________________ // 30 // 31 // 32 // 33 सिद्धाण णमोक्कारं करेमि भावेण निट्ठियट्ठाणं / भवसयसहस्सबद्धं दद्धं कम्मिन्धणं जेहिं . पञ्चविहं आयारं आयरमाणाण पनवेन्ताणं / आयरियाणं पि णमो धारिज्जइ पवयणं जेहिं / उवझायाणं पि णमो सङ्गोवङ्गं सुयं धरेन्ताणं / सीसगणस्स हियट्ठा झरमाणाणं तयं चेव साहूण णमोक्कारं करेमि सीलव्वए धरन्ताणं / / भवसयसहस्स बद्धं जे किर निन्नासए पावं सव्वं चिय सावज्जं जोगं उवहिं च बाहिरन्तरयं / / तिविहेण वोसिरामी तिविहमहं जाव जीवाए असणं पाणं खादिम साइमयं वोसिरामि सव्वं पि / संपइ जावज्जीवं चरिमुस्सासेहि देहं पि इय आराहणमिणमो आराहेऊण नन्दणो भयवं / धम्मायरियं समणे समणीओ खामए सम्म वासाण सयसहस्सं परियायं पालिऊण सुहझाणो / पणुवीससयसहस्से सव्वाउं अणुभवेऊणं संपुनकयाणसणो णिप्पडिकम्मो य निम्ममत्तो य / आलोइयपडिकन्तो विहिणा कालं गतो धीरो // 34 . // 36 // 37 // 38 ॥षड्विधाऽन्तिमाऽऽराधना // अहो ! महानुभाव ! त्वमधुनाऽवहितो भवः / / इयं सा धीर ! वेला ते, सुभटत्वस्य सम्प्रति // 1 खेदं मनसि मा कार्षीर्मनागपि तवैव यत्। निजकर्मपरीणामोऽपराध्यति न चाऽपरः . 232