . ॥ 230 ॥ रे जीव ! जीववच्छल्ल-कारओ तं सि जै फुडं ता मा। . वारेसु सावयजणे इय पूर्यते उ चेइहरे ॥ 231 ॥ जो जहवायं न कुणै इच्चाइ निदंसिऊण अन्नेत्थ । सम्मत्तस्साभावं वयंति साहूण सव्याणं ॥ 232 ॥ एगतेणं नेवं जम्हा व्व्हार्-निच्छ्य्न्येहि। ... सव्वं पि जिणमयं खलु निद्दिटुं समयकेऊहिं ॥ 233 ॥ जै पुण नेवं नेयं होज्जा, तो कह णु सबलचारित्ती । इगवीसट्ठाणेसु भणिओ एवं दसाईंसु - ॥ 234 ॥ आउट्टियाए पाणाइ-वायकत्ता तहा उ भुजंतो । आहाकम्मं कंदाइयं च एमाइ. इगवीसं ॥ 235 ॥ नाणे सइ चारित्तं, नाणं पुण होइ सम्मदिट्ठिस्स । तो नज्जइ समत्तं जहवायमकुव्वौ वि भवे ॥ 236 ॥ तह मिरीनंदिसेणा ताण मया मिच्छदिट्ठिणो होति । मोत्तूण तो त्ति भूमी एमाइ जिणाणभंगाओ ॥ 237 ॥ समत्तं पुण ताणं समयम्मि य देसियं तओ मुणह । सव्वत्थ नयमएणं सुत्ताणं होइ वक्खाणं ॥ 238 ॥ किंची उस्सग्गसुयं ववायसुयं व किंचि किंचेत्थ । . उभयसुयं पुण किंची मुझंती तेण मंदमई ॥ 239 ॥ तह समयविऊ वयणं वयंति वयणाई बहुपयाराई । निंदाथुइभेएणं हवंति तो जीव ! मा मुज्झ ॥ 240 ॥ 260 Page #270 -------------------------------------------------------------------------- ________________ // 241 // सोच्चा ते जियलोए इमाए गाहाए निदिओ नाणी । नाणगुणाभावाउ नौ सो अन्नाणिणो हीणो नाणगुणो जं अहिओ अन्नाणिणो नत्थि सो उ तो हीणो । एवं ठियम्मि नज्जइ निन्दावयणं फुडं चेयं ॥ 242 ॥ 'एक्को वि नमुक्कारो' इच्चाइयं तु होइ थुइवयणं । / नहि एग नमोक्कारो संसारुत्तारणं होइ ॥ 243 ॥ अह सेसावस्सयसंजुयस्स सहलो कहं नु तो एगो । अह एगो च्चिय साहै तो कि सेसकिरियाए ॥ 244 ॥ सव्वे वि य सुहजोगा फलया कम्मक्खयत्थं कीरंता । अविसेसे वि विसेसो नज्जइ थुइवयणमेवं तु ॥ 245 ॥ पारंपरेण एगो वि होज्ज संसारतारओ सो u। . एवं ठियम्मि रे जीव ! मुणसु जं बिंति समयन्नू ॥ 246 ॥ वेसो वि अप्पमाणं इच्चाई दंसिऊण वारिति । . सव्वं पि हु करणीयं इह लिंगुवजीविणो वैणो . ॥ 247 ॥ तत्थ वि एवं बुज्झसु तं पइ अप्पमाणमेव सो वेसो । जो निस्संकं वट्टै असुहट्ठाणेसु तेण जुओ ॥ 248 ॥ दुग्गइगईए गच्छंतयस्स न हु तस्स तेण साहारो । ववहारा अन्नेसिं तस्स वि लिंगं पमाणं तु ॥ 249 ॥ जै न पमाणं तो कह णु कप्पगंथम्मि एरिसं. वुत्तं । सुविहियजईण इयरं पडुच्च एयाए गाहाए ॥ 250 ॥ लिंगत्थस्स उ वज्जो तं परिहरओ व भुंजओ वा वि । जुत्तस्स अजुत्तस्स व रसावणो एत्थ दिळंतो ॥ 251 ॥ वक्खाणं एईए तत्थ उ जुत्तस्स संजमगुणेहिं । अजुयस्स उ तेहिं विय इय लिगुवजीविणो भणियं ॥ 252 ॥ 211 Page #271 -------------------------------------------------------------------------- ________________ जै लिंगमप्पमाणं हविज्ज तो तस्स अविरयस्सेव । सिज्जायरम्मि चिता आहाकम्मेव का जइणो . ॥ 253 ॥ तम्हा एवं देससु रे जिय ! धम्मत्थमप्पणो एवं । सव्वाणं सुत्ताणं विसयविभागो हु दुनेओ ॥ 254 ॥ सुहिएसु य एमाई वयणेसु असंजयाउ बितन्ने । पासत्थाई तं नो जम्हेवं बिंति समयन्नू ॥ 255 ॥ अस्संजयाण परतिस्थियाण कविलाईयाण रागेण । सयणिज्जो वा अम्हं अम्हव्वयदेसिओ व इमे ॥ 256 ॥ एयस्सिमिणा दत्तेण होइ एयस्स चित्तसंतावो । दोसेणेवं दाणं तेसि चिय जाणिमं अत्थं ॥ 257 ॥ संजयविवक्खभूया पासत्थाई असंजया एत्थ । भन्नंती नो अन्ने, अह तं नो, जेण सुत्तमिणं ॥ 258 ॥ जीवेणं असंजय-अविरयएमाइगुणजुओ भंते ! / अण्हाइ पावकम्मं हंता अण्हाइ पडिवयणं . ॥ 259 ॥ जई पुण पासत्थाई असंजया एत्थ होति विनेया । तो कह सम्मत्तस्स उ एस गुणो होज्ज सड्ढाणं ॥ 260 ॥ दुक्खियजीवणुकंपा नयदुक्खी एए किंतु अंधाई ! किंच निसीहे भणिया विरया तह संजया एए ॥ 261 ॥ विरया पासत्थाई इयरे पुण मिच्छदिविणो होन्ति । विरयाविरया सड्ढा इय संजयमाइणो वि भवे ॥ 262 ॥ सुंदरतरं खु भणियं सव्वं समओदहिम्मि रे जीव ! / .. मंदमैगोयरगयं दुनेयं होइ किं बहुणा ॥ 263 ॥ तह देससु संससु तह तह तं कुणसु सव्वणुट्ठाणं । जह समयन्नू जप्पंति न उण समईए उवएसो ' ॥ 264 ॥ 22 Page #272 -------------------------------------------------------------------------- ________________ // 265 // // 266 // // 267 // // 268 // // 269 // // 270 // केइ सकज्जाविक्खा निरविक्खा अन्नांतरायस्स । अनहठियं पि सुत्तं समईए अन्नहा काउं वारेन्ति मुद्धसावय-जणे उदिते असुद्धमन्त्राई । काऊणं पाणिवह इच्चाइ उलवेऊणं वक्खाणाओ विसेसो नज्जइ सव्वाणमेत्थ सुत्ताणं । अविरोहा समयन्नू भणंति एयस्सिमो अत्थो बेइंदियाइपाणे हणिऊणं एत्थ देइ जो दाणं । परसमये तस्सेयं चंदणइंगालुदाहरणं अह कह नज्जइ एयं, भन्नै, सुत्तस्स जायै विरोहो । को णु विरोहो सुण भो ! भयवैवयणं इमं जम्हा सजियमणेसणीयं वा समणे वा माहणे ditss। किं कज्जइ, भो गोयम ! बहु निज्जरमप्पबंधो उ खवगरिसिखीरीनाएणं भणसि अह गुणिजणे भवे एयं । गुणवंतमगुणवंतं जाणइ नणु केवली सम्मं . अहरुत्तरवासावास कज्जट्ठियसाहुजुयलनाएणं । / इयराणं पुण निच्छयववहारनएहिं ववहरणं निच्छयनएण हीणे वि सुद्धभावाउ निज्जराभागी । भणिओ पुव्विं ववहारओ वि.लिंगपमाणाउ किंचेत्थ केवली वि हु ववहारनयं पमाणयंतो उ । वंदै इयरमनायं भुंजइ य तहा अहाकम्म सिरिधम्मदासगणिणा वि वारियं अन्नलिंगीणं दाणं । सड्ढाणं भत्तीए दाणं विणयं च वज्जेइ नियलिंगीणं कारियमेयं अह तं अवत्थपडियाणं । नणु जो दोसो भीसो जै खलु अन्नया वि भवे . 23 ॥ 271 ॥ // 272 // // 273 / / // 274 // // 275 // // 276 // Page #273 -------------------------------------------------------------------------- ________________ अह जै जंपंति सो उ मिच्छ त्ति...........| दव्वल्लिंगी भणिउ जाणसु तत्थावि पडिवयणं । ॥ 277 ॥ निद्धंधसपरिणामो हवेज्ज जै कोइ सव्वहा विगुणो । तस्स फलं तस्सेव य इयराणं तत्थ का चिंता ॥ 278 ॥ जमणंतसो य पत्तं एयं जैसावएहि स्ण्सारे। . चौदहपुव्वधरा वि हु अणंतकायम्मि निवसंति . ॥ 279 ॥ किंचहिगारवसाउ धम्माणुट्ठाणवित्ति सत्थेसु । वाहिपडिक्कियतुल्ला दोसगुणेहि य समणुनेया ॥ 280 ॥ एवं जै नो तो परिभणेज्ज कोई इमं पि पडिवयणं । काऊण य पाणिवहं चेईहरकारयस्सावि ॥ 281 ॥ सव्वारंभपयट्टस्स पुत्तमित्ताइकज्जनिरयस्स । इय जं जायै बोहो तं नृणं मोहविफुरियं ॥ 282 ॥ सव्वाणं सुत्ताणं जं अविरोहेण होइ वक्खाणं । तं कुणसु सया जेणं जायै नो अंतरायं ति . ॥ 283 ॥ इय दढ-कलिकाल-वसु-ल्लसंतनाणामयाण साहूणं । एयाण नत्थि चरणं सव्वाणं केइ जंपंति ॥ 284 ॥ न कहिं पि जे दीसइ संपुन्नं लक्खणं crittss। एवं पि नेय जुज्जइ धम्मत्थीणं जओ भणियं ॥ 285 ॥ ऐयारबहुलयाए संपइ काले न विज्जइ चरित्तं । तं न जओ सावेक्खाए एत्थ समाही विणिद्दिट्ठो ॥ 286 ॥ किं बहुणा जीव तुमं पुव्वायरणासु रज्जसु । सया वि मा अहुणायरणासु अ सिद्धते जेणिमं भणियं ॥ 287 ॥ जो भणइ नत्थि धम्मो नय सामाइयं न चेव य वयाई । सो सव्वसंघबज्झो कायव्वो होइ संघेण ॥ 288 ॥ 24 Page #274 -------------------------------------------------------------------------- ________________ आयरियपरंपरएण आगयं जो उ आणुपुव्वीए । कोवेइ छेयवाई जमालिनासं स नस्सिहिही. ॥ 289 ॥ धम्मत्थीणं चरणुज्जयाण विनायसमयसाराणं । सामायारी नो चलै पुव्वसूरीण उ कयाई ॥ 290 ॥ जं नत्थि आगमम्मी न य आयरियं तु पुव्वसूरीहिं । समईए सोहणं पि हु देसंताणं इमं भणियं ॥ 291 ॥ विगईकारणम्मी जो उ परूविज्ज अन्नहा धम्मं । सो होज्ज अहाछंदो तव्वयणं नेय सोयव्वं ॥ 292 ॥ इयलोयपारलोइयसुहाण जै जीव ! तं सि अहिलासी। निउणं निरूविऊणं ता जंपइ तुज्झ उवएसो ॥ 293 ॥ रे जीव किंच जेसिं तए सुयं इय मयं बहुपयारं । तेसि पि गुणे सलहसु जै मज्झत्थं मणे धरसु ॥ 294 ॥ धन्ना मुणीण किरियं कुणंति धारंति मलिणवत्थे u। परिवज्जिअ-दव्वज्जण-ववहास वारियारंभा . ॥ 295 ॥ अन्नेसि पि य संससु विमलगुणो जेण जीव तुह होइ। फलियं वुज्जलतरयं पमोयकरणा उ सम्मत्तं ॥ 296 ॥ जीवंतु चिरं एए पवयणी परहिएक्ककयचित्ता । जे हिं पगहि व्व आगमसरस्स गाहत्तणं पत्तं ॥ 297 ॥ एसो सो धम्मकही अणेयमगललियमहुरवयणरसें । जस्स वयणारविंदे भमर व्व पिवंति भव्वजणा ॥ 298 ॥ एसो परवाइगइंदकुंभनिद्दलणकेसरिकिसोरो । सलहिज्झइ सूरी दंसणस्स तिलौ महाभागो ॥ 299 ॥ विष्फुरई जस्स वयणम्मि भारै नट्टियव्व कव्वम्मि । ललियपयसारसिंगारसुंदराकत्ति सो धन्नो ॥ 300 ॥ कप Page #275 -------------------------------------------------------------------------- ________________ एगंतरोववासाइगुरूयतवतवियतणुयदेहस्स । / एयस्स चेव जम्मो कम्म-महासत्तुसूरस्स . ॥ 301 ॥ प्र्स्म्य्विहाद्द्न्न्त्क्क्ग्ण्थ्प्र्म्त्थ्ख्न्न्सोण्द्दीरो। स कयत्थो जस्स मई वनिजइ विउसलोएहिं ॥ 302 ॥ एसो समत्थदंसण-पभावणागुणमईहिं स्ण्जुत्तो। रयणायरो व्व रेहै सययं अक्खलियमाहप्पो ॥ 303 ॥ कप्पद्रुमव्व वियरंति जे उ संघस्स कप्पियत्थे u। .. अणवरयं ते धन्ना सुसावया दंसणुद्धरणा . ॥ 304 ॥ किं बहुणा सव्वेसि जियाण सलहेसु गुन्न्गुन्न्। .. जीव तुज्झ वएसो एसो जै मज्झत्थं पियं तुज्झ ॥ 305 ॥ तह कुणसु तहा चिट्ठसु तहा धम्मं पनवेसु रे जीव ! / जह राग दोसवेराण निग्गहो होइ नियमेण ॥ 306 ॥ इय सिरिसिद्धंतमहोयहीण सिरिनेमिचंदसूरीणं । उवएसाउ मज्झत्थयाए सिरिदेवसूरीहिं सिरिवीरचंदसूरीण सिस्समित्तेहिं विरइय । एयं सिद्धंतजुत्तिजुत्तं जीवस्सणुसासणं विमलं ॥ 308 ॥ तह सयलागमपरमत्थ-कणयकसवट्टलद्धौवमेहिं । सयलगुणरयणरोहणगिरीहिं जिणदत्तसूरीहिं ॥ 309 ॥ सोहियमेयं अन्नेसिं सूरिपवराण संमयं किण्च्। जं एत्थ अणागमियं तं गीयत्था विसोहंतु सुहबोहकमलसंडाण सूरबिंबं व बोहणं कुणै । . पयरणमिणमो इयराण न उण पूयाण वसहा वा ॥ 311 ॥ मज्झत्थभावणाए पढंति चिंतंति जे उ एयत्थं । . ते रायदोसवेरीण निग्गहं कुणहि हेलाए ॥ 312 ॥ . ॥ 307 // // 310 // 26 Page #276 -------------------------------------------------------------------------- ________________ तह कुगहरेणुमुक्कं दंसणरयणं तु जायए विमलं । तन्निग्गहाउ दंसण-सुद्धीउ जायए धम्मो धम्माउ मोक्खसोक्खं अखंडं जायए जणाणेत्थ । जै एयत्थी तो पयरणे कुणह सग्गाहं ॥ 314 ॥ जाव जिणसासणमिणं एवं जीवाणुसासणं ताव । नंदौ लोए सिद्धंत-जुत्तिसारं कुमयहरणं ॥ 315 ॥ पंडत्तणाभिमाणेण विरइयं नेय किंतु इय बोहो। धम्मरयपुव्वसूरीण चिट्ठिए जंति जै जीवा ॥ 316 ॥ बिंबपइट्ठा 1 पासत्थनमण 2 पडिक्कमण 3 वदणं 4 नंदी 5 / दाणनिसेहो 6 तह माल 7 पडिम 8 अविहीअणुट्ठाणं 9 ॥ 317 ॥ सिद्धबलि 10 पढमपासत्थ 11 चेइविहि 12 सूरि 13 संघनिंदं च 14 / पासत्थखेत्त 15 नाणड्ढनंद 16 गुरुगच्छ 17 चागं च 18 ॥ 318 ॥ बंभाइपूय 19 उस्सग्गपढण 20 बलहीणं 21 अविहिगमणं च 22 / मलनिंद 23 सड्ढिवक्खाण 24 सड्ढनमणं 25 च उलग्गं 26 ॥ 319 ॥ संजइकहणं 27 जिणकुसुमपूयर् 28 सुद्धग्गह च 29 तवनिंदा 30 / वैचेइ 31 मिच्छ 32 अपमाणवेस 33 असंजया 34 ॥ 320 ॥ पाणे 35 चारित्तसत्त 36 आयरण 37 गुणथुइ 38 एए होति । अडतीसा अहिगाराउ इमम्मी जीवस्स गुणाणुसासणे विमले ॥ 321 ॥ समईए एत्थ नो किं पि किन्तु ज दिठें कप्पववहारे । पंचकप्पे निसीहे. दसासुए पयरणाईसु ॥ 322 ॥ देसवसुसूररीसाहिंसाइवनकहियनामेहि । पयरणमिणमो रइयं तेवीसातिन्निसयगाहं ॥ 323 ॥ अणहिल्लवाडनयरे जयसिंहनरेसम्मि विज्जते । दोहट्टिवसहिट्ठिएहि वासट्ठी-सूर-नवमीए ॥ 324 ॥ 200 Page #277 -------------------------------------------------------------------------- ________________ सूरयः । 1 ॥ ॥ 3 ॥ // 4 // // 5 // pU.A.zrIratnasiMhasUriviracitAH ||प्राकृत् स्ण्वेगामृत्प्द्ध्तिः॥ शिष्याः श्रीधर्मसूरीणां, श्रीरत्नसिंहसूरयः । कुर्वते प्राकृतैः पद्यैः, संवेगामृतपद्धतिम् वेरग्गरंगसंगो laggai svvNgcNgimaacNgo| kassai dhannassa jae जणयंतो जयजयारावं जिणसासणसव्वस्सं जाणंतो वि हु जई वि सो विर्लो। जो संवेगं जंतो पुणो पुणो वहै रोमंचं जो आममल्लगं पिव भिज्जइ भावणजलेण सव्वंगं । तेणं चिय विनाओ मन्नेऽहं सत्थपरमत्थो जो कूडकवडनडिओ नडो व्व पयुडेइ कोइ रोमंचं । वेरग्गरंगरहियं तं पि हु छेया वियाणंति जं सव्वे वि वियारे सव्वपयारेहिं सव्वया नाउण्। भावियमइणो मुणिणो विसएसु घुलंति तं चोज्जं ॥ 6 ॥ जह अब्भगब्भलीणा विज्जुलया झलझलेइ पुणरुत्तं । पायं धम्मे भावो एसो वि हु केसि धन्नाणं ॥ 7 ॥ हा पुत्तो हा घरणी दविणपियासाइवाउलो तह य । मरणभएणं भासंतं पि हु गिण्हइ जहा लोओ ता कह धम्मं सौं पत्थावो हौ मंदपुनस्स? | : मन्ने तस्स निवुड्डो पुण दुलहो धम्मबोहित्थो दाऊण हासियाई भूयाविद्धो व्व कह वि जं छूढो । .. मंदगुरुमंतियाणं सो दोसो अहव कम्मस्स सट्ठी चिय घडियाओ ठविया धम्मत्थकामभोगेसु । अभयपमा(सा)एण सया जह तह भविया हवहं तुब्भे ॥ 11 ॥ ॥ 8 ॥ // 10 // 28 Page #278 -------------------------------------------------------------------------- ________________ दारुमैउ व्व हौं पायं अहुणा जणो सुणै धम्मं । जेण न भावणइंधं दीसइ केणावि अंगेणं . ॥ 12 ॥ धाउसु सुवन्नधाऊ संवेगरसो व्व दीसए थोवो । परदेहे वि निविट्ठो तेण न दिट्ठो पिओ कस्स? ॥ 13 ॥ धाऊसु कणय थोवं परदेहठियं पि जणइ जह हरिसं । सव्वरसेसु तह च्चिय संवेयरसो वि पुण दुलहो ॥ 14 ॥ संवेगभावणाए रसचव्वणमणुखणं पि कुन्न्मान्नो। पावेमि जं न तत्तिं मुत्तिसुहं तं मह इहं पि ॥ 15 ॥ इय वयणमणुसरंती किरिया वि हु जह मणं सुहावेइ । तिहुयणसिरी वि ता न णु करपंकयगोयरं पत्ता ॥ 16 ॥ निद्दा घुम्मिरहियओ मन्ने लोओ सुणेइ धम्मझुणि । जेणुज्झियसंसारो पव्वज्जं नो पवज्जेइ . ॥ 17 ॥ गहियाइ वि दिक्खाए अज्ज वि मन्नामि तं थ्च्चेव्। जं उल्लसंतचित्तो नियसत्तिं नो तुलै धम्मे ॥ 18 ॥ सेविज्जंतं निच्चं सक्करपमुहं पि जणइ उव्वेयं । वनसरेणं सव्वं धम्म मुत्तूण सुहजणयं ॥ 19 ॥ निरवच्चा वि हु धूया दूहवविहवा स्व्त्तिस्ण्जुत्ता। गयसीला मयपुत्ता धिरत्थु जा एरिसी महिला ॥ 20 ॥ हा दिव्व ! दिव्व ! तुमए ईसे महिलाइ कि कओ जम्मो ? / किं न विलीणा गब्भे जं न अखंडो कओ धम्मो ॥ 21 ॥ भणवि भणवि जो इय धम्मु न कन्नि ध्रेसि। जीवि तुटूंति धणुह जिम्व, बहु पच्छा झूरेसि ॥ 22 ॥ एउ तहारुं एउ महु, एउ करंतु म अच्छि । समहि पलोयणि गुणनिह, जै इच्छहि सिवलच्छि ॥ 23 ॥ .. . ङे Page #279 -------------------------------------------------------------------------- ________________ // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // मणवयणह संवाओ तुहं, जै जिय ! धम्मि क्रेसि। ता मह मणि वद्धावणौं, अज्जइ जणु रंजेसि एवं झायंतस्स उ पैदियह जस्स वोलए ज्म्मो। . जिणवयणसवणरत्तो धन्नाण सिरोमणी सो वि . वायावित्थरु मत करहु, मा वठ्ठत्तरु देहु। जीविय जम्मण गुरुतणौ, लहु लहु लाहौ लेहु जं बालत्तुतकुंपली जोवणु विहसिउ फुल्लु। जाइ मिलाणी वुड्डपणु कै जिय ! विसैहिं भुल्लु ? को को न गणेइ मए समणे अन्ने य संखयं काउण्। मूढो न गणेइ पुणो अप्पाणं तत्थ पविसंतं अवियारो बालत्तं होइ वियारो य जुव्वणं पुरिसे । जो उ विवेयपवासो सो वुड्डत्तं अहन्नाणं गाहं पढइ वियड्डो पुच्छिज्जंतो न याणई अत्थं । कह दुद्धं कह दहियं कह महियं कंजियं होई ! दुद्धं होइ कुमारी दहियं उम्मत्त जुव्वणा नारी॥ मज्झत्था पुण महियं वुड्डा पुण कंजिय होइ . कह दुद्धं कह दहियं कह महियं कंजियंति राग्ण्धा। हं पुण भणामि महिला सव्वाओ कंजियं चेव जम्मि दिणे इय बुद्धी महिलासुं तुज्झ जीव ! किर होही। तम्मि दिणे जाणिज्जसु मोक्खाभिमुहो अहं जाओ एयाण कए पायं पावं पाविति पाणिणो भुवणे । तह सल्लं पिव तम्हा उद्धर एयासु इय बुद्धिं . विज्जुज्झुलुक्का मंनिहह, एक्कह जम्म हरेसि । चिंतहि किं पि न अप्पहिउ, बहु पच्छा झूरेसि 200 ॥ 30 ॥ ॥ 31 // // 32 // // 33 // // 34 // // 35 // Page #280 -------------------------------------------------------------------------- ________________ // 36 // // 37 // // 38 // // 39 // // 40 // // 41 // नाणं विणओ किरिया पियवयणं उज्जमो खमा सील्ण्। एयाई जस्स निच्चं सकंयत्थं जीवियं तस्स निद्दा वत्ता तत्ती भवणं मित्ताणि कौगं jss। aipannassa vi विज्जा सुविणे वि न संमुहा तस्स उज्जमतुरयारूढो पैदिणपढणं कसं व जो एइ । पावै जडो वि सो इह पंडिच्चपुरं जयपसिद्धं सव्वरसाणं लवणं धम्मस्स पभावणा जहा सारं । तह गुरुभत्तिं मुत्तुं न हु अन्नं तिहुयणे सारं जिणसासणनवणीयं धम्म रहस्सं इमं परं तत्तं । जीवदया गुरुभत्ती परौवयारु त्ति सव्वमयं सयलो वि गुणकलावो अच्च्ण्त्म्ह्ग्घ्दुल्ल्ह्स्रूवो। . गयनयणं वयणं पिव न सोहए सीलपरिमुक्को मणिमंतमूलियाहिं मूढा जंपंति इह व्सीक्र्न्न्ण्। . मन्नेऽहं पुण नूणं जीहाविनाणसंभूयं वत्तालो झंखालो बहुबोल्लो होइ इत्थ जो पुरिसो। . उचियं पि तस्स वयणं पायं घिप्पइ न केणावि एयं सौं कहिउं अहवा को को न पंडिओ एत्थ ? / विप्फुरै तस्स सिक्खा सुकयं परभवकयं जस्स . इगु मणु सारहि देहु रहु, इंदियतुरय न्भ्ण्ति। .. जीउ चडेविणु जाइं तहिं, जै कम्माइ भणंति जीव ! पराइयतत्तडिय लांबिय नलिय करेहिं । घरधंधै पुण मोहियै अप्पं मणि न धरेहिं अज्जह कल्लु व नीयडौ इहजम्मह परजम्मु । इय जाणंतु वि कई करहिं दुग्गइगमणह कम्मु ? ॥ 42 ॥ ॥ 43 // // 44 // // 45 // // 46 // // 47 // . 271 Page #281 -------------------------------------------------------------------------- ________________ // 48 // हुलुहलु रोइ म अंसुइहि, भवभीरु य तुहु जीव्!| समै वहंतै किं पि करि जिंव न झूरहि कवि ! धम्मुवएसं दाउं अहं जणे संभवंतवयणेहिं । चित्तलिहिउव्व हौं संपइ मूयत्तणं पत्तो ॥ 49 ॥ धम्मगिरं सुणिरेहिं अंतोहसिरेहि हुंतिभणिरेहिं । विउसित्तिगविरहिं इह केहि वि पयडिओ भावो ॥ 50 ॥ अप्पं निंदर्हि परुथुणहि, ईण विरंगु म काहि । कज्जदुवारि रंगु जै तो जिय ! तुट्ठौ थाहि ॥ 51 ॥ किं चिंताए कि पलविएण कि तुज्झ जीव ! रुनेन्न्ण्। नो कत्थइ कल्लाणं धम्माउ विणा तुमं लहसि ॥ 52 ॥ जाणंतो सिक्खविओ अवायदंसीहिं सुयहरेहिं पि। दुक्खं खु संठविज्जइ एसो अप्पा दुरप्पा हु - ॥ 53 ॥ धम्मह सारु परूवियं दंसिउ सिवपुरमग्गु । निद्दलंतिहिं लोयणिहिं, हियडै कि पि न लग्गु ॥ 54 ॥ ओ ! ताण दुरंताणं धी धी जीवाण जीवियव्वेणं । परगेहपेसणरओ जाणं जम्मो कओ विहिणा हियडै भाउ समुच्छलिओ, जिणि लंघेउ संसारु । जै मणु होइ वि थिरु कह वि चिंतै एक्कु जि सारु ॥ 56 ॥ भाववियक्खणि गुरुवयणि, विलसंतै सवणेहिं । गुरुयचमक्कचमक्कियहि इय चिंतिउं भविएहि ॥ 57 ॥ जह जह जिज्झइ हियडुलं, कयकग्जिहिं छ्नेहि। . किं गुरु ऐसयनाणियौ, किं कहिओ अन्नेहिं ? ॥ 58 ॥ मई अवगन्निउ गुरुवयणु, धम्मि न दिन्नियं दित्त्त्थि। अहह गयौ चिरकालु महु, कीय कुटुंबह विट्ठि 202 Page #282 -------------------------------------------------------------------------- ________________ // 60 // // 61 // // 62 // // 63 // // 64 // / / 65 // lalli kareviNu pallikari, सीसं ख्ल्लीक्रेहि। विल्लीदुहेविणु अत्थिकरि विणु पुन्निहि न लहेहिं मंगलमुहलो लोओ दष्टुं सौं पि मंगलं महै । ईहेइ मंगलाई कुणै पुण अमंगलं सयलं अंचणरहियं दुद्धं नहु जम्मै भूरिमंगलेहि पि । तह हयधम्मे न सुहं धम्मे पुण मंगलं सउणो लिहियं लब्भइ लोइ, काहुं देहिं ऊरियै । अप्पसमाणा जोइ, जै पुणु काई धीरियै परभवि जिन किय धम्मुला, तह एत्तिउ एउ जोइ । हिवहिं पुत्ता ! चग्गियै, मन रोवै तुहं रोइ मन्नै न चेव चोरो चोरियवत्थूणि pucchio sNto। जाव न जज्जरियंगो विहिओ घोरेहिं घाएहिं धम्मुज्जमं न काउं मन्नै साहूहिं चोइओ एत्थ्। . जाव न नरयं पत्तो विहलं पुण तत्थ मन्तयणं . खैरहलट्टि न फरहरै जणुहं उप्परि जाव्। खरिहिं पियारिहिं जोइ पौ, किं वेयहि ताव कर जोडिवि अब्भत्थिया, संघह यह हियकार । कन्निं चहुट्टिय चोयणहु, महु दिज्जउहु सइ वार तुहु वि न चेयहिं रे कहग, जै पुच्छहि प्र्म्त्थु। एउ सौ सव्वह नीरिय, चरहु जु रुच्चै वत्थु । इय संसारह दाविउं, दीसइ निच्चु वस्तु । परजिउ कोइ न उब्वियै, तौ पुणु जणइ महंतु निच्चु विहाणइ मूढ ! जिय, मई तुह दिनिय सिक्ख । अप्पं परु वि न रंजियं, इंवई सेवियदिक्ख 273 ॥ 67 ॥ ॥ 68 // // 69 // // 70 // // 71 // Page #283 -------------------------------------------------------------------------- ________________ // 72 // - // 73 // // 74 // // 5 // . // 76 // // 77 // हूअ बलक्खी जीहडी, महु जंपिर सिवमग्गु । किं मह कण्णु किं जणहु, कसु वि ज किं पि न लग्गु भारियकम्मौ जीव ! तुहूं, जै बुज्झइ ता बुझ । सयलु कुडुंब खाइसइ, मत्थइ पडिसइ तुज्झ नीयचउक्किहिं मै भणिओ, धम्मि न लग्गिउ भ्द्द्!| घोररौद्दिहिं ठाणि गओ,.करुण म काहिसि सद्द विउसह अंचलु दक्खियै, एहुव ए विणु म्ग्गु। फुडु वि पयंपिउ धम्मु मै, पुणु कणिया वि न लग्गु हा हुलि करि वि मिलेइ जणु, देउलि जोयै कोद्दु। जिम्व उरकुड्डइ तहिं न किं, तेम्व कुडुंबिनि कोडु तियलोए वि न नज्जइ दुल्लहलंभं कयाणयं अन्नं । संवेगं मुत्तूणं na'no जम्हा सिवोवाओं। किं सोया गुरुकम्मो किं वा भणिरो अहं अन्नाइज्जो। किं वाऽहमसमग्रन्नू किं परिवाओ न दैवस्स एयं पि हु सोऊणं संवेगामयरसं पियंतो वि। जं न जणो अंसुजलं मेलंतो उज्जमै धम्मे निययमणेणं तं जिय ! पंडियवग्गं तणं व म्न्नेसि। उम्मग्गगामिओ तह जह सिक्खाए पुण न जोग्गो जै सच्चं चिय भीओ भवाउ हिययट्ठियं पि ता भावं । अंसुजलेणं दंसह कैया वि हु जै न निच्चं पि आयरणं पि हु दंसह पैदियहं गुणगणेहिं वटुंतं । अन्नह पलवियमेत्तं एयं सयलं पि मन्नेमि धम्मपरस्स वि चिंताउरस्स दिनो वि ध्म्मुवेसो। सुन्नघरे दीवो इव सुनिष्फलो तस्स नायव्वो . ॥ 78 ॥ ॥ 79 // // 8 // // 81 // // 82 // // 83 // 204 Page #284 -------------------------------------------------------------------------- ________________ // 84 // // 85 // // 86 // // 87 // // 88 // / / 89 // अणुवट्ठियस्स धम्म मा हु कहिज्जाहि सुट्ठ वि पियस्स । विच्छायं होइ मुहं विज्झायग्गिं धमंतस्स गरुयासणे न गरुओ नहु गुरुओ चारुविविहवत्थेहिं । जै पुण गुणेहि गरुओ ता गरुयं मुणसु अप्पाणं मा लंघसु ववहारं जै अप्पा भाविओ फुडं धम्मे । जम्हा लोयविरुद्धं धम्मपरा वि हु परिहरंति दुलहं पि वयं घेत्तुं विज्जो नेमित्तिओ य जोइसिओ। जै होसि गिहत्थेसुंधी धी जम्मो तया तुज्झ जोइसिओ नेमित्ती वेज्जो तह मंतिओ य साउन्निओ। जो होज्ज गिहीसु जई हा तेणं हारिओ जम्मो सूईवेहसमाणे अववातपए कया वि kaha'vutto । तुरियकसायवसट्टा मुसलाइ खिवंति नामजई आवडिए मालिन्ने कया वि पुण दंसणस्स ऐगुरुए । एवं पि पौंजंतो पभावगो वैरसामि व्व । जं मह परेहि किज्जइ पायपणामो न तेण तूसामि । अप्पाणमप्पण च्चिय पणमेसु जया तया तोसो तैया वद्धावयणं रससिद्धी वि य महंतया जाया। कयकिच्चं मन्नतो अमियरसेणं च सित्तोऽहं किं लज्जेसि परेसि लज्जह नियइंदियाण पंचण्हं । वज्जंतो य अकज्जं सज्जो सज्जोऽसि जै सुहेसु रयगाओ गुरुकम्मा जे साहू सोहयंति वत्थाई । सरिसवमेरुवमाणं ताणं सड्डेहि विवरीयं सामायारि मुत्तुं कयविक्कयधंधयम्मि जे प्द्दिया। किं न ठिया गिहवासे ते साहू जै विसीयंता 205 ॥ 90 ॥ ॥ 91 // // 92 // // 93 // // 94 // // 95 // Page #285 -------------------------------------------------------------------------- ________________ पूगीफलपत्ताइ भुत्तुं निसि पाणियं धरिय मुह्ण्। घरसियभमीरमुणीणं धिरत्थु पाणे धरताणं ॥ 96 ॥ ओगाहिमाइदव्वं निसि धरिउं भुंजिराण बीयदिणे । मुणिवेसविडंबीणं किं ताणं नामगहणेण ? - ॥ 97 ॥ ताउ वहंत जि मुणिवरह, कारि वि आणेहिं भोज्ज । तिहिं मुणिहि वि तत्थ z2ऐ, तो गोमंसितुलिज्ज ॥ 98 ॥ एउ जहट्ठिउ मई कहिउ, मुणिजणु दिक्खि कुणंतु । अवरु कहतहं पुण हवै, फुडु संसार अणंतु . ॥ 99 ॥ जिणमयरहम्मि जुत्ता दो उसग्गाववाय व्र्तुर्या। संविग्गो जाइ तहिं जहिं निज्जइ गीयसारहिणा ॥ 100 ॥ विहिलैयहिं जै जिय भमिसि, ता तुह कज्जह सिद्धि । बलिएण वि पुण एक्कलै, करिसि न चिंतिय सिद्धि ॥ 10 ॥ बालत्तरूवजुव्वणधणवंतं पि हु खिवंति भूमीए । गयजीवं नाऊणं पुत्ता वि धिरत्थु संसारो ॥ 10 ॥ अप्पाणमप्पण च्चिय बोहेउं भावगब्भवयणेहिं । जै तह काहं किरियं तो मने जम्मसहलत्तं ॥ 103 ॥ कटुकडकडंतहिययं जलं व महभवदुहग्गिसंतवियं । किरियारहियस्स व वाहियस्स विरमै न भावेणं ॥ 104 ॥ सव्वपयारिहिं ओलखहि जिव दिट्ठओ प्र्लौ। तिव जै अप्प ओलखहि, ता सिद्धौ परलौ ॥ 105 / ताहं जडु किं पंडियौ, एह वि मुणहि न घेओ । इंवई लोइ पयासियं, जिव हौ पंडिय देओ ॥ 106 / सत्तितुलंतौ धम्मु करि, मणवावारह मोक्खु। हुं बलियौ हुं दुब्बलौ, एउ म काहिसि दुक्खु - ॥ 107 / 206. Page #286 -------------------------------------------------------------------------- ________________ // 108 // // 109 // // 110 / / // 111 // // 112 // // 113 // इहकिओ दुक्किओ ते पुणि, विसहंता तुहु देहु । सुमरावंतह जं न भणहि, पडियै पन्ह म देहु जं जह di4i जिणवरिहिं, तं पर तारिसु होइ । एउमवि चेतिसि दुक्खु जं, हूओ कहंतु न कोइ अखंडियाहं ढुलंति जलि, भणइ कडेवरु एओ। इह जिय हुहुंतै मह तणुं, मुणीउ न पैं फलु लेई जीव तहारी चिंतडी, मज्झनि पसरि वियालि । हौं अच्छिसु जाएसि तुहं पुण मेलौ कहि कालि दिण पाणियजिम मच्छली तल्लोविल्लि करेइ । विणु पुन्निहिं तिव देहडी, कोडी गुणिय करेइ संपुन्नसंजमो वि हु सुव्वंतो धम्मिएहि पुन्के। . तैया वि जै न तोसं अहं वहिस्सं फुडमधन्नो गायंतपर्3हतेहिं लोएहिं विविहकव्वबंधेहिं । केहि वि निदंतेहिं समचित्तो hosu'haM कैया . वपिंडी आहारो वत्थं पुण जं व तं वं ध्म्म्के। पाणं च आरनालं संजमजोगं पसाहतो निंदाए न हु रोसो तोसो नेव परकयप्पसंसाए । गामाइसु विहिरंतो कैया होहं इयचरित्तो ! तं तीए निदाए पुणो पुणो चोइओ वि जह सुगै । तह तंदासेवाए धम्मत्थं चोइओ वि z2इओ विरल च्चिय केइ जई नामजईणं तु नत्थि इह स्ण्खा। मुत्तुं परपरिवायं तम्हा चिंतेसु अप्पाणं सूहवदूहवनामा लच्छिअलच्छी य तिज्य्विक्खाया। तहय सलूणालूणा सलक्खण अलक्खणा अवरा ॥ 114 ॥ ॥ 115 // // 116 // // 117 // // 118 // // 119 // - 277 Page #287 -------------------------------------------------------------------------- ________________ // 120 // अट्ठा वि हु भज्जाओ धम्माहम्मेण hu~ti एयाओ। एवं सुणेइ सव्वो धम्माहम्मं न तं सरै । जै तं सरेज्ज पायं पुणो अहम्मं न कोइ सेविज्जा। पुव्वभवासरणाओ बहुओ तेणं अहम्मपरो इय रयणसिंहसूरी वुत्तूणं काऊ पाणमयमेयं । आणंदामयकुंडे विलसंतो निव्वुई लहै ॥ 121 ॥ ॥ 122 // - | // 1 // // 2 // pU.A.zrIratnasiMhasUriviracitA ||स्ण्वेग्र्ण्ग्माला ॥ भावम्मि समाही पुण एगंतेणेव चित्त्विज्याओ। चित्तविजओ अ सम्मं रागद्दोसाण परिहरणा तप्परिहारो असुहेयरेसु सद्दाइएसु विसएसु । पत्तेसु वि चित्तेसु वि अभिसंगपओससंचागो तम्हा कमग्गलग्गं विवेगरज्जूइ चडुलतुरगं व । सुदढं संजमिऊणं माणसमुस्सिंखलपयारं ॥ 3 ॥ जइयव्वं सव्वेणवि सुहत्थिणा सुपुरिसेण निच्चं पि। सम्मं समाहिकरणे विसेसओ धम्मनिरएणं ॥ 4 ॥ असमाहीओ दुक्खं दुहिणो उण अट्टमेव न उ धम्मो । धम्मविहीणस्स पुणो दूरे आराहणामग्गो ॥ 5 ॥ मुत्तुं समाहिमेवं असेससेसंगसंगया वि जो। . सव्वा सुहसामग्गी दावग्गी चेव पुरिसस्स जं वा तं वाऽसिस्स वि जेण व केणावि पाउअस्सावि। जत्थ व कत्थ व वासिस्स जम्मि कम्मि वि अहव काले ॥ 7 ॥ ॥ 6 ॥ Page #288 -------------------------------------------------------------------------- ________________ // 8 // // 9 // // 10 // // 11 // // 12 // // 13 // जं वा तं वा विसमं समं व संपावियस्स य अवत्थं । परमसुहं चिय निच्चं समाहिमंतस्स पुण नियमा सुक्खं व समाहिकयं अभयं अकिलेस अल्ज्ज्ञ्निअण्। परिणामसुंदरं सिवसमक्खयं निरुवममपावं मज्जत्तमित्तएण वि सुसमाहिठियस्स धीर्पुरिस्स्स्। जं सो न रमै कस्स वि न या वि से रमै को वि परो जे सुसमा हिम्मि रया विरया नीसेस्पाव्त्थान्नाओ। सुहिसयणधणा इविणासदंसणे वि हु न तेर्सि मणो अचलव्व चलै थेवं पि न संजमाओ ममत्तचत्ताणं । सुसमाहिनिही भयवं रायरिसिनमीह दिटुंतो एसो अ समाही चित्तविजयजणिउ वि न हु थिरो होइ। जै नियमणं चरंतं वारं वारं न सासेइ . पोअवहणं व चित्तं चिंतासागरगयं pribhmNtN। . अन्नाणपवणपेल्लियविसुत्तियावीइहम्मंतं पडियं मोहावत्ते कह लगिज्जा स्माहिव्र्म्ग्गे। जै जोइज्ज न सम्मं अणुसासणकन्नधारो से ? दोसाण नासणं गुणपयासणं मोणसासणं इत्तो । चित्तस्स वुच्चै तयं एवं सुसमाहिओ कुज्जा हंभो चित्त ! विचित्तं निच्चं च तुमं पि वहसि बहुभावे । किंतु परे तंतेहिं मोहेइ तुमं तु णप्पाणं सइ रूईयगीयनच्चियहसियाइवियारओ जणं दटुं । मत्तं व हिअय तह तं कहेसु जह नासि हसणीयं मोहभुयंगमदटुं सुविसंतुलचिट्ठियं जयमसंतं । किं न पुरत्थं पिच्छसि ? विवेयमंतं न जं सरसि ॥ 14 ॥ ॥ 15 // // 16 // // 17 // // 18 // // 19 // 299 Page #289 -------------------------------------------------------------------------- ________________ // 20 // जम्मजरमरणसिहिणा भवभवणे सव्वओ प्लित्त्म्मि। नाणोदहिमवगाहिय सुत्थत्तं लहसु हिअय ! तुमं हियय ! तुमे एस कओ भववासणवागुराइ मह ब्ण्धो। ता तह पसिय इयाणि जह तव्विगमो लहुं होइ । ॥ 21 ॥ किं चित्त ! चितिएहि विहवेहिं अत्थिरेहिं अह न तुमं । तत्तण्हाविगमो ता संतोसरसायणं पिवसु : ॥ 22 ॥ मित्तामित्तेसु समा चित्त ! पवित्तं जया तुम होही। लहिहिसि तं तैय च्चिय सुहमवगयसयलसंतावं ॥ 23 ॥ नरतिदिववेरिमित्ते भवमुक्खे दुहसुहे त्न्न्म्न्नीसु। ... जै लिट्ठकंचणेसु अ सममसि ता मण ! कयत्थमसि ॥ 24 ॥ दुच्चारमिमं मच्चुं पच्चासन्नीभवंतमणुसमयं । हे हिअय ! चिंतसु तुमं कि सेसवियप्पजालेणं? ॥ 25 ॥ हे हियय ! चिंतसि तुमं नाऽणज्जजराइ ज्ज्ज्रिज्ज्ण्ति। नियतणुकुडि पि एयं अहह महामोहमहिमा ते ॥ 26 ॥ जत्थ जरमरणदारिद्दरोगसोगाइदुहगणो लोए। तत्थवि कहं तुमं मूढ ! हिअय ! न विरागमुव्वहसि । ॥ 27 ॥ जीयं पि तणुम्मि गयागयाइं सासच्छलेण कुणमाणं । किं न मण ! मुणसि जेणं चिट्ठसि अजरामरं व तुमं ॥ 28 ॥ सह रागेण मण ! तुमं सुहाभिमाणाउ भमडिअं सुइर्ण्। चय तं भय तदुवसमं इयाणि जं मुणसि सुहभेअं ॥ 29 ॥ अविवेअत्ता बालत्तणम्मि विलयत्तणाउ वुद्द्द्द्त्ते। . मण ! धम्मचित्तविरहे लद्ध वि विहलो नरभवो ते ॥ 30 ॥ मयरद्धैक्कमित्तं kugimhaadukkhsNtinimitt| विसयाणुगामि चित्तं मोहुप्पत्तीइ हेडं च । 280 ॥ 31 ॥ Page #290 -------------------------------------------------------------------------- ________________ // 34 // अविवेअविडविकंदं चंदणरुक्ख व्व दप्पसप्पस्स । नीरंधमेहपडलं सन्नाणमयंकबिंबस्स ॥ 32 ॥ तारुनं पि हु तुहु मण ! उम्मायपरस्स निच्चकालं पि। सव्वाणत्थकए चिअ न धम्मगुणसाहगं पायं ॥ 33 ॥ एयं कयं इमं पुण करेमि काहं इमं च गिहकिच्चं । इय आउलस्स तुह हियय ! वासरा जंति अकयत्था एयं करेमि इण्डिं एयं काऊण पुण इमं कल्ले । काहं को मण ! चिंतै सुमिणिअतुल्लम्मि जियलोए ॥ 35 ॥ कत्थ गयं होसि गयं ? मण ! काउं किं व होहिसि कयत्थं ? / थिरयाइ गच्छ कुणसु अ न गयस्संतो न य कयस्स ॥ 36 ॥ चिंतासंताणपरं जै चिट्ठसि चित्तं ! निच्चका स्म्मि। अच्चंतदुरुत्तारे ता रे निवडसि दुहसमुद्दे . ॥ 37 / / हा हिअय ! किं न चिंतसि ज्मेस्रिय्रूव्च्र्न्न्छ्क्किल्लो। वित्थारियपक्खदुगो तिलोअपउमस्स सारं च ॥ 38 ॥ पिबमाणो वि पैदिणं अतित्तिमं चेव अखलिअप्पसरो । सव्वजगज्जीवतुल्लो इह कीलै कालभमरल्लो ॥ 39 ॥ पवसंतो सल्लं पिव पयईएवैदिणं पि पीडकरा । जे कामकोहपमुहा अभिंतरसत्तुणो तुज्झ ॥ 40 ॥ निच्चं देहगय च्चिय चित्त ! तदुच्छायणे न vNshaahiN। बज्झारिसुं पुण धावसि अहो महामोहमाहप्पं ॥ 41 ॥ बज्झारिसु मित्तत्तं करेसि सत्तुत्तणं सरीरीसु । जै ता हे हियय ! तुमं ऐरा साहसि सकज्जं पि ॥ 42 ॥ मुहमहुरकडुविवागेसु हिअय ! विसएसु मा कुणसु गिद्धि। विहिवसविजुज्जमाणां सुतिक्खदुक्खं इमे दिति ॥ 43 ॥ 281 Page #291 -------------------------------------------------------------------------- ________________ जै पढमं पि न रज्जसि मुह्म्हुर्व्सान्न्विर्स्विसेसुण्। ता हियय ! तुमं पच्छा वि लहसि न कया वि संतावं ॥ 44 ॥ विसएसु विणा न सुहं विसया वि भवंति भुकिलेसेहि। ता तब्विमुहं चिंतसु सुहंतरं किं पि हे हियय ! ॥ 45 ॥ अह आवायं विसयाण पिच्छसे जै तहा विवागं पि। ता चित्त ! एत्तिय तुमं न कयां वि विडंबणं लहसि ॥ 46 ॥ विसतुल्लविरायवंछाई कीस हे हियय ! वहसि संतावं ? / तं किं पि चिंतसु तुमं होइ जओ निव्वुई परमा ॥ 47 ॥ तह विसयासाछिद्देण नाणजणिआ गुणा glissNti। tA Thayasu तं तुमं मूढ ! हियय तेसिं थिरत्तकए ॥ 48 ॥ विसयासावाउलीजणियरओगुंडियं कह न हियय ! / सहजायकरणवग्गस्स लज्जसे भमिरमणिबद्धं . ॥ 49 ॥ कामरसजज्जरे रे तुमम्मि मणकुंभ कम्ममलहरणं । भवसंतावखयकरं न तै सव्वन्नुवयणजलं ॥ 50 ॥ अह तं पि ठियं कहमवि किं नो पसमै कसायदाहो ते?| सरसो वि किं न भिज्जइ जो तुह अविवेयमलगंठी? ॥ 51 ॥ हि हियय ! सुंदरा वि हु सद्दा रूवाणि रसविसेसा य । गंधा फासा य वरा ताव च्चिय तरलयं ति तुमं ॥ 52 ॥ जाव न सम्मं अवगाहिओ तए त्त्त्बोह्र्य्न्निल्लो॥ सुहसलिलपूरपुत्रो सुअनाणं अगाहमयरहरो । ॥ 53 ॥ किं बहुणा दाणेणं ? किं वा बहुणा तवेण तविएणं? / कट्ठाणुट्ठाणेण वि बज्झेण किमत्थ बहुणा वि? किं व पढिएण बहुणा जै ता मण ! मुणसिं अप्पणो पत्थं । ता रागाइपयाओ विरमसु रमसु अ अरागपए । 282 ॥ 54 ॥ // 55 // Page #292 -------------------------------------------------------------------------- ________________ // 56 // // 57 // // 58 // // 59 // // 60 // // 61 // कसिणाहिबिलसमीवे बहुछिदं चारुचंदणदलेहिं । काउं गिहं तदंतो अ मालईकुसुमसयणिज्जे निदं जिगीससि तुमं जं सुहमेयं ति कट्ट हे हियय ! / अहिलससि विसयसंतं नीरागत्तं विमुत्तूणं हियय ! सकिलेसविहवेहिं सुहकए कामिएहिं किं मूढ ! / अप्पाणं संतोसे निवेसिउं होसु तं सुहिअं जणयंति किलेसं अज्जणम्मि मोहं सगज्जिआओ a। थोवं परं च नासे पयइए च्चिय विभूईओ ता तासु कुगैगमणवत्तिणीसु रायग्गिचोरसज्जासु । हे चित्त ! तत्तचिंतणपुरस्सरं चयसु पडिबंधं इंदियगेज्मं जं किंचि कत्थई इत्थ अस्थि वत्थु न तं । थिरमह तत्थ वि जै रमसि मण ! तुमं चेव ता मूढं इक्कं निययाणुभावा बीयं पुण जिणवरिंदवयणाओ । करिकलहकन्नपालीतरलतरत्तं खु पगईए संसारसमुत्थसमत्थवत्थुसत्थस्स मण'! मुणित्ताणं । मा पडिबंधं बंधसु खणमत्तं पि हु तुमं तत्थ तह attha'jjaNarakkhaNavayaNakayaM वेयणं न पावेसि । मण ! परमनिव्वुई ते भवे वि संतोसओ होही संतोसामयरससिंचमाणमाणससुहं सया जं ते। तमसंतुढे कत्तो ? इओ तओ चिंतणाऽऽसत्ते तमुदारत्तं तं चिअ गुरुत्तणं तह तमेव सोहग्गं । सा कित्ती तं च सुहं संतोसपरं तुमं मण ! जं दीणत्तमेसि अत्थी लद्धत्थं गव्वमपरितोसं च । नट्ठधणं पुण सोगं सुहेण चिट्ठसु मण ! निरासं 283 ॥ 62 ॥ ॥ 63 // // 64 // // 65 // // 66 // // 67 // Page #293 -------------------------------------------------------------------------- ________________ // 68 // // 69 // // 70 // // 71 // // 72 // // 73 // संजोगा सवियोगा विसं व विसयावि परिणईविरसा । काओ अ बहुअवाओ रूवं खणभंगुरसरूवं एवं परोवएसं दितस्स जहा महं फुरै वयणे । तह जै चित्त ! तुमम्मि वि एवं ता किं न पज्जत्तं ? किं पि हु निप्फज्जंतं पि किं पि निप्फनमिह परं सुक्खं । अकयपि कीरमाणं परं च विहडै जहा भंडं तहरगन्भाइअवत्थं विवहं पावित्तु पान्निन्नोऽन्नेगे। विहडते मुणिउं चित्त ! चिंतेसुं कि पि सुहचितं इक्कं पि तुमं बहुवत्थुचिंतणा चित्त ! पाविसि बहुत्तं । / तह भूयं पुण पत्तिय कस्स न दुक्खस्स होसि पयं! सयलन्नवत्थुचित्तं चैत्तु ता चित्त ! चिन्तसु परं तं । इक्कं पि किं पि.वत्थु जेण परं निव्वुइं लहसि लच्छीहि जै न मज्जसि न यावि रागाइयाण वसमेसि । रमणिहिं न हिरिज्जसि तरलिज्जसि नेव विसएहिं संतोसेण न मुज्झसि आलिंगिज्जसि य जै न इच्छाए । पावं च जै न चिंतसि तह चेव न मुच्छता चत्ता ! जं नियमिय अप्पाणं न रागदोसाइनिग्गहो विहिओ। न य सुहझाणग्गीए दड्डी कमिंधणपबंधो विसएहितो खंचिय धरिओ सारे न इण्दिअग्गामो। तं किं न तुज्झ हे चित्त ! मुत्तिसुक्खम्मि वंछा वि? सज्जिज्जंति न करिणो न पक्खरिजंति turyghttttaaiN। " नायासिज्जइ अप्पा वावारिज्जइ न खग्गं पि किंतु सुहज्झाणेणं अरिणो रागाइणो हणिज्जति । तह वि तुमं माणस ! कीस परिभवं सहसि तेहितो 284 ॥ 74 ॥ ॥ 75 // // 76 // // 77 // // 78 // // 79 // Page #294 -------------------------------------------------------------------------- ________________ // 81 // गुरुकहिओवाएणं पढमं सालंबणं पयत्तेणं । अब्भसिऊणं जोगं वियलियनीसेसपच्चूहे . ॥ 80 ॥ जै वज्जसि सयचिंता वावारविवज्जणा निरालंबे । तत्ते परे निलीयसि ता चित्त ! न चेव चरसि भवे चिररिसिसुभासियाइं अणेगसो पढसि सुणासि तह निच्चं । भावेसि य ऐनिउणं तप्परमत्थं च बुज्झिसिय ॥ 82 ॥ न उण अणुभवसि पसमं न य संवेगं न यावि निव्वेअण्। न मुहुत्तमित्तमवि तह तब्भावत्थेण परिणमसि ॥ 83 ॥ नियबोहबाहगेणं हे हियय ! कहिपि जिणमएणावि । मौलाविज्जसि बाढं मूढ ! तुमं सव्वहावि जओ ॥ 84 ॥ कैय वि सहसि नहोयलएगंतुस्सग्गतरलियं संतं । कैय वि वससि रसायलमववाइ च्चिय निलीनं तु ॥ 85 ॥ उस्सग्गदिट्ठिणो तुह अववायठिया न चेव रुच्चंति । . अववायदिट्ठिणो उण उस्सग्गठिया न रोअंति . ॥ 86 ॥ तह दव्वखेत्तकालाइयाणमणुसारओ जहाविसयं । / उभयपयसेवगा जे अ ते वि नो तुज्झ रोयंति ussggppmuhsmtthnymymymroamaannss| kaha najjai निरवज्जा मण ! जिणमयपरिणई तुज्झ? ॥ 88 ॥ तव्विसए सुअनिहिणो बहु पुच्छसि विकि (जे विको) रएतत्तं । नायंति किं पि दंसं निरुवसमं चित्त ! चित्तूणं ॥ 89 ॥ एवं च तुज्झ न गिलाणकज्जविसया णु जायए चिंता । कालाणुरूवगुणिगोअरं च न पमोअकरणं च . ॥ 90 ॥ वच्छल्लथिरीकरणोववूहणाइ वि न चेव सव्वत्थ । अविगाणेणं चिंतसि साहिप्पाया जै कहिं पि ॥ 91 / 285 ॥ 87 // Page #295 -------------------------------------------------------------------------- ________________ // 92 // // 93 // // 94 // // 95 // // 96 // // 97 // एवंविहं च कुग्गहचक्कं छित्तुं विवेअचक्केणं । सक्कोवाहिसुद्धं सद्धम्मे कुणसु पडिबंध जै ता तत्तगवेसी ता अणणुभवे वि माणि सव्वं । अह न तहा ता तम्माणणे वि सव्वं अणणुभूओ हियैच्छियाइं जह जह संपज्जंतीह कह वि जीवाणं । तह तह विसेसतिसियं चित्तं दुहियं चिय वरायं रागाईहि ya'vatthaM इओ तओ साहिउं किलेस्व्सा। जह जह तमणुभवेइ तह तह परिवुड्डई रोगो . उवभोगोवायपरो पसमेउं महै विसयतण्हं जो। . नियछायक्कमणकए परोऽवरण्हे पहावेइ सुट्ट वि भुत्ता भोगा सुटु वि रमियं पिएहिं सह निच्वं । सुट्ट वि पियं सरीरं हा ! जिय ! कईया वि मुत्तव्वं जम्हा उ विसेसेणं सीयंति इमेसु कयमणा म्न्नुआ। एएण कारणेणं विसय त्ति निरुत्तमेएसि एए उ महासलं इमे महासत्तुणो परं लोए। एए उ महावाही एए य परमदारिदं सल्लं हिअयनिहित्तं न सुहल्लं देइ देहिणो उ झा। अंतो विचिंतिआ तह विसया वि दुहावहा चेव जह नाम महासत्तू दावेइ कयत्थणाउ विविहाओ। एमेव य विसया वि हु अहवा एए परभवे वि जह नाम महावाही विहुरत्तं कुणै इहभवम्मि था। . विसया वि नवरमेए भवंतरेसु वि अणंतगुणं ठाणं पराभवाणं सव्वाण जहेह परमदारिदं । विसया वि किर तह च्चिअ पराभवाणं परं ठाणं । / 98 ॥ ॥ 99 // // 10 // // 101 // // 102 // // 103 // 286 Page #296 -------------------------------------------------------------------------- ________________ पत्ताई पाविती पाविज्जंती य बहूणि बहवो वि। परिभवपयाई पुरिसा ते जे विसयामिसपसत्ता ॥ 104 ॥ मन्नै तणं पिव जगं संदेहपयम्मि पविसइ भ्य्म्मि। मरणस्स वि देइ उरं अपत्थणिज्जं पि पत्थेइ ॥ 105 ॥ लंघंति समुदं भीसणं पि साहंति घोरवेयालं । किं बहुणा? विसयकए पविसंति जमाणणे वि नरा ॥ 106 ॥ गरुयं पि हु परिवज्जिय कज्जं विसयाउरो मुहुत्तेणं । तं कुणै जेण हासो जावज्जीवं जए होइ ॥ 107 ॥ ववसइ पिउणो वि वहं बंधुं सत्तुं व मन्नई मूढो । होइ अनिद्धकज्जो विसयगहपरिगओ पुरिसो ॥ 108 ॥ विसया अणत्थपंथो विसया माहप्पलुंपगा पावा। . विसया लहुत्तपयडी अकंडविहुरकया विसया ॥ 109 ॥ विसया अवमाणपयं विसया मालिनकारणमवग्गं । . विसया दुहिक्कहेऊ इहपरभवबाहगा विसया ॥ 110 ॥ खलै मणो गलै मई परिहायै पोरिसं पि पुरिसस्स । विसयासत्तस्स गुरूवइट्ठमिटुं पि वीसरै ॥ 111 ॥ सा जाई तं च कुलं सा कित्ती भुव्न्न्भूस्न्न्प्य्ण्द्दा। जै ता विसयपसत्ती ता फुसि वामपाएण . ॥ 112 / / जिणवयणदक्खचक्खू वि पिक्खए पिक्खणिज्जभावे ता । जा na'jja वि विसयपसत्तिलक्खणा नीलिमा न भवे ॥ 113 ॥ धम्माभिप्पायपईवओ मणोमंदिरम्मि ता फुरै । जावज्जवि विसयपसत्तिलक्खणा नेइ वाऊली ॥ 114 ॥ सव्वन्नुवयणपोओ ता भवजलहिउत्तारणसमत्थो । विसयप्पसंगपवणो जावज्जवि नावकूलेइ ॥ 115 ॥ . 287 Page #297 -------------------------------------------------------------------------- ________________ // 116 // // 117 // // 118 // // 119 // // 120 // // 121 // विमलं पि जीवसंखे पइट्ठियं सहै ताव सीलजलं । विसयाभिनिवेसासुइसंगा कलुसिज्जइ न जाव निम्मलविवेयरयणं तावज्जवि दिप्पए, पयासे वा। विसयप्पसंगपंसू जावज्जवि नावगुंडेइ धम्मं काउमसत्ता विसयपसत्ता निहीन्न्त्म्स्त्ता। अत्ताणं अंत्ताण न मुणंति हियं च न कुणंति सन्नाणमणिफुरंतं पवित्तचारित्तरयणचंचइयं । ओ ! विसयचंडचरडा लुंटती जीवभंडारं सा तुंगिमा स तेओ तं विनाणं गुणा विं ते चेव । सव्वं खणेण नटुं धिरत्थु विसयाभिलासस्स हद्धी अलद्धपुव्वं जिणवयणरसायणं पि घुटेउं । विसयमहाहालाहलहल्लोहलिएहिं उग्गिलियं सुहचरिए अप्पाणं पावा पावासवेसु अप्पाणं । अप्पाणं अप्पाणं (अप्राणं) विसयाण कए कयत्थं ति छुहियं सीहं कुविअंच पन्नगं सुबहुमच्छियं च म्हुण्। आहणइ सो णणज्जो जो विसएसुं कुणै गिद्धि . उवविसइ स सूलाए pavisai ya jlNtjuhrssNto| कुंतग्गम्मि अ नच्चै करेइ विसएसु जो गिद्धि - अहवा सीहपमुहा हुंति विणासाय तब्भवे चेव । एए पुण हयविसया अणंतभवदारुणविवागा विसए सेवंति जडा अरईदुक्खस्स पसमणनिमित्तं । तं पुण तेहिं दढयरं उच्छलै घएण जलणु व्व सूरा वि विसयगिद्धा मुहजोआ हुंति महिलियाणं पि । जे पुण ताण विरत्ता ते देवाणं पि पणैपयं 288 ॥ 122 ॥ ॥ 123 // // 124 // // 125 // / // 126 // // 127 // Page #298 -------------------------------------------------------------------------- ________________ मोहमहागहगहिओ सहिओ अरईइ ध्म्म्रिर्हिओ। विसयवसो वावारस्स मणवयकाए अविसए वि. ॥ 128 ॥ दुलहं चरित्तरयणं खंडियमिक्कसि कहिचि विस्य्व्सो। पावै दुगुंछिअत्तं जावज्जीवं पि सयलजणे ॥ 129 ॥ आवायमित्तसुहया वि किं पि बहुभाविभवनिमित्तत्ता । विसया सप्पुरिसाणं सेविज्जंता वि दुहजणया ॥ 130 ॥ हा धी विलीणबीभत्थकुच्छणिज्जम्मि रमै अंगम्मि । किमउव्व एस जीवो दुहं पि सुक्खंति मनंतो ॥ 131 ॥ ता ताण कए दुहसयनिबंधणं कुणै बहुविहं जीवो। आरंभमहापरिग्गहमओ उ बंधं पि पावाणं ॥ 132 ॥ तो नरयवेयणाओ तिरियगईओ पाउणै भुसो। इय जरियजंतुणो मज्जियाइपाणोवमा विसया ॥ 133 ॥ जै हुज्ज गुणो विसयाण कोइ वि ता न हु जिणिदचक्किबला । दूरुज्झियविसयसुहा धम्मारामे तह रमंता ॥ 134 ॥ ता एयं नाऊणं पसत्थपरमत्थदिट्ठणो हौं। चयह मियं विसयसुहं अपरिमियं भयह पसमसुहं ॥ 135 ॥ जेणमकिलेससाहणमलज्जणायं विवागसुंदरयं । पसमसुहमिमाहितो णताणंतेहिं संगुणियं ॥ 136 ॥ ता सकयत्था इत्थेव गाढपडिबद्धमाणसा धीरा,|' धन्ना ति च्चिय परमत्थसाहगा साहुणो निच्चं ॥ 137 ॥ अणवरयमरणरणरणयभीसण पिच्छिऊण संसारं । चत्तुं विसं व विसमं विसयसुहं जेहिं दूरेणं ॥ 138 ॥ विसयासासंदाणिअचित्ता य अपत्सविसयसुक्खा वि। हिंडंति कंडरीउ व्व तओ मओ घोरसंसारे ॥ 139 ॥ 28e 289 Page #299 -------------------------------------------------------------------------- ________________ संवेगगब्भसुपसत्थसत्थसवणं हि होइ धन्नाणं । सवणे वि धनतरगाण चेव तस्सासमापत्ती ॥ 140 ॥ जह तह संवेगरसो वन्निज्जइ तह तहेव धन्नाणं । भिज्जंति खित्तजलमिम्मयामकुंभव्व हिययाई ॥ 141 ॥ सारो वि य एसु च्चिय दीहरकालं पि चिन्नचरणस्स । जम्हा तं चिय कंडं जं विधै लक्खमझे वि . ॥ 142 ॥ रूवे चक्खू पडिमा य देउले रसवईइ जह लवणं । तह परलोगविहीइ सारो संवेगरसफासों . ॥ 143 ॥ सुचिरं पि तवो तविउं चित्रं चरणं सुअं पि बहु प्द्धिअण्। जै नो संवेगरसो ता तं तुसखंडणं सव्वं । ॥ 144 ॥ तह संवेगरसो जै खणं pi na samucchalijja divsNto| tA विहलेण किमिमिणा बज्झाणुट्ठाणकटेणं? ॥ 145 ॥ पक्खंतो मासंतो छम्मासंतो vi vcchrssNto। jassa na हुज्जा तं जाण दूरभव्वं अभव्वं वा ॥ 146 ॥ एसो पुण संवेगो संवेगपरायणेहिं प्रिखिओ। परमं भवभीरुत्तं अहवा मुक्खाभिकंखित्तं ॥ 147 ॥ संवेगभावियमई जंवेलं होइ स्ण्व्र्प्वित्त्त्थो। अग्गीव पवणसहिओ समूलजालं दहै कम्म ॥ 148 ॥ जीवियजलम्मि झीणे सरीरसस्सम्मि प्रिब्भ्स्ण्त्म्मि। को वि हु नत्थि उवाओ तह वि जणो पावमायरै ॥ 149 ॥ इट्ठजणं धणधन्नं विसया पंचंगवल्लहं देहं । इक्कपए मुत्तव्वं तहा वि दीहास जीवाणं । ॥ 150 ॥ RGO Page #300 -------------------------------------------------------------------------- ________________ // 3 // // 4 // ||च्तुर्ग्तिजीव्क्स्स्प्न्न्कानि ॥ धन्नोहं जेण मए, अणोरपासम्मि भवसमुद्दम्मि । पत्तो जिणिदधम्मो, अचिंतचिंतामणिकप्पो जो को वि मए जीवो, चउगईभवचक्कमज्झयारम्मि । दूहविओ मोहेणं, तमहं खामेमि तिविहेणं ॥ 2 ॥ नरएसु अ उववन्नो, सत्तसु पुढवीसु नारगो हौं । जो को वि तत्थ जीवो, दूहविओ तं पि खामेमि घोलणचुनणमाइ, परोप्परं जं कयाइं दुक्खाई। कम्मवसेणं च मए, तं पि अतिविहेण खामेमि निद्दयपरमाहम्मिय-रूवेण जं कयाइं दुक्खाई। जीवेणं जणियाई, मूढेणं तं पि खामेमि ॥ 5 ॥ हा हा तैआ मूढो, न याणिमो जं परस्स दुक्खाई। करवत्त व छेअणभेअणाहिं केलीए जणिआई जं किं पि मए तैआ, कलंकलीभावमुवगएण कयं । दुक्खं neraiANaM तं पि a, तिविहेण खामेमि ॥ 7 ॥ तिरिआणं चिअ मझे, पुढवीमाईसु खारभेएसु । अवरपरोप्परं सत्थेणं, विणासिआ ते वि खामेमि बेइंदियतेइंदिय-चौरिदियमाइणेगभेएसु । . जं भक्खिअ दुक्खविआ, ते वि अतिविहेण खामेमि जलयरमज्झगएणं, अणेगमच्छाइरूवधारेणं । आहारद्धा जीवा, विणासिआ ते वि खामेमि ॥ 10 ॥ च्छिन्ना भिन्ना य मए, बहुसो दट्ठण बहुविहा जीवा । जलयरमज्झगएणं ते वि य तिविहेण खामेमि ॥ 11 ॥ ॥ 8 ॥ // 9 // . 281 Page #301 -------------------------------------------------------------------------- ________________ // 12 // .. // 13 // // 14 // // 15 // // 16 // // 17 // सप्पसरीसवमझे, व्न्न्र्म्ण्जार्सुन्न्ह्भेएन्न्ण्। जे जीवा वेलविआ, दुक्खत्ता ते वि खामेमि सर्दूलसिंहसंडेयजाइ, संजीवघायजणिएसु । जे उववत्तिण मए, विणासिआ ते वि खामेमि होलाहगिद्धकुक्कड, हंस बगाइ ससौण जाईसु। जं खुहवसेण खद्धा, किमिमाई ते वि खामेमि मणुएसु वि जे जीवा, जिभिंदिअ मोहिएण मूढेणं । पारद्धिरमंतेणं, विणासिआ ते वि खामेमि जे मज्झ मंस मज्झे, मधु मक्खणमाईएसु जे जीवा॥ खद्धा रसलोभेणं, विणासिआ ते वि खामेमि फासगिद्धेण जं चिअ, परदाराईस गच्छमाणेणं । जे दुमिअ दूहविआ, तिविहेण ते वि खामेमि चटुंदिअ घाणिदिअ, सोइंदिअ वसगएण जे जीवा। दुक्खम्मि मए ठविआ, ते वि हु तिविहेण खामेमि अक्कमिऊणं ANA, कराविआ जेउ माणभंगेणं, तामस भावगएणं, ते विअ तिविहेण खामेमि सामित्तं लहिऊणं, जे बद्धा घाइआ य मे जीवा । सावराह निरवराहा, ते वि तिविहेण खामेमि अब्भक्खाणं दिनं, दुद्वेण मएण कस्स व नरक्स । कोहेण व लोहेण व, तं पि य तिविहेण खामेमि परयावयाई हरिसो, पेसुन्नं जं कयं मए इण्हेइं । मच्छरभावगएणं, तं पि अ तिविहेण खामेमि रुद्दो खुद्दसहावो, जाओणेगाइ मिच्छ्जाइसु। धम्मु त्ति इमो सद्दो, कन्नेहि वि जत्थ मे न सुओ ॥ 18 ॥ ॥ 19 // // 20 // // 21 // // 22 // // 23 // 292 Page #302 -------------------------------------------------------------------------- ________________ // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // परलोगंमि पिवासो, जीव सयाणेग घायण संपत्तो । जं जाओ दुहहेऊ, जीवाणं तं पि खामेमि आरिअखित्ते वि मए, खट्टिअ वागुरिय डुंब जाईसु । जे वहिआ मे जीवा, ते वि तिविहेण खामेमि मिच्छत्तमोहिएणं, जे वहिआ के वि धम्मबुद्धिए । अहिगरण कारणेणं, वहाविआ ते वि खामेमि दवदाण वल्लिवणयं काऊणं जे जीवा मए दट्ठा । सरदहतलाइ सोसं, जे वहिआ ते वि खामेमि सुह दुललिएणं जे, जीवा के वि कम्मभूमीसु । अंतरदीवाइसु वा विणासिआ ते वि खामेमि देवत्ते विहु पत्ते, केलिपओगेण लोहबुद्धीए । जे दूहविआ सत्ता, ते वि य तिविहेण खामेमि भवणवैणं मझे, आसुरभावम्मि वट्टमाणेणं । निद्दयहणमाणेणं, जे दुमिआ ते वि खामेमि वंतरभावम्मि गए, केलिकालभावओ अजं दुक्खं । जीवाणं संजणिअं, तं पि य तिविहेण खामेमि जोइसिएसु गएणं, विसया विसमोहिएण मूद्धेन्न्ण्। . जो को वि कओ दुहिओ, पाणी में तं पि खामेमि पररिद्धिमच्छरेणं, लोभनिबुड्डेण मोहवसगेणं । . अभियोगेण व दुक्खं, जाणकयं तं पि खामेमि इय चउगइमावन्ना, जे के वि अ पाणिणो मए व्हिआ। दुक्खे वा संठविआ, ते खामेमि अहं सव्वे सव्वं खमंतु मज्झे, अहं पि तेसिं खमामि स्व्वेसिण्। जं जं कयमवराहं, वेरं चइऊण मज्झत्थो ॥ 30 ॥ ॥ 31 // // 32 // // 33 // // 34 // // 35 // 23 Page #303 -------------------------------------------------------------------------- ________________ न य मज्झ कोइ दोसो, सयले वा इत्थ जीव्लोग्म्मि। दंसणनाणसहावो, इक्कोहं निम्ममो निच्चं ॥ 36 ॥ जिणं सिद्धा सरणं मे, साहू धम्मो अ मंगलं परमं । को TII कम्पवयं कारणं होड जिण नवकारो सरणं, कम्मखयं कारणं होइ ... ॥ 37 ॥ इय खामणा य एसा, चउगइमावत्रयाण जीवान्न्ण्। भावविसुद्धीइ महा,-कम्मखर्य कारणं होई ॥ 38 ॥ ॥ 2 ॥ . pU.A.zrIdevasUrikRtaH ||गुरुविर्ह्विलाप्ः॥ निव्वाणगमणकल्लाणवासरे जस्स मुक्कपोक्कारं । सुरसामिणो वि कंदंति वंदिमो तं जिणं वीरं जगगुरुगोयरनेहेण निहणिओ जस्स केव्लालोओ। कह कह वि समुब्भूओ तं गोयमगणहरं सरिमो गुरुचरणसरोवररायहंसलीलं धरिंसु जे सीसा। ते वैरसामिपमुहा पयओ पणमामि तिविहेणं सिरिवीरजिणेसरतित्थजलहिउल्लासपुनिमायंदं । ऐजच्चचरणतवनाणलच्छिमयरहरसारिच्छं micchttmohmNddlvihddnnghnnpvnnpuursNkaasN| कासकुसुमालिनिम्मलजसभरपरिभरियभुवणयलं भुवणयलवित्तसुपवित्तविबुहसेविज्जमाणपयपउमं । / पउमद्दहं व पंचप्पयारआयारकमलाणं ॥ 3 ॥ ॥ 4 ॥ // 6 // 94 Page #304 -------------------------------------------------------------------------- ________________ // 7 // // 8 // // 9 // // 10 // // 11 // करुणागंगाहिमवंतसेलमणवज्जवयणमणिखाणि । वेरग्गवग्गुमग्गप्पयट्टजणसंदणसमाणं परहियचिंताचंदणवणावलीमलयसेलसमसील । गुणिलोयविसयबहुमाणओसहीरुहणगिरिधरणी चारित्तनाणदंसणफललोलमुणिंदसौणमेरुवणं । छत्तीसगणहरगुणे सरीरलीणे सइ धरंतं दुद्धरपरीसहिदियकसायविजओवलद्धमाहप्पं । सत्थपरमत्थपयडणपणासियासेसजणमोहं हिंसाए हिंसणं दोसदूसणं रोसरूसणं वंदे । सिरिमुणिचंदमुणीसर निययगुरुं गरिमजियमेरुं मुणिचंदसूरि ! गणहरगुणाण अंतो न लब्भए तुम्ह्। . किं वा सयंभूरमणे जलप्पमाणं मुणै कोई ? भवभीरुजीवसंतोसदाइणी तुम्ह मुन्निव्र्प्वित्ती। . अहवा चिंतारयणं केसि नहु जणइ कल्लाणं? . जा तुम्ह धीरिमा धीर ! का वि नन्नत्थ तं पलोएमि । लच्छीकमलपरिमलो किमन्न नलिणाई अल्लियै ? जह मच्छरस्स पसरो तुमए निहओ तहा न अन्नेण । वणगहणं जह चूरै मत्तकरी नो तहा ससओ . उवसमजलेण तुमए विज्झविओ रोसदारुणदवग्गी । विणयंकुसेण अहिमाणमयगलो निग्गहं नीओ विसवल्लरी व्व माया पसरंती लूरिया तुमे नाह ! / उब्भडकरालकरवालतिक्खधारापओगेण बहु वि हवियप्पकल्लोलसंकुलो लोहजलनिही सामी!| संतोसवडवानलवसेण सोसं तुहं patto ॥ 13 ॥ // 14 // // 15 // // 16 // // 17 // // 18 // .. rata5 Page #305 -------------------------------------------------------------------------- ________________ anne vi bhAvariuNo hAsAI sNghddNtdddhklinno| चारित्तमहामोग्गरपहारदाणेण ते निहया ॥ 19 ॥ मच्छररहियं परिहासवज्जियं गलियइंदियवियारं । भवनिव्वेयपहाणं जयौ जए तुह सया चरियं ॥ 20 ॥ भोगतिसापामापरिगयाण जीवाण परमविज्जेणं । रयणत्तयतिहलाए तुमए नीरोगया विहिया ॥ 21 ॥ भावरिउदवा नलदूमियाइं भवियाण मान्न्स्व्न्नाई। सत्थीकयाइं तुमए धम्मामयवारिवाहेणं ॥ 22 ॥ सुविहियचरियाधरिणी प्माय्पायाल्मूल्म्ल्लीन्ना। ... पुरिसुत्तमेण तुमए मुणिवै ! लीलाइ उद्धरिया ॥ 23 ॥ नाणारयणाई जुगवं तुमए दावितएण भव्वाणं । निव्वाणनयरमग्गो पायडिओ परमकरुणेणं * ॥ 24 ॥ सीलालवालबंधो धम्मतरू स्ग्ग्मोक्ख्फ्ल्फ्लिरो। सुहभावणाजलेणं अहिसित्तो सो. तए सामि ! ॥ 25 ॥ तं जयौ चिंतयकुलं जयम्मि सिरिउदयसेलसिहरं v। भव्वजियकमलबंधव ! जम्मि तुमं तमहरो जाओ ॥ 26 ॥ सच्चं महग्घिया सा महग्घिया चरमजलहिवेल व्व्। मोत्तियमणि व्व जीए तं फुरिउ उयरसिप्पिउडे ॥ 27 ॥ सा दब्भनयरीनयरसेहरत्तं सया स्मुव्व्हु। जीए तुह पुरिससेहर ! जम्मदिणमहामहो जाओ ॥ 28 ॥ जसभद्दो सो सूरी जसं च भदं च निम्मलं प्त्तो। चिंतामणि व्व जेणं उवलद्धो नाह ! तं सीसो ॥ 29 ॥ सिरिविणयचंदाज्झावयस्स पाया जयंतु vijhss। jesu tuha Asi लीला गयकलहस्सेव भद्दस्स - ॥ 30 ॥ 26 Page #306 -------------------------------------------------------------------------- ________________ // 31 // // 32 // // 33 // // 34 // // 35 // // 36 // आणंदसूरिपमुहा जयंतु तुह बंधवा जयप्पयडा । जे तुमए दिक्खविया सिक्खविया सूरिणो य कया अव्वो औव्वमेयं किंपिय तुम्हाण भवियगयकुडुंब ! / संसारवल्लरीलूरणम्मि जं गयकुलेण समं नीसेसं तुह चरियं सव्वजियाणंदकारणं चेव । जंतु न नेहो कत्थ वि तं मह हियए खुडुक्केइ मन्नामि सामि ! हिययं वज्जसिलासंपुडेण तुह घडियं । पडिबंधबंधुरम्मि वि सीसजणे निप्पिवासं जं . जाणिय अणागयं चिय मरणं संबोहिऊण सीसगणं । गहियाणसणेण तए उवलद्धाऽऽराहणपडागा समुहेण उच्चरंतो चरिमे समयम्मि अट्ठ न्व्कारे। . भणह भणह त्ति जंपिर ते धन्ना जेहिं दिट्ठोऽसि सासो खासो दाहो तिन्नि वि रोगा मुणिंद ! तुह खीन्ना। अणसणपवित्तिसमए समयं कलुसेहि कम्मेहिं चरमसमए वि सुहगुरु ! वियलत्तं परिहरंतएण ते। सव्वत्थ एगरूवा गुरुआ सच्चावियं वयणं सच्चं सा कसिण च्चिय कत्तियमासस्स पंचमी क्सिन्ना। खेत्तंतरं व सूरो जीए तं सग्गंमल्लीणो एगारस अट्टत्तर संवच्छरकाल ! पडौ तुः.कालो। जससेसं जेण तए तं मुणिरयणं कयं पाव! हा सिद्धंतपियामह ! हा ! माए ! ललियकव्व संपत्ति । हा ! गणियविज्जसहिए हा ! बंधव तक्कपरमत्थ हा ! छंदमुद्धपुत्तय हा ! हाऽलंकारमज्झलंकारा । हा ! कम्मपयडिपाहुडमाया ! मह भे निसामेह ॥ 37 ॥ ॥ 38 // // 39 // // 40 // // 41 // // 42 // 27, Page #307 -------------------------------------------------------------------------- ________________ जो आसि मज्ज जणओ मुणिचंदमुणीसरो विबुह्प्न्नो। सो निग्घिणेण विहिणा सग्गंगणमंडणो विहिओ ॥ 43 ॥ ते अमयजलहिउग्गारसन्निहा कत्थ कोमलालावा? / सुवसन्ननयणावलोयणाई ही ताई पुण कत्थ ! - ॥ 44 ॥ इय तुज्झ विरहहुयवहजालावलिकवलिया रुयै कलुणं । निस्संकं लीलाइयमणुसरै सरस्सई देवी ॥ 45 ॥ हा ! चरणलच्छीवच्छे संपइ वेहव्वदुक्खमणुपत्ता । जैधम्मपुत्त ! मज्झ वि संजाओ सामिणा विरहो . ॥ 46 ॥ ही जिणवयणपहावणकन्ने ! कन्नाण दुस्सहं रुयसि । अनिययविहारचरिए ! हुहु त्ति दूहवसि रोयंति ॥ 47 ॥ इय निययकुडुंबयमाणुसाइं पत्तेयमुल्लविय दीणं । विलवै चरित्तराओ ओ ! विरहे तुज्झ मुणिनाह ! ॥ 48 ॥ को मज्झ संपयं सामिसाल ! दाही सिरम्मि करकमलं? / अरुणपहाजणियं सममयं व लच्छीनिवासगिहं. ॥ 49 ॥ कुवलयदलमालामणहराए अमयप्पवाहमहुराए । नेहभरमंथराए दिट्ठीए~ पसायभरियाए ॥ 50 ॥ तह ताय ! पलोएही संपइ को चरणतामरसपणयं । रोमंचंचियदेहं तुह विरहे माणुस लोयं ॥ 51 ॥ ऐदुग्गमगंथपव्वयसिहरोली मज्झ संपयं केणं । तुह वयणवज्जविरहे भिंदेयव्वा पयत्तेणं ॥ 52 ॥ अहवा--तुह नाम परममंतं अहोनिसं मज्झ झायमाणस्स । नाणचरणप्पहाणा उल्लसिही मंगलगुणाली ॥ 53 ॥ जै आसि मज्झ तुह पायपंकए सामि ! अविरला भ्त्ती। तव्वसौ च्चिय जम्मंतरे वि तं होज्ज मज्झ गुरू 298 ॥ 54 ॥ Page #308 -------------------------------------------------------------------------- ________________ आणंदंसुणिवायं इय वयणपुरस्सरं विहेऊणं । गुरुभणियकज्जसज्जो संजाओ देवसूरि त्ति ॥ 4 ॥ ॥ मृत्युमहोत्सवः ॥ मृत्युमार्गे प्रवृत्तस्य, वीतरागो ददातु मे । समाधिबोधौ [धी] पाथेयं, यावन्मुक्तिपुरी पुरः ॥ 1 ॥ कृमिजालसमाकीर्णे, जर्जर देहपञ्जरे । भज्यमाने न भेतव्यं, यतस्त्वं ज्ञानविग्रहः ॥ 2 ॥ ज्ञानिन् ! भयं भवत् कस्मात्, प्राप्ते मृत्युमहोत्सवे । स्वरूपस्थो पुरं याति, देही देहान्तरस्थितिः सुदत्तं प्राप्यते यस्मात्, दृश्यते पूर्वसत्तमैः । भुज्यते स्वर्भवं सौख्यं, मृत्युभीतिस्त्यजेच्छनैः आगर्भाद् दुःखसंतप्तः, प्रक्षिप्तो देह्प्न्य्ज्रे। नात्मा विमुच्यतेऽन्येन, मृत्युभूमिपति विना ॥ 5 ॥ सर्वदुःखप्रदं पिण्डं, दूरीकृत्यात्मदर्शिभिः । मृत्युमित्रप्रसादेन, प्राप्यन्ते सुखसंपदः ॥ 6 ॥ मृत्युकल्पद्रुमे प्राप्ते, येनाऽऽत्मार्थो न साधितः । निमग्नो जन्मजम्बाले, स पश्चात् किं करिष्यति ॥ 7 ॥ जीर्णदेहादिकं सर्वं, नूतनं जायते ytH। . sa मृत्युः किं न मोदाय, सतां सातोत्थितिर्यथा सुखं दुःखं सदा वेत्ति, देहस्थः स स्वयं व्रजेत् । मृत्युभीतिस्तदां कस्य, जायते परमार्थतः ॥ 9 ॥ संसारासक्तचित्तानां, मृत्योर्भीतिर्भवेनृणाम् । मोदायते पुनः सो हि, ज्ञानवैराग्यवासिनां [शालिनाम्] ॥ 10 ॥ 299 ॥ 8 // Page #309 -------------------------------------------------------------------------- ________________ // 11 // // 12 // // 13 // पुराधीशो यदा याति, सुकृतस्य बुभुत्सया । तदाऽसौ वार्यते केन, प्रपञ्चैः पञ्चभौतिकैः ? मृत्युकाले सतां दुःखं, प्रभवेत् व्याधिसंभवम् । देहमोहविनाशाय, मन्ये शिवसुखाय च । ज्ञानिनोऽमृततुल्याय, मृत्युस्तापकरोऽपि सन् । आमकुम्भस्य लोकेऽस्मिन्, भवेत्पाकविधिर्यथा . यत् फलं प्राप्यते सद्भि-व्रतायासविडम्बनात् । तत् फलं सुखसाध्यं स्यात्, मृत्युकाले समाधिना .. अनार्त्तः शान्तिमान् मर्यो, न तिर्यङ् नाऽपि नारकः । धर्मध्यानी सदा मुक्तो, भवेन् नित्यं महेश्वरः तप्तस्य तपसश्चाऽपि, पालितस्य व्रतस्य च । पठितस्य श्रुतस्याऽपि, फलं मृत्युः समाधिना अतिपरिचितेष्ववज्ञा, नवे भवेत् प्रीतिरिति हि जनवादः । चिरतरशरीरनाशे; नवतरलाभे च किं भीरुः ? ... ॥ 14 ॥ // 15 // // 17 // 300 Page #310 -------------------------------------------------------------------------- ________________ // आत्मनिन्दाष्टकम् ॥ श्रुत्वा श्रद्धाय सम्यक्छुभगुरुवचनं वेश्मवासं निरस्य प्रव्रज्याथो पठित्वा बहुविधतपसा शोषयित्वा शरीरम् । धर्मध्यानाय यावत्प्रभवति समयस्तावदाकस्मिकीयं प्राप्ता मोहस्य धाटी तडिदिव विषमा हा हताः कुत्र यामः ॥ 1 ॥ एकेनापि महाव्रतेन यतिनः खण्डेन भग्नेन वा दुर्गत्यां पततो न सोऽपि भगवानीष्टे स्वयं रक्षितुम् । हत्वा तान्यखिलानि दुष्टमनसो वर्तामहे ये वयं तेषां दण्डपदं भविष्यति कियज्जानाति तत्केवली कट्यां चोलपटं तनौ सितपटं कृत्वा शिरोलुश्चनं स्कन्धे कम्बलिकां रजोहरणकं निक्षिप्य कक्षान्तरे । वक्त्रे वस्त्रमथो विधाय ददतः श्रीधर्मलाभाशिषं . वेषाडम्बरिणः स्वजीवनकृते विद्यो गति नात्मनः भिक्षापुस्तकवस्त्रपात्रवसतिप्रावारलुब्धां यथा नित्यं मुग्धजनप्रतारणकृते कष्टेन खिद्यामहे । आत्मारामतया तथा क्षणमपि प्रोज्य प्रमादद्विषं स्वार्थाय प्रयतामहे यदि तदा सर्वार्थसिद्धिर्भवेत् पाखण्डानि सहस्रशो जगृहिरे ग्रन्था भृशं पेठिरे लोभाज्ञानवशात्तपांसि बहुधा मूढैश्चिरं तेपिरे । क्वापि क्वापि कथंचनापि गुरुभिर्भूत्वा मदो भेजिरे कर्मक्लेशविनाशसंभवविमुख्या(मुखा)न्यद्यापि नो लेभिरे ॥ 5 ॥ किं भावी नारकोऽहं किमुत बहुभवी दूरभव्यो न भव्यः । किं वाहं कृष्णपक्षी किमचरमगुणस्थानकं(?) कर्मदोषात् । 301 ॥ 4 ॥ Page #311 -------------------------------------------------------------------------- ________________ 7 // वह्निज्वालेव शिक्षा व्रतमपि विषवत्खड्गधारा तपस्या स्वाध्यायः कर्णसूची यम इव विषमः संयमो यद्विभाति ॥ 6 ॥ वस्त्रं पात्रमुपाश्रयं बहुविधं भैक्षं चतुर्थोषधं शय्यापुस्तकपुस्तकोपकरणं शिष्यं च शिक्षामपि । गृह्णीमः परकीयमेव सुतरामाजम्मवृद्धा वयं । यास्यामः कथमीदृशेन तपसा तेषां हहा निष्क्रयम् अन्तर्मत्सरिणां बहिः शमवतां प्रच्छापापात्मनां नद्यम्भःकृतशुद्धिमद्यपवणिग्दुर्वासनाशात्मिनाम् (?) / पाखण्डव्रतधारिणां बकदृशां मिथ्यादृशामीदृशां बद्धोऽहं धुरि तावदेव चरितैस्तन्मे हहा का गतिः येषां दर्शनवन्दनप्रणमनस्पर्शप्रशंसादिना मुच्यन्ते तमसा निशा इव सिते पक्षे प्रजास्तत्क्षणात् । तादृक्षो अपि सन्ति केऽपि मुनयस्तेषां नमस्कुर्महे संविग्ना वयमात्मनिन्दनमिदं कुर्मः पुनर्बोधये रागो मे स्फुरति क्षणं क्षणमथो वैराग्यमुज्जृम्भते द्वेषो मां भजति क्षणं क्षणमथो मैत्री समालिङ्गति । दैन्यं पीडयति क्षणं क्षणमथो हर्षोऽपि मां बाधते कोपेयं कृपणो कृपापरिवृतैः (?) कार्यं हहा कर्मभिः ॥ 10 ॥ ॥ 8 ॥ // 9 // 302 Page #312 -------------------------------------------------------------------------- ________________ // 4 // पण्डितश्रीपार्श्वनागगणिविरचितम् ॥ आत्मानुशासनम् ॥ सकलत्रिभुवनतिलक, प्रथमं देवं प्रणम्य सर्वज्ञम् । आत्मानुशासनमहं, स्वपरहिताय प्रवक्ष्यामि समविषमभित्तियोगे, विविधोपद्रवयुतेऽतिबीभत्से । अहिवृश्चिकगोधेरक-कृकलासगृहोलिकाकीर्णे कारावेश्मनिवासे, भूशयनं जनविमईसङ्कोचः । साधिक्षेपालापाः, शीतातपवातसन्तापाः ॥ 3 ॥ मूत्रपुरीषनिरोधः; क्षुत्तृट्पीडाविनिद्रताभीतिः । अर्थक्षतिरन्यदपि च, चित्तवपुः क्लेशकृत्प्रचुरम् अनुभूतं सकलमिदं, पूर्वार्जितकर्मपरिणतिवशेन । ' संसारे संसरता, प्रत्यक्षं जीव ! भवतेह मनसापि न वैराग्यं, व्रजसि मनागपि तथापि मूढात्मन् ! / / गुरुकर्मप्रारभारा-वेष्टित ! निनष्टसच्चेष्ट ! उद्विजसे दुःखेभ्यः, समीहसे सर्वदैव सौख्यानि । अथ च न करोषि तत्त्वं, येन भवत्यभिमतं सकलम् ॥ 7 ॥ यज्जीव ! कृतं भवता, पूर्वं तदुपागतं तवेदानीम् । किं कुरुषे परितापं, सह मनसः परिणतिं कृत्वा ॥ 8 ॥ यदि भोः पूर्वाचरितैरशुभैः, संढौकितं तवाशर्म । तत्किं परे प्रकुप्यसि, सम्यग्भावेन सह सर्वम् ॥ 9 ॥ मा व्रज खेदं मा गच्छ, दीनतां मा कुरु व चित्कोपम् । तत्परिणमत्यवश्यं, यदात्मनोपार्जितं पूर्वम् ॥ 10 ॥ सुखदुःखानां कर्ता, हर्ताऽपि न कोऽपि कस्यचिज्जन्तोः । / इति चिन्तय सद्बुद्ध्या, पुराकृतं भुज्यते कर्म ॥ 11 ॥ 303 Page #313 -------------------------------------------------------------------------- ________________ तत्प्रार्थितमपि यत्नान्, न भवेदिह यन्न पूर्वविहितं स्यात् । मनसि न कार्यः शोको, यद्भाव्यं तद्बलाद्भवति ॥ 12 ॥ क्रियते नैव विषादो, विपत्सु हर्षो न चैव सम्पत्सु । / इत्येष सतां मार्गः, श्रयणीयः सर्वदा धीरैः ॥ 13 ॥ पूर्वकृतसुकृतदुष्कृतवशेन, यदिह हन्त सम्पदो विपदः । . आयान्ति तदन्यस्मिन्,. कृतेन किं रोषदोषेण ॥ 14 ॥ यदि पूर्वकर्मवशतिनो, जनाः प्राप्नुवन्ति सुख:दुःखम् । तद्भो निमित्तमात्रं, परो भवत्यत्र का भ्रान्तिः ॥ 15 ॥ मित्रं भवत्यमित्रं, स्वजनोऽपि परो न बन्धुरपि बन्धुः । कर्मकरोऽप्यविधेयः, पुंसां विपराङ्मुखे दैवे ॥ 16 ॥ न स्वामिनो न मित्रान्न, बान्धवात्पक्षपातिनो न परात् । किं बहुना कस्मादपि, न सरति कार्यं विधौ विमुखे . ॥ 17 ॥ यदि गम्यते सकाशे, परस्य चाटूनि यदि विधीयन्ते । तदपि सुकृतेन विना, केनापि भवेत्परित्राणम् ॥ 18 ॥ आयान्ति बलवतामपि, यदि विपदो देवदानवादीनाम् । / तद्भो स्वल्पतरायुषि, नरजन्मनि को विषादस्ते ॥ 19 ॥ कस्य स्यान्न स्खलितं, पूर्णाः स्वे मनोरथाः कस्य । कस्येह सुखं नित्यं, देवेन न खण्डितः को वा ॥ 20 ॥ स्वच्छाशयाः प्रकृत्या, परहितकरणोद्यता रता धर्मे । सम्पदि नहि सोत्सेका, विपदि न मुह्यन्ति सत्पुरुषाः ॥ 21 / न सबाष्पं बहुरुदितैर्न, पूत्कृतैर्नवचित्तसन्तापैः । .. न कृतैर्दीनालापैः, पुराकृतात् कर्मणो मुक्तिः ॥ 22 / बहुविविधापन्मध्ये, क्षणमपि यज्जीव्यते तदाश्चर्यम् । न चिरं क्षुधितमुखस्थं, सरसफलमचवितं तिष्ठेत् ॥ 23 / 304 Page #314 -------------------------------------------------------------------------- ________________ नूनं समेऽपि यत्ने, भाव्यं यद् यस्य तस्य तद् भवति । एकस्य विभवलाभः, छेदः प्रत्यक्षमपरस्य ॥ 24 ॥ विकटाटव्यामटनं, शैलारोहणमपांनिधेस्तरणं । क्रियते गुहाप्रवेशो, विहितादधिकं कुतस्तदपि ॥ 25 ॥ यद्यपि पुरुषाकारो निरर्थको भवति पुण्यरहितानाम् । त्यक्तव्यो नैवात्मा, यथोचितं तदपि करणीयम् ॥ 26 ॥ तिर्यक्त्वे मनुजत्वे, नारकभावे तथा च देवत्वे । न चतुर्गतिकेऽपि सुखं, संसारे तत्त्वतः किञ्चित् ॥ 27 ॥ अस्मिनिष्टवियोगा, जन्मजरामरणपरिभवा रोगाः । त्यक्तो यतिभिरसङ्गै-स्तत एव ह्येष संसारः ॥ 28 ॥ यस्य कृते त्वं मोहा-द्विदधास्यविवेकपातकं सततम् । न भविष्यति तत् शरणं, कुटुम्बकं घोरनरकेषु ॥ 29 ॥ न विधीयतेऽनुबन्धो, येनापगमेऽपि भवति नो दुःखम् । आयाति याति लक्ष्मी-ya'to'ticapalAsvabhAvena // 30 // श्रीर्जलतरङ्गतरला, सन्ध्यारागस्वरूपमथ रूपम् । ध्वजपटचपलं च बलं, तडिल्लतोद्योतसममायुः ॥ 31 ॥ ये चान्येऽपि पदार्था, दृश्यन्ते केऽपि जगति रमणीयाः । तेषामपि चारुत्वं, न विद्यते क्षणविनाशित्वात् ॥ 32 ॥ न गजैर्न हयैर्न रथै-र्न भटैर्न धनैर्न साधनैर्बहुभिः । न च बन्धुभिषग्देवै-ma'tyoH परिरक्ष्यते प्राणी ॥ 33 ॥ विषयव्याकुलितमना, यस्य निकृष्टस्य कारणे वपुषः । पीडयसे प्राणगणं, तदपि न तव शाश्वतं मन्ये ॥ 34 ॥ तारुण्ये नलिनीदल-संस्थितजलबिन्दुगत्वरे दृष्टे । वाताहतदीपशिखा-तरलतरे जीवितव्ये च ॥ 35 ॥ 304 Page #315 -------------------------------------------------------------------------- ________________ विभवे च मत्तकरिवर-कर्णचले चञ्चले शरीरेऽपि । पापमशर्मकरं ते, क्षणमपि नो युज्यते कर्तुम् ॥ 36 ॥ जननी जनको भ्राता, पुत्रो मित्रं कलत्रमितरो वा । दूरीभवन्ति निधने, जीवस्य शुभाशुभं शरणम् ॥ 37 ॥ यत्परलोकविरुद्धं, यल्लज्जाकमिहैव जनमध्ये । अन्त्यावस्थायामपि, तदकरणीयं न करणीयम् .. ॥ 38 ॥ संप्राप्ते नरजन्मनि, सुदुर्लभे निजहितं परित्यज्य । किं कल्मषाणि कुरुषे दृढानि निजंबन्धनानीह ॥ 39 ॥ भवकोटीष्वपि दुर्लभ-मिदमुपलभ्येह मानुषं जन्म । येन न कृतमात्महितं, निरर्थकं हारितं तेन ॥ 40 ॥ मा चिन्तय परिहारान्, परविभवं माभिवाञ्छ मनसापि । मा ब्रूहि परुषवचनं परस्य पीडाकरं कटुकम् ॥ 41 ॥ पैशून्यं मात्सर्यं, निघृणतां कुटिलतामसन्तोषम् । कपटं साहंकारं, ममत्वभावं च विजहीहि .. ॥ 42 ॥ ये विदधन्त्युपतापं, परस्य लुब्धा धने कृतान्यायाः । जीवितयौवनविभवा-स्तेषामपि शाश्वता नैव . ॥ 43 ॥ इष्टं सर्वस्य सुखं, दुःखमनिष्टं विभाव्य मनसीदम् । मा चिन्तय परपापं, क्व चिदप्यात्मनि यथा तद्वत् ॥ 44 ॥ कायेन मानसेन च, वचनेन च तद्वदेव कर्त्तव्यम् । येन भवे वैराग्यं प्रशान्तता तापशमनं च ॥ 45 ॥ व्याधिर्धनस्य हानिः, प्रियविरहा दुर्भगत्वमुद्वेगः । . सर्वत्राशाभङ्गः, स्फुटं भवत्यकृतपुण्यस्य ॥ 46 ॥ न गृहे न बहिर्न जने, न कानने नान्तिके न वा दूरे। न दिने च क्षणदायां, पापानां भवति रतिभावः ॥ 47 ॥ 305 Page #316 -------------------------------------------------------------------------- ________________ "दुःखानि दिवसं गतं न रजनी, रजनी याता न याति दिवसं च । दुष्कृतिनां पुरुषाणा-मनन्तदुःखौघतप्तानाम् ॥ 48 ॥ इह जीवतां परिभवो, घोरे नरके gatima'tAnAntu । किं बहुना जीवानां, पापात्सर्वाणि दुःखानि ॥ 49 ॥ ये स्वामिनं गुरुं वा, मित्रं वा वञ्चयन्ति विश्वस्तम् । अपरं तु नास्ति तेषां, नूनं सुखमुभयलोकेऽपि ॥ 50 ॥ सत्यं जीवेषु दया, दानं लज्जा जितेन्द्रियत्वं च । / गुरुभक्तिः श्रुतममलं, विनयो नृणामलङ्कारः ॥ 51 ॥ यद्भक्तिः सर्वज्ञे, यद्यलस्तत्प्रणीतसिद्धान्ते । यत्पूजनं गुणानां, फलमेतज्जीवितव्यस्य ॥ 52 ॥ चिन्तयितामशुचित्वं, हितवचनं श्रृण्वतां शमं दधताम् । सन्मानयतां मुनिजन-महो नयन्तीह पुण्यवताम् ॥ 53 ॥ परिहतपरिनिन्दानां, सर्वस्योपकृतिकरणनिरतानाम् । धन्यानां जन्मेदं, धर्मपराणां सदा व्रजति . ॥ 54 ॥ मानुषतामायुष्कं, बोधि च सुदुर्लभां सदाचारम् । नीरोगतां च सुकुले, जन्म पटुत्वं च करणानाम् ॥ 55 ॥ आसाद्यैवं सकलं, प्रमादतो मा कृथा वृथा हन्त । / स्वहितमनुतिष्ठ तूर्णं, येन पुनर्भवसि नो दु:खी ॥ 56 ॥ सामग्री परिपूर्णा-मवाप्य विदुषा तदेव कर्त्तव्यम् । संसृतिंगहने भीमे, भूयोऽपि न भूयते येन ॥ 57 ॥ यावच्छरीरपटुता यावन्न जरा न चेन्द्रियग्लानिः । तावन्नरेण तूर्णं स्वहिते प्रत्युद्यमः कार्यः ॥ 58 ॥ त्यज हिंसां कुरु करुणां, सम्यक् सर्वज्ञशासनेऽभिहिताम् । विजहीहि मानमाया-लोभानृतरागविद्विषान् । / 59 ॥ 307 Page #317 -------------------------------------------------------------------------- ________________ धर्मपराणां पुंसां जीवितमरणे सदैव कल्याणम् । इह जीवतां बहुतपः, सद्गतिगमनं मृतानां च ॥ 60 ॥ यद्वदुडूनां शशभृत्, शैलानां मेरूपर्वतो यद्वत् । / तद्वद्धर्माणामिह, धर्मप्रवरो दयासारः ॥ 61 ॥ अपि लभ्यते सुराज्यं, लभ्यन्ते पुरवराणि रम्याणि । नहि लभ्यते विशुद्धः, सर्वज्ञोक्तो महाधर्मः ॥ 62 ॥ लाङ्गलसहस्रभिन्नेऽपि, नास्ति धान्यं यथोषरे क्षेत्रे । तद्वज्जन्तूनामिह, धर्मेण विना कुतः सौख्यम् ॥ 63 ॥ यद्वन्न तृषः शान्ति-र्जलं विना क्षुधो विना च नान्नेन । . जलदं विना न सलिलं न, शर्म धर्मादृते तद्वत् ॥ 64 ॥ सत्स्वामी सन्मित्रं, सद्बन्धुः सत्सुतः सत्कलत्रं च । सत्स्वजनः सद्भुत्यो धर्मादन्यदपि सत्सर्वम् ॥ 5 ॥ अतिनिर्मला विशाला, सकलजनानन्दकारिणी प्रवरा- / कीतिर्विद्या लक्ष्मी-धर्मेण विजृम्भते लोके ... ॥ 66 ॥ आरोग्यं सौभाग्य, धनाढ्यता नायकत्वमानन्दः । कृतपुण्यस्य स्यादिह, सदा जयो वाञ्छितावाप्तिः ॥ 67 ॥ सरभससुरगणसहितः, सुरयोषिज्जनितहर्षसङ्गीतः । सुरलोके सुरनाथो, भवति हि पुण्यानुभावेन ॥ 68 ॥ न करिष्यसि चेद्धर्म, पुनराप्स्यसि दुर्गतौ विशेषेण । दहनच्छेदनभेदन-ताडनरूपाणि दुःखानि गच्छद्भिरपि प्राणइ-बुद्धिमतां तन्न युज्यते कर्तुम् । . उभयत्र यद्विरुद्धं, दीर्घभवभ्रमणकृदपथ्यम् ॥ 70 ॥ अविवेकिनां नराणां, पुनरिह जननं पुनर्भवे मरणम् । कुर्वन्ति पण्डितास्तद् भूयोऽपि न भूयते येन - ॥ 71 ॥ 300 Page #318 -------------------------------------------------------------------------- ________________ कुरु भक्तिं गुण(जग)दीशे, तदागमे गुरुषु विदिततत्त्वेषु । अपवर्गोपरि रागं; संसारोपरि विरागं च ॥ 72 ॥ तत्किमपि कुरु विदित्वा, सद्गुरुतो ज्ञानमुत्तमं ध्यानम् । / येनेह पूज्यसें त्वं, परत्र मुक्तिं समाप्नोषि ॥ 73 ॥ यत्र न जरा न मरणं, न भवो न च परिभवो न च क्लेशः । योगक्रियया ज्ञानात्, ध्यानादासाद्यते मुक्तिः ॥ 74 ॥ मत्वैवं कलिसारं, संसारमनित्यतां च जगतोऽस्य । ज्ञानयुतं ध्यानं कुरु, लभसे येनाक्षयं मोक्षम् ॥ 75 ॥ इति पार्श्वनागविरचित-मनुशासनमात्मनो विभावयताम् । सम्यग्भावेन नृणां, न भवति दुःखं कथञ्चिदपि द्वयलचत्वारिंशत्, समधिकवत्सरसहस्रसङ्ख्यायाम् । भाद्रपदपूर्णिमास्यां बुधोत्तरा भाद्रपदिकायाम् ॥ 77 ॥ ॥ 76 // 306 Page #319 -------------------------------------------------------------------------- ________________ // 3 // // 4 // pU.A. श्रीरत्नसिंहसूरिविरचिता ॥ आत्मानुशास्तिसंज्ञिका पञ्चविंशतिका ॥ प्राकृतः संस्कृतो वाऽपि, पाठः सर्वोऽप्यकारणम् । यतो वैराग्यसंवेगौ, तदेव परमं रहः . . ॥ 1 ॥ अहो मूढ ! जगत्सर्वं, भ्राम्यत्येतद्बहिर्बहिः । आकुलव्याकुलं नित्यं, धिक्किमाश्रित्य धावति ॥ 2 ॥ संप्राप्य शासनं जैनं, युक्तं किं मे न नर्तितुम् । किं वा प्रमाद्यतो युक्तं, रोदितुं मे मुहुर्मुहुः आत्मन्नहो न ते युक्तं, कर्तुं गजनिमीलिकाम् । प्रातर्गतं तु सन्ध्यायां, स्थातुं कस्तव निश्चयः ? एनं भवं परत्राहो, तव स्मृत्वा प्रमादिनः । बाढमाक्रन्दतो मूढ !, मूर्द्धा यास्यति खण्डशः ॥ 5 ॥ कस्मैचिन्नाऽस्मि रुष्यामि, रुष्याम्यात्मन एव हि । यद्वच्मि तन्न जानामि, तत्सम्बोध्यः परः कथम् ? ये वाचा ख्याति वैराग्यं, यान्ति भेदं न मानसे । हहा हा का गतिस्तेषां, कारुण्यास्पदभागिनाम् ॥ 7 ॥ किं करोमि क्व गच्छामि, व तिष्ठामि शृणोमि किम् । .. संसारभयभीतस्य, व्याकुलं मे सदा मनः ॥ 8 ॥ ध्यात्वा किं वच्मि किं तूष्णीकोऽहं भीतोऽपि निर्भयः । अहो मे नटविद्येयं, हहाहुं काप्यलौकिकी ॥ 9 ॥ विमुच्य निष्फलं खेदं, धर्मे यत्नं ततः कुरु । . एवं जातं न चेत्किञ्चिच्छक्तो दैवं न laRitum ॥ 10 ॥ यः कोऽपि दृश्यते कश्चित्, श्रद्धानुष्ठानबन्धुरः । तत्रानुमोदनं युक्तं, कर्तुं त्रेधाऽपि नित्यशः । 310 Page #320 -------------------------------------------------------------------------- ________________ आत्मारामं मनो यस्य, मुक्त्वा संसारसंकथाम् । अमोघामृतधाराभिः, सर्वाङ्गीणं स सिच्यते .. ॥ 12 ॥ एवं ध्यानरता येऽत्र, तेऽपि धन्या गुणोन्मुखाः । वेषमात्रेण ये तुष्टास्तेऽनुकम्प्या मनस्विनाम् ॥ 13 ॥ उद्यमे धर्तुमात्मानं, ध्येयं स्मर्तुं प्रतिक्षणम् । हितवाञ्छो जनः सर्वोऽप्येतद्ध्यानपरो भवेत् ॥ 14 ॥ धर्मं कर्तुं यदीच्छाऽस्ति, तदा वीक्षस्व सादरम् । आत्मानुशासनं सूरेः, श्रीजिनेश्वरसंज्ञिनः ॥ 15 ॥ संसारानित्यतां बुध्ध्वा, ये तिष्ठन्ति निराकुलाः । ते नूनं वह्निना दीप्ते, शेरते निर्भरं गृहे ॥ 16 ॥ योवनैश्वर्य्यभूपालप्रसादप्रमुखैर्मदैः । भूयांसः स्वं स्थिरं मत्वा, कोट्या. गृह्णन्ति काकिनीम् ॥ 17 ॥ गतानुगतिको भूत्वा, मा त्वं स्वपिहि निर्भरम् । पतन्तं वीक्ष्य कूपेऽन्धं, सज्जाक्षस्तत्र किं विशेत् ? ॥ 18 ॥ देहो यन्त्रमिदं मूढा, बह्वपायं प्रतिक्षणम् । दृष्टान्तं शकटं दृष्ट्वा, बुध्यध्वं किं न सत्वरम् ? ॥ 19 ॥ हुं हुं हा ! दैव ! धिंग् धिग् मे, जानतोऽपि न चेतना । बद्धायुः श्रेणिक: किं. वा, नागच्छत्प्रथमां महीम् ? ॥ 20 ॥ भुक्त्वाऽद्यावधि धिग् भोगान्महद्भिर्निन्दितांस तथा । यथा देही विदेहः सन्, निर्वृत्तौ निर्वृतः कुतः ! ॥ 21 ॥ राकाशशाङ्कसङ्काशं, प्राप्य जैनेश्वरं वचः । जन्तो ! सद्भावपीयूषस्ततेआन्तं विनाशय ॥ 22 ॥ . दृष्टादृष्टैर्मम त्रैध, क्षन्तव्यं सर्वजन्तुभिः । स्वल्पेनाप्यपराधेन, सिद्धा मे सन्तु साक्षिणः ॥ 23 ॥ . 311 Page #321 -------------------------------------------------------------------------- ________________ सर्वमप्येतदाख्यातमयोग्यो नैव सेवते । क्षुत्क्षामापि जलौकाः किं, पाषाणं चुम्बितुं स्पृशेत् ? ॥ 24 ॥ सूरिः श्रीरत्नसिंहाख्यः, संवेगामृतभावनाम् । चक्रे स्वस्योपकारार्थमात्मानुशास्तिसंज्ञिकाम् * ॥ 25 ॥ 12 Page #322 -------------------------------------------------------------------------- ________________ शास्त्रसन्देशमालाविंशतिभागमध्ये ग्रथितानां ग्रन्थानामकारादिक्रमः (अद्वैर्भागा विज्ञेयाः) अट्ठारसहसशीलंगाइरहा (5) आत्मानुशासनकुलकम् (7) अध्यात्मकल्पद्रुमः (9) आत्मानुशासनम् (14) अध्यात्मबिन्दुः (18) आत्मानुशास्तिसंजिका पञ्चविंशतिका (14) अध्यात्मसारः (4) आत्मावबोधकुलकम् (7) अध्यात्मोपनिषत् (4) आध्यात्मिकमतपरीक्षा (5) अनुमानमातृका (16) आभाणशतकम् (6) अनेकान्तव्यवस्थाप्रकरणस्य मङ्लप्रशस्ती (4) आराधकविराधकचतुर्भङी (4) अनायउंछकुलयं (7) आराधना (14) अन्ययोगव्यवच्छेदद्वात्रिंशिका (16) आराहणा (14) अन्योक्तिशतकम् (6) आराहणाकुलयं (7) अन्तिमाऽऽराधना (14) आराहणापडागा-1 (14) अप्पविसोहिकुलयं (7) . आराहणापडागा-2(14) अभव्यकुलकम् (7) आराहणापणगं(14) अष्टकानि (3) आराहणापयरणं (14) . . आ आलोयणाकुलयं (7) आउरपच्चक्खाणं-1 (15) आर्षभीयचरितमहाकाव्यम् (5) आउरपच्चक्खाणं-2 (15) आख्यानकमणिकोशः (8) इन्द्रियपराजयशतकम् (6) आचारोपदेशः (11) ईर्यापथिकीषद्विशिका (16) आत्मतत्त्वचिन्ताभावनाचूलिका (9) ईर्यापथिकीमिथ्यादुष्कृतकुलकम् (7) आत्मनिन्दाष्टकम् (14) आत्मप्रबोधः (17) उत्पादादिसिद्धिः (16) आत्मबोधकुलकम् (7) . उत्सूत्रपदोद्घाटनकुलकम् (7) आत्महितकुलकम् (7) उपदेशकल्पवल्लिः (11) Page #323 -------------------------------------------------------------------------- ________________ . . अं. उपदेशकुलकम्-1 (7) उपदेशकुलकम्-2 (7) उपदेशचिन्तामणिः (10) उपदेशपदग्रन्थः (1) उपदेशप्रदीपः (12) उपदेशरत्नकोशः (8) उपदेशरत्नाकरः (8). उपदेश( धर्म )रसायनरासः (8) उपदेशरहस्यम् (4) उपदेशशतकम् (6). उपदेशसप्ततिका (8) उपदेशसप्ततिः (11) उपदेशसारः (11) उपदेशामृताकुलकम् (7) उपधानविधिः-1 (10) उपधानविधिः-2 (10) उवएसचउक्कुलयं-1 (7) उवएसचउक्ककुलयं-2 (7) उवएसमाला (8) ऋ ऋषभशतकम् (6) ऋषिमण्डलस्तवः (12) अंगुलसत्तरी (13) क.. कथाकोषः (12) कथानककोशः (12) कर्पूरप्रकरः (12). कर्मप्रकृतिः (13) : कर्मविपाककुलकम् (7) 'कर्मविपाकाख्यः प्रथमः प्राचीनकर्मग्रन्थः (13) कर्मस्तवाख्यः द्वितीयः प्राचीनकर्मग्रन्थः (13) कम्मबत्तीसी (13) कविकल्पद्रुमः (18) कस्तूरीप्रकरः (12) कायस्थितिस्तोत्रम् (13) कालसप्ततिका (13) कालस्वरूपकुलकम् (7) कुमारविहारशतकम् (6) कूपदृष्टान्तविशदीकरणम् (5) कृष्णराजीविमानविचारः (13) केवलिभुक्तिप्रकरणम् (16) एकविंशतिर्द्वात्रिंशिकाः (16) / ऐन्द्रस्तुतयः (5) औ औष्ट्रिकमतोत्सूत्रोद्घाटनकुलकम् (7) क्षमाकुलकम् (7) क्षान्तिकुलकम् (7) क्षुलकभवावलिः (13) ख खामणाकुलयं (1)(7) खामणाकुलयं (2)(7) 2 Page #324 -------------------------------------------------------------------------- ________________ ग जिनबिम्बप्रतिष्ठाविधिः (10) गणधरसार्धशतकम् (6) जिनशतकम्-1 (6) गाङ्गेयभङ्गप्रकरणम्-1 (15) जिनशतकम्-2 (6) गाङ्गेयभङ्गप्रकरणम्-2 (15) / जीवजोणिभावणाकुलयं (7) गुणस्थानक्रमारोहः (13) जीवदयाप्रकरणं (8) गुणानुरागकुलकम् (7) जीवसमासः (13) गुरुगुणषट्त्रिंशत्पत्रिंशिकाकुलकम् (7) जीवादिगणितसंग्रहगाथाः (18) गुरुतत्त्वप्रदीपः (16) जीवानुशासनम् (14) गुरुतत्त्वविनिश्चयः (5) जीवानुशास्तिकुलकम् (7) गुरुदर्शनहर्षकुलकम् (7) जीवाभिगमसंग्रहणी (15) गुरुविरहविलापः (14) जैनतत्त्वसारः (16) गोडीपार्श्वस्तवनम् (5) जैनस्याद्वादमुक्तावली (16) गौतमकुलकम् (7) जोइसकरंडगं पइण्णयं (15) घनगणितसंग्रहगाथाः (18) ज्ञाताधर्मकथोपनयगाथा: (15) ज्ञानप्रकाशकुलकम् (7) चउसरणपइन्नयं (15) ज्ञानसारः (4) चतुर्गतिजीवक्षपणकानि (14) ज्ञानार्णवः (5) चतुर्दशजीवस्थानेषु जघन्योत्कृष्टपदे (13) चरणकरणमूलोत्तरगुण (18) / तत्त्वतरङ्गिणी (16) चारित्रमनोरथमाला (8) तत्त्वबोधतरङ्गिणी (12) चित्तशुद्धिफलम् ( 18) तत्त्वामृतम् (9) चेइयवंदणमहाभासं (10) . तपःकुलकम् (7) चंदावेज्झयं पइण्णयं (15) / तित्थोगालिपइन्नयं (15) त्रिशतत्रिषष्टिपाखण्डस्वरूपस्तोत्रम् (15) जघन्योत्कृष्टपद एककालं गुणस्थानकेषु (13) त्रिषष्टीयदेशनासंग्रहः (11) जल्पकल्पलता (16) द . जिनप्रतिमास्तोत्रम् (1) दशश्रावककुलकम् (7) 3 . Page #325 -------------------------------------------------------------------------- ________________ धर्मोपदेशः (9) धर्मोपदेशमाला (8) धम्मारिहगुणोवएसकुलयं (7) धर्मोपदेशकुलकम् (7) धम्मोवएसकुलयं (7) धूर्ताख्यानम् (3) धूमावली (3) ध्यानदीपिका (18) -ध्यानशतकम् (6) दर्शननियमाकुलकम् (7) दानकुलकम् (7) दानविधिः (10) दानपत्रिंशिका (9) दानादिप्रकरणम् (12) दानोपदेशमाला (8) दीवसागरपन्नत्ति (15) दृष्टान्तशतकम्-1 (6) दृष्टान्तशतकम्-2 (6) देवेन्द्रनरकेन्द्रप्रकरणम् (13) देशनाशतकम् (6) देहकुलकम् (7) देहस्थितिस्तवः (13) . दसणसुद्धिपयरणं (10) द्वात्रिंशद्वात्रिंशिकाः (4) द्वादश-कुलकम् (7) द्वादशव्रतस्वरूपम् (10) द्वादशाङ्गीपदप्रमाणकुलकम् (7) ध धनुःपृष्ठबाहासंग्रहगाथाः (18) धर्मपरीक्षा (5) धर्मबिन्दुः (3) धर्मरत्नप्रकरणम् (10) धर्मरत्नकरण्डकः (11) धर्मविधिः (8) धर्मशिक्षा (9) धर्मसंग्रहणिः (1) धर्मसंग्रहः (11) धर्माचार्यबहुमानकुलकम् (7) धर्मोद्यमकुलकम् (7) नन्दीश्वरस्तवः (13) नमस्कारस्तवः (18) नयकर्णिका (16) 'नयोपदेशः (5) / नरभवदिटुंतोवणयमाला (12) नवकारफलकुलकम् (7) नवतत्त्वभाष्यम् (13) नवतत्त्वम् (13) नवतत्त्वसंवेदनम् (13) नवपदप्रकरणम् (10) नानाचित्तप्रकरणम् (3) नारीशीलरक्षाकुलकम् (7) निगोदषत्रिंशिका (15) नूतनाचार्याय हितशिक्षा (9) नंदणरायरिसिस्स अन्तिमाऽऽराधना (14) न्यायखण्डखाद्याऽपरनामा महावीरस्तवः (5) न्यायावतारः (16) न्यायावतारसूत्रवार्तिकम् (16) Page #326 -------------------------------------------------------------------------- ________________ प्रज्ञापनोपाङ्गतृतीयपदसंग्रहणी (15) पज्जंताराहणा (14) प्रतरप्रमाणसंग्रहगाथाः (18) पंचवत्थुगं (2) .. प्रतिमाशतकम् (4) पञ्चनिर्ग्रन्थी (15) प्रतिसमयजागृतिकुलकम् (7) पञ्चलिङ्गीप्रकरणम् (15) प्रत्याख्यानस्वरूपम् (10) पञ्चसङ्ग्रहः (13) प्रबोधचिन्तामणिः (9) पञ्चसंयतप्रकरणम् (15) प्रभाते जीवानुशासनम् (14) पञ्चाशकानि (1) प्रमाणनयतत्त्वालोकालकारः (16) पट्टावलीविसुद्धी (16) प्रमाणप्रकाशः (16) पडिलेहणाविचारकुलकम् (7) प्रमाणमीमांसा (16) पदार्थस्थापनासंग्रह (17) प्रमादपरिहारकुलकम् (7) पद्मानन्दशतकम् (6) प्रवचनपरीक्षा (16) परमज्योतिःपञ्चविंशतिका (5) प्रवचनसारोद्धारः (17) परमाणुखण्डषट्त्रिंशिका (15) प्रव्रज्याविधानकुलकम् (7) परमात्मपञ्चविंशतिका (5) प्रशमरतिः (9) परमानन्दपञ्चविंशतिः (9) प्रश्नद्वात्रिंशिका (16) पर्यन्ताराधनाकुलकम् (7) . प्रश्नशतकम् (6) पर्युषणादशशतकम् (16) प्रश्नोत्तररत्नमाला (12) पव्वज्जाविहाणकुलयं (7) प्राकृतसंवेगामृतपद्धतिः (14) पिण्डविशुद्धिः (10) प्रातःकालिकजिनस्तुतिः (9) पुण्डरीकतीर्थपतीस्तोत्रम् (5) पुण्यकुलकम् (7) बन्धस्वामित्वाख्यः तृतीयः प्राचीनकर्मग्रन्थः (13) पुद्गलपरावर्तस्तवनम् (13) . बन्धषट्त्रिंशिका (15) पुद्गलषट्त्रिंशिका (15) बन्धहेतुप्रकरणम् (13). पुष्पमाला (8) बन्यहेतूदयभङ्गप्रकरणसमाप्तिगते द्वे प्रकरणे (5) पूजाविधिः (11) बन्धोदयसत्ता (13) पोसहविही (10) बृहद्वन्दनकभाष्यम् (10) पौषधषट्त्रिंशिका (16) / . . 5 Page #327 -------------------------------------------------------------------------- ________________ भवभावना (8) यतिशिक्षापञ्चाशिका (8) . भावकुलकम् (7) यात्रास्तवः (11) भावनाशतकम् (6) युक्त्यनुशासनम् (16) भावप्रकरणम् (13) युक्तिप्रकाशः (16:) भाषारहस्यम् (5) युक्तिप्रबोधः (16) भोजनपूर्वचिन्तागाथाः (8) : युगपद्बन्धहेतुप्रकरणम् (13) योगदृष्टिसमुच्चयः (3) मंगलकुलयं (7) योगप्रदीपः (12) मण्डलप्रकरणम् (18) योगबिन्दुः (3) मदादिविपाककुलकम् (7) योगशतकम् (3) मनुष्यभवदुर्लभता (9) योगशास्त्रम् (18) मनोनिग्रहभावनाकुलकम् (7) योगानुष्टानकुलकम् (7) महासतीकुलकम् (7) योनिस्तवः (13) मार्गपरिशुद्धिः (5) मार्गणासु बंधहेतूदयत्रिभङ्गी (13) रत्नत्रयकुलकम् (7) मिच्छादुक्कडवोसिरणविहिकुलयं (7) रत्नसञ्चयः (17) मिथ्यात्वकुलकम् (7) मिथ्यात्वमथनकुलकम् (7) / लघुप्रवचनसारोद्धारः (17) मिथ्यात्वविचारकुलकम् (7) / लध्वल्पबहुत्वप्रकरणम् (13) मिथ्यात्वस्थानविवरणकुलकम् (7) / लोकतत्त्वनिर्णयः (3) मुखवस्त्रिकास्थापनकुलकम् (7) लोकनालिकाद्वात्रिंशिका (13) मूलशुद्धिः (10) मृत्युमहोत्सवः (14) वाक्यप्रकाशः (18) मोक्षोपदेशपञ्चाशकम् (9) वाणारस्यां कृतं श्रीपार्श्वनाथजिनस्तोत्रम् (5) विचारपञ्चाशिका (13) यतिदिनकृत्यम् (11) विचारसप्ततिका (17) यतिदिनचर्या (10) विचारसारः (17) यतिलक्षणसमुच्चयः (4) विजयप्रभसूरिक्षामणकविज्ञप्तिः (5) Page #328 -------------------------------------------------------------------------- ________________ विजयप्रभसूरिस्वाध्यायः (5) श्र विजयोल्लासमहाकाव्यम् (5) श्राद्धदिनकृत्यम् (10) विद्वद्गोष्ठी (12) .. श्राद्धविधिः (10) विभक्तिविचारः (15) श्रावकधर्मकृत्यम् (11) श्रावकधर्मविधिः (3) विरतिफलकुलकम् (7) श्रावकप्रज्ञप्तिः (10) विविधतपोदिनाङ्ककुलकम् (7) श्रावकव्रतभङ्गप्रकरणम् (18) विवेककुलकम् (7) श्रीकातन्त्रविभ्रमसूत्रम् (18) विवेकमञ्जरी (8) श्रीमद्गीता-तत्त्वगीता (18) विशेष-णवतिः (15) . श्रुतास्वादः (8) विंशतिर्विशिकाः (3) श्रृङ्गारवैराग्यतरङ्गिणी (12) विषयविरक्तिकुलकम् (7) वीरस्तवः (15) षट्स्थानकम् (13) वैराग्यकल्पलता (19+20) षडशीतिनामा चतुर्थः प्राचीनकर्मग्रन्थः (13) वैराग्यरसायनम् (8) षड्दर्शनपरिक्रमः (16) वैराग्यशतकम् (6) / षड्दर्शनसमुच्चयः-1 (2) व्यवहारकुलकम् (7) षड्दर्शनसमुच्चयः-2 (16) व्याख्यानविधिशतकम् (6) षड्द्रव्यसङ्ग्रहः (13) .. . श .. षड्विधान्तिमाऽऽराधना (14) षष्ठिशतकम् (6) शङ्खश्वरपाश्चाजनस्तात्रम्-115) षोडशकप्रकरणम् (3) शहेश्वरपार्श्वनाथस्तोत्रम्-2 (5) . स शङ्केश्वरपार्श्वनाथस्तोत्रम्-3 (5) संग्रहशतकम् (6) शमीनपार्श्वस्तोत्रम् (5) संज्ञाकुलकम् (7) शास्त्रवार्तासमुच्चयः (3) संज्ञाधिकारः (18) शीलकुलकम् (7) संबोधप्रकरणम् (2) शीलोपदेशमाला (8) . संविज्ञसाधुयोग्यनियमकुलकम् (7) शोकनिवारणकुलकम् (7) / संवेगकुलयं (7) Page #329 -------------------------------------------------------------------------- ________________ संवेगद्रुमकन्दली (9) सामान्यगुणोपदेशकुलकम् (7) संवेगमंजरीकुलयं (7) साम्यशतकम् (6) संवेगरंगमाला (14) सारावलीपइण्णयं (15) संवेगामृतम् (18) सिद्धदण्डिकास्तवः (13) सवस्वरूपकुलकम् (7) सिद्धपञ्चाशिका (13) सज्जनचित्तवल्लभः (9) सिद्धप्राभृतम् (13) सन्देहदोलावली (16). सिद्धसहस्रनामकोशः (5) / सभापञ्चकप्रकरणम् (18) सिद्धान्तसारोद्धारः (18) सप्ततिकाभाष्यम् (13) सुक्ष्मार्थविचारसारोद्धारः (15) समताशतक (6) सुभाषिताष्टकानि (12) समवसरणप्रकरणम् (13). सुमिणसित्तरी (8) समवसरणस्तोत्रम् (13) सूक्तरत्नावली-1 (12) समाधिशतक (6) सूक्तरत्नावली-2 (12) समाधिशतकम् (6) सूक्तिमुक्तावली (12) समाधिसाम्यद्वात्रिंशिका (4) सूक्ष्मार्थसप्तति प्रकरणम् (18) सम्मतिसूत्रम् (16) . सूत्रकृताङ्गाद्यचतुरध्ययनाऽनुक्रमगाथाः (15) सम्मत्तकुलयं-1 (7) स्तवपरिज्ञा (10) सम्मत्तुप्पायविही कुलकम् (7) स्त्रीनिर्वाणप्रकरणम् (16) सम्यक्त्वकुलकम्-2 (7) स्त्रीवास्तविकताप्रकरणम् (8) सम्यक्त्वकुलकम्-3 (7) सम्यक्त्वपरीक्षा (16) स्याद्वादकलिका (16) सम्यक्त्वसप्ततिः (10) स्याद्वादभाषा (16) सम्यक्त्वस्वरूपकुलकम् (7) स्याद्वादमुक्तावली (16) सर्वज्ञशतकम् (6) सर्वज्ञसिद्धिः (2) हिंसाफलाष्टकम् (3) सर्वतीर्थमहर्षिकुलकम् (7) हिओवएसमाला (8) सर्वश्रीजिनसाधारणस्तवनम् (2) हिगुलप्रकरणम् (12) सार्धमिकवात्सल्यकुलकम् (7) हृदयप्रदीपषद्विशिका (9) सामाचारी (4) Page #330 -------------------------------------------------------------------------- ________________ U QETH LIHIMILL comss 9 Gar pU. A. श्रीहरिभद्रसूरीश्वराणां कृतयः - 1 पू. A. श्रीहरिभद्रसूरीश्वराणां कृतयः - 1 पू. A. श्रीहरिभद्रसूरीश्वराणां कृतयः -3 पू. उपा.श्रीयशोविजयगणिवराणां कृतय: - 1 पू. उपा.श्रीयशोविजयगणिवराणां कृतय: - 2 शतकसंदोह: कुलयसंग्गहो भावणासत्थणिअरो भावनाशास्त्रनिकर 10 आयारसत्थणिअरो आचारशास्त्रनिकरः काव्योपदेश-ज्ञातोपदेशग्रन्थनिकरौ प्रारम्भिकाणि कार्मग्रन्थिकाणि लोकप्रकाशीयानि च प्रकरणानि 14 अन्तिमाराधनाग्रन्थाः 99 आगमिकानि प्रकरणानि तथा प्रकीर्णकानि 16 दार्शनिक-चर्चा ग्रन्थनिकरौ: 17 विविधविषयसंकलनाग्रन्थाः 18 ध्यानयोग-गणित-व्याकरणशास्त्रनिकरा: 19 वैराग्य कल्पलता-1 20 वैराग्य कल्पलता -2 11 12 का 13