________________ // 4 // // 7 // // 8 // यद् येन विहितं कर्म, भवेऽन्यस्मिनिहाऽपि वा / वेदितव्यं हि तत्तेन, निमित्तं हि परो भवेत् . अतोधिसह तत् सम्यग्, यदि द्वेक्ष्यधुना परम् / अथाऽपि तस्य नो किञ्चित्, परलोकस्तु हार्यते गृहाण धर्मपाथेयं, कायेन मनसा गिरा / यत् कृतं दुष्कृतं किञ्चित्, तत् सर्वं गर्ह सम्प्रति यश्च मित्रममित्रो वा, स्वजनोरिजनो पि वा / तं क्षमयस्व तस्मै च, क्षमस्व त्वमपि स्फुटम् तिर्यक्त्वे सति तिर्यञ्चो, नारकत्वे च नारकाः / अमरा अमरत्वे च, मानुषत्वे च मानुषाः ये त्वया स्थापिता दु:खे, सर्वांस्तान् क्षमयाऽधुना / क्षाम्यस्व त्वमपि तेषां, मैत्रीभावमुपागतः जीवितं यौवनं लक्ष्मी, रूपं प्रियसमागमः / चलं सर्वमिदं वात्यानर्तिताऽब्धितरङ्गवत् / व्याधि-जन्म-जरा-मृत्यु-ग्रस्तानां प्राणिनामिह / / विना जिनोदितं धर्म, शरणं को पि नाऽपरः सर्वे पि जीवाः स्वजना, जाताः परजनाश्च ते / विदधीत प्रतिबन्धं, तेषु को हि मनागपि ? एक उत्पद्यते जन्तुरेक एव विपद्यते / / सुखान्यनुभवत्येको दुःखान्यपि स एव हि / अन्थद् वपुरिदं यावदन्यद् धान्य-धनादिकम् / बन्धवोऽन्ये च जीवोऽन्यो, वृथा मुह्यति बालिशः वसा-रुधिर-मांसा-ऽस्थि-यकृद्-विण्-मूत्रपूरिते / वपुष्यशुचिनिलये, मूछौं कुर्वीत कः सुधी ? .. 233 // 10 // // 11 // // 12 // // 13 // // 14 //