________________ 7 // वह्निज्वालेव शिक्षा व्रतमपि विषवत्खड्गधारा तपस्या स्वाध्यायः कर्णसूची यम इव विषमः संयमो यद्विभाति // 6 // वस्त्रं पात्रमुपाश्रयं बहुविधं भैक्षं चतुर्थोषधं शय्यापुस्तकपुस्तकोपकरणं शिष्यं च शिक्षामपि / गृह्णीमः परकीयमेव सुतरामाजम्मवृद्धा वयं / यास्यामः कथमीदृशेन तपसा तेषां हहा निष्क्रयम् अन्तर्मत्सरिणां बहिः शमवतां प्रच्छापापात्मनां नद्यम्भःकृतशुद्धिमद्यपवणिग्दुर्वासनाशात्मिनाम् (?) / पाखण्डव्रतधारिणां बकदृशां मिथ्यादृशामीदृशां बद्धोऽहं धुरि तावदेव चरितैस्तन्मे हहा का गतिः येषां दर्शनवन्दनप्रणमनस्पर्शप्रशंसादिना मुच्यन्ते तमसा निशा इव सिते पक्षे प्रजास्तत्क्षणात् / तादृक्षो अपि सन्ति केऽपि मुनयस्तेषां नमस्कुर्महे संविग्ना वयमात्मनिन्दनमिदं कुर्मः पुनर्बोधये रागो मे स्फुरति क्षणं क्षणमथो वैराग्यमुज्जृम्भते द्वेषो मां भजति क्षणं क्षणमथो मैत्री समालिङ्गति / दैन्यं पीडयति क्षणं क्षणमथो हर्षोऽपि मां बाधते कोपेयं कृपणो कृपापरिवृतैः (?) कार्यं हहा कर्मभिः // 10 // // 8 // // 9 // 302