________________ नूनं समेऽपि यत्ने, भाव्यं यद् यस्य तस्य तद् भवति / एकस्य विभवलाभः, छेदः प्रत्यक्षमपरस्य // 24 // विकटाटव्यामटनं, शैलारोहणमपांनिधेस्तरणं / क्रियते गुहाप्रवेशो, विहितादधिकं कुतस्तदपि // 25 // यद्यपि पुरुषाकारो निरर्थको भवति पुण्यरहितानाम् / त्यक्तव्यो नैवात्मा, यथोचितं तदपि करणीयम् // 26 // तिर्यक्त्वे मनुजत्वे, नारकभावे तथा च देवत्वे / न चतुर्गतिकेऽपि सुखं, संसारे तत्त्वतः किञ्चित् // 27 // अस्मिनिष्टवियोगा, जन्मजरामरणपरिभवा रोगाः / त्यक्तो यतिभिरसङ्गै-स्तत एव ह्येष संसारः // 28 // यस्य कृते त्वं मोहा-द्विदधास्यविवेकपातकं सततम् / न भविष्यति तत् शरणं, कुटुम्बकं घोरनरकेषु // 29 // न विधीयतेऽनुबन्धो, येनापगमेऽपि भवति नो दुःखम् / आयाति याति लक्ष्मी-य॑तोऽतिचपलास्वभावेन // 30 // श्रीर्जलतरङ्गतरला, सन्ध्यारागस्वरूपमथ रूपम् / ध्वजपटचपलं च बलं, तडिल्लतोद्योतसममायुः // 31 // ये चान्येऽपि पदार्था, दृश्यन्ते केऽपि जगति रमणीयाः / तेषामपि चारुत्वं, न विद्यते क्षणविनाशित्वात् // 32 // न गजैर्न हयैर्न रथै-र्न भटैर्न धनैर्न साधनैर्बहुभिः / न च बन्धुभिषग्देवै-म॒त्योः परिरक्ष्यते प्राणी // 33 // विषयव्याकुलितमना, यस्य निकृष्टस्य कारणे वपुषः / पीडयसे प्राणगणं, तदपि न तव शाश्वतं मन्ये // 34 // तारुण्ये नलिनीदल-संस्थितजलबिन्दुगत्वरे दृष्टे / वाताहतदीपशिखा-तरलतरे जीवितव्ये च // 35 // 304