Book Title: Shastra Sandesh Mala Part 04
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
Catalog link: https://jainqq.org/explore/004454/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नाकानदेशाला ए उपा.श्रीयशोविजयगणिवराणां कृतयः-9 ज्ञानसार यतिलक्षण समुच्चय । उपदेश रहस्य प्रतिमा शतक अध्यात्मसार समाचारी (अध्यात्म उपनीषद् द्वात्रिशंद रात्रिशिंका NA Page #2 -------------------------------------------------------------------------- ________________ शारिरसंशामाल-4 पू.महोपाध्यायश्रीयशोविजयगणिवराणां कृतयः 1 * भाग-4 I संकलन II प.पू.आचार्य भ.श्रीमद् विजय रामचन्द्रसूरीश्वरजीना साम्राज्यवर्ती पू.पंन्यासश्री बोधिरत्न विजयजी म.सा.ना शिष्यरत्न पू.मु.श्री विनयरक्षितविजयजी म. 5 प्रश8 3, मणिभद्र एपार्टमेन्ट, सुभाषचोक, गोपीपुरा, सुरत-1. Page #3 -------------------------------------------------------------------------- ________________ ज शास्त्र संदेशमाला -4. ह पू.महोपाध्यायश्रीयशोविजयगणिवराणां कृतयः 1 ज प्रथम आवृत्ति विजया दशमी वि.स.2061 किंमत रू.40/- (पडतर किंमत) II प्रमार्जना - शुद्धि II pU.A.zrI विजय वीरशेखरसूरीश्वरजी म.सा. पू.मु.श्री हितरक्षितविजयजी म.सा. पू.मु.श्री श्रुततिलकविजयजी म.सा. 5.सा.श्री भद्रज्ञाश्रीजी म. पंडितवर्य श्री रतीभाई चीमनलाल दोशी सह टाइप सेटींगः पायल प्रिन्टर्स - राधनपुर श्रीजी ग्राफीक्स, पालडी, अमदावाद. मुद्रकः शिवकृपा ओफसेट प्रीन्टर्स, दूधेश्वर, अमदावाद-4 विशेष नोंधः शास्त्र संदेशमालाना 1 थी 20 भागनुं संपूर्ण प्रकाशन ज्ञानद्रव्यमांथी करवामां आवेल छे. तेनी नोंध लेवा विनंती. Page #4 -------------------------------------------------------------------------- ________________ ) (GU आभार..! # @ अनुमोदनीय! 8 अनुकरणीय...! शास्त्रसंढेरामालाना एक थी दस भागना & प्रकाशननो संपूर्ण लाभ श्री सुरत तपगच्छ & रत्नत्रयी आराधक संघ Clo विजयरामचन्द्रसूरीश्वरजी आराधना भवन, आराधना भवन रोड, सुभाषचोक, गोपीपुरा, सुरत-2 तरफथी श्री संघना ज्ञानद्रव्यनी निधिमांथी छे लेवामां आवेल छे. तेनी अमों भूरी...भूरी.. अनुमोदना करीए छीए...! श्री संघ तथा ट्रस्टीगणना अमो आभारी छीए ..! - शास्त्रसंशमाला SAKPROSSuarea Page #5 -------------------------------------------------------------------------- ________________ शास्त्रसंदेशमालानां 1 थी 20 भागमां लेवायेला 400 थी वधारे ग्रंथोना मूळ पुस्तको-प्रतो. मेळववा माटे अमोए नीचे लखेल संस्थाओ हस्तकना ज्ञानभंडारनो विशेष उपयोग करेल छे. आ संस्थाओ अने तेना ट्रस्टीओ तथा कार्यकरोना अमो आभारी छीए. 1. श्री विजयगच्छ जैन उपाश्रय - राधनपुर 2. श्री नगीनभाई जैन पौषधशाळा- पाटण 3. विजय रामचन्द्रसूरीश्वरजी आराधना भवन " - सुरत 4. श्री जैनानन्द पुस्तकालय - सुरत 5. श्री मोहनलालजी जैन उपाश्रय - सुरत 6. श्री दानसूरि ज्ञानमंदिर - अमदावाद 7. जैन आराधना भवन ट्रस्ट - अमदावाद 8. श्री कैलाससागरसूरि ज्ञानमंदिर - कोबा . 9. श्री नेमिनंदन शताब्दि ट्रस्ट - अमदावाद - शास्त्रचंटेशमाला Page #6 -------------------------------------------------------------------------- ________________ प्रकाशकीय ........ ! पूर्वना पूर्वाचार्य- पुण्यात्माओए पद्यमां प्ररूपेला 400 थी वधारे प्रकरणोना 70,000 हजार श्लोक प्रमाण साहित्य आजे एक नवा स्वरूपे आवी रह्युं छे. | उपलब्ध ग्रंथोनुं उपकारक-उपयोगी बननार आ एकापूर्व-अनोखुं-अनेरुं-अद्भूत प्रकाशनमां अमो निमित्त बनेल छीए तेनो अमोने हर्ष छे. छेल्ला त्रण वर्षथी पू.पंन्यासश्री बोधिरत्नविजयजी म.सा.ना शिष्य रत्न पू.पंन्यासश्री तपोरत्नविजयजी म.सा.ना संपूर्ण मार्गदर्शन मुजब पू.मु. श्री विनयरक्षितविजयजी म.साहेबे आ संकलना तैयार करी आपेल छे. शास्त्र संदेशमाली द्वारा प्रकाशित थयेल आ 20पुस्तकोमां pU.A.zrI हरिभद्रसूरीश्वरजी म.सा. तथा पू.उपाश्री यशोविजयजी म.सा. द्वारा रचायेल पद्य साहित्यना सात पुस्तको छे बाकीना तेर पुस्तकोमां अलग-अलग कर्ताओनी कृत्तिओनो विषयवार समावेश करवामां आवेल छे.. : शास्त्रसंदेशमालाना आ प्रकाशनमां शुद्धिनो विशेष ख्याल राखवामां आवेल छे. दरेक पुस्तकमां आगळ जणावेल पूज्यश्रीओए ते पुस्तकनुं प्रमार्जन करी आपेल छे. तेमां पू.पं.श्री बोधिरत्नविजयजी म.सा.ना शिष्यरत्न पू.मु.श्री हितरक्षितविजयजी म.सा., pU.A.zrI योगतिलकसूरीश्वरजी Page #7 -------------------------------------------------------------------------- ________________ म.सा.ना शिष्यरत्न पू.मु.श्री श्रुततिलकविजयजी म.सा. (संस्कृत ग्रन्थो) तथा पू.सा.श्री दक्षाश्रीजी म.ना. शिष्या पू.सा.श्री भद्रज्ञाश्रीजी म. आदिए विशेष काळजी राखी शुद्धि करी आपेल छे. जैन पंडितोमां जेमनुं आगवुं स्थाने-नाम छे एवा पंडितवर्यश्री रतीभाई चीमनलाल दोशीए शास्त्रसंदेशमालाना आ 20 भागनुं समग्र मेटर चेक करी आपेल छे. दररोज पांच-छ कलाक अध्ययननुं कार्य चालु राखी, अथाग महेनत करी समयनो जे भोग तेओश्रीए आपेल छे ते प्रशंसनीय छे. श्री सुरत तपगच्छ रत्नत्रयी आराधक संधे तथा बीजा अलग अलग संघोए पोताना ज्ञानद्रव्यनी निधिमांथी उदारतापूर्वक लाभ लई आ कार्यने वेगवंतु बनावेल छे ते माटे अमो तेओश्रीना आभारी छीए. टाइपसेटींग माटे पायल प्रिन्टर्स - राधनपुरना मालिक श्री ईकबालभाई तथा श्रीजी ग्राफीक्स - अमदावादना श्री निकुंजभाई पटेले घणी ज धीरज अने खंतथी श्री रीझवान शेखना सहकारथी आ कार्यने पूर्णताए पहोंचाड्युं che. prInTIMga, TAITala prInTIMga तथा बाईडींगनुं काम शिवकृपा ओफसेट प्रीन्टर्स-अमदावादना भाविनभाईए विशेष काळजीपूर्वक करी आपेल छे. - शास्त्रसेढेशमाला Page #8 -------------------------------------------------------------------------- ________________ स्वाध्याय एटले आत्मानुं अध्ययन! स्वाध्याय वैराग्यनुं कारण त्यारे ज बनी शके, ज्यारे स्वाध्याय करनारने जे बोलतो होय, एना अर्थनो ख्याल होय. साचो स्वाध्याय ज आ छे. स्वाध्याय एटले आत्माने शिखामण अने आत्मानुं अध्ययन ! वीश स्थानकमां एक पद "svAdhyAya'nuM छे. एथी स्वाध्याय तीर्थंकर-नामकर्मना बंधमां निमित्त बनी शके छे. भणेलुं याद राखवा स्वाध्याय अति जरूरी छे. जूनुं याद राखवामां जे उपेक्षा करतो होय, एने नवुंनवुं भणाववुं ए राखमां घी होमवा बराबर छे. स्वाध्याय घटतो जाय, तो चतुर्विधसंघनुं संघपणुं पण दूषित बनतुं जाय. आम, स्वाध्याय जो स्वाध्यायनी रीते थाय, तो आना जेवुं वैराग्यनुं पोषक बीजुं कोई साधन नथी. -pU.A.zrImad विजय रामचन्द्रसूरीश्वरजी महाराजा Page #9 -------------------------------------------------------------------------- ________________ OM . // अनुक्रमणिका । / 1. उपदेशरहस्यम् 203-1-17 2. यतिलक्षणसमुच्चयः 227 18-36 3. सामाचारी 101 37-45 4. आराधकविराधकचतुर्भङ्गी 5 45-46 अध्यात्मसारः 949 46-132 6. द्वात्रिंशद्वात्रिंशकाः 1024 132-220 7. समाधिसाम्यद्वात्रिंशिका 32 221-223 ज्ञानसारः 273 224-250 9. अध्यात्मोपनिषत् 209 251-269 10. प्रतिमाशतकम् 104 270-288 11. परिशिष्ठ-1 1-8 इ संपूर्ण श्लोक संख्या - 3127 . संपूर्ण पृष्ठ संख्या - 8 +288 + 8 . Page #10 -------------------------------------------------------------------------- ________________ // 1 // // 2 // // 3 // // 4 // ||updeshrhsym // नमिऊण वद्धमाणं वुच्छं भविआण बोहणट्ठाए । सम्मं गुरूवै8 उवएसरहस्समुक्किटुं लखूण माणुसत्तं सुदुल्लहं वीयरागपण्णत्ते । धम्मे पवट्टियव्वं निउणेहि सुत्तणीईए नणु विप्पडिसिद्धेसुं वयणेसुं कस्स होइ वीसासो। सो धम्मो कायव्वो जत्थ अहिंसा परमरम्मा भण्णइ आणाबज्झा लोगुत्तरणीइओ ण उ अहिंसा । सा णज्जइ सुत्ताओ हेउसरूवाणुबंधेहि परिणामो वि अणियमा आणाबज्झो ण सुंदरो भ्न्निओ। तित्थयरेऽबहुमाणासग्गहदुट्ठो त्ति तंतम्मि । सुद्धो सुओवओगा मग्गणुसारित्तओ अ केसिण्ची। जायै गलिए नियमा मिच्छत्तकए विवज्जासे मंडुक्कचुण्णकप्पो किरिआजणिओ वओ किलेसाणं । तद्दड्डचुण्णकप्पो नाणकओ तं च आणाए किरिया वि खेयमित्तं मोहकया हंदि होइ अण्णेसिं । सम्मोहसच्छयाए पसमो परिणामओ मोहो तेसिं अवंकगामी परिणामो णत्थि तेण किरिआए। अन्नाणे बहुपडणं ववहा णिच्छया णिथमा मग्गणुसारी सड्डो पन्नवणिज्जो कियावरो चेव । गुणगी जो सक्कं आरभै अवंकगामी सो एत्तोऽपन्नवणिज्जा असक्कमेगागिचारमिच्छंता । आणाबज्झा णेया सुत्तं गीयत्थविसयं तु ॥ 7 ॥ ॥ 8 ॥ // 9 // // 10 // // 11 // 1 Page #11 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 15 // // 16 // // 17 // पावं विवज्जयंतो कामेसु तहा असज्जमाणो y। णागीयो अन्नाणी किं काही च्चाइवयणाओ अण्णह विरुज्झए किर गीअन्न्न्न्विहार्व्ण्ज्ज्ञ्न्प्प्मुह्ण्। गीअम्मि वि उचियमिणं तयण्णलाभंतरायम्मि सुत्तं अत्थणिबद्धं छायाछायावओ जह णिबद्धा । तेणं केवलसुत्ते अणुरत्तो होइ पडिणीओ जो सीलवं असुअवं सो देसाराहगो कहं एवं । जन्नाणेऽणुट्ठाणं पुण्णं इहरा य णो देसो . ' भन्नै दव्वाराहणमेयं सुत्तं पडुच्च दट्ठव्वं । . सो पुण दव्वपयत्थो दुविहो इह सुत्तणीईए एगो अप्पाहन्ने अण्णो पुण होइ भावजोग्गत्ते । पढमो गंठिगयाणं बितिओऽपुणबंधगाइणं गंठिगया सैबंधग मग्गाभिमुहा य मग्गपडिआ य । तह अभविआ य तेसिं पूआदत्थेण दव्वाणा लिंगाइं होंति तीसे ण तदत्थालोअणं न गुन्न्रागो। नापत्तपुव्वहरिसो विहिभंगे णो भवभयं च एए ख अणुवओगा एत्तो च्चिय हंदि अप्पहाणत्तं । जमणुवओगभवाओणंताओ हुंति किरियाओ पाहण्णं वि य इत्थं कुग्गहविरहाउ गुरुनिओगेणं । तह वि हु मुक्खफलं पइ अप्पाहण्णं वि अविरुद्धं सो अपुणबंधगो जो णो पावं कुणै तिव्वभावेणं । बहुमण्णइ णेव भवं सेवै सव्वत्थ उचियठिई सुस्सूसइ अणुरज्जइ धम्मे णियमेण कुणै झ्स्त्ति। गुरुदेवाणं भत्तिं सम्मद्दिट्टी इमो भणिओ - ॥ 18 ॥ ॥ 19 // // 20 // // 21 // // 22 // // 23 // Page #12 -------------------------------------------------------------------------- ________________ // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // पच्चक्खाणविहाणं जाणंतो थूलपावओ विरो। आणासुद्धे जोगे वतो देसचारित्ती णाऊण परिहरंतो सव्वं साव्ज्ज्जोग्मुज्जुत्तो। पंचसमिओ तिगुत्तो सव्वचरित्ती महासत्तो एएसि दव्वाणा भावाणाजणणजोग्गयाए u। थोवा वि हु जं सुद्धा बीआहाणेण पुण्णफला जै वि हु आयसभावे भावे परिणामिकारणं भावो । बीआहाणविसुद्धा तह वि णिमित्तं खु दव्वाणा बीआहाणं इहैं भावाणाए उ होइ बहुमाणो । तक्कारणे वि अत्था जं दव्वथओ वि सदणुमओ एयं च णेयमेवं विसए अणिसेहओ जिन्निण्द्स्स्। चेइअपूअणवत्तियकाउस्सगा य साहूणं ण य आरंभाणुमई एत्थं भावस्स चेव भुमान्ना। खलिअचरणाइमुत्तय बहुमाणे सा भवे इहरा सोमिलदाहाणुमई अवि जिणवरणेमिणा कया होइ । गयसुकुमालमसाणट्ठाणं अणुमण्णमाणेण ण य धम्मट्ठा हिंसा एसो सावज्जओ स्रूवेन्न्। अण्णह पुट्ठालंबण णइउत्ताराइ विहडिज्जा जुत्तो य इमो भणिओ विरयाविरयाण कूव्न्नाएन्न्। समयम्मि अण्णहा पुण निवडिज्जा अत्थदंडम्मि चेइयवेयावच्चं जं सुअमुवयारिओ अ जो विन्नो। सो दव्वत्थओ णियमा तेण जई तमणुमण्णंति सक्खाउ संजयाणं भावपहाणत्तओ ण सो जुत्तो। भावो अ तयणुमोअणमेत्तो तं चेव जुत्तयरं ॥ 30 ॥ ॥ 31 // // 32 // // 33 // // 34 // // 35 // Page #13 -------------------------------------------------------------------------- ________________ एत्तो च्चिय पण्णवणी तप्फलभासा ण चेव आन्न्म्न्नी। ण य पुट्ठस्स भगवओ भासा इच्छाणुलोमा य ॥ 36 ॥ अह हीणं दव्वत्थयं अणुमण्णिज्जा ण संजओ त्ति मई । ता कस्स वि सुहजोगं तित्थयरो णाणुमण्णिज्जा ॥ 37 ॥ अलमेत्थ पसंगेणं दोण्ह वि अणुमोअणाई आणाणं । बीआहाणविसुद्धा दव्वाणा होइ णायव्वा ॥ 38 ॥ नोआगमभावाणा एसा णो बज्झकिरियमहिगिच्च । दव्वेण य भावेण य छेयत्तं जं सुए भणिअं ॥ 39 ॥ भावाणा पुण जायै सम्मद्दिट्ठिस्स मूल्म्हिगिच्च्। .. कज्जाकज्जे णाओ पवट्टै तओ हिए पायं ॥ 40 ॥ परपरिणामुम्मग्गे चत्ते लद्धे अ नान्न्दीव्म्मि। मग्गम्मि जं पवट्टै एस सहावो हु जीवस्स ॥ 41 ॥ कह एस पुरा चत्तो णो चत्तो तेण न्निच्च्मुत्तेन्न्। अन्नाणविलयमेत्तं चित्तं तु कमेण णिच्छयओ ॥ 42 ॥ पडिबंधो वि य एत्थं कंटकजरमोहसन्निभो भणिओ । तंते तव्वगमेणं मुक्खपुरे गमणमैरेणं ॥ 43 ॥ एवं णाऊण सया बुहेण होअव्व्म्प्प्म्त्तेन्न्॥ परिसुद्धाणाजोगे कम्मं णो फलै रुदं पि ॥ 44 ॥ जह तुल्लणिमित्ताणं दीसइ वाही तहा समाही a। परिहारेयरभावा तहेव एवं पि दट्ठव्वं ॥ 45 ॥ एसो य पुरिसगारो ण धावणाई गयाणुगइओ a। अणिययसहावकम्मे एसो अ उवक्कमणहेऊ - ॥ 46 ॥ एवं तुल्लबलत्तं उववण्णं दैवपुरीसगाराणं । अण्णोणसमणुविद्धा जं दो वि फलं पसाहंति ॥ 47 ॥ Page #14 -------------------------------------------------------------------------- ________________ // 48 // // 49 // // 50 // // 51 // // 52 // // 53 // दारुसमं खलु दैवं पडिमातुल्लो अ पुरिसगारो त्ति । दैवेण फलक्खेवे ऐप्पसंगो हवे पयडो अह तं विसिट्ठमेवं तेण न दान्नाइभेअन्नुव्व्त्ती। अक्खिवई पुरिसगारं तं नणु अण्णत्थ तुल्लमिणं जह कम्मसंतई इह तह तह परिणामिणि त्ति मण्णंति । तह पुरिसगारधारा जुत्ता परिणामिणी वोत्तुं तम्हा उ दो वि हेऊ अविसेसेणं परोप्परं मिलिआ । मोक्खो वि कम्मजणिओ विभागरूवो जमेयस्स ववहारो पुण एत्थ गुणप्पहाणत्तणेण पविभत्तो । कज्जमिणं दैवकयं एयं पुण पुरिसजणियं ति अहवाभिमाणमत्तं ववहारो णय ण एस तच्चंगं । णियविसयदीवणत्थं इच्छाजणिओ जमभिमाणो तम्हा आणाजोगो अणुसरियव्वो बुहेहिं जं एसो.| कज्जलमिवप्पईवो अणुबंधै उत्तरं धम्मं . एत्तो उ जोगसुद्धी गंभीरा जोगसंगहेसु सुआ। अज्झप्पबद्धमूला अण्णेहिं वि उवगया किरिया जेण विरहिआ किरिआ तणुगयरेणूवमा तमज्झप्पं । अणुबंधपहाणाउ सुद्धाणाजोगओ लब्भं गंठिम्मि अभिन्नम्मि एसो पुण तत्तओ ण जीवाणं । नाणकलाभावाओ अन्नाणगुणा जओ भणियं वेहपरिणामरहिए न गुणाहाणमिह होइ रयणम्मि । जह तह सुत्ताहाणं न भावओ भिन्नगंठिम्मि इह दव्वसुत्तजोगा पायमसंता य भावओ स्ण्ता। बालस्स बालभावे जह नाणं जह य तव्विगमे ॥ 54 ॥ ॥ 56 // // 57 // // 58 // // 59 // Page #15 -------------------------------------------------------------------------- ________________ // 60 // // 61 // // 62 // . // 63 // // 64 // // 65 // गंठिम्मि विभिन्नम्मि नाणं पडिबंधओ वि पडिपुण्णं । जह पाडिवओ चंदो पडिपुनो सुक्कपक्खम्मि जमिणं होइ फलंगं दव्वेण असप्पवित्तिजुत्तं वि। अणुबंधच्छेयाओ सो खलु मूलं किलेसाणं वज्जेयव्वो एसो अण्णह धम्मो वि सबलओ होइ । एयस्स पभावेणं अणंतसंसारिआ बहवे एसो आणाजत्ता णासइ रोगो jhoshpyttaa। तप्पबलत्ते वि इमो जुत्तो अब्भासहेउ त्ति एत्तो अ एत्थ णेयं कालाकालेहि सहलविहलत्तं । घणमिच्छत्तमकालो कालोऽपुणबंधगाईओ णिच्छयओ पुण कालो णेओ एअस्स गंठिभेअम्मि । पोग्गलपरिअट्टद्धं जमूणमेयम्मि संसारो' एवमकालपओगे कह गेवेज्जगसुहं णु सुअसिद्धं । नणु तं जोगप्पभवं ण उ परिणामेण को दोसो . ण य तं पि अंतरंगं अविद्धतंबे सुवण्णवण्णो व्व्। विसवारिअस्स जह वा घणचंदणकामिणीसंगो जह वा दहस्स सारयरविकिरणकयं जलस्स उण्हत्तं । अंधो जहा ण पासई तह न कुदिट्ठी सुहं लहै । साभाविअं खलु सुहं आयसभावस्स दंसणेऽपुव्वं । अणहीणमपडिवक्खं सम्मद्दिट्ठिस्स पसमवओ तिमिरहरा जै दिट्ठी जणस्स दीवेण णत्थि कायव्वं । तह सोक्खं सयमाया विसया किं तत्थ कुव्वंति अंतरधारालग्गे सुहम्मि बज्झं पि सुक्खमणुवडै जह नीरं खीरम्मि णिच्छयओ भिन्नरूवं तु ॥ 66 ॥ ॥ 67 // // 68 // // 69 // // 70 // // 71 // Page #16 -------------------------------------------------------------------------- ________________ // 72 // // 73 // // 74 // // 75 // // 76 // // 77 // ण य एवं अण्णेसिं बझं पि न हंदि तेण तत्तुलं । उत्तमसंगविसेसा तणं हि कणगं सुरगिरिम्मि णाऊणं इमं सम्मं आणाजोगे पवट्टए मैमं । तिव्वाभिग्गहधारी रक्खंतो ते सुपरिसुद्धे विसयम्मि अपत्ते वि हु णियसत्तिप्फोरणेण फ्ल्सिद्धी। सेट्ठिदुगस्साहरणं भावेयव्वं इहं सम्म एएहितो पावं लोगे बहुअं वि पडिहयं होइ। गरलं गुरुअविआरं जह कयमंताइपडियारं तब्बंधठिई जाया कसायओ सा अवेइ सुह्जोगे। सो पुण एत्थं गुरुओ आणासहगारिअत्तेण इय पासइ सज्जक्खो सम्मट्ठिई उ जोग्बुद्धीए। अंधो णेव कुदिट्ठी अभिन्नगंठी य जच्चंधो एसुवएसो फलवं गुन्न्त्थान्नार्ण्भ्तिव्व्याजोगे। न ठिएसु जहा दंडो चक्कम्मि सयं भमंतम्मि ण य एवं वभियारो कज्जविसेसा jaheva dNddss। दारघडियरूवेणं अहवाहिगयत्थहेउत्ता नणु एवं सुत्तत्थग्गहणुवएसो विरुज्झए सुत्ते । भन्नै ण सो विरुज्झइ नमपत्तविसेसफलविसओ गुणठाणावावारे एत्तो विरओ अविरओ णियमा । 'जह दहणो अदहंतो सत्तीए दाहगो चेव . तम्हा वयपरिणामे पवट्टए naanndNsnnsmggo| uvautto परिणामे अप्पबहुत्तं वियालंतो पुरि दुच्चिन्नाणं कम्माणं अक्खएण णो मुक्खो। . तेण खमै उवसग्गे पडिआरं वा कुणै विहिणा ॥ 78 ॥ ॥ 79 // // 80 // // 81 // // 82 // // 83 // Page #17 -------------------------------------------------------------------------- ________________ // 84 // // 85 // // 86 // // 87 // / / 88 // // 89 / / पुट्ठालंबणसेवी उवेइ मुक्खं स माइठाणं तु । / फासंतो णो धम्मे भावेण ठिओ अधन्नो त्ति . गुणठाणगपरिणामे संते पाएण बुद्धिमं होई । तप्फलमवेक्ख अन्ने नियमेण उ तारिसं बिति अंधो असायरहिओ पुराणुसारी जहा सयं होई । एवं मग्गणुसारी मुणी अणाभोगपत्तो वि मोणम्मि णियं सत्तिं ण निगूहै गाढकट्ठपत्तो वि। दव्वादिया ण पायं बज्झाऽभावे वि भावहरा जह सम्ममुट्ठिआणं समरे कंडाइणा भडाईणं । भावो न परावत्तै एमेव महाणुभावस्स मालैगुणणुण्णो महुअरस्स तप्पक्खवायहीणत्तं । पडिबंधे वि ण कइआ एमेव मुणिस्स सुहजोगे अपयट्टो वि पयट्टो भावेणं एस जेण तस्सत्ती । अक्खलिआ निबिडाओ कम्मखओवसमजोगाओ एवं खु दुस्समाए समिया गुत्ता य स्ण्ज्मुज्जुत्ता। पन्नवणिज्जासग्गहरहिया साहू महासत्ता णियमा णस्थि चरित्तं कैया वि हु नाणदंसणविहूणं । तम्हा तम्मि ण संते असग्गहाईण अवगासो सज्झायाइणिओगा चित्तणिरोहेण हंदि एएसि । कल्लाणभायणत्तं पैदिणमुचियत्थचिंताए केइ असग्गहगहिया अमुणंता एयमत्तदोसेण । उज्झियपहाणजोगा बज्झे जोगे ट्ठिया तुच्छे मन्नता अन्नाणा अप्पाणं गुरुचरित्तजोगत्थं । . . मत्ता इव गयसत्ता पए पए हंत निवडंति ॥ 90 ॥ ॥ 91 // // 92 // // 93 // // 94 // . // 95 // Page #18 -------------------------------------------------------------------------- ________________ // 96 // // 97 // // 98 // // 99 // // 100 // // 101 // जं हीणा तुल्लत्तं वहति एए महाणुभावाणं । उस्सुत्तं भासंता बितिया सा बालया तेर्सि लोगो हि बज्झदिट्ठी पायं त्त्त्त्त्त्थ्नान्न्प्रिहीन्नो। तेर्सि संगहहेउं तेसिं आजीविआ गरहा अवि संकिज्जयाइच्चाइसुत्तभणि विहिं अयान्न्ण्ता। वक्खाणंता अत्थं णिस्संका ते महापावा नणु इह विभज्जवाओ आणत्तो ण य निरुद्धपत्थारो । एयं कहमविरुद्धं भन्नै सोआरमहिगिच्च सदसदविसेसणाओ विभज्जवायं विणा ण सम्मत्तं । जं पुण आणारुइणो तं निउणा बिति दव्वेणं अवि य अणायारसुए विभज्जवाओ विसेसिओ सम्मं । जं वुत्तोणायारो पत्तेयं दोहि ठाणेहिं । एसो पवयणसारो सव्वं इच्चत्थमेव गणिपिडगं । एअम्मि अविणाए विहलं चरणं जओ भणियं चरणकरणप्पहाणा ससमयपरसमयमुक्कवावारा । चरणकरणस्स सारं णिच्छयसुद्धं ण याणंति भणियं च भगवया वि य आयारंगे इमं विसेसाओ। जं सम्मं तं मोणं जं मोणं- तच सम्मं ति . एयमिह अयाणंता उवएसरया भ्म्ण्त्गीय्त्था। नडनट्ट व जणा वि य तेसिं चरियं च पिच्छंति सुद्धंछाईसु जत्तो गुरुकुलचागाइणा ण हियहेऊ । हंदि भुयाहिं महोअहितरणं जह पोअभंगेणं उववासों वि य एक्को ण सुंदरो इयरकज्जचाएणं । णेमित्तिओ जमेसो णिच्चं एक्कासणं भणियं ॥ 102 ॥ ॥ 103 // // 104 // // 105 // // 106 // // 107 // Page #19 -------------------------------------------------------------------------- ________________ ननु कारणियं भणि जईण असणं जहोववासो त्ति। कह णिच्चमेगभत्तं भन्नै णिच्वं पि तब्भावा । ॥ 108 ॥ तम्हा गुरुलहुभावं णाउं णिव्वेअओं पवट्टिज्जा । सज्झायाइसु सम्मं तत्तो तिव्वा हवै सद्धा ॥ 109 ॥ णाए अण्णायाओ अणंतगुणिआ पवट्टए एसा। तीए किरिआतिसओ ततो विसिट्ठो खओवसमो ॥ 110 ॥ तत्तो पुणो ण बंधै पायमणायारकारणं पाव्ण्। एवं विसुज्झमाणो जीवो परमं पयं लहै ॥ 111 ॥ भणिओ अकरणनियमो सक्किरियाए अओ परेहिं पि। ण य परभणिअमजुत्तं जमभिन्नं अत्थओ दिटुं ॥ 112 ॥ देसविरैगुणठाणे पढमो एसो उ ग्ण्त्थिभेअम्मि। रोगिकिसत्तणतुल्लो सुसंजयाणं विसिट्ठयरो ॥ 113 ॥ एत्तो अकरणनियमो खीणे कम्मम्मि खवगसेढीए । एत्तो अ वीयरागो कुणै ण किंची गरहणिज्जं ॥ 114 ॥ ण य तस्स गरहणिज्जो चेट्ठारंभोत्थि जोगमित्तेणं । जं अप्पमत्ताईणं सजोगिचरमाण णो हिंसा ॥ 115 ॥ भणियं च कप्पभासे व्त्थ्च्छेयाहिगार्मुद्दिस्स्। एयं सुविसेसेउं पडिवज्जेअव्वमियसम्म ॥ 116 ॥ परिणिट्ठियवयणमिणं जं एसो होइ खीन्न्मोह्म्मि। उवसमसेढीए पुण एसो परिनिट्ठिओ ण हवे ॥ 117 ॥ दव्वपरिणामचाए ण विसेसो जं ण तम्मि त्द्व्चो। . सुद्धस्स उ संपत्ती अफला सुत्तम्मि पण्णत्ता ॥ 118 ॥ सव्वे वि अ ऐयारा संजलणाणं तु उदयओ हुति॥ एयस्स होइ निट्ठा तयभावे वीयरागस्स . ॥ 119 ॥ Page #20 -------------------------------------------------------------------------- ________________ सामाइअं चिय जओ उचियपवित्तिप्पहाणमक्खायं । तो तग्गुणस्स ण हवै कैया वि हु गरहणिज्जत्तं ॥ 120 ॥ जं खलु पच्चक्खायं तब्भंगो गरहणिज्जओ होइ । सो त्थि तस्स अण्णं बज्झा पुण किं ण गरहंति ॥ 121 ॥ ण सयंभू स मणूसो इय अवमण्णंति माहणा देवं । इण्डिं पि ण कयकिच्चो दिअंबरा कवलभोइ त्ति ॥ 122 ॥ ण य एवं सो देवो कलंकिओ होइ दोसलेसेण । सूरो परामुसिज्जइ णाभिमुहुक्खित्तधुलीहिं ॥ 123 ॥ ण हु अस्थि अभिणिवेसो लेसेण वि अम्हमेत्थ विस्य्म्मि। तह वि भणिमो ण तीरै जं जिणमयमन्नहा काउं ॥ 124 ॥ एवं खीणे मोहे अकरणणियमस्स होइ परिनिट्ठा । एयस्स य अब्भासो उववज्जइ भावसाहूणं ॥ 125 ॥ एयम्मि वि कालम्मी सिद्धिफलो एस भावसाहूणं । तारिसजोगे वि सया जयणांए वट्टमाणाणं - ॥ 126 ॥ सा पुण बहुतरयासप्पवित्तिविणिवित्तिसाहणी चेट्ठा । आणासुद्धा णेयाऽऽवैम्मि नाणाइगुणबीअं ॥ 127 ॥ ण य एअं दुण्णेयं जं एअंसाणुबंधमिणमण्णं । जं सुअपरिकम्मिअमईगीयत्थजणाणुमेयमिणं ॥ 128 ॥ जह एसणिज्जनाणे तिविह्निमित्तोवोग्सुद्धीए। तह एवं पि ण दुल्लहमुवउत्ताणं संया सुत्ते ॥ 129 ॥ णेंगतेणाणुण्णा अस्थि णिसेहो वि को वि विसयम्मि । कप्पिअपंडिसेवाए होइ णिसिद्धं पणुण्णायं ॥ 130 ॥ रागद्दोसाणुगया तु दप्पिआ कप्पिआ तु तदभावे । आराहणा उ कप्पे विराहणा होइ दप्पेणं ॥ 131 ॥ 11 Page #21 -------------------------------------------------------------------------- ________________ कामं सव्वपदेसुं उस्सग्गववायधम्मया जुत्ता। मोत्तुं मेहुणभावं ण विणा सो रागदोसेहि ॥ 132 ॥ णिदोसम्मि अणुण्णा सुत्तणिबद्धा न्निसेह्स्ण्विधा। इयपडिपुनत्थत्ता होइ पमाणत्तमविरुद्धं - ॥ 133 / / रागद्दोसाणुगयं नाणुट्ठाणं तु होइ न्निद्दोस्ण्॥ जयणाजुअम्मि तम्मि तु अप्पतरं होइ पच्छित्तं ॥ 134 ॥ जयणावेक्खाइ अओ उस्सग्गववायतुल्लसंखत्तं । उववज्जइ किच्चम्मी पुव्वायरिया जहा पाहु . ॥ 135 ॥ उन्नयमवेक्ख इयरस्स पसिद्धी उन्नयस्स इय्राओ। ... इय अन्नोन्नपसिद्धा उस्सग्गववायमो तुल्ला ॥ 136 ॥ जावैया उस्सग्गा तावइआ व हुंति अव्वाया। जावइआ अववाया उस्सग्गा तत्तिया चेव ॥ 137 ॥ दव्वादिएहि जुत्तस्सुस्सग्गो तदुचियं अणुट्ठाणं । रहिअस्स तमववाओ उचियं विअरस्स न उ तस्स ॥ 138 ॥ ण वि किंचि अणुण्णायं पडिसिद्धं वा वि जिणवरिंदेहि । एसा तेसिं ANA कज्जे सच्चेण होअव्वं ॥ 139 ॥ दोसा जेण निरुज्झंति जेण छिज्जंति पुव्व्क्म्माई। सो सो मोक्खोवाओ रोगावत्थासु समणं व ॥ 140 ॥ ण य एवं जिणवयणे तुल्लत्तं होइ अण्णवयणेणं । जं तं एगंतत्थं ण वि तं दिटुं सठाणत्थं ॥ 141 ॥ संथरओ सट्ठाणं उस्सग्गो असहुणो परटुआणं । इय सट्ठाण परं वा ण होइ वत्थू विणा किंचि ॥ 142 ॥ बज्झकिरियाविसेसे ण णिसेहो वा विही व संभवै । जं सो भावाणुगओ तयत्थमंगीकया जयणा ॥ 143 ॥ 10 Page #22 -------------------------------------------------------------------------- ________________ // 144 // // 145 // // 146 // // 147 // // 148 // // 149 // कयमेत्थ पसंगेणं उस्सग्गववायरूवमिय णाउं । जह बहु कंजं सिज्झइ तह जइयव्वं पयत्तेणं जयणा खलु आणाए आयरणा वि अविरुद्धगा आन्ना। णासंविग्गायरणा जं असयालंबणकया सा दीसंति बहू मुंडा दूसमदोसवसओ सपक्खे वि। ते दूरे मोत्तव्वा आणासुद्धेसु पडिबंधो भवठीनिरूवणेणं इयरेसु वि दोसवज्जणा जुत्ता । भावाणुवघाएणं वसिअव्वं कारणे वि तहिं अणुवत्तणा वि कज्जा अरत्तदुद्वेण कारणे तेसिं । अगहिलगहिलनिवेणिव दव्वेणं वंदणाईहिं सा आयरक्खणटुं तं आणाजोगओ ण इयरा वि । सो अ गुरुनिओगेणं भणंति तल्लक्खणं इणमो उभयण्णू वि य किरिआपरो दढं पवयणाणुरागी y। ससमयपण्णवओ परिणओ अ पण्णो अ अच्चत्थं जो हेउवायपक्खम्मि हेउओ आगमे य आग्मिओ। सो ससमयपण्णवओ सिद्धंतविराहगो अण्णो जो एअगुणविउत्तो सो निद्धम्मो सुअं viddNbNto। गुरुनामेणं लोए बोलेइ बहू जओ भणिअं z2अह जह बहुस्सुओ संमओ अ सीसगाणसंपरिखुडो a। अविणिच्छिओ अ समए तह तह सिद्धंतपडिणीओ सुत्तत्थाण विसुद्धी सीसाणं होइ सुगुरुसेवाए। सुत्ताओ वि य अत्थे विहिणा जत्तो दढो जुत्तो मूअं केवलसुत्तं जीहा पुण होइ पायडा अत्थो । सो पुण चौहा भणिओ हंदि पयत्थाइभेएण ॥ 150 ॥ ॥ 151 // // 152 // // 153 // // 154 // // 155 // 13 Page #23 -------------------------------------------------------------------------- ________________ अण्णेहि वि पडिवन्नं एअं सत्तुग्गहाउ न्न्त्त्त्थ्स्स्। भट्ठस्स य मग्गाओ मग्गन्नाणस्स णाएणं - ॥ 156 ॥ एत्थ पयत्थाईणं मिहो अवेक्खाहु पुण्णभावंगं । लोअम्मि आगमे वा जह वक्कत्थे पयत्थाणं - ॥ 157 ॥ पुरओ चिट्ठइ रुक्खो इय वक्काओ प्य्त्थ्बुद्धीए। ईहावायपओअणबुद्धीओ हुंति इयराओ ॥ 158 ॥ हंतव्वा नो भूआ सव्वे इह पायडो च्चिय प्य्त्थो। मणमाईहिं पीडं सव्वेसिं चेव ण करिज्जा ॥ 159 ॥ आवन्नमकरणिज्जं एवं चेइहरलोचकरणाई । इय वक्कत्थो अ महावक्कत्थो पुण इमो एत्थ ॥ 160 ॥ अविहिकरणम्मि दोसो तो विहिणा चेव होइ जइअव्वं । ऐदंपज्जत्थो पुण AMNA धम्मम्मि सारो त्ति ॥ 161 ॥ गंथं चएज्ज एत्थ वि सचेअणाचेअणं चए वत्थु । एस पयत्थो पयडो वक्कत्थो पुण इमो होइ .. ॥ 162 ॥ वत्थाईण अगहणं एवं पत्तं मुणीण अविसेसा । आणाचाए दोसो नण्णह वत्थाइगहणे वि ॥ 163 ॥ एयमगहणं भावा अहिगरणच्चायओ मुणेअव्वं । एस महावक्कत्थो ऐदंपज्जं तु पुव्वुत्तं ॥ 164 ॥ तवज्झाणाइ कुज्जा एत्थ पयत्थो उ सव्वहिं ओहा। छट्ठस्सग्गाईणं करणं सेयं सिवटुं ति ॥ 165 ॥ तुच्छावत्ताईणं तकरणं अकरणं अओ पत्तं । बहुदोसपसंगाओ वक्वत्थो एस दट्ठव्वो ॥ 166 ॥ एस महावक्कत्थो समयाबाहेण एत्थ ज्म्दोसो|' सव्वत्थ समयणीई ऐदंपज्जत्थओ इट्ठा ॥ 167 ॥ 14 Page #24 -------------------------------------------------------------------------- ________________ दाणपसंसणिसेहे पाणवहो तह य वित्तिप्द्दिसेहो। एत्थ पयत्थो एसो जं एए दो महापावा ॥ 168 ॥ वक्कत्थो पुण एवं विच्छेओ होज्ज देसणाईणं । एवं विसेसविसयं जुज्जइ भणिअं तु वोत्तुं जे ॥ 169 ॥ आगमविहिअणिसिद्धे अहिगिच्च पसंसणे णिसेहे a। लेसेण वि णो दोसो एस महावक्कगम्मत्थो ॥ 170 ॥ ऐदंपज्जत्थो पुण मोक्खंग होइ आगमाबाहा । एवं पइसुत्तं चिय वक्खाणं पायसो जुत्तं ॥ 171 ॥ एवं सम्मन्नाणं दिट्टेट्ठविरोहनाणविरहेण । अण्णयरगमा कासइ सुअमिहरा कासइ अनाणं ॥ 172 ॥ वक्कत्थाइ मै च्चिय ईहाइत्तेण तेण कह सदं । भण्णइ सद्दत्थमई सुअनाणब्भतरं बिंति ॥ 173 ॥ एत्तो च्चिय उववज्जइ सद्दा जाणामि एअमटुं ति । णियसरिसं सुअनाणं काउं इय होइ उवएसो ॥ 174 ॥ एवं पि सुअं अहिअं कह चिंताभावणप्पगं हौ। भण्णइ तारिसणियमैवित्थारे जुज्जइ तहत्तं ॥ 175 ॥ दीहो उवओगद्धा तहा खओवसमओ अ एगत्तं । तेण न संकरदोसो एवं नाणंतरे होइ ॥ 176 ॥ नणु फलिओ वक्कत्थो एगो च्चिय कह चउव्विहो भ्न्निओ। भण्णइ तहेव दीसइ सामण्णविसेसभावेणं ॥ 177 ॥ एवं सम्मन्नाणं आणाजोगो उ होइ प्रिसुद्धो। जं नाणी निच्छयओ इच्छियमत्थं पसाहेइ ॥ 178 ॥ एसो चेव पमाणीकायव्वो णेवमप्पगहियत्ता । धम्मस्सत्थिलहुत्तं जं थोवो रयणवावारो ॥ 179 ॥ .. . 15 Page #25 -------------------------------------------------------------------------- ________________ बहवे जीवंति तओ तेण इमो चेव भुप्रिग्घिओ। ता नाणिपरिग्गहिए धम्मे नियमेण जइअव्वं ॥ 180 ॥ ण य दुक्करम्मि धम्मे उवदेसाओ वि कंह भवे ज्त्तो। णो दुक्करो जमेसोहिगारिणो जम्मभीअस्स . ॥ 181 ॥ अपरिणए धम्मम्मी नाभव्वो संसयाइणा कुन्नि। बद्धनिकाइअकम्मा तहा न एयं कुणै जीवो । ॥ 182 ॥ एवं जिणोवएसो विचित्तरूवोऽपमायसारो वि। उचितावेक्खाइ च्चिय जुज्जइ लोगाण सव्वेसिं ॥ 183 ॥ जह निविग्धं सिग्धं गमणं मग्गण्णुणो न्न्ग्र्लाभे। . हेऊ तह सिवलाभे निच्चं अपमायपरिवुड्डी ॥ 184 ॥ एयं चिय इह तत्तं णवरं कालो वि एत्थ प्द्दिव्क्खो। तह वि य परमत्थविऊ खेलंति णो णियपइन्नाओ ॥ 185 ॥ अण्णे धम्मब्भासं संययविसयभावजोगओ बिति । णिच्छयओ तमजुत्तं जुज्जइ ववहारओ णवरं ॥ 186 ॥ तिविहं पि भावभेआ चित्तफलं अपुणबंधगाईणं । जं एयं एत्थ पुण तहभव्वत्तं परो हेऊ . . ॥ 187 ॥ तहभव्वत्तं चित्तं अकम्मजं आयतत्तमिह णेयं । / फलभेया तह कालाइआणमक्खेवगसहावं ॥ 188 ॥ तह वि खलु जयंति जई धीरा मोक्खट्ठमुज्जुआ णिच्चं । ऐयारच्चाएणं समुदयवादं पमाणंता ॥ 189 ॥ जत्तो अ अंतरंगो अज्झप्पज्झाणजोगओ जुत्तो। जं एसो च्चिय सारो सयलम्मि वि जोगसत्थम्मि ॥ 190 ॥ एअम्मि परिणमंते आणंदस्सावि होइ प्रिवुद्द्द्दी। . .. एवं चिय साहूणं जीवम्मुत्तत्तणं जुत्तं 16 Page #26 -------------------------------------------------------------------------- ________________ // 192 // // 193 // // 194 // // 195 // // 196 // // 197 // भणिअंच भगवईए मासाइकमेण वंतराईणं । वीईवयंति समणा देवाणं तेउलेस्सं ति । एयस्स पुण उवाओ णिच्छयओ इह तहा प्रिन्न्त्प्पा। कल्लाणमित्तजोगाइओ अ ववहारओ णेओ संबंधो कायव्वो सद्धि कल्लाणहेउमित्तेहिं । सोअव्वं जिणवयणं धरियव्वा धारणा सम्म कज्जो परोवयारो परिहरिअव्वा परेसि पीडा y। हेया विसयपवित्ती भावेयव्वं भवसरूवं पुज्जा पूएअव्वा न निंदियव्वा य केइ जियलोए । लोगोणुवत्तिअव्वो गुणरागो होइ. कायव्वो अगुणे मज्झत्थत्तं कायव्वं तह कुसील्स्ण्स्ग्गी। वज्जेअव्वा जत्ता परिहरिअव्वो पमादो अ छिन्दिउमसुहविगप्पं कोहाइकसायचायसुद्धीए । सहजं आयसरूवं भावेअब्बं जहावसरं . देहं गेहं च धणं सयणं मित्ता तहेब पुत्ता य । अण्णा ते परदव्वा एएहितो अहं अण्णो आयसरूवं णिच्चं अकलंकं naanndNsnnsmiddhN| णियमेणोवादेयं जं सुद्धं सासयं ठाणं किं बहुणा इह जह जह रागद्दोसा लहुं विलिज्जंति । तह तह पयट्टिअव्वं एसा ANA जिणिदाणं तवगणरोहणसुरगिरिसिरिणयविजयाभिहाणविबुहाणं । सीसेण पियं रइअं पगरणमिणमायसरणटुं अणुसरिय जुत्तिगब्भं पुव्वायरियाण वयणसंदब्भं । जं काउमिणं लद्धं पुण्णं तत्तो हवौ सिद्धी ॥ 198 ॥ ॥ 199 // // 200 // // 201 // // 202 // // 203 // Page #27 -------------------------------------------------------------------------- ________________ // 4 // // यतिलक्षणसमुच्चयः ॥ सिद्धत्थरायपुत्तं तित्थयरं पणमिऊण भत्तिए । सुत्तोइअणीइए सम्म जैलक्खणं वुच्छं ॥ 1 ॥ उस्सग्गववायाणं जयणाजुत्तो जई सुए भ्न्निओ। बिंति अ पुव्वायरिआ सत्तविहं लक्खणं तस्स मग्गाणुसारिकिरिया पन्नवणिज्जत्तमुत्तमा स्द्धा। किरिआसु अप्पमाओ आरंभो सक्कणुटाणे गुरुओ गुणाणुराओ गुरुआणाराहणं तहा परमं । अक्खय चरणधणाणं सत्तविहं लक्खरणं एवं सुत्तायरणाणुगया सयला मग्गणुसारिणी किरिया । सुद्धालंबणपुन्ना जं भणि धम्मरयणम्मि मग्गो आगमणीई अहवा संविग्गबहुजणाइन् । उभयाणुसारिणी जा सा मग्गणुसारिणी किरिया अन्नह भणिअं पि सुए किंची कालाइ कारणाविक्खं । आइन्नमन्नह च्चिय दीसइ संविग्गगीएहिं कप्पाणं पावरणं अग्गोअरच्चाओ झोलिआभिक्खा । ओवग्गहिअकडाहय तुंबयमुहदाणदोराई सिक्किगनिक्खिवणाई पज्जोसवणाइ तिहिपरावत्तो । भोअणविहिअन्नत्तं एमाई विविहमन्नं पि । ॥ 9 ॥ जं सव्वहा न सुत्ते पडिसिद्धं नेव जीव्व्ह्हेऊ। . तं सव्वं पि पमाणं चारित्तधणाण भणिअं च ॥ 10 ॥ अवलंबिऊण कज्जं जं किंचि समायरंति गीयत्था । . थोवावराहबहुगुणं सव्वेसि तं पमाणं तु . ॥ 11 ॥ ॥ 7 // // 8 // Page #28 -------------------------------------------------------------------------- ________________ = जं पुण पमायरूवं गुरुलाघवचितविरहियं सवहं । सुहसीलसढाइन्नं चरित्तिणो तं न सेवंति ॥ 12 ॥ जह सड्ढेसु ममतं राढाइ असुद्धमुवहिभत्ताइ । निद्दिज्जवसहि तूली मसूरगाईण परिभोगो इच्चाई असमंजसमणेगहा खुद्दचिट्ठिअं लोए । बहुएहि वि आयरिअं न पमाणं सुद्धचरणाणं ॥ 14 ॥ सारसिओ परिणामो अहवा उत्तमगुणप्पणप्पवणो । हंदि भुजंगमनलिआयामसमाणो मओ मग्गो ॥ 15 ॥ इत्थं सुहोहनाणा सुत्तायरणा य नाणविरहे वि । गुरुपरतंतमईणं जुत्तं मग्गाणुसारितं एयारिसस्स जमिह गमणमणाभोगओ वि मग्गम्मि । अज्झप्पचिंतएहिं सदंधणीईइ उवै8 ॥ 17 ॥ लद्धेऽवंचकजोए गलिए अ असग्गहम्मि भवमूले । कुसलाणुबंधजुत्तं एअं धम्माण संभवै ॥ 18 ॥ एयम्मि नाणफलओ हेमघडसमा मया परेहिं पि । किरिया जं भग्गा वि हु एसा मुंचइ ण तब्भावं ॥ 19 ॥ नणु भावचरणलिंगं कह मग्गणुसारिणी भवे किरिया । जं अपुणबंधगाणं दव्वजईणं पि सा इट्ठा ॥ 20 ॥ जायै अ भावचरणं दुवालसण्हं खए कसायाणं । मग्गणुसारितं पुण हविज्ज तम्मंदयाए वि ॥ 21 ॥ लहुअत्ते कम्माणं तीए जणि तयं च गुणबीअं । ववहारेणं. भण्णइ नाणाइजुअं च णिच्छयओ ॥ 22 ॥ नाणाइविसेसजुअंण य तं लिंगं तु भावचरणस्स । ' तयभावे तब्भावा मासतुसाईण जं भणियं ॥ 23 ॥ ' Page #29 -------------------------------------------------------------------------- ________________ // 24 // // 25 // // 26 // // 27 // // 28 // गुरुपारतंतनाणं सद्दहणं एयसंगयं चेव । . इत्तो उ चरित्तीणं मासतुसाईण णिद्दिटुं तेसि पि दव्वनाणं ण य रुइमित्ताओ द्व्व्द्ण्स्न्नो। गीयत्थणिस्सिआणं चरणाभावप्पसंगाओ दुविहो पुणो विहारो भावचरित्तीण भगवया भणिओ । एगो गीयत्थाणं बितिओ तण्णिस्सिआणं च . संखेवाविक्खाए रुइरूवे दंसणे य दव्वत्तं । भन्नै जेणुवगिज्जइ अयाणमाणे वि संम्मत्तं सव्ववएसा भन्नै लिंगे अब्भंतरस्स चरणस्स । / जं दलरूवं दव्वं कज्जावन्नं च जं भावो ण उक्कडरूवसरिसं भावविरहीणं भवाभिणंदीणं । अहव कहं पि विसिटुं लिंगं सा भावंचरणस्स इक्खुरसगुडाईणं महुरत्ते जह फुडं विभिण्णत्तं । तह अपुणबंधचरप्पाइभावभेओ वि सुपसिद्धो मग्गणुसारिकिरिया भाविअचित्तस्स भावसाहुस्स । विहिपडिसेहेसु भवे पन्नवणिज्जत्तमुजुभावा . विहिउज्जमवन्नयभयउस्सगववायतदुभयगयाइं । सुत्ताइं बहुविहाइं समए गंभीरभावाइं पिंडेसणदुमपत्तयरिद्धच्छिमियाइनरयमंसाई । छज्जीवेगविहारा वाहितिगिच्छा य णायाई तेसिं विसयविभागं मुज्झइ कुग्गहरओ अयाणंतो । बोहेइ तं च णाओ पन्नवणिज्जं सुसीलगुरू अवसिटुं ठावित्ता बिति य अण्णयरपक्खवायं से। परिणामेइ स सम्मं जं भणियं कप्पभासम्मि ॥ 29 ॥ ॥ 30 // // 31 // // 32 // // 34 // // 35 // 20 Page #30 -------------------------------------------------------------------------- ________________ संविग्गभाविआणं लुद्धयदिटुंतभाविआणं च । मुत्तूण खित्तकालं भावं च कहेंति सुद्धंछं ॥ 36 ॥ सो वि य सम्म जाणइ गुरुदिन्नं निरवसेसपन्नवणं । ण य उत्ताणमईए पल्लवमित्ते हवै इट्ठो ॥ 37 ॥ जह बोडिआइवयणं सोऊं आवायरम्ममूढनयं । ववहाराइपहाणा तं कोइ सुआ विसेसेइ ॥ 38 ॥ ण य जाणइ ऐपरिणै अपरिणैभया कयम्मि मूढनए । कालियसुअम्मि पायं उवओगं तिण्ह जं भणियं ॥ 39 ॥ मूढनइअं सुअं कालिअं तु न णया समोअरंति इहं । / अपुहत्ते समोआरो णत्थि पुहत्ते समोआरो ॥ 40 ॥ एएहिं दिट्ठिवाए परूवणा सुत्तात्थकहणा य । इह पुण अणब्भुवगमो अहिगारो तीहि ओसन्न ॥ 41 ॥ पायं पसिद्धमग्गो अपरिणई नाइपरिणई वा वि । अपसिद्धे तब्भावो बुहेहिं ता सुट्ट दिट्ठमिणं ॥ 42 ॥ वक्कत्थाइदिसाए अण्णेसु वि एवमागमत्थेसु । पडिवज्जइ भावत्थं निउणेणं पण्णविज्जंतो जो न य पन्नवणिज्जो गुरुवयणं तस्स पगैमहुरं पि । पित्तज्जरगहिअस्स व गुरुंखंडकडुअमाभाइ ॥ 44 / / पन्नवणिज्जस्स पुणो उत्तमसद्धा हवे फलं जीसे । विहिसेवा य अनन्ना सुदेसणा. खलिअपरिसुद्धी ॥ 45 ॥ सद्धालू सत्तिजुओ विहिसारं चेव सेवए किरियं । तप्पक्खवायहीणो ण हवे दव्वाइदोसे वि जह सम्ममुट्ठिआणं समरे कंडाइणा भडाईणं । भावो न परावत्तै एमेव महाणुभावस्स ॥ 47 ॥ . 21 ॥ 43 // // 46 // Page #31 -------------------------------------------------------------------------- ________________ मालैगुणण्णुणो महुअरस्स तप्पक्खवायहीणत्तं । पडिबंधे वि न कइआ एमेव मुणिस्स सुहजोगे ॥ 48 ॥ अपयट्टो वि पयट्टो भावेणं एस जेण तस्सत्ती । अक्खलिआ निबिडाओ कम्मक्खओवसमजोगाओ ॥ 49 ॥ निरओ भुज्जरसन्नू किंचि अवत्थं गओ असुहमन्नं । भुंजइ तम्मि न रज्जइ सुहभोअणलालसो धणिअं. ॥ 50 ॥ इय सुद्धचरणरसिओ सेवंतो दव्वओ विरुद्ध पि । सद्धागुणेण एसो न भावचरणं ऐक्कमै ॥ 51 ॥ अवहपइन्नाजणिअं भावं पालेउमायरक्खाए । तीए चेव ण हाणी सुअकेवलिणा जओ भणिअं ॥ 52 ॥ चिक्खिल्लवालसावयसरेणुकंटगतणे बहुअश्2अले a। लोगो वि निच्छइ पहे को णु विसेसों भयंतस्स ॥ 53 ॥ जयणमजयणं च गिही सचित्तमीसे परितणंते अ । न विजाणंति णयासिं अवहपइन्ना. अह विसेसो . ॥ 54 ॥ अवि अ जणे मरणभया परिस्समभयाउ ते विवज्जेइ । ते गुणदयापरिणया मुक्खत्थमिसी परिहरंति ॥ 55 ॥ अविसिट्ठम्मि वि जोगम्मि बाहिरे होइ विहुरया इहरा । सुद्धस्स उ संपत्ती अफला जं देसिआ समए ॥ 56 ॥ इक्कम्मि वि पाणिवहम्मि देसिअं सुमहदंतरं समए । एमेव णिज्जरफला परिणामवसा बहुविहीआ ॥ 57 ॥ जे जत्तिआ य हेऊ भवस्स ते चेव तत्तिआ मुक्खे। . गणणाईआ लोगा दुण्ह वि पुन्ना भवे तुल्ला ॥ 58 ॥ इरिआवहमाईआ जे चेव हवंति कम्मबंधाय । अजयाणं ते चेव उ जयाण णिव्वाणगमणाय ॥ 59 ॥ 22 Page #32 -------------------------------------------------------------------------- ________________ एगंतेण णिसेहो जोगेसु ण देसिओ विही वा वि । दलिअं पप्प णिसेहो हुज्ज विही वा जहा रोगे ॥ 60 ॥ जम्मि णिसेविज्जंते ऐआरो हुज्ज कस्सइ कया वि । - तेणेव य तस्स पुणो कयाइ सोही हविज्जाहि ॥ 61 ॥ अणुमित्तो वि न कस्सइ बंधो परवत्थुपच्चओ भणिओ । तह वि खलु जयंति जई परिणामविसोहिमिच्छंता ॥ 62 ॥ जो पुण हिंसाययणाइएसु वट्टै नणु परीणामो । दुट्ठो ण य तं लिंगं होइ विसुद्धस्स जोगस्स ॥ 63 ॥ तम्हा सया विसुद्धं परिणाम इच्छया सुविहिएणं । हिंसाययणा सव्वे परिहरिअव्वा पयत्तेणं ॥ 64 ॥ एएण पबंधेणं विहिसेवालक्खणाइ सद्धाए । . भावजइत्तं भणिअं ऐप्पसंगो फुडो इहरा ॥ 65 ॥ पाउणै णेव तित्ति सद्धालू नाणचरणकज्जेसु । वेयावच्चतवाइसु अपुव्वगहणे य उज्जमै . ॥ 66 ॥ दुग्गययरवररयणलाहतुल्लं खु धमकिच्चं ति । अहिआहिअलाभत्थी अणुवरइत्थो हवै तम्मि ॥ 67 ॥ छुहिअस्स जहा खणमवि विच्छिज्जइ णेव भोअणे इच्छा । एवं मोक्खत्थीणं छिज्जइ इच्छा ण कज्जम्मि ॥ 68 ॥ इत्तो चेव असंगं हवै अणुट्ठाणमो पह्मणयरं । तम्मत्तगुणट्ठाई संगो तित्ती उ एगत्थ ॥ 69 ॥ सुपरिचिअआगमत्थो अवगयपत्तसुहगुरुअणुण्णाओ । मज्झत्थो हिअकंखी सुविसुद्धं देसणं कुणै ॥ 70 ॥ ण परिचिआ जेण सुआ समयत्था तस्स णत्थि अणुओगो । सो सत्तूपयणिट्ठों जं भणिअं संमईइ इमं ॥ 71 ॥ 23 Page #33 -------------------------------------------------------------------------- ________________ // 77 // जह जह बहुस्सुओ संमओ अ सीसगणसंपरिखुडो य । अविणिच्छिओ अ समए तह तह सिद्धंतपडिणीओ ॥ 72 ॥ भासाइ जो विसेसं न जाणए इयरसत्थकुसलो वि । मिच्छा तस्सुवएसो महाणिसीहम्मि जं भणिअं ॥ 73 ॥ सावज्जणवज्जाणं वयणाणं जो न जाणइ विसेसं । वुत्तुं पि तस्स ण खमं किमंग पुणं देसणं काउं ॥ 74 ॥ दाणपसंसणिसेहे जह किर दुहओ वि भासणं विसमं । सक्कै गीयत्थेहिं सुआणुरूवं तु दोण्हं जं ॥ 75 ॥ पत्तम्मि जं पदिन्नं अणुकंपासंगयं च जं दाणं । ... जं च गुणंतरहेऊ पसंसणिज्जं तयं होइ ॥ 76 ॥ अण्णस्स य पडिसेहे सुत्तविरोहो ण लेसओ वि भवे । जेणं परिणामवसा वित्तिच्छेओ बहित्था व पत्तं च होइ तिविहं दरसव्वजया य अजयसुद्दिट्ठी । / पढमिल्लुअं च धम्मिअ - महिगिच्च वयट्ठिओ लिंगी ॥ 78 ॥ ववहारणएण पुणो पत्तमपत्तं च होइ पविभत्तं । णिच्छयओ पुण बझं पत्तमपत्तं च णो णिययं ॥ 79 ॥ जं पुण अपत्तदाणे पावं भणिअं धुवं भगवईए । तं खलु फुडं अपत्ते पत्ताभिणिवेसमहिगिच्चा ॥ 80 ॥ इहरा उ दाणधम्मे संकुइए होइ पवयणुड्डाहो । मिच्छत्तमोहजणओ इय एसा देसणासुद्धा ॥ 81 ॥ इयरेसु वि विसएसु भासा गुणदोसजाणओ एवं । भासइ सव्वं सम्मं जह भणिअं खीणदोसेहिं ॥ 82 ॥ गुरुणा य अणुण्णाओ गुरुभावं देसौ लहुं ज्म्हा। सीसस्स हुंति सीसा ण हुंति सीसा असीसस्स ॥ 83 ॥ 4 Page #34 -------------------------------------------------------------------------- ________________ सत्थण्णुणा वि तीरै मज्झत्थेणेव सासिउं सव्वं । सच्छंदं नो जंघै जमेस आहच्च भणि च ॥ 84 ॥ जं च ण सुत्ते विहिअंण य पडिसिद्धं जणम्मि चिररूढं । समैविगप्पियदोसा तं पि ण दूसंति गीयत्था ॥ 85 ॥ संविग्गा गीयतमा विहिरसिआ पुव्वसूरिणो आसी। तददूसिअमायरिअं अणैसई को णिवारेइ ॥ 86 ॥ ऐसाहसमेअं जं उस्सुत्तपरूवणा कडुविवागं । जाणंतेहि विहिज्जइ णिद्देसो सुत्तबज्झत्थे ॥ 87 ॥ णिययावासाईअं गारवरसिआ गहित्तु मुद्धजणं । आलंबणं अपुढे पाडंति पमायगत्तम्मि ॥ 88 ॥ आलंबणाण भरिओ लोगो जीवस्स अजयकामस्स । जं जं पिच्छइ लोए तं तं आलंबणं. कुणै ॥ 89 ॥ जो जं सेवै दोसं संणिहिपमुहं तु सो अभिणिविठ्ठो । ठावेइ गुणमहेउं अववायपयं पुरो काओ ॥ 90 ॥ परिहरै जं च दोसं सच्छंदविहारओ अभिणिविट्ठो । कप्पियसेवाए वि हु लुंपइ तं कोइ पडिणीओ ॥ 91 ॥ तं पुण विसुद्धसद्धा सुअसंवायं विणा ण संसंति । अवहीरिऊण नवरं सुआणुरूवं परूविति ॥ 92 ॥ उवइसइ धम्मगुज्झं हिअकंखी अप्पणो परेसिं च । पत्तापत्तविवेगो हिअकंखित्तं च णिव्वहै ॥ 93 ॥ पत्तम्मि देसणा खलु णियमा कल्लाणसाहणं होइ । कुणै अ अपत्तपत्ता विणिवायसहस्सकोडीओ ॥ 94 ॥ विफला इमा अपत्ते दुस्सण्णप्पा तओ जओ भणिआ । पढमे दुढे बितिए मूढे वुग्गाहिए taie ॥ 95 ॥ S5 Page #35 -------------------------------------------------------------------------- ________________ 9 Ame घडे णिहत्तं जहा जलं तं घडं विणासेइ । इय सिद्धंतरहस्सं अप्पाहारं विणासेइ । ॥ 96 ॥ ण य एवं संकोए ण जुज्जए तत्थ पुण तुल्लत्तं । जं तं मज्झत्थत्तं अविक्खणओ सव्वतुल्लत्तं ॥ 97 ॥ के यं पुरिसे इच्चाइ वयणओ च्चिय ववट्ठियं एयं । इय देसणा विसुद्धा इयरा मिच्छत्तगमणाई ... ॥ 98 ॥ . आउट्टिआइजणिअं कयाइ चरणस्स कह वि ऐआरं । णाऊण विअडणाए सोहेति मुणी विमलंसद्धा आउट्टिआ उविच्चा दप्पो पुण होइ व्ग्ग्न्नाईओ। ... विगहाइओ पमाओ कप्पो पुण कारणे करणं ॥ 100 ॥ सद्धालू अपमत्तो हविज्जा किरियासु जेण तेणेव । किरियाणं साफल्लं जं भणियं धम्मरयणम्मि पव्वज्जं विज्जं पि व साहंतो होइ जो पमाइल्लो । तस्स ण सिज्झइ एसा करेइ गरुअं च अवयारं ॥ 102 ॥ पडिलेहणाई चिट्ठा छक्कायविघाइणी पमत्तस्स । भणिआ सुअम्मि तम्हा अपमाई सुविहिओ हुज्जा ॥ 103 ॥ रक्खइ वएसु खलिअं उवउत्तो होइ समीगुत्तीसु । वज्जइ अवज्जहेउं पमायचरिअं सुथिरचित्तो ॥ 104 ॥ कालम्मि अणूणहिअं किरियंतरविरहिओ जहा सुत्तं । आयरै सव्वकिरियं अपमाई जो इह चरित्ती ॥ 105 ॥ जह णिव्विग्धं सिग्धं गमणं मग्गन्नुणो न्न्ग्र्लाभे। . हेऊ तह सिवलाभे णिच्चं अपमायपरिवुड्ढी ॥ 106 ॥ कम्माणं अपमाया अणुबंधावणयणं च होज्जाहि । / तत्तो अकरणणियमो दुक्खक्खयकारणं होइ ॥ 107 / / 26 Page #36 -------------------------------------------------------------------------- ________________ पडिबंधाओ vi ao kNttgjrmohsNnibhaaoa| havai अणुबंधविगमा पयाणभंगो ण दीहयरो ॥ 108 ॥ खाओवसमिगभावे दंढजत्तकयं सुहं अणुट्ठाणं । परिवडिअं पि य हुज्जा पुणो वि तब्भाववुड्किरं ॥ 109 ॥ अज्जमहागिरिचरिअं भावंतो माणसम्मि उज्जमै । / अणिगूहिय णियथामं अपमायस्सेस कसवट्टो ॥ 110 ॥ संजमजोगेसु सया जे पुण संतविरिया वि सीति । कह ते विसुद्धचरणा बाहिरकरणालसा हुंति ॥ 111 ॥ अणुबंधजुअं कुसलो णिव्वोढुं अप्पणो अ अपमायं । आयगुरुलिंगपच्चयसुद्धं सक्कं चिय कुणंतो ॥ 112 ॥ सहसा असक्कचारी पौरपमायम्मि जो पडै पच्छा । खलमित्ति व्व ण किरिया सलाहणिज्जा हवे तस्स ॥ 113 ॥ दव्वाइनाणनिउणं अवमन्नंतो गुरुं असक्कचारि जो । सिवभूइ व्व कुणंतो हिंडइ संसाररन्नम्मि . ॥ 114 ॥ हवै असक्कारंभो अत्तुक्करिसजणएण कम्मेण । निउणेण साणुबंधं णज्जइ पुण एसणिज्जं च ॥ 115 ॥ संघयणादणुरूवे सकारभे अ साहए बहुअं । चरणं निवडै न पुणो असंजमे तेणिमो गरुओ ॥ 116 ॥ संघयणाई आलंबणं तु सिढिलाण जं चरणघाई । सकारंभाण तयं तब्बुड्किरं जओ भणियं ॥ 117 ॥ संघयणकालबलदूसमारयालंबणाइ चित्तूणं । सव्वं चियः णियमधुरं णिरुज्जमा उ पमुच्चंति ॥ 118 ॥ कालस्स य परिहाणी संजमजुग्गाइ णत्थि खित्ताई । जयणाइ वट्टिअव्वं ण उ जयणा भंजए अंगं Page #37 -------------------------------------------------------------------------- ________________ जायै गुणेसु रागो पढमं संपत्तदंसणस्सेव । किं पुण संजमगुणओ अहिए ता तम्मि वत्तव्वं ॥ 120 ॥ गुणवुड्डी परग्गयगुणरत्तो गुणलवं पि संसेइ । तं चेव पुरो काउं तग्गयदोसं उवेहेइ ॥ 121 ॥ जह ऐमुत्तयमुणिणो पुरोकयं आगमेसिभद्दत्तं । थेराण पुरो न पुणो वयखलिअं वीरणाहेणं . ॥ 122 ॥ एत्तो च्चिय कींकम्मे अहिगिच्चालंबणं सुअब्भुदयं । गुणलेसो वि अहिगओ जं भणिओं कप्पभासम्मि. ॥ 123 ॥ दंसणनाणचरित्तं तवविणयं जत्थ जत्तिअं पासे । . जिणपन्नत्तं भत्ती पूअए तं तहिं भावं ॥ 124 ॥ परगुणसंसा उचिया अनण्णसाहारणत्तणेण तहा । जह विहिआ जिणवइणा गुणनिहिणा गोअमाईणं ॥ 125 ॥ परगुणगहणावेसो भावचरित्तिस्स जह भवे पवरो । दोसलवेण वि निअए जहा गुणे निग्गुणे गुणै ॥ 126 ॥ पडिबंधस्स न हेऊ णियमा एयस्स होइ गुणहीणो । सयणो वा सीसो वा गणिव्वओ वा जओ भणिअं ॥ 127 ॥ सीसो सज्झिलओ वा गणिव्वओ वा न सोग्गइं गेइ । जे तत्थ नाणदंसणचरणा ते सुग्गईमग्गो ॥ 128 ॥ करुणावसेण नवरं ठावै मग्गम्मि तं पि गुणहीणं । अच्चंताजुग्गं पुण अरत्तदुट्ठो उवेहेइ ॥ 129 ॥ गुणरागी य पवट्टै गुणरयणनिहीण paartNtmmi। . savvesu vi kajjesu सासणमालिन्नमिहरा उ ॥ 130 ॥ . तेण खमासमणाणं हत्थेणं ति य भणंति समयविऊ । अवि अत्तलद्धिजुत्ता सव्वत्थ वि पुण्णमज्जाया ॥ 131 ॥ 28 Page #38 -------------------------------------------------------------------------- ________________ ण वहै जो गुणरायं दोसलवं कड्ढिउं गुणड्डे वि । तस्स णियमा चरित्तं नत्थि ति भणंति समयन्नू ॥ 132 ॥ गुणदोसाण य भणियं मज्झत्थत्तं वि निचियमविवेए । गुणदोसो पुण लीला मोहमहारायआणाए ॥ 133 ॥ सयणप्पमुहेहिं ता जस्स गुणड्ढम्मि णाहिओ रागो । तस्स न दंसणसुद्धी कत्तो चरणं च निव्वाणं ॥ 134 ॥ उत्तमगुणाणुराया कालाईदोसओ अपत्ता वि । गुणसंपया परत्थ वि न दुल्लहा होइ भव्वाणं ॥ 135 ॥ गुणरत्तस्स य मुणिणो गुरुआणाराहणं हवे णियमा । बहुगुणरयणनिहाणा तओ ण अहिओ जओ को वि ॥ 136 ॥ तिण्हं दुप्पडिआरं अम्मापिउणो तहेव भट्टिस्स । .. धम्मायरियस्स पुणो भणिअं गुरुणो विसेसेउं ॥ 137 ॥ अणवत्थाई दोसा गुरुआणाराहणे जहा हुंति । हुंति य कयन्नुआए गुणा गरिहा जओ भणिया ॥ 138 ॥ नाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुंचंति सव्वगुणमूलभूओ भणिओ आयारपढमसुत्तम्मि । गुरुकुलवासो तत्थ य दोसा वि गुणा जओ भणिअं ॥ 140 ॥ एयस्स परिच्चाया सुद्धंछाइ वि णेव हिययाणि । कम्माइ वि परिसुद्धं गुरुआणावत्तिणो बिति ॥ 141 ॥ आयत्तया महागुण कालो विसमो सपरक्खया दोसा । / आइमतिगभंगेण वि गहणं भणिअं पकप्पम्मि.. ॥ 142 ॥ गुरुआणाए चाए जिणवरआणा न होइ णियमेण । सच्छंदविहाराणं हरिभद्देणं जओ भणिअं ॥ 143 ॥ 29 39 // Page #39 -------------------------------------------------------------------------- ________________ eammi pariccatte ANA khalu bhagavao परिच्चत्ता । तीए च परिच्चाए दुण्ह वि लोगाण चाओ ति ॥ 144 ॥ नणु एवं कह भणिओ दिलुतो गामभोइनरवइणो । भन्नै अपत्तविसए गुरुणो भग्गा न भावाणा ॥ 145 ॥ तित्थयरवयणकरणे आयरिआणं पए कयं होइ । एत्तो च्चिय भणिअमिणं इयरेअरेभावसंवेहा ॥ 146 ॥ जिणकप्पाइपवित्ती गुरुआणाए विरोहिणी न जहा । तह कज्जंतरगमणे विसेसकज्जस्स पडिबंधो ॥ 147 ॥ भावस्स हु णिक्खेवे जिणगुरुआणाण होइ तुल्लत्तं । सरिसं णासा भणियं महाणिसीहम्मि फुडमेयं ॥ 148 ॥ गुणपुण्णस्स वि वुत्तो गोअमणाएण गुरुकुले वासो । ' विणयसुदंसणरागा किमंग पुण वच्चमिअरस्स ॥ 149 / / ण य मोत्तव्वो एसो कुलवहुणाएण समयभणिएणं । / बज्झाभावे वि इहं संवेगो देंसणाईहिं .. ॥ 150 ॥ खंताइगुणुक्करिसो सुविहियसंगेण बंभगुत्ती य । गुरुवेयावच्चेण य होइ महाणिज्जरालाहो ॥ 151 ॥ मूढो इमस्स चाए एएहिं गुणेहिं वंचिओ होइ। एगागिविहारेण य णस्सइ भणि च ओहम्मि ॥ 152 ॥ जह सागरम्मि मीणा संखोहं सागरस्स असहंता । निति तओ सुहकामी निग्गयमित्ता विणस्संति ॥ 153 ॥ एवं गच्छसमुद्दे सारणमाईहिं चोइआ संता । . निति तओ सुहकामी मीणा व जहा विणस्संति ॥ 154 ॥ भणिआ आयारम्मि वि दुट्ठा दोसेण णावरियन्ति । तद्दिट्ठीए इच्चाइवयणओ गुरुकुलं गुरुअं ॥ 155 ॥ 30 Page #40 -------------------------------------------------------------------------- ________________ जं पुण न या लभिज्जा इच्चाईसुत्तमेगचारित्ते । तं पुण विसेसविसयं सुनिउणबुद्धिहि दट्ठव्वं पावं विवज्जयंतो कामेसु तहा असज्जमाणो a। तत्थुत्तो एसो पुण गीयत्थो चेव संभवै ॥ 157 ॥ णागीओ अन्नाणी किं काहि च्चाइवयणओ णेओ । . अवियत्तस्स विहारो अवि य णिसिद्धो फुडं समए ॥ 158 ॥ गीयत्थो अ विहारो बीओ गीयत्थनीसिओ भ्न्निओ। एत्तो तइअविहारो नाणुन्नाओ जिणवरेहिं ॥ 159 ॥ एगागियस्स. दोसा इत्थी साणे तहेव पडिणीए । भिक्खविसोहि महव्वय तम्हा. सबीज्जए गमणं ॥ 160 ॥ जाओ अ अजाओ य दुविहो कप्पो य होइ विन्नेओ । इक्किक्को पुण दुविहो सम्मत्तकप्पो य असमत्तो ॥ 161 ॥ गीयत्थजायकप्पो अगीओ पुण भवे अजाओ a। पणगं समत्तकप्पो तदूणगो होइ असमत्तो. ॥ 162 ॥ ऊबंद्धे वासासु अ सत्त समत्तो तदूणगो इय्रो। असमत्ताजायाणं आहेण न होइ आभव्वं ॥ 163 ॥ ता गीयम्मि इमं खलु वयणं लाभंतरायविसयंति । सुत्तं अवगंतव्वं णिउणेहिं तंतणीईए ॥ 164 ॥ इक्कस्स पुणो तस्स वि विसमे काले तहां वि ण विहारे । जणाववायभयाओ ववट्ठिओ एस तंतम्मि ॥ 165 ॥ कालम्मि संकिलिटे छक्कायदयावरो वि संविग्गो । जयजोगीणमलंभे पणगन्नयरेण संवसइ ॥ 166 ॥ इय एगागिविहारे ऐदंपज्जत्थओ सुपरिसुद्धे । / गुरुकुलवासच्चाओ लेसेण वि भावओ णत्थि ॥ 167 ॥ 31 . Page #41 -------------------------------------------------------------------------- ________________ गुणवं च गुरू सुत्ते जहत्थगुरुसद्दभायणं i8o । इयरो पुण विवरीओ गच्छायारम्मि जं भणिअं : ॥ 168 ॥ तित्थयरसमो सूरी सम्मं जो जिणमयं पयासेइ । आणं च ऐक्कंतो सो कापुरिसो ण सप्पुरिसो ॥ 169 ॥ भट्ठायारो सूरी भट्ठायाराणुविक्खओ सूरी। . उम्मग्गट्ठिओ सूरी तिण्णि, वि मग्गं पणासंति ॥ 170 ॥ एए गुरुणो अ गुणा पव्वज्जारिहगुणेहिं पव्वज्जा । गुरुकुलवासो अ सया अक्खयसीलत्तमवि सम्मं ॥ 171 / / खंती समो दमो वि अ तत्तण्णुत्तं च सुत्ताब्भासो । . . सत्तहिअम्मि रयत्तं पवयणवच्छल्लया गरुई ॥ 172 ॥ भव्वाणुवत्तयत्तं परमं धीरत्तमवि य सोहग्गं । णियगुरुणाणुण्णाए पयम्मि सम्मं अवट्ठाणं ॥ 173 ॥ अविसाओ परलोए थिरहत्थोवगरणोवसमलद्धी । निउणं धम्मकहिचं गंभीरतं च इच्चाई . ॥ 174 ॥ उभयण्णु वि य किरियापरो दढं पवयणाणुरागी य । ससमयपण्णवओ परिणओ अ पण्णोय अच्चत्थं ॥ 175 ॥ जो हेउवायपक्खम्मि हेउओ आगमे अ आगमिओ । सो समयपण्णवओ सिद्धंतविराहगो अण्णो ॥ 176 ॥ कलिदोसम्मि अ णिविडे एगाइगुणज्झिओ वि होइ गुरू । मूलगुणसंपया जै अक्खलिआ होइ जं भणिअं ॥ 177 ॥ गुरुगुणरहिओ वि इहं दट्ठव्वो मूलगुणविउत्तो जो। . न उ गुणमित्तविहूणो त्ति चंडरुद्दो उदाहरणं ॥ 178 ॥ मूलगुणसंजुअस्स य गुरुणो वि य उवसंपयां जुत्ता । / दोसलवे वि अ सिक्खा तस्सुचिआ णवरि जं भ्न्निअण्॥ 179 ॥ 32 33 Page #42 -------------------------------------------------------------------------- ________________ मूलगुणसंपउत्तो न दोसलवजोगओ इमो हेओ । महुरोवक्कमओ पुण पवत्तिअव्वो जहुत्तम्मि ॥ 180 ॥ पत्तो सुसीससद्दो एव कुणंतेण पंथगेणावि । गाढप्पमाइणो वि हु सेलगसूरिस्स सीसेण ॥ 181 ॥ नणु सेलगसेवाए जै लद्धं सेलगस्स सीसत्तं । तं मुत्तूण गयाणं ता पंचसयाण तमलद्धं ॥ 182 ॥ तस्स य मूलगुणेसु संतेसु (विदुण्ह) ग्म्न्न्त्त्त्थान्नाई। तेसिं तस्स य जुत्तिक्खमाइ कह होंति वेहम्मा ॥ 183 ॥ मूलगुणसंजुअस्स य दोसे वि अवज्जणं उवक्कमिउं । धम्मरयणम्मि भणि पंथगणायंति चिंतमिणं ॥ 184 ॥ भन्नै पंचसयाणं चरणं तुल्लं च पंथगस्सावि । अहिगिच्च उ गुरुरायं विसेसिओ. पंथओ तह वि ॥ 185 ॥ णियमेण चरणभावा पंचसयाणं पि जै वि. गुरुराओ । तह वि अ परिणामवसा उक्किट्ठो पंथगस्सेसो ॥ 186 ॥ ण य एअं दुण्णेयं जं गोसालोवसग्गिए णाहे । अण्णाविक्खाइ सुओ बाढं रत्तो सुणक्खत्तो ॥ 187 ॥ पहुअणुरत्तेण तहा रुन्नं सीहेण मालुआकच्छे । तब्भावपरिणयप्पा पहुणा सद्दाविओ अ इमो ॥ 188 ॥ कस्स वि कत्थइ पीई धम्मोवायम्मि,दढयरा होइ । ण य अण्णुण्णाबाहा मूलच्छेआवहा एवं ॥ 189 ॥ अण्णेहिं पंथगस्स उ गुरुरागुक्करिसओ ण संगारो । गुरुसेवाइ स रत्तो अण्णे अब्भुज्जयविहारे ॥ 190 ॥ सेलयमापुच्छित्ता ठावित्ता पंथगं च अणगारं । गुरुवयावच्चकरं विहरंताणं पि को दोसो ॥ 191 ॥ = = 33 Page #43 -------------------------------------------------------------------------- ________________ गच्छे वि धम्मविणयं जत्थुत्तरियं लभिज्ज अण्णत्थ । आपुच्छित्तु विहारो तत्थ जओ भासिओ कप्पे ॥ 192 ॥ संविग्गविहारीणं किं पुण तेसिं महाणुभावाणं । अह उवसंपयाणं कप्पिअभव्वोवयाराणं ॥ 193 ॥ धम्मविणओ वि तेसिं आपुच्छिय.पट्ठिआण जह परमो । तह तेहिं ठाविअस्स वि णायव्वो पंथगमुणिस्स . ॥ 194 ॥ एसो वि अ सिढिलो ऽत्ति य पडिमारिमयं हयं हवै इत्तो । जं साहूहि ण सिढिलो तक्कज्जे अणुमओ होइ ॥ 195 ॥ कप्पिअसेवालद्धावगासदप्पेण सेल्ग्स्सावि। . .. सिढिलत्तं ण उ भंगे मूलपइन्नाइ जं भणिअं ॥ 196 ॥ सिढिलिअसंजमकज्जा वि होइडं उज्जमंति जै प्च्छा। संवेगाओ तो सेलओ व्व आराहया होंति ॥ 197 ॥ पासत्थयाइदोसा सिज्जायरपिंडभोअणाइहिं । उववाइओ य इत्तो. णायज्झयणस्स वित्तीए . ॥ 198 ॥ अब्भुज्जओ विहारो एत्तो च्चिय मुत्तु तेण पडिबंधं । पडिवन्नो मूलाई वयभंगो पुण जओ भणिअं ॥ 199 ॥ छेअस्स जाव दाणं ता वयमेगं पि णो ऐक्कमै । एगं ऐक्कमंतो ऐक्कमे पंच मूलेणं ॥ 200 ॥ उववज्जइ उत्तरगुणविराहणाए अहीलणिज्जत्तं । जह उ सुकुमालिआए ईसाणुववायजोग्गाए ॥ 201 ॥ णिक्कारणपडिसेवा चरणगुणं णासइ त्ति जं भ्न्निअण्। .. अज्झवसायविसेसा पडिबंधो तस्स पच्छित्ते ॥ 202 ॥ इय गुणजुयस्स गुरुणो दुट्ठमवत्थं कयाइ पत्तस्स । सेवा पंथगणाया णिद्दोसा होइ णायव्वा ॥ 203 ॥ 34 Page #44 -------------------------------------------------------------------------- ________________ जे पुण गुणेहिं हीणा मिच्छट्ठिई य सव्वपासत्था । पंथगणाया मुद्धे सीसे बोलंति ते पावा ॥ 204 ॥ चरणधरणाखमो वि अ सुद्धं मग्गं परूवए जो सो । तेण गुणेण गुरु च्चिय गच्छायारम्मि जं भणियं ॥ 205 ॥ सुद्धं सुसाहुमग्गं कहमाणो भवै तइअपक्खम्मि । अप्पाणं इयरे पुण गिहत्थधम्माओ चुकं ति ॥ 206 ॥ जै वि न सकं काउं सम्मं जिणभासिअं अणुट्ठाणं । तो सम्म भासिज्जा जह भणिअं खीणरागेहिं ॥ 207 ॥ ओसन्नो य विहारे कम्मं सोहेइ सुलहबोही a॥ चरणकरणं विसुद्धं उवबूहंतो परूवंतो ॥ 208 ॥ सम्मग्गमग्गसंपट्ठिआण साहूण कुणै वच्छल्लं । ओसहभेसज्जेहि य सयमन्नेणं तु कारेई ॥ 209 ॥ एयारिसो ण पावो असंजओ संजओ त्ति जंपंतो । भणिओ तित्थयरेणं जं पाबो पावसमणिज्जे ॥ 210 ॥ किं पुण तित्थपभावणवसेण एसो पसंसणिज्जगुणो । सद्धाणुमोअणाए इच्छाजोगा य जं भणियं ॥ 211 ॥ नाणाहिओ वरतरो हीणों वि हु पवयणं पभावंतो । ण य दुक्करं करंतो सुट्ट. वि अप्पागमो पुरिसो ॥ 212 ॥ हीणस्स वि सुद्धपरूवगस्स नाणाहिअस्स कायव्वा । इय वयणाओ तस्स वि सेवा उचिया सुसाहूणं ॥ 213 ॥ तम्हा सुद्धपरूवगमासज्ज गुरुं ण चेव मुंचंति । तस्साणाइ सुविहिआ सविसेसं उज्जमंति पुणो ॥ 214 ॥ एअं अवमन्तो वुत्तो सुत्तम्मि पावसमणु त्ति । महमोहबंधगो वि अ खिसंतो अपरितप्पंतो ॥ 215 ॥ 34 Page #45 -------------------------------------------------------------------------- ________________ सविसेसं पि जयंतो तेसिमवज्जं विवज्जए. सम्मं । तो दंसणसोहीओ सुद्धं चरणं लहै साहू ॥ 216 ॥ इय सत्तलक्खणधरा आणाजोगेण गलिअपावमला । पत्ता अणंतजीवा सासयसुक्खं अणाबाहं ॥ 217 ॥ सिज्झिस्संति अणंता सिझंति अपरिमिआ विदेहम्मि । सम्मं पसंसणिज्जो तम्हा एयारिसों साहू ॥ 218 ॥ . एयारिसो अ साहू महासओ होइ दूसमाए वि॥ गीयत्थपारतंते दुप्पसहंतं जओ चरणं - ॥ 219 ॥ जो पुण ऐविरलत्तं दटुं साहूण भणइ वुच्छेअण्। तस्स उ पायच्छित्तं एवं समयम्मि उवइटुं ॥ 220 ॥ जो भणइ णत्थि धम्मो ण य सामइअं ण चेव य वयाई । सो समणसंघबज्झो कायव्वो सव्वसंघेण ॥ 221 ॥ बहुमुंडाइवयणओ आणाजुत्तेसु गहिअपडिबंधो । विहरंतो वि मुणि च्चिय अगहिलगहिलस्स णीईए ॥ 222 ॥ अत्थपयभावणाणं अरत्तदुट्ठस्स सुद्धचित्तस्स । दोसलवे वि विणस्सइ ण भावचरणं जओ भणिअं ॥ 223 ॥ बकुसकुसीलेहिं तित्थं दोसलवा तेसु णियमसंभविणो । जै तेहिं वज्जणिज्जो अवज्जणिज्जो तओ णत्थि ॥ 224 ॥ आसयसुद्धी तओ गुरुपरतंतस्स सुद्धलिंगस्स । भावजइत्तं जुत्तं अज्झप्पज्झाणणिरयस्स ॥ 225 ॥ इय सत्तलक्खणत्थो संगहिओ सुबहुतंतवक्कत्थं । फुडविअडो वि य भणिओ सपरेसिमणुग्गहट्ठाए ॥ 226 ॥ तवगणरोहणसुरगिरिसिरिणयविजयाभिहाणविबुहाण । सीसेणं पियं रइअं पगरणमेअं सुहं देउ ॥ 227 ॥ 35 Page #46 -------------------------------------------------------------------------- ________________ // 4 // . ||सामाचारी ॥ जह मुणिसामायरि संसेविय परमनिव्वुई पत्तो । तह वद्धमाणसामिय ! होमि कयत्थो तुह थुईए ॥ 1 ॥ सापज्जजोगविरओ तुज्झ तिगुत्तो सुसञ्जओ समए । आया सामाचारी समायरन्तो अं उवउत्तो ॥ 2 ॥ एसा णिच्छयणयओ इच्छाकाराइगेज्झपरिणामो । ववहारओ अ दसविहसद्दपओगो मुणेअव्वो ॥ 3 ॥ इच्छामिच्छातहक्कारो आवसिया य णिसीहिया । आपुच्छणा य पडिपुच्छा छन्दणा य णिमन्तणा उवसंपया य काले सामायारी भवे दसविहा u। एएस अयमट्ठो तुह सिद्धन्ते मए दिट्ठो जं णियणियकज्जम्मी इच्छासंपच्चयत्थ विहिवक्कं । सो खलु इच्छाकारो तहा पहण्णा य परकज्जे अब्भत्थणाविहाणे इच्छाकारो समुचिओ दोण्हं । आराहणमाणाए गुरूण ठीपालणं च जओ उच्चांगोअविहाणं अभिओगणिमित्तकम्महाणी a। सासणमाणो अहवे एत्तो च्चिय हंदि सुहभावा ॥ 8 ॥ ण य केवलभावेणं हियकज्जे वीरिअं न्निगृह्ण्तो। विरियायारविसोहियचरणोचियणिज्जरं पावे ॥ 9 ॥ अब्भत्थिएण वि इमो एत्तो च्चिय णेव णिप्फलो कज्जो । कारणदीवणयाए कज्जो व इमो असत्तीइ ॥ 10 ॥ अणिगूहियबलविरएण साहुणा ताव जेण होयव्वं । अब्भत्थणा ण कज्जा तेण विणा कज्जमुक्किट्ठ ॥ 11 ॥ ॥ 7 ॥ -30 Page #47 -------------------------------------------------------------------------- ________________ अब्भत्थणं वि कुज्जा गेलनाईहि~ कारणेहिं तु । रायणियं वज्जित्ता मोत्तुं नाणाइअं कज्जं ॥ 12 ॥ करणं पुण आणाए विरियायारो त्ति णेव पडिसिद्धं । परकज्जत्थणणासे दट्टणं णिज्जलाए ॥ 13 ॥ जै वि हु इच्छाकारो बलाभिओगस्स वार्न्न्त्त्त्थाए। तह वि हु सा मज्जाया अण्णत्थ वि होइ कायव्वा ॥ 14 ॥ आणाबलाभिओगो सव्वत्थ ण कप्पइ त्ति उस्स्ग्गो। अववायओ अ ईसिं कप्पइ सो आसणाएणं ॥ 15 ॥ पढमं इच्छाकारो तत्तो ANA तओ अ अभिओगो। जोग्गे वि अणुवओगा खरण्टणा होइ खलियम्मि ॥ 16 ॥ तीसे ण दोसलेसो नूणं दोसावहो पसत्थो त्ति । परिकम्मिओ ण जीवियघायकरो वच्छणांगो वि ॥ 17 ॥ जो सयमेव य भीओ वेयावच्चं करेइ आय्रिओ। तेण णियपाणिण च्चिय सीसा किज्जंति अविणीआ ॥ 18 ॥ इच्छाकारं किच्चा अदीणमणस्स लद्धिविरहे वि। विउलो णिज्जरलाभो होइ धुवं भावदाणेणं __ ॥ 19 ॥ जो मिच्छ त्ति पओगो निय्स्ण्ज्म्जोग्दुप्पुत्त्म्मि। सो खलु मिच्छाकारो तुह सिद्धते समुवइट्ठो ॥ 20 ॥ णेयो णिज्जरहेऊ मिच्छामीदुक्कडं इय पोगो। णिच्छयमिच्छाकारो तयट्ठसंपच्चयपौत्तो ॥ 21 ॥ आणाराहणजोगो तत्तो पुण hoi tivvsNvego। ऐविउलणिज्जद्धा अपुणकरणसंगओ एसो ॥ 22 ॥ दक्खस्सेयपओगे णियमा उल्लसइ तारिसो भावो। अण्णपओगे भयणा तेणं अच्चायरो इह यो ॥ 23 ॥ 30 Page #48 -------------------------------------------------------------------------- ________________ मि त्ति मिउमद्दवत्ते छ त्ति य दोसाण छायणे होइ। मि त्ति य मेराइठिओ दु ति दुर्गच्छामि अप्पाणं ॥ 24 ॥ कत्ति कडं मे पावंडत्ति य डेवेमि तं उवसमेणं । एसो मिच्छादुक्कडपयक्खरत्थो समासेणं ॥ 25 ॥ ण य संकेयाहीणो अत्थो इट्ठो ण वण्णमित्तस्स । दिट्ठो य णिरपवायं मनणा ताणा य मन्तो त्ति ॥ 26 ॥ आभोगा पुणकरणे नूणं मिच्छुक्कडे भवे मिच्छा। माया नियडी य तओ मिच्छत्तं पि य जओ भणियं ॥ 27 ॥ जो जहवायं न कुणै मिच्छद्दिट्ठी तओ हु को अन्नो। वडि य मिच्छत्तं परस्स संकं जणेमाणो .. ॥ 28 ॥ तम्हा अकरणय च्चिय कहियं नु तए पए पडिक्कमणं । नो पुण उवेच्च करणे असइ करणे य पडिक्कमणं ॥ 29 ॥ सच्चत्तपच्चयटुं जं अटे किर गुरुवित्त्त्थ्म्मि। . रुइपुव्वं अभिहाणं लक्खिज्जइ सो तहक्कारो. ॥ 30 ॥ कप्पाकप्पम्मि ठियस्सुवओगे सव्वगुणवओ जिन्नो। वायणमाइम्मि हवे अविगप्पेणं तहक्कारो ॥ 31 ॥ इयरम्मि विगप्पेणं सो यं विगप्पो ववढिओ एसो। संविग्गे गीयम्मि अ तहेव अण्णत्थ जुत्तिखमे ॥ 32 ॥ नाणेण जाणइ च्चिय संवेगेणं तहेव य खेइ। तो तदुभयगुणजुत्ते अतहक्कारो अभिणिवेसा ॥ 33 ॥ नणु सव्वं जिणवयणं जुत्तिखमं तेण को विसेसोऽयं । भन्नै आणागेज्झे पडुच्च अत्थे विसेसोऽयं . ॥ 34 ॥ एत्तो तिव्वा सद्धा तीए micchttmohkmmkho| अण्णेसि पि पवित्ती विणओ तित्थंकराणा य ॥ 35 ॥ .36 Page #49 -------------------------------------------------------------------------- ________________ // 36 / / // 37 // // 38 // // 39 // // 40 // // 41 // गच्छंतस्सुवउत्तं गुरूवएसेण विहियकज्जेण । . आवस्सिय त्ति सद्दो णेया आवस्सिया णाम सा य पइण्णा तीसे भंगे किर पायडो मुसावाओ । ण य तं विणा वि किरिया सुद्धाणंगं पहाणं ति ण य दोसबहुलभावा सामायारीन्निमित्त्क्म्म्खो। वयमेत्तं णिव्विसयं इच्चाइ सतंतसिद्धमिणं नणु एगट्ठत्तणओ कह एत्थ णिसीहियाइ ण पोगो। भन्नै एस विभागो गमणागमणप्पओअणओ होइ अगमणे इरियाविसोहिस्ज्झान्न्य्झान्न्माइगुन्ना। कारणियं पुण गमणं तेण वि भेओ भवे आसिं एवं णिसीहिया कयपडिसेहस्सोग्गहप्पपवेसम्मि । हंदि णिसीहियसद्दो उचिओ अण्णत्थजोगेंणं दढजत्तुवओगेणं गुरुदेवोग्गहमहीपवेसम्मि । i8 इहराणिटुं तेण णिसेहो इह पहाणो एत्तो चेइयसिहराइदंसणे च्चिय गयाइओसरणं । / सड्डाण वि साहूणं किमंग पुण एत्थ वत्तव्वं झाणेणं ठाणेण वि णिसीहियाए परो हवै ज्त्तो। अणिसिद्धस्स णिसीहिय वायमित्तं ति वयणाओ होइ पइण्णाभंगे भीरुअभावा अओ दढो जत्तो । तप्पुब्विया य किरिआ फला य तब्भाववुड्डिकरी णियहियकज्जपइण्णाणिवेअणं पइ गुरुं विणयपुव्वं । आपुच्छण त्ति णेया सेयं तप्पुव्वयं कम्म जेण गुरू विहिणाया दाएइ विहिं खु तस्स आन्नाए। तत्तो विहिपडिवत्ती सुहभावा तत्थ विग्घखओ ॥ 42 ॥ ॥ 43 // // 44 // // 45 // .. // 46 // // 47 // 40 Page #50 -------------------------------------------------------------------------- ________________ // 48 // // 49 // // 50 // // 51 // // 52 // // 53 // तत्तो इट्ठसमत्ती तयणुबंधो अ पुण्णपावखया । सुगैगुरुसंगलाभा परमपयस्स वि हवे लद्धी एवंभूअणएणं मंगलमापुच्छणा हवे एवं । बहुवेलाइकमेणं सव्वत्थ वि सा तओ उचिया विहिए कज्जे कज्जो अहवा णिस्संकियं प्र्म्ज्त्तो। इय बहुवेलापुच्छा दिट्ठा सामण्णकज्जे वि पुच्छा किर पडिपुच्छा गुरुपुव्वणिवेइयस्स अट्ठस्स । कज्जंतराइजाणणहेउं धीराण कीसमए खलणाइपवित्तीए तिक्खुत्तो अहव विहिपओगे वि । पुव्वणिसिद्धे अण्णे पडिपुच्छमुवट्ठिए बिति इहयं आपुच्छा खलु पडिपुच्छाए करेइ उव्यार्ण्। . फलमिटुं साहेउं णेव सतंतत्तणं वहै . ण य एसा पुच्छ च्चिय उवाहिभेया य कज्जभेयवसा । अण्णह कहं ण पविसे इच्छाकारस्स कुच्छिंसि गुरुआणाइ जहरिहं दाणं साहूण पुव्य्घिअस्स्। छंदणसामायारी विसेसविसया मुणेयव्वा एसा जमत्तलद्धियविसिट्ठतवकारगाइजइजुग्गा । अहियगहणं च तेसिं अणुग्गहढे अणुण्णायं आणासुद्धो भावो देइ बहुं णिज्जरं ण गहणं वि। असणागहणे वि तओ फलसिद्धी छंदगस्स हवे जै वि हु ण दाणगहणप्पभवं सुकडाणुमोअणं तत्थ । तह वि तयं विहिपालणसमुब्भवं होइ णियमेणं नाणादुवग्गहस्सासंसाए छंदगो कुणौ किच्चं । ण य पत्थितो तत्तो पच्चुवयारं च कित्तिं च .. . .41 ॥ 54 // // 55 // // 56 // // 57 // // 58 // // 59 // Page #51 -------------------------------------------------------------------------- ________________ कारेउ अ इअरो वि हु एत्तो एयस्स हौ लाभो त्ति । नो पुण अलस्सत्तणओ पच्चुवयारं च दाइंतो ॥ 60 ॥ एवं एयगुणाणं कहिया गंभीरधीरया दोण्हं । छंदणसामायारी एएहि परिजिआ होइ ॥ 61 ॥ गुरुपुच्छाइ मुणीणं अग्गहियसंपत्थणा न्निम्ण्त्न्न्या। सज्झायाइरयस्स वि कज्जुज्जुत्तस्स सा होइ ॥ 62 ॥ इच्छाऽविच्छेदेणं कज्जुज्जोगो अ हंदि पैसमयं । परिणयजिणवयणाणं एसो अ महाणुभावाणं ॥ 63 ॥ माणुस्सं संसारे मरुम्मि कप्पडुमो व्व ऐदुल्ह्ण्। ... एयं लभ्रूण सया अप्पमत्तेणेव होयव्वं ॥ 64 ॥ छुहिअस्स जहा खणमवि विच्छिज्जइ णेव भोअणे इच्छा । एवं मोक्खट्ठीणं छिज्जइ इच्छा ण कज्जम्मि ॥ 65 ॥ सिद्धे मुणीण कज्जे तम्मि वि इच्छोचिया असिद्ध्म्मि। उक्किट्ठे तेणेव य समत्थियं किर णमुत्थु त्ति ... ॥ 66 ॥ इच्छाविच्छेओ विय ण तारिसो जोग्गयं विणा भ्द्दो॥ भद्दा कर्हि णु इच्छा उज्जू वंको य दो मग्गा ॥ 67 ॥ तम्हा गुरुपुच्छाए इहमहिगयजोग्गओ कुन्नु। किच्चं अकए किच्चे वि फलं तीए इहरा फलाभावो ॥ 68 ॥ तयहीणकज्जगहणे वयणं उवसंपया उवगमस्स । सा पुण तिविहा भणिया नाणे दंसण चरिते य ॥ 69 ॥ वत्तणसंधणगहणे नाणे सुत्तत्थतदुभयं ppp। . emeva दंसणम्मि वि वत्तणमिहयं थिरीकरणं ॥ 70 ॥ घडणं च संधणा किर तस्स पएसंतरम्मि न्न्त्त्त्थ्स्स्। गहणं अपुव्वधरणं इहयं चौरो इमे भंगा । ॥ 71 ॥ Page #52 -------------------------------------------------------------------------- ________________ // 72 // // 73 // // 74 // // 75 // // 76 // // 77 // संदिट्ठो संदिट्ठस्सेवमसंदिट्ठयस्स संदिट्ठो । संदिट्ठस्स य इयरो इयरो इयरस्स णायव्वो पढमो एत्थ विसुद्धो बितियपदेणं तु हंदि इयरे वि। अव्वोच्छित्तिणिमित्तं जेणं ते वि य अणुण्णाया कारणजायं पप्प य नाणिट्ठफला तया अणापुच्छा । एत्थ य णेगमणओ परोप्परं तारतम्मं वि इहयं अत्थग्गहणे एस विही जिणवरेहिं पण्णत्तो । पुव्विं उचिए ठाणे पमज्जणा होइ कायव्वा दोन्नि निसिज्जाउ तओ कायव्वाओ गुरूण अक्खाणं । अकयसमोसरणस्स उ वक्खाणुचिय त्ति उस्सग्गो खेले य काइयाए जोग्गाइं मत्तयाइं दो होति । तयवत्थेण वि अत्थो दायव्वो एस. भावत्थो । तावैया वि य सत्ती इहरा नूणं निगूहिया होइ । सत्तिं च णिगृहंतो चरणविसोहि कहं पावे. अणुओगदायगस्स उ काले कजंतरेण णो लाहो । कप्पडववहारेणं को लाहो रयणजीवीस्स वंदंति तओ सव्वे वक्खाणं किर सुणंति जाविया। तत्तो काउस्सग्गं करेंति सव्वे अविग्घट्ठा जै वि हु मंगलभूयं सव्वं सत्थं तहा वि सामण्णं । एयम्मि उ विग्घखओ मंगलबुद्धी ई एसो वंदिय तत्तो वि गुरुं णच्चासणे य णाइदूरे a। ठाणे ठिया सुसीसा विहिणा वयणं पडिच्छंति वक्खाणम्मि समत्ते काइयजोगे kayammi vNdNti। अणुभासगमन्ने पुण वयंति गुरुवंदणावसरे ॥ 78 ॥ ॥ 79 // // 80 // // 81 // // 82 // // 83 // 43 Page #53 -------------------------------------------------------------------------- ________________ नणु जेडे वंदणयं इहयं जै सोऽहिगिच्च प्ज्जाय्ण्। वक्खाणलद्धिविगले तो तम्मि णिरत्थयं णु तयं * . ॥ 84 ॥ पज्जाएण वि लहुओ वक्खाणगुणं पडुच्च जै जेट्ठो । आसायणा इमस्स वि वंदावंतस्स रायणियं ॥ 85 ॥ भन्नै इहयं जेट्ठो वक्खाणगुणं पडुच्च न्नाय्व्वो। सो वि य रायणिओ खलु तेण गुणेणं ति णो दोसो . ॥ 86 / / जाणंतस्स हि अगुणं अप्पाणं सगुणभावविक्खायं । वंदावंतस्स परं दोसो मायाइभावेणं । .. ॥ 87 ॥ एत्तो अववाएणं पागडपडिसेविणो वि सुसत्थं । वंदणयमणुण्णायं दोसाणुववूहणाजोगा ॥ 88 ॥ निच्छयणएण इहयं पज्जाओ वा वओ वा ण पमाणं । / ववहारस्स पमाणं उभयणयमयं च घेत्तव्वं ॥ 89 ॥ एएण नाणगुणओ लहुओ जै वंदणारिहो नूणं । / होइ गिहत्थो वि.तहा गुणंतरेणं ति णिद्दलियं ... ॥ 90 ॥ जेणेवं ववहारो विराहिओ होइ सो वि बलिअयरो । ववहारो वि हु बलवं इच्चाइअवयणसिद्धमिणं ॥ 91 ॥ उभयगहणा य णियणियठाणे कहियस्स सेवणं सेयं । तेण ण कत्थइ कस्स वि दोसोऽगहणे वि णायव्वो ॥ 92 ॥ चरणोवसंपया पुण वेयावच्चे य होइ खमणे य । सीयणमाइवसेणं गमणं पुण अण्णगच्छम्मि ॥ 93 ॥ आगंतुगो य पुराणओ अ जै दो वि आवकहियाओ । . तो तेसु लद्धिमंतो ठप्पो इयरो अ दायव्वो ॥ 94 ॥ अह दो वि लद्धिमंता दिज्जइ आगंतुओ च्चिय तया णं । तयणिच्छाए इयरो तयणिच्छाए अ तच्चाओ ॥ 95 ॥ 44 Page #54 -------------------------------------------------------------------------- ________________ इयरेसु वि भंगेसु एव विवेगो तहेव खमणे वि । अविगिट्ठविगिट्ठम्मि य गणिणा गच्छस्स पुच्छाए ॥ 96 ॥ खणमवि मुणीण कप्पइ णेव अदिनोग्गहस्स परिभोगो । इयराऽजोगे गेज्झो अवग्गहो देवयाए वि ॥ 97 ॥ एवं सामायारी कहिया दसहा समासओ एसा । जिणआणाजुत्ताणं गुरुपरतंताण साहूणं ॥ 98 ॥ अज्झप्पज्झाणरयस्सेसा परमत्थसाहणं होइ । मग्गम्मि चेव गमणं एयगुणस्सणुवओगे वि ॥ 99 ॥ किं बहुणा. इह जह जह रागद्दोसा लहुं विलिज्जंति । तह तह पयट्टिअव्वं एसा ANA जिर्णिदाणं ॥ 100 ॥ इय संथुओ महायस जगबंधव वीर देसु मह बोहिं । तुह थोत्तेण धुव च्चिय जायै जसविजयसंपत्ती ॥ 101 ॥ = ॥ आराधकविराधकचतुर्भङ्गी ॥ श्रुतशीलव्यपेक्षायामाराधकविराधको । प्रत्येकसमुदायाभ्यां चतुर्भङ्गीं श्रितौ श्रुतौ ॥ 1 ॥ द्रव्याज्ञाराधनादत्र देशाराधक इष्यते । . सामाचारी तु साधूनां तन्त्रमत्र न केवलम् ॥ 2 ॥ भग्नव्रतक्रियानात्तक्रियौ देशविराधको । क्रियाप्राधान्यमाश्रित्य ज्ञायते परिभाषितौ श्रुतशीलसमावेशात्सर्वाराधक इष्यते । संमील्य न पृथक् सिद्धं देशाराधकताद्वयम् ॥ 3 ॥ ॥ 4 ॥ 45 Page #55 -------------------------------------------------------------------------- ________________ अप्राप्तिः प्राप्तभङ्गो वा द्वयोर्यत्र नियोगतः । अस्पर्शान्मोक्षहेतूनां स तु सर्वविराधकः ॥ अध्यात्मसारः ॥ अध्यात्मशास्त्रमाहात्म्याधिकारः ॥ 1 ॥ ऐन्द्रश्रेणिनतः श्रीमानन्दतान्नाभिनन्दनः । उद्दधार युगादौ यो जगदज्ञानपङ्कतः । ॥ 1 ॥ श्रीशान्तिस्तान्तिभिद्भूयाद्भविनां मृगलाञ्छनः । गावः कुवलयोल्लासं कुर्वते यस्य निर्मला: ॥ 2 ॥ श्रीशैवेयं जिनं स्तौमि भुवनं यशसेव यः । मारुतेन मुखोत्थेन पाञ्चजन्यमपूपुरत् ॥ 3 ॥ जीयात् फणिफणप्रान्तसंक्रान्ततनुरेकदा । उद्धर्तुमिव विश्वानि. श्रीपाझे बहुरूपभाक् जगदानन्दनः स्वामी जयति ज्ञातनन्दनः । / उपजीवन्ति यद्वाचमद्यापि विबुधाः सुधाम् एतानन्यानपि जिनान्नमस्कृत्य गुरूनपि । अध्यात्मसारमधुना प्रकटीकर्तुमुत्सहे शास्त्रात्परिचितां सम्यक्संप्रदायाच्च धीमताम् । इहानुभवयोगाच्च प्रक्रियां कामपि ब्रुवे योगिनां प्रीतये पद्यमध्यात्मरसपेशलम् । भोगिनां भामिनीगीतं संगीतकमयं यथा ॥ 8 ॥ कान्ताधरसुधास्वादाचूनां यज्जायते सुखम् । बिन्दुः पार्श्वे तदध्यात्मशास्त्रास्वादसुखोदधेः . ॥ 9 ॥ ॥ ॥ . . rm - 3 w9 v // // 41 Page #56 -------------------------------------------------------------------------- ________________ // 10 // // 12 // // 13 // // 14 // // 15 // अध्यात्मशास्त्रसंभूतसंतोषसुखशालिनः । गणयन्ति न राजानं न श्रीदं नापि वासवम् यः किलाशिक्षिताध्यात्मशास्त्रः पाण्डित्यमिच्छति । उत्क्षिपत्यङ्गुली पशुः स स्व फललिप्सया दम्भपर्वतदम्भोलि: सौहार्दाम्बुधिचन्द्रमाः । अध्यात्मशास्त्रमुत्तालमोहजालवनानलः अध्वा धर्मस्य सुस्थ: स्यात्पापचौरः पलायते । अध्यात्मशास्त्रसौराज्ये न स्यात्कश्चिदुपप्लवः येषामध्यात्मशास्त्रार्थतत्त्वं परिणतं हृदि । कषायविषयावेशक्लेशस्तेषां न कर्हिचित् निर्दयः कामचण्डालः पण्डितानपि पीडयेत् । यदि नाध्यात्मशास्त्रार्थबोधयोधकृपा भवेत् विषवल्लिसमां तृष्णां वर्धमानां मनोवने । अध्यात्मशास्त्रदात्रेण छिन्दन्ति परमर्षयः वने वेश्म धनं दौस्थ्ये तेजो ध्वान्ते जलं मरौ । दुरापमाप्यते धन्यैः कलावध्यात्मवाङ्मयम् वेदान्यशास्त्रवित् क्लेशं रसमध्यात्मशास्त्रवित् । भाग्यभृद्भोगमाप्नोति खते चन्दनं खरः भुजास्फालनहस्तास्यविकाराभिनयाः प्रे। अध्यात्मशास्त्रविज्ञास्तु वदन्त्यविकृतेक्षणाः अध्यात्मशास्त्रहेमाद्रिमथितादागमोदधेः । भूयांसि गुणरत्नानि प्राप्यन्ते विबुधैर्न किम् रसो भोगावधि: कामे सद्भक्ष्ये भोजनावधिः । अध्यात्मशास्त्रसेवायां रसो निरवधिः पुनः ॥ 16 ॥ 17 ॥ // 18 // // 19 // // 20 // // 21 // Page #57 -------------------------------------------------------------------------- ________________ // 22 // कुत्र्क्ग्र्न्थ्स्र्व्स्व्ग्र्व्ज्व्र्विकारिन्नी। एति दृङ्निर्मलीभावमध्यात्मग्रन्थभेषजात् धनिनां पुत्रदारादि यथा संसारवृद्धये । तथा पाण्डित्यहप्तानां शास्त्रमध्यात्मवर्जितम् अध्येतव्यं तदध्यात्मशास्त्रं भाव्यं पुनः पुनः । अनुष्ठेयस्तदर्थश्च देयो योग्यस्य कस्यचित् ॥ 23 ॥ . . . // 24 // अध्यात्मस्वरूपाधिकारः ॥ 2 ॥ . भगवन् किं तदध्यात्मं यदित्थमुपवर्ण्यते । . शृणु वत्स यथाशास्त्रं वर्णयामि पुरस्तव ॥ 1 ॥ गतमोहाधिकाराणामात्मानमधिकृत्य या । प्रवर्तते क्रिया शुद्धा तदध्यात्म जगुर्जिनाः' ॥ 2 ॥ सामायिकं यथा सर्वचारित्रेष्वनुवृत्तिमत् । अध्यात्म सर्वयोगेषु तथानुगतमिष्यते . अपुनर्बन्धकाद्यावद्गुणस्थानं चतुर्दशम् । क्रमशुद्धिमती तावत् क्रियाध्यात्ममयी मता आहारोपधिपूजद्धिगौरवप्रतिबन्धतः । भवाभिनन्दी यां कुर्यात् क्रियां साध्यात्मवैरिणी ॥ 5 ॥ क्षुद्रो लाभरतिर्दीनो मत्सरी भयवान् शठः । अज्ञो भवाभिनन्दी स्यान्निष्फलारम्भसंगतः . ॥ 6 ॥ शान्तो दान्तः सदा गुप्तो मोक्षार्थी विश्ववत्सलः । निर्दम्भां यां क्रियां कुर्यात् साध्यात्मगुणवृद्धये ॥ 7 ॥ अत एव जनः पृच्छोत्पन्नसंज्ञः पिपृच्छिषुः । साधुपार्श्व जिगमिषुर्धर्मं पृच्छन् क्रियास्थितः ॥ 4 ॥ ॥ 8 ॥ 48. Page #58 -------------------------------------------------------------------------- ________________ // 9 // // 10 // // 12 // // 13 // // 14 // प्रतिपित्सुः सृजन् पूर्व प्रतिपन्नश्च दर्शनम् । श्राद्धो यतिश्च त्रिविधोऽनन्तांशक्षपकस्तथा दृङ्मोहक्षपको मोहशमकः शान्तमोहकः । क्षपकः क्षीणमोहश्च जिनोऽयोगी च केवली यथाक्रमममी प्रोक्ता असंख्यगुणनिर्जराः । यतितव्यमतोध्यात्मवृद्धये कलयापि हि ज्ञानं शुद्धं क्रिया शुद्धत्यंशौ द्वाविह संगतौ । चक्रे महारथस्येव पक्षाविव पतत्रिण: तत्पञ्चमगुणस्थानादारभ्यैवैतदिच्छति । निश्चयो व्यवहारस्तु पूर्वमप्युपचारतः चतुर्थेपि गुणस्थाने शुश्रूषाद्या क्रियोचिता । . अप्राप्तस्वर्णभूषाणां रजताभूषणं यथा अपुनर्बन्धकस्यापि या क्रिया शमसंयुता । . चित्रा दर्शनभेदेन धर्मविघ्नक्षयाय सा . अशुद्धापि हि शुद्धायाः क्रिया हेतुः सदाशयात् । तानं रसानुवेधेन स्वर्णत्वमधिगच्छति अतो मार्गप्रवेशाय व्रतं मिथ्यादृशामपि । द्रव्यसम्यक्त्वमारोप्य ददते धीरबुद्धयः यो बुद्ध्वा भवनैर्गुण्यं धीरः स्याद् व्रतपालने । स योग्यो भावभेदस्तु दुर्लक्ष्यो नोपयुज्यते नो चेद्भावपरिज्ञानात्सिद्ध्यसिद्धिपराहतेः । दीक्षाऽदानेन भव्यानां मार्गोच्छेदः प्रसज्यते अशुद्धानादरेऽभ्यासायोगान्नो दर्शनाद्यपि । सिध्येन्निसर्गजं मुक्त्वा तदप्याभ्यासिकं यतः 49 ॥ 15 ॥ ॥ 16 // // 17 // // 18 // // 19 // // 20 // Page #59 -------------------------------------------------------------------------- ________________ // 21 // // 22 // // 23 // // 24 // शुद्धमार्गानुरागेणाशठानां या तु शुद्धता । . गुणवत्परतन्त्राणां सा न क्वापि विहन्यते - विषयात्मानुबन्धैर्हि त्रिधा शुद्धं यथोत्तरम् । ब्रुवते कर्म तत्राद्यं मुक्त्यर्थं पतनाद्यपि अज्ञानिनां द्वितीयं तु लोकदृष्ट्या यमादिकम् । तृतीयं शान्तवृत्त्या तत्तत्त्वसंवेदनानुगम् आद्यान्नाज्ञानबाहुल्यान्मोक्षबाधकबाधनम् । सद्भावाशयलेशेनोचितं जन्म परे जगुः । द्वितीयाद्दोषहानिःस्यात्काचिन्मण्डूकचूर्णवत् । आत्यन्तिकी तृतीयात्तु गुरुलाघवचिन्तया अपि स्वरूपतः शुद्धा क्रिया तस्माद्विशुद्धिकृत् । मौनीन्द्रव्यवहारेण मार्गबीजं दृढादरात् गुर्वाज्ञापारतन्त्र्येण द्रव्यदीक्षाग्रहादपि । वीर्योल्लासक्रमात्प्राप्ता बहवः परमं पदम् .. अध्यात्माभ्यासकालेऽपि क्रिया काप्येवमस्ति हि । शुभौघसंज्ञानुगतं ज्ञानमप्यस्ति किञ्चन अतो ज्ञानक्रियारूपमध्यात्म व्यवतिष्ठते । एतत्प्रवर्द्धमानं स्यान्निर्दम्भाचारशालिनाम् ॥ 25 ॥ ॥ 27 // . // 28 // // 29 // दम्भत्यागाधिकारः ॥ 3 ॥ दम्भो मुक्तिलतावह्निर्दम्भो राहुः क्रियाविधौ । दौर्भाग्यकारणं दम्भो दम्भोऽध्यात्मसुखार्गला दम्भो ज्ञानाद्रिदम्भोलिर्दम्भः कामानले हविः । / व्यसनानां सुहृद्दम्भो दम्भश्चौरो व्रतश्रियः ॥ 1 ॥ ॥ 2 ॥ 50 Page #60 -------------------------------------------------------------------------- ________________ // 3 // m // 4 // - // 5 // I w // 6 // // 7 // // 8 // dambhena व्रतमास्थाय यो वाञ्छति परं पदम् । लोहनावं समारुह्य सोऽब्धेः पारं यियासति किं व्रतेन तपोभिर्वा दम्भश्चेन्न निराकृतः । किमादर्शेन किं दीपैर्यद्यान्ध्यं न दृशोर्गतम् केशलोचधराशय्याभिक्षाब्रह्मव्रतादिकम् । दम्भेन दुष्यते सर्वं त्रासेनेव महामणिः सुत्यजं रसलाम्पट्यं सुत्यजं देहभूषणम् । सुत्यजाः कामभोगाश्च दुस्त्यजं दम्भसेवनम् स्वदोषनिह्नवो लोकपूजा स्याद् गौरवं तथा । इयतैव कदर्थ्यन्ते दम्भेन बत बालिशाः असतीनां यथा शीलमशीलस्यैव वृद्धये । दम्भेनाव्रतवृद्ध्यर्थं व्रतं वेषभृतां तथा । जानाना अपि दम्भस्य स्फुरितं बालिशा जनाः । तत्रैव धृतविश्वासाः प्रस्खलन्ति पदे पदे . अहो मोहस्य माहात्म्यं दीक्षां भागवतीमपि । दम्भेन यद्विलुम्पन्ति कज्जलेनेव रूपकम् अब्जे हिमं तनौ रोगो वने वनिर्दिने nishaa। ग्रन्थे मौर्यं कलिः सौख्ये धर्मे दम्भ उपप्लव: अत एव न यो धर्तुं मूलोत्तरगुणानलम् । युक्ता सुश्राद्धता तस्य न तु दम्भेन जीवनम् परिहर्तुं न यो लिङ्गमप्यलं दृढरागवान् । संविज्ञपाक्षिकः स स्यान्निर्दम्भः साधुसेवकः निर्दम्भस्यावसन्नस्याप्यस्य शुद्धार्थभाषिणः । निर्जरां यतनां दत्ते स्वल्पापि गुणरागिणः ॥ 9 ॥ ॥ 10 ॥ // 11 // // 12 // // 13 // // 14 // pa1 Page #61 -------------------------------------------------------------------------- ________________ // 15 // // 16 // // 17 // // 18 // व्रतभारासहत्वं ये विदन्तोप्यात्मनः स्फुटम् । / दम्भाद्यतित्वमाख्यान्ति तेषां नामापि पाप्मने कुर्वते ये न यतनां सम्यक्कालोचितामपि । तैरहो यतिनाम्नैव दाम्भिकैर्वञ्च्यते जगत् धर्मीतिख्यातिलाभेन प्रच्छादितनिजाश्रवः । तृणाय मन्यते विश्वं हीनोपि धृत्कइत्व्ः। .. आत्मोत्कर्षात्ततो दम्भी परेषां चापवादतः । बध्नाति कठिनं कर्म बाधकं योगजन्मनः आत्मार्थिना ततस्त्याज्यो दम्भोऽनर्थनिबन्धनम् । शुद्धिः स्यादृजुभूतस्येत्यागमे प्रतिपादितम् जिनैर्नानुमतं किंचिन्निषिद्धं वा न सर्वथा । कार्ये भाव्यमदम्भेनेत्येषाज्ञा पारमेश्वरी । अध्यात्मरतचित्तानां दम्भः स्वल्पोऽपि नोचितः । छिद्रलेशोऽपि पोतस्य सिन्धुं लङ्घयतामिव .. दम्भलेशोपि मल्ल्यादेः स्त्रीत्वानर्थनिबन्धनम् । अतस्तत्परिहाराय यतितव्यं महात्मना ॥ 19 ॥ ॥ 20 // // 21 // // 22 // भवस्वरूपचिन्ताधिकारः ॥ 4 ॥ तदेवं निर्दम्भाचरणपटुना चेतसि भवस्वरूपं संचिन्त्यं क्षणमपि समाधाय सुधिया । इयं चिन्ताऽध्यात्मप्रसरसरसीनीरलहरी सतां वैराग्यास्थाप्रियपवनपीना सुखकृते - ॥ 1 ॥ इत: कामौर्वाग्निर्व्वलति परितो दुःसह इतः पतन्ति ग्रावाणो विषयगिरकूटाद्विघटिताः । पर Page #62 -------------------------------------------------------------------------- ________________ // 2 // // 4 // इतः क्रोधावर्तो विकृतितटिनीसंगमकृतः समुद्रे संसारे तदिह न भयं कस्य भवति प्रियाज्वाला यत्रोद्वमति रतिसंतापतरला कटाक्षान् धूमौघान् कुवलयदलश्यामलरुचीन् । अथाङ्गान्यङ्गाराः कृतबहुविकाराश्च विषया दहन्त्यस्मिन्वह्रौ भववपुषि शर्म क्व सुलभम् गले दत्वा पाशं तनयवनितास्नेहघटितं निपीड्यन्ते यत्र प्रकृतिकृपणाः प्राणिपशवः । नितान्तं duHqhArtA विषमविषयैर्घातकभटैर्भव:सूनास्थानं तदहह महासाध्वसकरम् अविद्यायां रात्रौ चरति वहते मूर्ध्नि विषमं कषायव्यालौघं क्षिपति विषयास्थीनि च गले । महादोषान् दन्तान् प्रकटयति वक्रस्मरमुखो न विश्वासार्होऽयं भवति भवनक्तंचर इति जना लब्ध्वा धर्मद्रविणलवभिक्षां कथमपि प्रयान्तो वामाक्षीस्तनविषमदुर्गस्थितिकृता । विलुट्यन्ते यस्यां कुसुमशरभिल्लेन बलिना भवाटव्यां नास्यामुचितममहायस्य गमनम् धनं मे गेहं मे मम सुतकलत्रादिकमतो. विपर्यासादासादितविततदुःखा अपि मुहुः । जना यस्मिन् मिथ्यासुखमदभृतः कूटघटना मयोऽयं संसारस्तदिह न विवेकी प्रसजति प्रियास्नेहो यस्मिन्निगडसदृशो यामिकभटोपमः स्वीयो वर्गो धनमभिनवं बन्धनमिव । ॥ 5 ॥ ॥ 7 // . 43 Page #63 -------------------------------------------------------------------------- ________________ // 8 // // 9 // // 10 // मदामेध्यापूर्ण व्यसनबिलसंसर्गविषमं भवः कारागेहं तदिह न रतिः क्वापि विदुषाम् । महाक्रोधो गृध्रोऽनुपरतिशृगाली च चपला स्मरोलूको यत्र प्रकटकटुशब्दः प्रचरति । प्रदीप्तः शोकाग्निस्ततमपयशोभस्म परितः स्मशानं संसारस्तदभिरमणीयत्वमिह किम् धनाशा यच्छायाप्यतिविषममूर्छाप्रणयिनी विलासो नारीणां गुरुविकृतये यत्सुमरसः । फलास्वादो यस्य प्रखरनरकव्याधिनिवह-. स्तदास्था नो युक्ता भवविषतरावत्र सुधियाम् । क्वचित् प्राज्यं राज्यं क्वचन धनलेशोप्यसुलभः क्वचिज्जातिस्फातिः क्वचिदपि च नीचत्वकुयशः । क्वचिल्लावण्यश्रीरतिशयवती क्वापि न वपुः सुरूपं वैषम्यं रतिकरमिदं कस्य नु भवे . इहोदामः कामः खनति परिपन्थी गुणमहीमविश्रामः पार्श्वस्थितकुपरिणामस्य कलहः । बिलान्यन्तःकामन्मदफणभृतां पामरमतं . वदामः किं नाम प्रकटभवधामस्थितिसुखम् तृषार्ताः खिद्यन्ते विषयविवशा यत्र भविनः करालक्रोधार्काच्छमसरसि शोषं गतवति । स्मरस्वेदक्लेदग्लपितगुणमेदस्यनुदिनं । भवग्रीष्मे भीष्मे किमिह शरणं तापहरणम् पिता माता भ्राताप्यभिलषितसिद्धावभिमतो .. गुणग्रामज्ञाता न खलु धनदाता च धनवान् । 54 ॥ 12 ॥ ॥ 13 // . Page #64 -------------------------------------------------------------------------- ________________ // 14 // // 15 // // 16 // जनाः स्वार्थस्फातावनिशमवदाताशयभृतः प्रमाता कः ख्याताविह भवसुखस्यास्तु रसिक: पणैः प्राणैर्गृह्णात्यहह महति स्वार्थ इह यान् त्य्ज्त्युच्चैलोक्स्तृन्न्व्द्घृन्न्स्तान्प्र्था । विषं स्वान्ते वक्त्रेऽमृतमिति च विश्वासहतिकृद्भवादित्युद्वेगो यदि न गदितैः किं तदधिकैः दृशां प्रान्तैः कान्तैः कलयति मुदं कोपकलितैरमीभिः खिन्नः स्याद् घनधननिधीनामपि गुणी । उपायैःस्तुत्याद्यैरपनयति रोषं कथमपीत्यहो मोहस्येयं भवभवनवैषम्यघटना प्रिया प्रेक्षा पुत्रो विनय इह पुत्री गुणरतिविवेकाख्यस्तातः परिणतिरनिन्द्या च जननी । विशुद्धस्य स्वस्य स्फुरति हि कुटुम्बं स्फुटमिदं भवे तन्नो दृष्टं तदपि बन संयोगसुखधीः पुरा प्रेमारम्भे तदनु तदविच्छेदघटने तदुच्छेदे दुःखान्यथ कठिनचेता विषहते । विपाकादापाकाहितकलशवत्तापबहुलाज्जनो यस्मिन्नस्मिन्क्वचिदपि सुखं हन्त न भवे मृगाक्षीदृग्बाणैरिह हि निहतं धर्मकटकं ' विलिप्ता हृद्देशा इह च बहुलै रागरुधिरैः । भ्रमन्त्यूश्2a क्रूरा व्यसनशतगृध्राश्च तदियं महामोहक्षोणीरमणरणभूमिः खलु भवः हसन्ति क्रीडन्ति क्षणमथ च खिद्यन्ति बहुधा रुदन्ति क्रन्दन्ति क्षणमपि विवादं विदधते । .. . . 55 ॥ 17 // // 18 // // 19 // Page #65 -------------------------------------------------------------------------- ________________ // 20 // // 21 // // 22 // पलायन्ते मोदं दधति परिनृत्यन्ति विवशा भवे मोहोन्मादं कमपि तनुभाजः परिगताः अपूर्णा विद्येव प्रकटखलमैत्रीव कुनय प्रणालीवास्थाने विधववनितायौवनमिव । अनिष्णाते पत्यौ मृगदृश इव स्नेहलहरी भवक्रीडाव्रीडा दहति हृदयं तात्विकदृशाम् प्रभाते संजाते भवति वितथा स्वापकलना द्विचन्द्रज्ञानं वा तिमिरविरहे निर्मलदृशाम् । तथा मिथ्यारूपः स्फुरति विदिते तत्त्वविषये भवोऽयं साधूनामुपरतविकल्पस्थिरधियाम् प्रियावाणीवीणाशयनतनुसंबाधनसुखैर्भवोयं पीयूषैर्घटित इति पूर्वं मतिरभूत् । अकस्मादस्माकं परिकलिततत्त्वोपनिषदामिदानीमेतस्मिन्न रतिरपि तु. स्वात्मनि रतिः दधानाः काठिन्यं निरवधिकमाविद्यकभवप्रपञ्चाः पाञ्चालीकुचकलशवन्नातिरतिदाः । .. गलत्यज्ञानाभ्रे प्रसृमररुचावात्मनि विधौ चिदानन्दस्यन्दः सहज इति तेभ्योऽस्तु विरतिः भवे या राज्यश्रीर्गजतुरगगोसंग्रहकृता न सा ज्ञानध्यानप्रशमजनिता किं स्वमनसि । बहिर्याः प्रेयस्यः किमु मनसि ता नात्मरतय- स्ततः स्वाधीनं कस्त्यजति सुखमिच्छत्यथ परम् पराधीनं शर्म क्षयि विषयकाङ्क्षौघमलिनं भवे भीतिः स्थानं तदपि कुमतिस्तत्र रमते । pa6 ॥ 23 ॥ // 24 // . // 25 // Page #66 -------------------------------------------------------------------------- ________________ // 26 // बुधास्तु स्वाधीनेऽक्षयिणि करणौत्सुक्यरहिते निलीनास्तिष्ठन्ति प्रगलितभयाध्यात्मिकसुखे तदेतद्भाषन्ते जगदंभयदानं खलु भवस्वरूपानुध्यानं शमसुखनिदानं कृतधियः । स्थिरीभूते यस्मिन्विधुकिरणकर्पूरविमला यश: श्रीः प्रौढा स्याज्जिनसमयतत्त्वस्थितिविदाम् ॥ 27 ॥ ___- = . वैराग्यसंभवाधिकारः ॥ 5 ॥ भवस्वरूपविज्ञानाद्वेषान्नैर्गुण्यदृष्टिजात् । तदिच्छोच्छेदरूपं द्राग् वैराग्यमुपजायते ॥ 1 ॥ सिद्ध्या विषयसौख्यस्य वैराग्यं वर्णयन्ति ये । मतं न युज्यते तेषां यावदाप्रसिद्धितः ॥ 2 ॥ अप्राप्तत्वभ्रमादुच्चैरवाप्तेष्वप्यनन्तशः । कामभोगेषु मूढानां समीहा नोपशाम्यति . ॥ 3 ॥ विषयैः क्षीयते कामो नेन्धनैरिव पावकः । प्रत्युत प्रोल्लसच्छक्तिर्भूय एवोपवर्द्धते सोमत्वमिव सिंहानां पन्नगानामिव क्षमा । विषयेषु प्रवृत्तानां वैराग्यं खलु दुर्लभम् अकृत्वा विषयत्यागं यो वैराग्यं दिधीर्षति । अपथ्यमपरित्यज्य स रोगोच्छेदमिच्छति ॥ 6 ॥ न चित्ते विषयासक्ते वैराग्यं स्थातुमप्यलम् । अयोधन इवोत्तप्ते निपतन्बिन्दुरम्भसः यदीन्दुः स्यात् कुहूरात्रौ फलं यद्यवकेशिनि । तदा विषयसंसर्गिचित्ते वैराग्यसंक्रमः ॥ 8 ॥ ॥ 4 = a = w // 7 = = . ... 57 Page #67 -------------------------------------------------------------------------- ________________ // 10 // // 12 // // 13 // // 14 // भवहेतुषु तद्द्वेषाद्विषयेष्वप्रवृत्तितः । . वैराग्यं स्यान्निराबाधं भवनैर्गुण्यदर्शनात् । चतुर्थेपि गुणस्थाने नन्वेवं तत् प्रसज्यते । युक्तं खलु प्रमातॄणां भवनैर्गुण्यदर्शनम् सत्यं चारित्रमोहस्य महिमा कोप्ययं खलु । यदन्यहेतुयोगेऽपि फलायोगोऽत्र दृश्यते । दशाविशेषे तत्रापि न चेदं नास्ति सर्वथा । स्वव्यापारहतासङ्गं तथा च स्तवभाषितम् यदा मरुन्नरेन्द्रश्रीस्त्वया नाथोपभुज्यते । / यत्र तत्र रतिर्नाम विरक्तत्वं तदापि ते भवेच्छा यस्य विच्छिन्ना प्रवृत्तिः कर्मभावजा । रतिस्तस्य विरक्तस्य सर्वत्र शुभवेद्यतः' अतश्चाक्षेपकज्ञानात् कान्तायां भोगसन्निधौ । न शुद्धिप्रक्षयो यस्माद्धारिभद्रमिदं वचः मायाम्भस्तत्त्वतः पश्यन्ननुद्विग्नस्ततो द्रुतम् । . तन्मध्येन प्रयात्येव यथा व्याघातवजितः भोगान् स्वरूपतः पश्यंस्तथा मायोदकोपमान् । भुञ्जानोपि ह्यसङ्गः सन् प्रयात्येव परं पदम् भोगतत्त्वस्य तु पुनर्न भवोदधिलङ्घनम् । मायोदकदृढावेशात्तेन यातीह कः पथा स तत्रैव भवोद्विग्नो यथा तिष्ठत्यसंशयम् । मोक्षमार्गेपि हि तथा भोगजम्बालमोहितः धर्मशक्तिं न हन्त्यत्र भोगयोगो बलीयसीम् । ' हन्ति दीपापहो वायुर्व्वलन्तं न दवानलम् 58 ॥ 16 ॥ ॥ 18 // // 19 // // 20 // Page #68 -------------------------------------------------------------------------- ________________ // 21 // // 22 // // 23 // // 24 // // 25 // // 26 // बध्यते बाढमासक्तो यथा श्लेष्मणि मक्षिका । शुष्कगोलवदश्लिष्टो विषयेभ्यो न बध्यते बहुदोषनिरोधार्थमनिवृत्तिरपि क्वचित् । निवृत्तिरिव नो दुष्टा योगानुभवशालिनाम् यस्मिन्निषेव्यमाणेपि यस्याशुद्धिः कदाचन । तेनैव तस्य शुद्धिः स्यात् कदाचिदिति हि श्रुतिः विषयाणां ततो बन्धजनने नियमोस्ति न । अज्ञानिनां ततो बन्धो ज्ञानिनां तु न कर्हिचित् सेवतेऽसेवमानोपि सेवमानो न सेवते । कोपि पारजनो न स्याच्छ्रयन् परजनानपि अत एव महापुण्यविपाकोपहितश्रियाम् । / गर्भादारभ्य वैराग्यं नोत्तमानां विहन्यते विषयेभ्यः प्रशान्तानामश्रान्तं विमुखीकृतैः । करणैश्चारुवैराग्यमेष राजपथः किल . स्वयं निवर्तमानैस्तैरनुदीर्णैरयन्त्रितैः । तृप्तैर्ज्ञानवतां तत्स्यादसावेकपदी मता बलेन प्रेर्यमाणानि करणानि वनेभवत् । न जातु वशतां यान्ति प्रत्युतानर्थवृद्धये पश्यन्ति लज्जया नीचैर्दुर्ध्यानं च प्रयुञ्जते । आत्मानं धार्मिकाभासाः क्षिपन्ति नरकावटे वञ्चनं करणानां तद्विरक्तः कर्तुमर्हति । सद्भावविनियोगेन सदा स्वान्यविभागवित् प्रवृत्तेर्वानिवृत्तेर्वा न संकल्पो न च श्रमः । विकारो हीयतेऽक्षाणामिति वैराग्यमद्भुतम् ॥ 27 ॥ ॥ 28 // // 29 // // 30 // // 31 // // 32 // Page #69 -------------------------------------------------------------------------- ________________ // 33 // // 34 // दारुयन्त्रस्थपाञ्चालीनृत्यतुल्याः प्रवृत्तयः । ' योगिनो नैव बाधायै ज्ञानिनो लोकवर्तिनः इयं च योगमायेति प्रकट गीयते परैः । लोकानुग्रहहेतुत्वान्नास्यामपि च दूषणम् सिद्धान्ते श्रूयते चेयमपवादपदेष्वपि । मृगपर्षत्परित्रासनिरासफलसंगता औदासीन्यफले ज्ञाने परिपाकमुपेयुषि । . चतुर्थेपि गुणस्थाने तद्वैराग्यं व्यवस्थितम् . ॥ 35 ॥ ॥ 36 // // 1 // // 2 // // 3 // __ वैराग्यभेदाधिकारः ॥ 6 ॥ तद्वैराग्यं स्मृतं दुःखमोहज्ञानान्वयात्रिधा । तत्राद्यं विषयाप्राप्तेः संसारोद्वेगलक्षणम् अत्राङ्गमनसोः खेदो ज्ञानमाप्यायकं न यत् । निजाभीप्सितलाभे च विनिपातोपि जायते ___ दुःखाद्विरक्ताः प्रागेवेच्छन्ति प्रत्यागतेः पदम् । अधीरा इव संग्रामे प्रविशन्तो वनादिकम् शुष्कतर्कादिकं किंचिद्वैद्यकादिकमप्यहो । पठन्ति ते शमनदीं न तु सिद्धान्तपद्धतिम् ग्रन्थपल्लवबोधेन गर्वोष्माणं च बिभ्रति । तत्त्वान्तं नैव गच्छन्ति प्रशमामृतनिर्झरम् वेषमात्रभृतोऽप्येते गृहस्थान्नातिशेरते । न पूर्वोत्थायिनो यस्मान्नापि पश्चान्निपातिनः गृहेऽन्नमात्रदौर्लभ्यं लभ्यन्ते मोदका व्रते । वैराग्यस्यायमर्थो हि दुःखगर्भस्य लक्षणम् SO ॥ 4 ॥ ॥ 6 // // 7 // Page #70 -------------------------------------------------------------------------- ________________ // 8 // // 9 // // 10 // // 11 // // 12 // = // 13 // कुशास्त्राभ्याससंभूतं भवनैर्गुण्यदर्शनात् । मोहगर्भ तु वैराग्यं मतं बालतपस्विनाम् सिद्धान्तमुपजीव्यापि ये विरुद्धार्थभाषिणः । तेषामप्येतदेवेष्टं कुर्वतामपि दुष्करम् संसारमोचकादीनामिवैतेषां न तात्त्विकः । शुभोऽपि परिणामो यज्जाता नाज्ञारुचिस्थितिः अमीषां प्रशमोऽप्युच्चैर्दोषपोषाय केवलम् । अन्तर्निलीनविषमज्वरानुद्भवसन्निभः कुशास्त्रार्थेषु दक्षत्वं शास्त्रार्थेषु विपर्ययः । स्वच्छन्दता कुतर्कश्च गुणवत्संस्तवोज्झनम् आत्मोत्कर्षः परद्रोहः कलहो दम्भजीवनम् । आश्रवाच्छादनं शक्त्युल्लङ्घनेन क्रियादरः गुणानुरागवैधुर्यमुपकारस्य विस्मृतिः । अनुबन्धाद्यचिन्ता च प्रणिधानस्य विच्युतिः श्रद्धामृदुत्वमौद्धत्यमधैर्य्यमविवेकिता । . वैराग्यस्य द्वितीयस्य स्मृतेयं लक्षणावली ज्ञानगर्भ तु वैराग्यं सम्यक्तत्त्वपरिच्छिदः । स्याद्वादिनः शिवोपायस्पर्शिनस्तत्त्वदर्शिनः मीमांसा मांसला यस्य स्वपरागमगोचरा । बुद्धिः स्यात्तस्य वैराग्यं ज्ञानगर्भमुदञ्चति न स्वान्यशास्त्रव्यापारे प्राधान्यं यस्य कर्मणि । नासौ निश्चयसंशुद्धं सारं प्राप्नोति कर्मणः सम्यक्त्वमौनयोः सूत्रे गतप्रत्यागते यतः । नियमो दर्शितस्तस्मात् सारं सम्यक्त्वमेव हि . 1 ॥ 14 ॥ ॥ 15 // // 16 // // 17 // = // 18 // // 19 // Page #71 -------------------------------------------------------------------------- ________________ // 20 // // 21 // // 22 // // 23 // // 24 // // 25 // अनावफलं ज्ञानमव्युत्थानमनाश्रवः । . सम्यक्त्वं तदभिव्यक्तिरित्येकत्वविनिश्चयः बहिनिर्वृत्तिमात्रं स्याच्चारित्राद् व्यावहारिकम् । अन्तःप्रवृत्तिसारं तु सम्यक्प्रज्ञानमेव हि एकान्तेन हि षट्कायश्रद्धानेऽपि. न शुद्धता । संपूर्णपर्ययालाभाद् यन्न याथात्म्यनिश्चयः यावन्तः पर्यया वाचां यावन्तश्चार्थपर्ययाः । साम्प्रतानागतातीतास्तावद्रव्यं किलैककम् स्यात्सर्वमयमित्येवं युक्तं स्वपरपर्ययैः । / अनुवृत्तिकृतं स्वत्वं परत्वं व्यतिरेकजम् ये नाम परपर्यायाः स्वास्तित्वायोगतो मताः । स्वकीया अप्यमी त्यागस्वपर्यायविशेषणात् अतादात्म्येपि संबन्धव्यवहारोपयोगतः । तेषां स्वत्वं धनस्येव व्यज्यते सूक्ष्मया धिया .. पर्यायाः स्युर्मुनेर्ज्ञानदृष्टिचारित्रगोचराः । / यथा भिन्ना अपि तथोपयोगाद्वस्तुनो ह्यमी नो चेदभावसंबन्धान्वेषणे का गतिर्भवेत् । आधारप्रतियोगित्वे द्विष्ठे न हि पृथग् द्वयोः स्वान्यपर्यायसंश्लेषात् सूत्रेऽप्येवं निदर्शितम् । सर्वमेकं विदन्वेद सर्वं jAna~stathaikakam आसत्तिपाटवाभ्यासस्वकार्यादिभिराश्रयन् । पर्यायमेकमप्यर्थं वेत्ति भावाद् बुधोऽखिलम् । अन्तरा केवलज्ञानं प्रतिव्यक्तिर्न यद्यपि । क्वापि ग्रहणमेकांशद्वारं चातिप्रसक्तिमत् ॥ 27 ॥ ॥ 28 // // 29 // // 30 // // 31 // 2 Page #72 -------------------------------------------------------------------------- ________________ // 32 // // 33 // // 34 // = // 35 // = // 37 // = अनेकान्तागमश्रद्धा तथाप्यस्खलिता सदा । सम्यग्दृशस्तयैव स्यात् संपूर्णार्थविवेचनम् आगमार्थोपनयनाद् ज्ञानं प्राज्ञस्य सर्वगम् । कार्यादेर्व्यवहारस्तु नियतोल्लेखशेखरः तदेकान्तेन यः कश्चिद्विरक्तस्यापि कुग्रहः । शास्त्रार्थबाधनात्सोऽयं जैनाभासस्य पापकृत् उत्सर्गे वापवादे वा व्यवहारेऽथ निश्चये । ज्ञाने कर्मणि वायं चेन्न तदा ज्ञानगर्भता स्वागमेऽन्यागमार्थानां शतस्येव parAya'ke । नावतारबुधत्वं चेन्न तदा ज्ञानगर्भता नयेषु स्वार्थसत्येषु मोघेषु परचालने । माध्यस्थ्यं यदि नायातं न तदा ज्ञानगर्भता । आज्ञयागमिकार्थानां यौक्तिकानां च युक्तितः । न स्थाने योजकत्वं चेन्न तदा ज्ञानगर्भता गीतार्थस्यैव वैराग्यं ज्ञानगर्भं ततः स्थितम् । उपचारादगीतस्याप्यभीष्टं तस्य निश्रया सूक्ष्मेक्षिका च माध्यस्थ्यं सर्वत्र हितचिन्तनम् । क्रियायामादरो भूयान् धर्मे लोकस्य योजनम् चेष्टा परस्य वृत्तान्ते मूकान्धबधिरोपमा । उत्साहः स्वगुणाभ्यासे दुःस्थस्येव धनार्जने मदनोन्मादवमनं मदसंमर्दमर्दनम् । असूयातन्तुविच्छेदः समतामृतमज्जनम् स्वभावान्नैव चलनं चिदान्दमयात्सदा । वैराग्यस्य तृतीयस्य स्मृतेयं लक्षणावली ॥ 38 ॥ ॥ 39 // // 40 // = // 41 // // 42 // = // 43 // 53 Page #73 -------------------------------------------------------------------------- ________________ ज्ञानगर्भमिहादेयं द्वयोस्तु स्वोपमर्दतः । . उपयोगः कदाचित् स्यान्निजाध्यात्मप्रसादतः ॥ 44 ॥ ॥ 4 ॥ वैराग्यविषयाधिकारः ॥ 7 / / विषयेषु गुणेषु च द्विधा भुवि वैराग्यमिदं प्रवर्त्तते । अपरं प्रथमं प्रकीर्तितं परमध्यात्मबुधैर्द्वितीयकम् . ॥ 1 ॥ विषया करणैरुपस्थिता अपि चानुश्रविका विकारिणः । न भवन्ति विरक्तचेतसां विषधारेव सुधासु मज्जताम् ॥ 2 ॥ सुविशालरसालमञ्जरीविचरत्कोकिलकाकलीभरैः । .. . किमु माद्यति योगिनां मनो निभृतानाहतनादसादरम् ॥ 3 ॥ रमणीमृदुपाणिकङ्कणक्वणनाकर्णनपूर्णघूर्णनाः । अनुभूतिनटीस्फुटीकृतप्रियसंगीतरता न योगिनः स्खलनाय न शुद्धचेतसां ललनापञ्चमचारुघोलना । यदियं समतापदावलीमधुरालापरतेन रोचते सततं क्षयि शुक्रशोणितप्रभवं रूपमपि प्रियं न हि । अविनाशिनिसर्गनिर्मलप्रथमानस्वकरूपदर्शिनाम् ॥ 6 ॥ परदृश्यमपायसंकुलं विषयो यत्खलु चर्मचक्षुषः । / न हि रूपमिदं मुदे यथा निरपायानुभवैकगोचरः ॥ 7 ॥ गतिविभ्रमहास्यचेष्टितैर्ललनानामिह मोदतेऽबुधः । सुकृताद्रिपविष्वमीषु नो विरतानां प्रसरन्ति दृष्टयः न मुदे मृगनाभिमल्लिकालवलीचन्दनचन्द्रसौरभम् । . विदुषां निरुपाधिबाधितस्मरशीलेन सुगन्धिवर्मणाम् ॥ 9 ॥ उपयोगमुपैति यच्चिरं हरते यन्न विभावमारुतः । न ततः खलु शीलसौरभादपरस्मिन्निह युज्यते रतिः ॥ 10 ॥ 64 Page #74 -------------------------------------------------------------------------- ________________ मधुरैर्न रसैरधीरता क्वचनाध्यात्मसुधालिहां सताम् । अरसैः कुसुमैरिवालिनां प्रसरत्पद्मपरागमोदिनाम् ॥ 11 ॥ विषमायतिभिर्नु किं रसैः स्फुटमापातसुखैर्विकारिभिः । नवमेऽनवमे रसे मनो यदि मग्नं सतताविकारिणि ॥ 12 ॥ मधुरं रसमाप्य निष्पतेद्रसनातो रसलोभिनां जलम् । परिभाव्य विपाकसाध्वसं विरतानां तु ततो दृशोर्जलम् ॥ 13 ॥ इह ये गुणपुष्पपूरिते धृतिपत्नीमुपगृह्य शेरते । विमले सुविकल्पतल्पके क्व बहिःस्पर्शरता भवन्तु ते ॥ 14 ॥ हृदि निर्वृतिमेव बिभ्रतां न मुदे चन्दनलेपनाविधिः । विमलत्वमुपेयुषां सदा सलिलस्नानकलापि निष्फला ॥ 15 ॥ गणयन्ति जनुः स्वमर्थवत्सुरतोल्लाससुखेन भोगिनः । मदनाहिविषोग्रमूर्छनामयतुल्यं तु तदेव योगिनः ॥ 16 ॥ तदिमे विषयाः किलैहिका न मुदे केऽपि विरक्तचेतसाम् । परलोकसुखेऽपि निःस्पृहाः परमानन्दरसालसा अमी ॥ 17 ॥ मदमोहविषादमत्सरज्वरबाधाविधुराः सुरा अपि । विषमिश्रितपायसान्नवत् सुखमेतेष्वपि नैति रम्यताम् ॥ 18 ॥ रमणीविरहेण वह्निना बहुबाष्पानिलदीपितेन यत् । त्रिदशैदिवि दुःखमाप्यते घटते तत्र कथं सुखस्थितिः ॥ 19 ॥ प्रथमानविमानसंपदां च्यवनस्यापि दिवो विचिन्तनात् । हृदयं न हि यद्विदीर्यते धुसदां तत्कुलिशाणुनिर्मितम् ॥ 20 ॥ विषयेषु रतिः शिवार्थिनो न गतिष्वस्ति किलाखिलास्वपि । . घननन्दनचन्दनार्थिनो गिरिभूमिष्वपरद्रुमेष्विव ॥ 21 ॥ इति शुद्धमतिस्थिरीकृताऽपरवैराग्यरसस्य योगिनः । . स्वगुणेषु वितृष्णतावहं परवैराग्यमपि प्रवर्त्तते ॥ 22 ॥ कप Page #75 -------------------------------------------------------------------------- ________________ विपुलद्धिपुलाकचारणप्रबलाशीविषमुख्यलब्धयः । न मदाय विरक्तचेतसामनुषङ्गोपनताः पलालवत् ॥ 23 ॥ कलितातिशयोऽपि कोऽपि नो विबुधानां मदकृद्गुणव्रजः । अधिकं न विदन्त्यमी यतो निजभावे समुदञ्चति स्वतः ॥ 24 ॥ हृदये न शिवेऽपि लुब्धता सदनुष्ठानमसङ्गमङ्गति । पुरुषस्य दशेयमिष्यते सहजानन्दतरङ्गसंगता . ॥ 25 ॥ इति यस्य महामतेर्भवेदिह वैराग्यविलासभृन्मनः । उपयन्ति वरीतुमुच्चकैस्तमुदारप्रकृति यश:श्रियः ___ त m ममतात्यागाधिकारः ॥ 8 ॥ निर्ममस्यैव वैराग्यं स्थिरत्वमवगाहते । परित्यजेत्ततः प्राज्ञो ममतामत्यनर्थदाम् । ॥ 1 ॥ विषयैः किं परित्यक्तैर्जागति ममता यदि । त्यागात्कञ्चकमात्रस्य भुजङ्गो न हि निर्विषः कष्टेन हि गुणग्रामं प्रगुणीकुरुते मुनिः । ममताराक्षसी सर्वं भक्षयत्येकहेलया । ॥ 3 ॥ जन्तुकान्तं पशूकृत्य द्रागविद्यौषधिबलात् । उपायैर्बहुभिः पत्नी ममता क्रीडयत्यहो एक: परभवे याति जायते चैक एव हि । ममतोद्रेकतः सर्वं संबन्धं कल्पयत्यथ व्याप्नोति महती भूमिं वटबीजाद्यथा वटः । तथैकममताबीजात्प्रपञ्चस्यापि कल्पना ॥ 6 ॥ माता पिता मे भ्राता मे भगिनी वल्लभा च मे । पुत्राः सुता मे मित्राणि ज्ञातयः संस्तुताश्च मे ॥ 7 ॥ ॥ 4 ॥ Page #76 -------------------------------------------------------------------------- ________________ // 8 // // 9 // // 11 // // 12 // // 13 // इत्येवं ममताव्याधि वर्द्धमानं प्रतिक्षणम् । जनः शक्नोति नोच्छेत्तुं विना ज्ञानमहौषधम् ममत्वेनैव निःशङ्कमारम्भादौ प्रवर्त्तते । कालाकालसमुत्थायी धनलोभेन धावति स्वयं येषां च पोषाय खिद्यते ममतावशः । इहामुत्र च ते न स्युस्त्राणाय शरणाय वा ममत्वेन बहून् लोकान् पुष्णात्येकोऽजितैर्धनैः । सोढा नरकदुःखानां तीव्राणामेक एव तु ममतान्धो हि यन्नास्ति तत्पश्यति न पश्यति । जात्यन्धस्तु यदस्त्येतद्भेद इत्यनयोर्महान् प्राणानभिन्नताध्यानात् प्रेमभूम्ना ततोऽधिकाम् । प्राणापहां प्रियां मत्वा मोदते ममतावशः कुन्दान्यस्थीनि दशनान् मुखं श्लेष्मगृहं विधुम् । मांसग्रन्थी कुचौ कुम्भौ हेम्नो वेत्ति ममत्ववान् मनस्यन्यद्वचस्यन्यत् क्रियायामन्यदेव च । यस्यास्तामपि लोलाक्षीं साध्वीं वेत्ति ममत्ववान् या रोपयत्यकार्येऽपि रागिणं प्राणसंशये । दुर्वृत्तां स्त्री ममत्वान्धस्तां मुग्धामेव मन्यते चर्माच्छादितमांसास्थिविण्मूत्रपिठरीष्वपि । वनितासु प्रियत्वं यत्तन्ममत्वविजृम्भितम् लालयन् बालकं तातेत्येवं ब्रूते ममत्ववान् । वेत्ति च श्लेष्मणा पूर्णामङ्गुलीममृताञ्चिताम् पङ्कामपि निःशङ्का सुतमङ्कान्न मुञ्चति । तदमेध्येऽपि मेध्यत्वं जानात्यम्बा ममत्वतः ॥ 14 ॥ ॥ 15 // // 17 // // 18 // // 19 // 67 Page #77 -------------------------------------------------------------------------- ________________ . // 22 // . मातापित्रादिसंबन्धोऽनियतोऽपि ममत्वतः । दृढभूमीभ्रमवतां नैयत्येनावभासते ॥ 20 ॥ भिन्नाः प्रत्येकमात्मानो विभिन्नाः पुद्गला अपि । शून्यः संसर्ग इत्येवं यः पश्यति स पश्यति ॥ 21 ॥ अहंताममते स्वत्वस्वीयत्वभ्रमहेतुके । भेदज्ञानात्पलायेते रज्जुज्ञानादिवाहिभीः किमेतदिति जिज्ञासा त्त्त्वान्त्र्ज्ञ्यान्स्ण्मुखी। व्यासङ्गमेव नोत्थातुं दत्ते क्व ममतास्थितिः ॥ 23 ॥ प्रियार्थिनः प्रियाप्राप्तिं विना क्वापि यथा रतिः । . न तथा तत्त्वजिज्ञासोस्तत्त्वप्राप्तिं विना क्वचित् ॥ 24 ॥ अत एव हि जिज्ञासां विष्टम्भति ममत्वधीः । विचित्राभिनयाकान्तः संभ्रान्त इव लक्ष्यते ॥ 25 ॥ धृतो योगो न ममता हता न समताऽऽदृता । न च जिज्ञासितं तत्त्वं गतं जन्म निरर्थकम् ॥ 26 ॥ जिज्ञासा च विवेकश्च ममतानाशकावुभौ । . अतस्ताभ्यां निगृह्णीयादेनामध्यात्मवैरिणीम् ॥ 27 ॥ ॥ 1 ॥ समताधिकारः ॥ 9 ॥ त्यक्तायां ममतायां च समता प्रथते स्वतः । स्फटिके गलितोपाधौ यथा निर्मलतागुणः प्रियाप्रियत्वयोर्याथैर्व्यवहारस्य कल्पना । निश्चयात्तव्युदासेन स्तैमित्यं समतोच्यते तेष्वेव द्विषतः पुंसस्तेष्वेवार्थेषु रज्यतः । निश्चयात्किंचिदिष्टं वाऽनिष्टं वा नैव विद्यते ' ॥ 2 ॥ ॥ 3 // 54 Page #78 -------------------------------------------------------------------------- ________________ // 4 // = // 5 // // 6 // // 7 = // 8 = // 9 // एकस्य विषयो यः स्यात्स्वाभिप्रायेण पुष्टिकृत् । अन्यस्य द्वेष्यतामेति स एव मतिभेदतः विकल्पकल्पितं तस्माद्वयमेतन्न तात्त्विकम् । विकल्पोपरमे तस्य द्वित्वादिवदुपक्षयः स्वप्रयोजनसंसिद्धिः स्वायत्ता भासते यदा । बहिरर्थेषु संकल्पसमुत्थानं तदा हतम् लब्धे स्वभावे कण्ठस्थस्वर्णन्यायाद् भ्रमक्षये । रागद्वेषानुपस्थानात् समता स्यादनाहता जगज्जीवेषुः नो भाति द्वैविध्यं कर्मनिर्मितम् । यदा शुद्धनयस्थित्या तदा साम्यमनाहतम् स्वगुणेभ्योपि कौटस्थ्यादेकत्वाध्यवसायतः । आत्मारामं मनो यस्य तस्य साम्यमनुत्तरम् समतापरिपाके स्याद्विषयग्रहशून्यता । यया विशदयोगानां वासीचन्दनतुल्यता किं स्तुमः समतां साधोर्या स्वार्थं प्रगुणीकृता । वैराणि नित्यवैराणामपि हन्त्युपतस्थुषाम् किं दानेन तपोभिर्वा यमैश्च नियमैश्च किम् । एकैव समता सेव्या तरी: संसारवारिधौ दूरे स्वर्गसुखं मुक्तिपदवी सा दवीयसी । मन:संनिहितं दृष्टं स्पष्टं तु समतासुखम् दृशोः स्मरविषं शुष्येत् क्रोधतापः क्षयं व्रजेत् । औद्धत्यमलनाशः स्यात् समतामृतमज्जनात् जरामरणदावाग्निज्वलिते भवकानने । सुखाय समतैकैव पीयूषघनवृष्टिवत् 9 ॥ 10 ॥ = ॥ 11 // // 12 // // 13 // = // 14 // // 15 // Page #79 -------------------------------------------------------------------------- ________________ // 16 // // 17 // ... // 18 // // 19 // // 20 // // 21 // आश्रित्य समतामेकां निर्वृता भरतादयः । . न हि कष्टमनुष्ठानमभूत्तेषां तु किञ्चन अर्गला नरकद्वारे मोक्षमार्गस्य दीपिका । समता गुणरत्नानां संग्रहे रोहणावनिः मोहाच्छादितनेत्राणामात्मरूपमपश्यताम् । दिव्याञ्जनशलाकेव समता.दोषनाशकृत् क्षणं चेतः समाकृष्य समता यदि सेव्यते । स्यात्तदा सुखमन्यस्य यद्वक्तुं नैव पार्यते कुमारी न यथा वेत्ति सुखं दयितभोगजम् । न जानाति तथा लोको योगिनां समतासुखम् नतिस्तुत्यादिकाशंसाशरस्तीव्रः स्वमर्मभित् । समतावर्मगुप्तानां नातिकृत्सोपि जायते प्रचितान्यपि कर्माणि जन्मनां कोटिकोटिभिः । तमांसीव प्रभा भानोः क्षिणोति समता क्स्स्न्नात्। अन्यलिङ्गादिसिद्धानामाधारः समतैव हि । रत्नत्रयफलप्राप्तेर्यया स्याद्भावजैनता ज्ञानस्य फलमेषैव नयस्थानावतारिणः । चन्दनं वह्निनेव स्यात् कुग्रहेण तु भस्म तत् चारित्रपुरुषप्राणाः समताख्या गता यदि । जनानुधावनावेशस्तदा तन्मरणोत्सवः संत्यज्य समतामेकां स्याद्यत्कष्टमनुष्ठितम् । तदीप्सितकरं नैव बीजमुप्तमिवोषरे उपाय: समतैवैका मुक्तेरन्यः क्रियाभरः । तत्तत्पुरुषभेदेन तस्या एव प्रसिद्धये 70 - ॥ 24 ॥ ॥ 25 // // 26 // // 27 // Page #80 -------------------------------------------------------------------------- ________________ // 28 // दिङ्मात्रदर्शने शास्त्रव्यापारः स्यान्न दूरगः । अस्याः स्वानुभवः पारं सामर्थ्याख्योऽवगाहते परस्मात् परमेषा यन्निगूढं तत्त्वमात्मनः । तदध्यात्मप्रसादेन कार्योऽस्यामेव निर्भरः ॥ 29 ॥ ॥ 3 ॥ // 4 // सदनुष्ठानाधिकारः ॥ 10 ॥ परिशुद्धमनुष्ठानं जायते समतान्वयात् । कतकक्षोदसंक्रान्तेः कलुषं सलिलं यथा विषं गरोऽननुष्ठानं तद्धेतुरमृतं परम् । गुरुसेवाद्यनुष्ठानमिति पञ्चविधं जगुः आहारोपधिपूजद्धिप्रभृत्याशंसया कृतम् । . शीघ्रं सच्चित्तहन्तृत्वाद्विषानुष्ठानमुच्यते स्थावरं जङ्गमं चापि तत्क्षणं भक्षितं विषम् । यथा हन्ति तथेदं सच्चितमैहिकभोगतः . दिव्यभोगाभिलाषेण कालान्तरपरिक्षयात् । स्वादृष्टफलसंपूर्तेर्गरानुष्ठानमुच्यते यथा कुद्रव्यसंयोगजनितं गरसंज्ञितम् । . विषं कालान्तरे हन्ति तथेदमपि तत्त्वतः निषेधायानयोरेव विचित्रानर्थदायिनोः । सर्वत्रैवानिदानत्वं जिनेन्द्रैः प्रतिपादितम् प्रणिधानाद्यभावेन कानध्यवसायिनः । संमूर्छिमप्रवृत्त्याभमननुष्ठानमुच्यते ओघसंज्ञात्र सामान्यज्ञानरूपा निबन्धनम् । लोकसंज्ञा च निर्दोषसूत्रमार्गानुपेक्षिणी ॥ 6 ॥ ॥ 8 ॥ 71 Page #81 -------------------------------------------------------------------------- ________________ // 10 // स ॥ 11 ॥ ॥ 13 // // 14 // // 15 // न लोकं नापि सूत्रं नो गुरुवाचमपेक्षते । अनध्यवसितं किञ्चित्कुरुते चौघसंज्ञया शुद्धस्यान्वेषणे तीर्थोच्छेदः स्यादिति वादिनाम् । लोकाचारादरश्रद्धा लोकसंज्ञेति गीयते शिक्षितादिपदोपेतमप्यावश्यकमुच्यते । द्रव्यतो भावनिर्मुक्तमशुद्धस्य तु का कथा तीर्थोच्छेदभिया हन्ताविशुद्धस्यैव चादरे । सूत्रक्रियाविलोप: स्याद् गतानुगतिकत्वतः धर्मोद्यतेन कर्त्तव्यं कृतं बहुभिरेव चेत् । तदा मिथ्यादृशां धर्मो न त्याज्य: स्यात्कदाचन तस्माद् गतानुगत्या यत् क्रियते सूत्रवर्जितम् । ओघतो लोकतो वा तदननुष्ठानमेव हि अकामनिर्जराङ्गत्वं कायक्लेशादिहोदितम् । सकामनिर्जरा तु स्यात् सोपयोगप्रवृत्तितः सदनुष्ठानरागेण तद्धेतुर्मार्गगामिनाम् । एतच्च चरमावर्तेऽनाभोगादेविना भवेत् धर्मयौवनकालोऽयं भवबालदशापरा । अत्र स्यासत्क्रियारागोऽन्यत्र चासत्क्रियादरः भोगरागाद् यथा यूनो बालक्रीडाऽखिला हिये । धर्मे यूनस्तथा धर्मरागेणासत्क्रिया हिये चतुर्थं चरमावर्ते तस्माद्धर्मानुरागतः । अनुष्ठानं विनिर्दिष्टं बीजादिक्रमसंगतम् बीजं चेह जनान् दृष्ट्वा शुद्धानुष्ठानकारिणः । बहुमानप्रशंसाभ्यां चिकीर्षा शुद्धगोचरा 72 ॥ 16 ॥ ॥ 17 // // 18 // // 19 // // 20 // // 21 // Page #82 -------------------------------------------------------------------------- ________________ // 22 // // 23 // // 24 // // 25 // // 26 // // 27 // तस्या एवानुबन्धश्चाकलङ्क: कीर्त्यतेऽङ्कुरः । तद्धत्वन्वेषणा चित्रा स्कन्धकल्पा च वर्णिता प्रवृत्तिस्तेषु चित्रा च पत्रादिसदृशी मता । पुष्पं च गुरुयोगादिहेतुसंपत्तिलक्षणम् भावधर्मस्य संपत्तिर्या च सद्देशनादिना । फलं तदत्र विज्ञेयं नियमान्मोक्षसाधकम् सहजो भावधर्मो हि शुद्धश्चन्दनगन्धवत् । एतद्गर्भमनुष्ठानममृतं संप्रचक्षते जैनीमाज्ञां पुरस्कृत्य प्रवृत्तं चित्तशुद्धितः । संवेगगर्भमत्यन्तममृतं तद्विदो विदुः शास्त्रार्थालोचनं सम्यक् प्रणिधानं च कर्मणि । कालाद्यङ्गाविपर्यासोऽमृतानुष्ठानलक्षणम् द्वयं हि सदनुष्ठानं त्रयमत्रासदेव च । . तत्रापि चरमं श्रेष्ठं मोहोचविषनाशनात् . आदर: करणे प्रीतिरविघ्नः संपदागमः । जिज्ञासा तज्ज्ञसेवा च सदनुष्ठानलक्षणम् भेदइभिन्नं भवेदिच्छाप्रवृत्तिस्थिरसिद्धिभिः । चतुर्विधमिदं मोक्षयोजनाद्योगसंज्ञितम् .. इच्छा तद्वत्कथा प्रीतियुक्ताऽविपरिणामिनी । प्रवृत्तिः पालनं सम्यक् सर्वत्रोपशमान्वितम् सत्क्षयोपशमोत्कर्षादतिचारादिचिन्तया । रहितं तु स्थिरं सिद्धिः परेषामर्थसाधकम् भेदा इमे विचित्राः स्युः क्षयोपशमभेदतः । श्रद्धाप्रीत्यादियोगेन भव्यानां मार्गगामिनाम् ॥ 28 ॥ ॥ 29 // // 30 // // 31 // // 32 // 73 Page #83 -------------------------------------------------------------------------- ________________ // 34 // // 35 // = 6 // अनुकम्पा च निर्वेदः संवेगः प्रशमस्तथा । एतेषामनुभावाः स्युरिच्छादीनां यथाक्रमम् कायोत्सर्गादिसूत्राणां श्रद्धामेधादिभावतः । इच्छादियोगे साफल्यं देशसर्वव्रतस्पृशाम् गुडखण्डादिमाधुर्यभेदवत् पुरुषान्तरे । / भेदेऽपीच्छादिभावानां दोषो नार्थान्वयादिह येषां नेच्छादिलेशोपि तेषां त्वेतत्समर्पणे । स्फुटो महामृषावाद इत्याचार्याः प्रचक्षते उन्मार्गस्थापनं बाढमसमञ्जसकारणे । . भावनीयमिदं तत्त्वं जानानैर्योगविंशिकाम् त्रिधा तत्सदनुष्ठानमादेयं शुद्धचेतसा । . ज्ञात्वा समयसद्भावं लोकसंज्ञां विहाय च ॥ 37 ॥ ॥ 38 // // 39 / / मनःशुद्ध्यधिकारः ॥ 11 ॥ उचितमाचरणं शुभमिच्छतां प्रथमतो मनसः खलु शोधनम् । . गदवतां ह्यकृते मलशोधने कमुपयोगमुपैतु रसायनम् ॥ 1 ॥ परजने प्रसभं किमु रज्यति द्विषति वा स्वमनो यदि निर्मलम् । विरहिणामरतेर्जगतो रतेरपि च का विकृतिविमले विधौ ॥ 2 ॥ रुचितमाकलयन्ननुपस्थितं स्वमनसैव हि शोचति मानवः । उपनते स्मयमानमुखः पुनर्भवति तत्र परस्य किमुच्यताम् ॥ 3 ॥ चरणयोगघटान्प्रविलोठयन् शमरसं सकलं विकिरत्यधः । चपल एष मनःकपिरुच्चकै रसवणिग् विदधातु मुनिस्तु किम् ॥ 4 ॥ सततकुट्टितसंयमभूतलोत्थितरजोनिकरैः प्रथयंस्तमः । अतिदृद्वैश्च मनस्तुरगो गुणैरपि नियन्त्रित एष न तिष्ठति ॥ 5 ॥ 74 Page #84 -------------------------------------------------------------------------- ________________ जिनवचोघनसारमलिम्लुचः कुसुमसायकपावकदीपकः । अहह कोपि मन:पवनो बली शुभमतिद्रुमसंततिभङ्गकृत् ॥ 6 ॥ चरणगोपुरभङ्गपरः स्फुरत्समयबोधतरूनपि पातयन् । भ्रमति यद्यतिमत्तमनोगजः क्व कुशलं शिवराजपथे तदा ॥ 7 ॥ व्रततरून्प्रगुणीकुरुते जनो दहति दुष्टमनोदहनः पुनः । ननु परिश्रम एष विशेषवान् क्व भविता सुगुणोपवनोदयः ॥ 8 ॥ अनिगृहीतमना विदधत्परं न वपुषा वचसा च शुभक्रियाम् । गुणमुपैति विराधनयाऽनया बत दुरन्तभवभ्रममञ्चति अनिगृहीतमनाः कुविकल्पतो नरकमृच्छति तन्दुलमत्स्यवत् । इयमभक्षणजा तदजीर्णताऽनुपनतार्थविकल्पकदर्थना ॥ 10 ॥ मनसि लोलतरे विपरीततां वचननेत्रकरेगितगोपना । व्रजति धूर्ततया ह्यनयाखिलं निबिडदम्भपरैर्मुषितं जगत् ॥ 11 ॥ मनस एव ततः परिशोधनं नियमतो विदधीत महामतिः । इदमभेषजसंवननं मुनेः परपुमर्थरतस्य शिवश्रियः ॥ 12 ॥ प्रवचनाब्जविलासरविप्रभा प्रशमनीरतरङ्गतरङ्गिणी । हृदयशुद्धिरुदीर्णमदज्वरप्रसरनाशविधौ परमौषधम् ॥ 13 ॥ अनुभवामृतकुण्डमनुत्तरव्रतमरालविलासपयोजिनी । सकलकर्मकलङ्कविनाशिनी मनस एव हि शुद्धिरुदाहृता ॥ 14 ॥ प्रथमतो व्यवहारनयस्थितोऽशुभविकल्पनिवृत्तिपरो भवेत् । शुभविकल्पमयव्रतसेवया हरति कण्टक एव हि कण्टकम् ॥ 15 ॥ विषमधीत्य पदानि शनैः शनैर्हरति मन्त्रपदावधि मान्त्रिकः । भवति: देशनिवृत्तिरपि स्फुटा गुणकरी प्रथमं मनसस्तथा ॥ 16 ॥ च्युतमसद्विषयव्यवसायतो लगति यत्र मनोऽधिकसौष्ठवात् । प्रतिकृतिः पदमात्मवदेव वा तदवलम्बनमत्र शुभं मतम् ॥ 17 ॥ 75 Page #85 -------------------------------------------------------------------------- ________________ तदनु काचन निश्चयकल्पना विगलितव्यवहारपदावधिः । . न किमपीति विवेचनसंमुखी. भवति सर्वनिवृत्तिसमाधये ॥ 18 ॥ इह हि सर्वबहिर्विषयच्युतं हृदयमात्मनि केवलमागतम् । . . चरणदर्शनबोधपरम्परापरिचितं प्रसरत्यविकल्पकम् . ॥ 19 ॥ तदिदमन्यदुपैत्यधुनापि नो नियतवस्तुविलास्यपि निश्चयात् । / क्षणमसङ्गमुदीतनिसर्गधीहतबहिर्ग्रहमन्तरुदात्तता ॥ 20 ॥ कृतकषायजयः सगभीरिमप्रकृतिशान्तमुदात्तमुदारधीः । समनुगृह्य मनोऽनुभवत्यहो गलितमोहतमः परमं महः ॥ 21 ॥ गलितदुष्टविकल्पपरम्परं धृतविशुद्धि मनो भवतीदृशम् । धृतिमुपेत्य ततश्च महामतिः समधिगच्छति शुभ्रयशःश्रियम् ॥ 22 ॥ = 4 ॥ 2 // = // 3 // = सम्यक्त्वाधिकारः ॥ 12 ॥ मनःशुद्धिश्च सम्यक्त्वे सत्येव. परमार्थतः । / तद्विना मोहगर्भा सा प्रत्यपायानुबन्धिनी सम्यक्त्वसहिता एव शुद्धा दानादिकाः क्रियाः । तासां मोक्षफले प्रोक्ता यदस्य सहकारिता कुर्वाणोऽपि क्रियां ज्ञातिधनभोगांस्त्यजन्नपि । दुःखस्योरो ददानोऽपि नान्धो जयति वैरिणम् कुर्वन्निवृत्तिमप्येवं कामभोगांस्त्यजन्नपि । दुःखस्योरो ददानोऽपि मिथ्यादृष्टिर्न सिध्यति कनीनिकेव नेत्रस्य कुसुमस्येव सौरभम् । सम्यक्त्वमुच्यते सारः सर्वेषां धर्मकर्मणाम् . तत्त्वश्रद्धानमेतच्च गदितं जिनशासने । सर्वे जीवा न हन्तव्याः सूत्रे तत्त्वमितीष्यते 76 = = ॥ 4 ॥ - = = // 5 // = = 4 Page #86 -------------------------------------------------------------------------- ________________ // 7 // // 8 // // 10 // // 11 // // 12 // शुद्धो धर्मोऽयमित्येतद्धर्मरुच्यात्मकं स्थितम् । शुद्धानामिदमन्यासां रुचीनामुपलक्षणम् अथवेदं यथा तत्वमाज्ञयैव तथाऽखिलम् । नवानामपि तत्त्वानामिति श्रद्धोदितार्थतः इहैव प्रोच्यते शुद्धाऽहिंसा वा तत्त्वमित्यतः । सम्यक्त्वं दर्शितं सूत्रप्रामाण्योपगमात्मकम् शुद्धाऽहिंसोक्तित: सूत्रप्रामाण्यं तत एव च । * अहिंसाशुद्धधीरेवमन्योन्याश्रयभीर्ननु नैवं यस्मादहिंसायां सर्वेषामेकवाक्यता । तच्छुद्धतावबोधश्च संभवादिविचारणात् यथाऽहिंसादयः पञ्च व्रतधर्मयमादिभिः । पदैः कुशलधर्माद्यैः कथ्यन्ते स्वस्वदर्शने प्राहुर्भागवतास्तत्र व्रतोपव्रतपञ्चकम् । यमांश्च नियमान् पाशुपता धर्मान् दशाभ्यधुः अहिंसा सत्यवचनमस्तैन्यं चाप्यकल्पना । ब्रह्मचर्यं तथाक्रोधो ह्यार्जवं शौचमेव च संतोषो गुरुशुश्रूषा इत्येते दश कीर्तिताः । निगद्यन्ते यमाः- सांख्यैरपि व्यासानुसारिभिः अहिंसा सत्यमस्तैन्यं ब्रह्मचर्यं तुरीयकम् । पञ्चमो व्यवहारश्चेत्येते पञ्च यमाः स्मृताः अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् । अप्रमादश्च पञ्चैते नियमाः परिकीर्तिताः बौद्धैः कुशलधर्माश्च दशेष्यन्ते यदुच्यते । हिंसास्तेयान्यथाकामं पैशुन्यं परुषानृतम् ॥ 13 ॥ ॥ 14 // // 15 // // 17 // // 18 // Page #87 -------------------------------------------------------------------------- ________________ // 19 // = // 21 // . // 22 // // 23 // // 24 // = संभिन्नालापव्यापादममिथ्यादृग्विपर्ययम् । . पापकर्मेति दशधा कायवाङ्मानसैस्त्यजेत् ब्रह्मादिपदवाच्यानि तान्याहुर्वैदिकादयः । अतः सर्वैकवाक्यत्वाद्धर्मशास्त्रमदोऽर्थकम् क्व चैतत्संभवो युक्त इति चिन्त्यं महात्मना । . शास्त्र परीक्षमाणेनाव्याकुलेनान्तरात्मना .. प्रमाणलक्षणादेस्तु नोपयोगोऽत्र कश्चन । तन्निश्चयेऽनवस्थानादन्यथार्थस्थितेर्यतः । प्रसिद्धानि प्रमाणानि व्यवहारश्च तत्कृतः । / प्रमाणलक्षणस्योक्तौ ज्ञायते न प्रयोजनम् तत्रात्मा नित्य एवेति येषामेकान्तदर्शनम् । हिंसादयः कथं तेषां कथमप्यात्मनोऽव्ययात् मनोयोगविशेषस्य ध्वंसो मरणमात्मनः । हिंसा तच्चेन्न तत्त्वस्य सिद्धेरर्थसमाजतः नैति बुद्धिगता दुःखोत्पादरूपेयमौचितीम् । / पुंसि भेदाग्रहात्तस्याः परमार्थाऽव्यवस्थिते: न च हिंसापदं नाशपर्यायं कथमप्यहो । जीवस्यैकान्तनित्यत्वेऽनुभवाबाधकं भवेत् शरीरेणापि संबन्धो नित्यत्वेऽस्य न संभवी । विभुत्वे न च संसारः कल्पितः स्यादसंशयम् आत्मकियां विना च स्यान्मिताणुग्रहणं कथम् । कथं संयोगभेदादिकल्पना चापि युज्यते अदृष्टाद्देहसंयोगः स्यादन्यतरकर्मजः । इत्थं जन्मोपपत्तिश्चेन्न तद्योगाविवेचनात् । = ॥ 26 ॥ ॥ 27 // // 28 // // 29 // // 30 // Page #88 -------------------------------------------------------------------------- ________________ / / 31 // // 32 // // 34 // // 35 // // 36 // कथंचिन्मूर्ततापत्तिं विना वपुरसंक्रमात् । व्यापारायोगतश्चैव यत्किंचित्तदिदं जगुः . निष्क्रियोऽसौ ततो. हन्ति हन्यते वा न जातुचित् । कंचित्केनचिदित्येवं न हिंसाऽस्योपपद्यते अनित्यैकान्तपक्षेऽपि हिंसादीनामसंभवः । नाशहेतोरयोगेन क्षणिकत्वस्य साधनात् न च सन्तानभेदस्य जनको हिंसको भवेत् । सांवृतत्वादजन्यत्वात् भावत्वनियतं हि तत् नरादिक्षणहेतुश्च सूकरादेर्न हिंसकः । सूकरान्त्यक्षणेनैव व्यभिचारप्रसङ्गतः अनन्तरक्षणोत्पादे बुद्धलुब्धकयोस्तुला । नैवं तद्विरतिः क्वापि ततः शास्त्राद्यसंगतिः । घटन्ते न विनाऽहिंसां सत्यादीन्यपि तत्त्वतः । एतस्या वृत्तिभूतानि तानि.यद्भगवान् जगौ मौनीन्द्रे च प्रवचने युज्यते सर्वमेव हि । . नित्यानित्ये स्फुटं देहाद्भिन्नाभिन्ने तथात्मनि आत्मा द्रव्यार्थतो नित्यः पर्यायार्थाद्विनश्वरः । हिनस्ति हन्यते तत्तत्फलान्यप्यधिगच्छति इह चानुभवः साक्षी व्यावृत्त्यन्वयगोचरः । / एकान्तपक्षपातिन्यो युक्तयस्तु मिथो हताः पीडाकर्तृत्वतो देहव्यापत्त्या दुष्टभावतः । त्रिधा हिंसागमप्रोक्ता नहीथमपहेतुका हन्तुर्जाग्रति को दोषो हिंसनीयस्य कर्मणि । प्रसक्तिस्तदभावे चान्यत्रापीति मुधा वचः ॥ 37 ॥ ॥ 38 // // 39 // // 40 // // 41 // // 42 // Page #89 -------------------------------------------------------------------------- ________________ // 43 // // 44 // // 45 // // 46 // // 47 // // 48 // हिंस्यकर्मविपाके यदुष्टाशयनिमित्तता । . हिंसकत्वं न तेनेदं वैद्यस्य स्याद्रिपोरिव इत्थं सदुपदेशादेस्तन्निवृत्तिरपि स्फुटा । सोपक्रमस्य पापस्य नाशात्स्वाशयवृद्धितः अपवर्गतरोर्बीजं मुख्याऽहिंसेयमुच्यते । सत्यादीनि व्रतान्यत्र जायन्ते पल्लवां नवाः अहिंसासंभवश्चेत्थं दृश्यतेऽत्रैव शासने । अनुबन्धादिसंशुद्धिरप्यत्रैवास्ति वास्तवी' हिंसाया ज्ञानयोगेन सम्यग्दृष्टेर्महात्मनः । . तप्तलोहपदन्यासतुल्याया नानुबन्धनम् सतामस्याश्च कस्याश्चिद् यतनाभक्तिशालिनाम् । अनुबन्धो ह्यहिंसाया जिनपूजादिकर्मणि हिंसानुबन्धिनी हिंसा मिथ्यादृष्टेस्तु दुर्मतेः । अज्ञानशक्तियोगेन तस्याहिंसापि तादृशी येन स्यान्निह्नवादीनां दिविषदुर्गतिकमात् । हिंसैव महती तिर्यङ्नरकादिभवान्तरे साधूनामप्रमत्तानां सा चाहिंसानुबन्धिनी । हिंसानुबन्धिविच्छेदाद् गुणोत्कर्षो यतस्ततः मुग्धानामियमज्ञत्वात् सानुबन्धा न कहिचित् । ज्ञानोद्रेकाप्रमादाभ्यामस्या यदनुबन्धनम् एकस्यामपि हिंसायामुक्तं सुमहदन्तरम् । भाववीर्यादिवैचित्र्यादहिंसायां च तत्तथा सद्यः कालान्तरे चैतद्विपाकेनापि भिन्नता । .. प्रतिपक्षान्तरालेन तथाशक्तिनियोगतः ॥ 49 ॥ ॥ 50 // // 51 // // 53 // // 54 // Page #90 -------------------------------------------------------------------------- ________________ // 55 // // 56 // हिंसाप्युत्तरकालीनविशिष्टगुणसंक्रमात् । त्यक्ताविध्यनुबन्धत्वादहिसैवातिभक्तितः । IdRgbhaGgazatopetama'hiMsA यत्रोपवर्ण्यते । सर्वांशपरिशुद्धं तत्प्रमाणं जिनशासनम् अर्थोऽयमपरोऽनर्थ इति निर्धारणं हृदि । आस्तिक्यं परमं चिर्ने सम्यक्त्वस्य जगुर्जिनाः शमसंवेगनिर्वेदानुकम्पाभिः परिष्कृतम् । दधतामेतदच्छिन्नं सम्यक्त्वं स्थिरतां व्रजेत् ॥ 57 ॥ ॥ 58 // मिथ्यात्वत्यागाधिकारः ॥ 13 ॥ मिथ्यात्वत्यागतः शुद्धं सम्यक्त्वं जायतेऽङ्गिनाम् । अतस्तत्परिहाराय यतितव्यं महात्मना ॥ 1 ॥ नास्ति नित्यो न कर्ता च न भोक्तात्मा न निर्वृतिः । तदुपायश्च नेत्याहुर्मिथ्यात्वस्य पदानि षट ॥ 2 ॥ एतैर्यस्माद्भवेच्छुद्धव्यवहारविलङ्घनम् । . अयमेव च मिथ्यात्वध्वंसी सदुपदेशतः ॥ 3 ॥ नास्तित्वादिग्रहे नैवोपदेशो नोपदेशकः । ततः कस्योपकारः स्यात्संदेहादिव्युदासतः ॥ 4 ॥ येषां निश्चय एवेष्टो व्यवहारस्तु संगतः । / विप्राणां म्लेच्छभाषेव स्वार्थमात्रोपदेशनात् यथा केवलमात्मानं जानानः श्रुतकेवली । श्रुतेन निश्चयात् सर्वं श्रुतं च व्यवहारतः निश्चयार्थोऽत्र नो साक्षाद्वक्तुं केनापि पार्यते । व्यवहारो गुणद्वारा तदर्थावगमक्षमः ॥ 7 ॥ Page #91 -------------------------------------------------------------------------- ________________ // 8 // // 9 // // 10 // // 11 // // 12 // // 13 // प्राधान्यं व्यवहारे चेत्तत्तेषां निश्चये कथम् । / परार्थस्वार्थते तुल्ये शब्दज्ञानात्मनोईयोः प्राधान्यांद् व्यवहारस्य ततस्तच्छेदकारिणाम् । मिथ्यात्वरूपतैतेषां पदानां परिकीर्तिता नास्त्येवात्मेति चार्वाकः प्रत्यक्षानुपलम्भतः । अहन्ताव्यपदेशस्य शरीरेणोपपत्तितः मद्याङ्गेभ्यो मदव्यक्तिः प्रत्येकमसती यथा । मिलितेभ्यो हि भूतेभ्यो ज्ञानव्यक्तिस्तथा मता राजरङ्कादिवैचित्र्यमपि नात्मबलाहितम् । स्वाभाविकस्य भेदस्य ग्रावादिष्वपि दर्शनात् वाक्यैर्न गम्यते चात्मा परस्परविरोधिभिः । दृष्टवान्न च कोऽप्येनं प्रमाणं यद्वचो भवेत् आत्मानं परलोकं च क्रियां च विविधां वदन् । भोगेभ्यो भ्रंशयत्युच्चैर्लोकचित्तं प्रतारकः त्याज्यास्तन्नैहिकाः कामा: कार्या नानागतस्पृहा । भस्मीभूतेषु भूतेषु वृथा प्रत्यागतिस्पृहा । तदेतद्दर्शनं मिथ्या जीवः प्रत्यक्ष एव यत् । गुणानां संशयादीनां प्रत्यक्षाणामभेदतः न चाहंप्रत्ययादीनां शरीरस्यैव धर्माता । नेत्रादिग्राह्यतापत्तेनियतं गौरवादिवत् शरीरस्यैव चात्मत्वे नानुभूतस्मृतिर्भवेत् । बालत्वादिदशाभेदात्तस्यैकस्यानवस्थितेः नात्माङ्गं विगमेप्यस्य तल्लब्धानुस्मृतिर्यतः । व्यये गृहगवाक्षस्य तल्लब्धार्थाधिगन्तृवत् ॥ 14 ॥ ॥ 15 // // 16 // // 17 // // 18 // // 19 // 82 Page #92 -------------------------------------------------------------------------- ________________ // 20 // // 21 // // 22 // // 23 // // 24 // // 25 // न दोषः कारणात्कार्ये वासनासंभ्रमाच्च न । भ्रूणस्य स्मरणापत्तेरम्बानुभवसंक्रमात् नोपादांनादुपादेयवासनास्थैर्यदर्शने । करादेरतथात्वेनायोग्यत्वाप्तेरणुस्थितौ मद्याङ्गेभ्यो मदव्यक्तिरपि नो मेलकं विना । ज्ञानव्यक्तिस्तथा भाव्याऽन्यथा सा सर्वदा भवेत् राजरङ्कादिवैचित्र्यमप्यात्मकृतकर्मजम् । सुखदुःखादिसंवित्तिविशेषो नान्यथा भवेत् आगमाद् गम्यते चात्मा दृष्टेष्टार्थाविरोधिनः । तद्वक्ता सर्वविच्चैनं दृष्टवान्वीतकश्मल: अभ्रान्तानां च विफला नामुष्मिक्यः प्रवृत्तयः । परवञ्चनहेतोः कः स्वात्मानमवसादयेत् सिद्धिः स्थाण्वादिवद्व्यक्ता संशयादेव चात्मनः । असौ खरविषाणादौ व्यस्तार्थविषयः पुनः अजीव इति शब्दश्च जीवसत्तानियन्त्रितः । असतो न निषेधो यत्संयोगादिनिषेधनात् संयोगः समवायश्च सामान्यं च विशिष्टता । निषिध्यते पदार्थानां त एव न तु सर्वथा शुद्धं व्युत्पत्तिमज्जीवपदं सार्थं घटगिवत् । तदर्थश्च शरीरं नो पर्यायपदभेदतः आत्मव्यवस्थितेस्त्याज्यं ततश्चार्वाकदर्शनम् । पापा: किलैतदालापाः सद्व्यापारविरोधिनः ज्ञानक्षणावलीरूपो नित्यो नात्मेति सौगताः । क्रमाक्रमाभ्यां नित्यत्वे युज्यतेऽर्थक्रिया न हि 43 ॥ 26 ॥ = ॥ 27 // = // 28 // // 29 // // 30 // // 31 // Page #93 -------------------------------------------------------------------------- ________________ // 32 // // 33 // . // 34 // // 35 // // 36 // // 37 // स्वभावहानितो ध्रौव्यं क्रमेणार्थक्रियाकृतौ । अक्रमेण च तद्भावे युगपत्सर्वसंभवः । क्षणिके तु न दोषोऽस्मिन् कुर्वदूपविशेषिते । ध्रुवेक्षणोत्थतृष्णाया निवृत्तेश्च गुणो महान् मिथ्यात्ववृद्धिकृन्नूनं तदेतदपि दर्शनम् । . क्षणिके कृतहानिर्यत्तथात्मन्यकृतागमः एकद्रव्यान्वयाभावाद्वासनासंक्रमश्च न । पौर्वापर्यं हि भावानां सर्वत्रातिप्रसक्तिमत् कुर्वद्रूपविशेषे च न प्रवृत्तिर्न वाऽनुमा । अनिश्चयान्न वाध्यक्षं तथा चोदयनो जगौ न वैजात्यं विना तत् स्यान्न तस्मिन्ननुमा भवेत् । विना तेन न तत्सिद्धिर्नाध्यक्षं निश्चयं विना एकताप्रत्यभिज्ञानं क्षणिकत्वं च बाधते । योऽहमन्वभवं सोऽहं स्मरामीत्यवधारणात् नास्मिन्विषयबाधो यत् क्षणिकेऽपि य्थैक्ता। नानाज्ञानान्वये तद्वत् स्थिरे नानाक्षणान्वये नानाकार्येक्यकरणस्वाभाव्ये च विरुध्यते । स्याद्वादसन्निवेशेन नित्यत्वेऽर्थक्रिया न हि नीलादावप्यततेंदशक्तयः सुवचाः कथम् । परेणापि हि नानैकस्वभावोपगमं विना ध्रुवेक्षणेऽपि न प्रेम निवृत्तमनुपप्लवात् । ग्राह्याकार इव ज्ञाने गुणस्तन्नात्र दर्शने प्रत्युतानित्यभावे हि स्वतः क्षणजनुधिया । हेत्वनादरतः सर्वक्रियाविफलता भवेत् ॥ 38 ॥ ॥ 39 // // 40 // // 41 // - // 42 // // 43 // 84 Page #94 -------------------------------------------------------------------------- ________________ // 44 // = // 45 // = // 46 // = = // 47 // // 48 // = = // 49 // तस्मादिदमपि त्याज्यमनित्यत्वस्य दर्शनम् । नित्यसत्यचिदानन्दपदसंसर्गमिच्छता न कर्ता नापि भोक्तात्मा कापिलानां तु दर्शने । जन्यधर्माश्रयो नायं प्रकृतिः परिणामिनी प्रथमः परिणामोऽस्या बुद्धिर्धर्माष्टकाऽन्विता । ततोऽहंकारतन्मात्रेन्द्रियभूतोदयः क्रमात् चिद्रूपपुरुषो बुद्धः सिद्ध्येच्चैतन्यमानतः । सिद्धिस्तस्याश्चाविषयाऽवच्छेदनियमाञ्चितः हेतुत्वे पुंस्प्रकृत्यर्थेन्द्रियाणामत्र निर्वृत्तिः । दृष्टादृष्टविभागश्च व्यासङ्गश्च न युज्यते स्वप्ने व्याघ्रादिसंकल्पान्नरत्वानभिमानतः । / अहंकारश्च नियतव्यापारः परिकल्प्यते तन्मात्रादिक्रमस्तस्मात्प्रपञ्चोत्पत्तिहेतवे । . इत्थं बुद्धिर्जगत्क/ पुरुषो न विकारभाक् पुरुषार्थोपरागौ द्वौ व्यापारावेश एव च । अत्रांशा वेम्यहं वस्तु करोमीति च धीस्ततः चेतनोऽहं करोमीति बुद्धेर्भेदाऽग्रहात्स्मयः । एतन्नाशेऽनवच्छिन्नं चैतन्यं मोक्ष इष्यते कर्तृबुद्धिगते दुःखसुखे पुंस्युपचारतः । नरनाथे यथा भृत्यगतौ जयपराजयौ कर्ता भोक्ता च नो तस्मादात्मा नित्यो निरञ्जनः । अध्यासादन्यथाबुद्धिस्तथा चोक्तं महात्मना प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वथा । / अहंकारविमूढात्मा कर्ताहमिति मन्यते 85 ॥ 50 ॥ ॥ 51 // // 52 // // 53 // // 54 // // 55 // Page #95 -------------------------------------------------------------------------- ________________ विचार्यमाणं नो चारु तदेतदपि दर्शनम् । / कृतिचैतन्ययोर्व्यक्तं सामानाधिकरण्यतः . ॥ 56 ॥ बुद्धिः कत्री च भोक्त्री च नित्या चेन्नास्ति निर्वृतिः । अनित्या चेन्न संसारः प्राग्धर्मादेरयोगतः . ॥ 57 ॥ प्रकृतावेव धर्मादिस्वीकारे बुद्धिरेव का । सुवचश्च घटादौ स्यादीदृग्धर्मान्वयस्तथा . ॥ 58 ॥ कृतिभोगौ च बुद्धेश्चेद्बन्धो मोक्षश्च नात्मनः । ततश्चात्मानमुद्दिश्य कूटमेतद्यदुच्यते ॥ 59 ॥ पञ्चविंशतितत्त्वज्ञो यत्र यत्राश्रमे रतः । जटी मुण्डी शिखी चापि मुच्यते नात्र संशयः ॥ 60 ॥ एतस्य चोपचारत्वे मोक्षशास्त्रं वृथाखिलम् । अन्यस्य हि विमोक्षार्थे न कोऽप्यन्यः प्रवर्तते ॥ 61 ॥ कापिलानां मते तस्मादस्मिन्नैवोचिता रतिः । यत्रानुभवसंसिद्धः कर्ता भोक्ता च लुप्यते . ॥ 62 ॥ नास्ति निर्वाणमित्याहुरात्मनः केऽप्यबन्धतः । / प्राक्पश्चाद्युगपद्वापि कर्मबन्धाव्यवस्थितेः . ॥ 63 ॥ अनादिर्यदि संबन्ध इष्यते जीवकर्मणोः । तदानन्त्यान्न मोक्षः स्यात्तदात्माकाशयोगवत् ॥ 64 ॥ तदेतदत्यसंबद्धं यन्मिथो हेतुकार्ययोः । संतानानादिता बीजाङ्कुरवत् देहकर्मणोः ॥ 65 ॥ कर्ता कर्मान्वितो देहे जीवः कर्मणि देहयुक् । क्रियाफलोपभक्कुम्भे दण्डान्वितकुलालवत् ॥ 66 ॥ अनादिसंततेर्नाशः स्याद्बीजाङ्कुरयोरिव । कुकुट्यण्डकयोः स्वर्णमलयोरिव चानयोः ॥ 67 ॥ Page #96 -------------------------------------------------------------------------- ________________ // 68 // // 69 // // 70 // // 71 // // 72 // // 73 // भव्येषु च व्यवस्थेयं संबन्धो जीवकर्मणोः । अनाद्यनन्तोऽभव्यांनां स्यादात्माकाशयोगवत् द्रव्यभावे समानेऽपि जीवाजीवत्वभेदवत् । जीवभावे समानेऽपि भव्याभव्यत्वयोभिदा स्वाभाविकं च भव्यत्वं कलशप्रागभाववत् । नाशकारणसाम्राज्याद्विनश्यन्न विरुद्ध्यते भव्योच्छेदो न चैवं स्याद्गुर्वानन्त्यान्नभोंशवत् । प्रतिमादलवत् क्वापि फलाभावेपि योग्यता नैतद्वयं वदामो यद्भव्यः सर्वोऽपि सिध्यति । यस्तु सिध्यति सोऽवश्यं भव्य एवेति नो मतम् ननु मोक्षेऽपि जन्यत्वाद्विनाशिनी भवस्थितिः । नैवं प्रध्वंसवत्तस्यानिधनत्वव्यवस्थितेः । आकाशस्येव वैविक्त्यान्मुद्गरादेर्घटक्षये । . ज्ञानादेः कर्मणो नाशे नात्मनो जायतेऽधिकम् न च कर्माणुसंबन्धान्मुक्तस्यापि न मुक्तता । योगानां बन्धहेतूनामपुनर्भवसंभवात् सुखस्य तारतम्येन प्रकर्षस्यापि संभवात् । अनन्तसुखसंवित्तिर्मोक्ष: सिध्यति निर्भयः वचनं नास्तिकाभानां मोक्षसत्तानिषेधकम् । भ्रान्तानां तेन नादेयं परमार्थगवेषिणा न मोक्षोपाय इत्याहुरपरे नास्तिकोपमाः । कार्यमस्ति न हेतुश्चेत्येषा तेषां कदर्थना अकस्मादेव भवतीत्यलीकं नियतावधेः । कादाचित्कस्य दृष्टत्वाद् बभाषे ताकिकोऽप्यदः ॥ 74 ॥ ॥ 75 // // 76 // // 77 // // 78 // // 79 // Page #97 -------------------------------------------------------------------------- ________________ // 83 // // 84 // हेतुभूतिनिषेधो न स्वानुपाख्याविधिर्न च । स्वभाववर्णना नैवमवधेनियतत्वतः । ॥ 80 ॥ न च सार्वदिको मोक्षः संसारस्यापि दर्शनात् । न चेदानी न तद्व्यक्तिव्यञ्जको हेतुरेव यत् ॥ 81 ॥ मोक्षोपायोऽस्तु किंत्वस्य निश्चयो नेति चेन्मतम् । तन्न रत्नत्रयस्यैव तथा भावविनिश्चयात् .. ॥ 82 ॥ भवकारणरागादिप्रतिपक्षमदः खलु । तद्विपक्षस्य मोक्षस्य कारणं घटतेतराम् । अथ रत्नत्रयप्राप्तेः प्राक्कर्मलघुता यथा । / परतोऽपि तथैव स्यादिति किं तदपेक्षया नैवं यत्पूर्वसेवेव मृद्वी नो साधनक्रिया । . सम्यक्त्वादिक्रिया तस्माद् दृढैव शिवसाधनम् ॥ 85 ॥ गुणाः प्रादुर्भवन्त्युच्चैरथवा कर्मलाघवात् । तथाभव्यतया तेषां कुतोऽपेक्षानिवारणम् तथाभव्यतयाक्षेपाद् गुणा न च न हेतवः । / अन्योन्यसहकारित्वाद् दण्डचक्रभ्रमादिवत् ज्ञानदर्शनचारित्राण्युपायास्तद्भवक्षये । एतन्निषेधकं वाक्यं त्याज्यं मिथ्यात्ववृद्धिकृत् ॥ 88 ॥ मिथ्यात्वस्य पदान्येतान्युत्सृज्योत्तमधीधनः । भावयेत्प्रातिलोम्येन सम्यक्त्वस्य पदानि षट् ॥ 89 ॥ ॥ 87 // 44 Page #98 -------------------------------------------------------------------------- ________________ असद्ग्रहत्यागाधिकारः ॥ 14 ॥ मिथ्यात्वदावानलनीरवाहमसद्ग्रहत्यागमुदाहरन्ति । अतो रतिस्तत्र बुधैर्विधेया विशुद्धभावैः श्रुतसारवद्भिः ॥ 1 ॥ असद्ग्रहाग्निज्वलितं यदन्तः क्व तत्र तत्त्वव्यवसायवल्लिः । प्रशान्तिपुष्पाणि हितोपदेशफलानि चान्यत्र गवेषयन्तु ॥ 2 ॥ अधीत्य किंचिच्च निशम्य किंचिदसद्ग्रहात्पण्डितमानिनो ये । मुखं सुखं चुम्बितमस्तु वाचो लीलारहस्यं तु न तैर्जगाहे ॥ 3 ॥ असद्ग्रहोत्सर्पदतुच्छदोधांशतोन्धीकृतमुग्धलोकैः । विडम्बिता हन्त ज.वितण्डापाण्डित्यकण्डूलतया त्रिलोकी ॥ 4 ॥ विधोविवेकस्य न यत्र दृष्टिस्तमोघनं तत्त्वरविविलीनः । अशुक्लपक्षस्थितिरेष नूनमसद्ग्रहः कोऽपि कुहूविलासः ॥ 5 ॥ कुतर्कदात्रेण लुनाति तत्त्ववल्ली रसात्सिञ्चति दोषवृक्षम् । क्षिपत्यधः स्वादुफलं शमाख्यमसद्ग्रहच्छन्नमतिर्मनुष्यः ॥ 6 ॥ असद्ग्रहग्रावमये हि चित्ते न क्वापि सद्भावरसप्रवेशः । इहाङ्कुरश्चित्त विशुद्धबोधः सिद्धान्तवाचां बत कोऽप्राध्ः॥ 7 ॥ व्रतानि चीर्णानि तपोऽपि तप्तं कृता प्रयत्नेन च पिण्डशुद्धिः । अभूत्फलं यत्तु न निह्नवानामसद्ग्रहस्यैव हि सोऽप्राध्ः॥ 8 ॥ स्थालं स्वबुद्धिः सुगुरोश्च दातुरुपस्थिता काचन मोदकाली । असद्ग्रहः कोऽपि गलेग्रहीता तथापि भोक्तुं न ददाति दुष्टः ॥ 9 ॥ गुरुप्रसादीक्रियमाणमर्थं गृह्णातिं नासद्ग्रहवांस्ततः किम् । द्राक्षा हि साक्षादुपनीयमानाः क्रमेलकः कण्टकभुङ् न भुङ्क्ते ॥ 10 ॥ . असद्ग्रहात्पामरसंगतिं ये कुर्वन्ति तेषां न रतिर्बुधेषु । विष्टासु पुष्टाः किल वायसा नो मिष्टान्ननिष्ठाः प्रसभं भ्व्न्ति॥ 11 ॥ Page #99 -------------------------------------------------------------------------- ________________ नियोजयत्येव मतिं न युक्तौ युक्तिं मतौ यः प्रसभं नियुङ्क्ते । असद्ग्रहादेव न कस्य हास्योऽजले घटारोपणमादधानः ॥ 12 ॥ असद्ग्रहो यस्य गतो न नाशं न दीयमानं श्रुतमस्य शस्यम् । न नाम वैकल्यकलङ्कितस्य प्रौढा प्रदातुं घटते nRpshriiH॥ 13 // आमे घटे वारि धृतं यथा सद्विनाशयेत्स्वं च घटं च सद्यः । असद्ग्रहग्रस्तमतेस्तथैव श्रुतात्प्रदत्तादुभयोर्विनाशः ॥ 14 ॥ असद्ग्रहग्रस्तमतेः प्रदत्ते हितोपदेशं खलु यो विमूढः । / शुनीशरीरे स महोपकारी कस्तूरिकालेपनमादधाति ॥ 15 ॥ कष्टेन लब्धं विशदागमार्थं ददाति योऽसद्ग्रहदूषिताय । स खिद्यते यत्नशतोपनीतं बीजं वपन्नूषरभूमिदेशे ॥ 16 ॥ शृणोति शास्त्राणि गुरोस्तदाज्ञां करोति नासद्ग्रहवान् कदाचित् । विवेचकत्वं मनुते त्वसारग्राही भुवि स्वस्य च चालनीवत् ॥ 17 ॥ दम्भाय चातुर्यमघाय शास्त्रं प्रतारणाय प्रतिभापटुत्वम् । गर्वाय धीरत्वमहो गुणानामसद्ग्रहस्थे विपरीतसृष्टिः .. ॥ 18 ॥ असद्ग्रहस्थेन समं समन्तात्सौहार्दभृदुःखमवैति तादृग् । उपैति यादृक्कदली कुवृक्षस्फुटत्रुटत्कण्टककोटिकीर्णा ॥ 19 ॥ विद्या विवेको विनयो विशुद्धिः सिद्धान्तवाल्लभ्यमुदारता च । असद्ग्रहाद्यान्ति विनाशमेते गुणास्तृणानीव कणाद्दवाग्नेः ॥ 20 ॥ स्वार्थः प्रियो नो गुणवांस्तु कश्चिन्मूढेषु मैत्री न तु तत्त्ववित्सु । असद्ग्रहापादितविश्रमाणां स्थितिः किलासावधमाधमानाम् ॥ 21 ॥ इदं विदंस्तत्त्वमुदारबुद्धिरसद्ग्रहं यस्तृणवज्जहाति । जहाति नैनं कुलजेव योषिद् गुणानुरक्ता दयितं यशःश्रीः ॥ 22 ॥ GO Page #100 -------------------------------------------------------------------------- ________________ // 1 // // 2 // // 3 // // 4 // . योगाधिकारः ॥ 15 ॥ असद्ग्रहव्ययाद् वान्तमिथ्यात्वविषविपुषः । सम्यक्त्वशालिनोऽध्यात्मशुद्धेर्योगः प्रसिध्यति कर्मज्ञानविभेदेन स द्विधा तत्र चादिमः । आवश्यकादिविहितक्रियारूपः प्रकीर्तितः शारीरस्पन्दकर्मात्मा यदयं पुण्यलक्षणः । कर्मातनोति सद्रागात्कर्मयोगस्ततः स्मृतः आवश्यकादिरागेण वात्सल्याद्भगवगिराम् । प्राप्नोति स्वर्गसौख्यानि न याति परमं पदम् ज्ञानयोगस्तपः शुद्धमात्मरत्येकलक्षणम् । इन्द्रियार्थोन्मनीभावात् स मोक्षसुखसाधकः । न परप्रतिबन्धोऽस्मिन्नल्पोऽप्येकात्मवेदनात् । शुभं कर्मापि नैवात्र व्याक्षेपायोपजायते न ह्यप्रमत्तसाधूनां क्रियाप्यावश्यकादिका । नियता ध्यानशुद्धत्वाद्यदन्यैरप्यदः स्मृतम् यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते नैवं तस्य कृतेनार्थो नाकृतेनेह कश्चन । ' नं चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः अवकाशो निषिद्धोऽस्मिन्नरत्यानन्दयोरपि । ध्यानावष्टम्भतः क्वास्तु तत्क्रियाणां विकल्पनम् देहनिर्वाहमात्रार्था यापि भिक्षाटनादिका । क्रिया सा ज्ञानिनोऽसङ्गान्नैव ध्यानविघातिनी Gm ॥ ॥ ॥ 8 ॥ // 9 // // 10 // // 11 // ... . . 81 Page #101 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 15 // // 17 // रत्नशिक्षादृगन्या हि तन्नियोजनदृग् यथा । फलभेदात्तथाचारक्रियाप्यस्य विभिद्यते ध्यानार्था हि क्रिया सेयं प्रत्याहृत्य निजं मनः । प्रारब्धजन्मसंकल्पादात्मज्ञानाय कल्पते स्थिरीभूतमपि स्वान्तं रजसा चलतां व्रजेत् । / प्रत्याहृत्य निगृह्णाति ज्ञानी यदिदमुच्यते शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् यतो यतो निःसरति मनश्चञ्चलमस्थिरम् । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् अत एवादृढस्वान्तः कुर्याच्छास्त्रोदितां क्रियाम् । सकलां विषयप्रत्याहरणाय महामतिः श्रुत्वा पैशाचिकी वार्ता कुलवध्वाश्च रक्षणम् । नित्यं संयमयोगेषु व्यापृतात्मा भवेद्यतिः .. या निश्चयैकलीनानां क्रिया नातिप्रयोजनाः । व्यवहारदशास्थानां ता एवातिगुणावहाः कर्मणोऽपि हि शुद्धस्य श्रद्धामेधादियोगतः । अक्षतं मुक्तिहेतुत्वं ज्ञानयोगानतिक्रमात् अभ्यासे सत्क्रियापेक्षा योगिनां चित्तशुद्धये । ज्ञानपाके शमस्यैव यत्परैरप्यदः स्मृतं आरुरुक्षोर्मुनेर्योगं कर्मकारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्यते । सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते 2 ॥ 18 ॥ . ॥ 19 // // 20 // // 21 // // 22 // // 23 // Page #102 -------------------------------------------------------------------------- ________________ // 24 // // 25 // // 26 // // 27 // = // 28 // = ज्ञानं क्रियाविहीनं न क्रिया वा ज्ञानवर्जिता । गुणप्रधानभावेन दशाभेदः किलैनयोः । ज्ञानिनां कर्मयोगेन चित्तशुद्धिमुपेयुषाम् । निरवद्यप्रवृत्तीनां ज्ञानयोगौचिती ततः अत एव हि सुश्राद्धाचरणस्पर्शनोत्तरम् । दुष्पालश्रमणाचारग्रहणं विहितं जिनैः एकोद्देशेन संवृत्तं कर्म यत्पौर्वभूमिकम् । दोषोच्छेदकरं तत्स्याद् ज्ञानयोगप्रवृद्धये अज्ञानिनां तु. यत्कर्म न ततश्चित्तशोधनम् । यागादेरतथाभावान् म्लेच्छादिकृतकर्मवत् न च तत्कर्मयोगेऽपि फलसंकल्पवर्जनात् । संन्यासो ब्रह्मबोधाद्वा सावद्यत्वात्स्वरूपतः नो चेदित्थं भवेच्छुद्धि!हिंसादेरपि स्फुट । . श्येनाद्वा वेदविहिताद्विशेषानुपलक्षणात् . सावद्यकर्म नो तस्मादादेयं बुद्धिविप्लवात् । कर्मोदयागते त्वस्मिन्नसंकल्पादबन्धनम् कर्माप्याचरतो ज्ञातुर्मुक्तो भावो न हीयते । तत्र संकल्पजो बन्धो गीयते यत्परैरपि . कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् कर्मण्यकर्म वाऽकर्म कर्मण्यस्मिन्नुभे अपि । नोभे वा. भङ्गवैचित्र्यादकर्मण्यपि नो मते कर्म नैष्कर्म्य वैषम्यमुदासीनो विभावयन् । ज्ञानी न लिप्यते भोगैः पद्मपत्रमिवाम्भसा 3 = ॥ 30 ॥ ॥ 31 // // 32 // // 33 // . // 34 // . // 35 // Page #103 -------------------------------------------------------------------------- ________________ // 37 // . // 39 // // 40 // // 41 // पापाकरणमात्राद्धि न मौनं विचिकित्सया । अनन्यपरमात्साम्यात् ज्ञानयोगी भवेन्मुनिः विषयेषु न रागी वा द्वेषी वा मौनमश्नुते । समं रूपं विदंस्तेषु ज्ञानयोगी न लिप्यते सतत्त्वचिन्तया यस्याभिसमन्वागता इमे । आत्मवान् ज्ञानवान्वेद धर्मब्रह्ममयो हि सः वैषम्यबीजमज्ञानं निघ्नन्ति ज्ञानयोगिनः । विषयांस्ते परिज्ञाय लोकं जानन्ति तत्त्वतः इतश्चापूर्वविज्ञानाच्चिदानन्दविनोदिनः । . ज्योतिष्मन्तो भवन्त्येते ज्ञाननि--तकल्मषाः तेजोलेश्याविवृद्धिर्या पर्यायक्रमवृद्धितः । भाषिता भगवत्यादौ सेत्थम्भूतस्य युज्यते विषमेऽपि समेक्षी यः स ज्ञानी स च पण्डितः । जीवन्मुक्तः स्थिरं ब्रह्म तथा चोक्तं परैरपि विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि । - शुनि चैव श्वपाके च पण्डिताः समदर्शिनः इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् । स्थिरबुद्धिरसंमूढो ब्रह्मविद् ब्रह्मणि स्थितः अर्वाग्दशायां दोषाय वैषम्ये साम्यदर्शनम् । निरपेक्षमुनीनां तु रागद्वेषक्षयाय तत् रागद्वेषक्षयादेति ज्ञानी विषयशून्यताम् । छिद्यते भिद्यते वाऽयं हन्यते वा न जातुचित् । 94 ॥ 42 ॥ ॥ 43 // // 44 // // 45 // || 46 // // 47 // Page #104 -------------------------------------------------------------------------- ________________ // 48 // // 49 // // 50 // // 51 // // 52 // अनुस्मरति नातीतं नैव काङ्क्षत्यनागतम् । शीतोष्णसुखदुःखेषु समो मानापमानयोः जितेन्द्रियो जितक्रोधो मानमायानुपद्रुतः । लोभसंस्पर्शरहितो वेदखेदविवर्जितः संनिरुध्यात्मनात्मानं स्थितः स्वकृतकर्मवित्. / हठप्रयत्नोपरतः सहजाचारसेवनात् लोकसंज्ञाविनिर्मुक्तो मिथ्याचारप्रपञ्चहृत् । उल्लसत्कण्डकस्थानः परेण परमाश्रितः श्रद्धावानाज्ञया युक्तः शस्त्रातीतो यशस्त्रवान् । गतो दृष्टेषु निर्वेदमनिह्नतपराक्रमः निक्षिप्तदण्डो ध्यानाग्निदग्धपापेन्धनव्रजः । प्रतिस्रोतोऽनुगत्वेन लोकोत्तरचरित्रभृत् लब्धान् कामान्बहिष्कुर्वन्नकुर्वन्बहुरूपताम् । स्फारीकुर्वन् परं चक्षुरपरं च निमीलयन् पश्यन्नन्तर्गतान् भावान् पूर्णभावमुपागतः । भुञ्जानोऽध्यात्मसाम्राज्यमवशिष्टं न पश्यति श्रेष्ठो हि ज्ञानयोगोऽयमध्यात्मन्येव य्ज्ज्गौ। . बन्धप्रमोक्षं भगवान् लोकसारे सुनिश्चितम् उपयोगैकसारत्वादाश्वसंमोहबोधतः । / मोक्षाप्तेर्युज्यते चैतत्तथाचोक्तं परैरपि तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽप्यधिको मतः । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन समापत्तिरिह व्यक्तमात्मनः परमात्मनि । अभेदोपासनारूपस्ततः श्रेष्ठतरो ह्ययम् । / 54 ॥ ॥ 55 // // 56 // // 57 // // 58 // // 59 // .. . . 5 Page #105 -------------------------------------------------------------------------- ________________ // 60 // // 61 // // 62 // // 63 // // 64 // // 65 // उपासना भागवती सर्वेभ्योऽपि गरीयसी । . महापापक्षयकरी तथा चोक्तं परैरपि योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः उपास्ते ज्ञानवान् देवं यो निरञ्जनमव्ययम् । स तु तन्मयतां याति ध्याननि--तकेल्मषः । विशेषमप्यजानानो यः कुग्रहविवर्जितः । सर्वज्ञं सेवते सोऽपि सामान्ययोगमास्थितः सर्वज्ञो मुख्य एकस्तत्प्रतिपत्तिश्च यावताम् । सर्वेपि ते तमापन्ना मुख्यं सामान्यतो बुधाः न ज्ञायते विशेषस्तु सर्वथा सर्वदर्शिभिः । अतो न ते तमापन्ना विशिष्य भुवि केचन सर्वज्ञप्रतिपत्त्यंशात्तुल्यता सर्वयोगिनाम् । दूरासन्नादिभेदस्तु तद्भूत्यत्वं निहन्ति न माध्यस्थ्यमवलम्ब्यैव देवतातिशयस्य हि । सेवा सर्वैर्बुधैरिष्टा कालातीतोऽपि यज्जगौ अन्येषामप्ययं मार्गो मुक्ताविद्यादिवादिनाम् । अभिधानादिभेदेन तत्त्वनीत्या व्यवस्थितः मुक्तो बुद्धोऽर्हन्वापि यदैश्वर्येण समन्वितः । तदीश्वरः स एव स्यात् संज्ञाभेदोऽत्र केवलम् अनादिशुद्ध इत्यादिर्यो भेदो यस्य कल्प्यते । तत्तन्त्रानुसारेण मन्ये सोऽपि निरर्थकः विशेषस्यापरिज्ञानाद् युक्तीनां जातिवादतः । / प्रायो विरोधतश्चैव फलाभेदाच्च भावतः ॥ 66 ॥ ॥ 67 // // 68 // // 69 // // 70 // // 71 // Page #106 -------------------------------------------------------------------------- ________________ // 72 // // 73 // // 74 // // 75 // // 76 // // 77 // अविद्याक्लेशकर्मादि यतश्च भवकारणम् । ततः प्रधानमेवैतत्संज्ञाभेदमुपागतम् अस्यापि योऽपो भेदश्चित्रोपाधिस्तथा तथा । गीयतेऽतीतहेतुभ्यो धीमतां सोऽप्यपार्थकः ततोऽस्थानप्रयासोऽयं यत्तद्भेदनिरूपणम् । सामान्यमनुमानस्य यतश्च विषयो मतः संक्षिप्तरुचिजिज्ञासोविशेषानवलम्बनम् । चारिसंजीवनीचारज्ञातादत्रोपयुज्यते जिज्ञासापि. सतां न्याय्या यत्परेऽपि वदन्त्यदः । जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्त्तते आर्को जिज्ञासुरर्थार्थी ज्ञानी चेति चतुर्विधाः । उपासकास्त्रयस्तत्र धन्या वस्तुविशेषतः ज्ञानी तु शान्तविक्षेपो नित्यभक्तिविशिष्यते । अत्यासन्नो ह्यसौ भर्तुरन्तरात्मा सदाशयः कर्मयोगविशुद्धस्तज्ज्ञाने युञ्जीत मानसम् । अज्ञश्चाश्रद्दधानश्च संशयानो विनश्यति निर्भयः sthiranAsAgradattadRSTiva'te स्थितः । सुखासनः प्रसन्नास्यो दिशश्चानवलोकयन् देहमध्यशिरोग्रीवमवक्रं धारयन्बुधः । / दन्तरसंस्पृशन् दन्तान् सुश्लिष्टाधरपल्लव: आर्त्तरौद्रे परित्यज्य धर्म्य शुक्ले च दत्तधीः । अप्रमत्तो रतो ध्याने ज्ञानयोगी भवेन्मुनिः कर्मयोगं समभ्यस्य ज्ञानयोगसमाहितः । ध्यानयोगं समारुह्य मुक्तियोगं प्रपद्यते GO ॥ 78 ॥ ॥ 79 // // 80 // // 81 // // 82 // // 83 // Page #107 -------------------------------------------------------------------------- ________________ // 4 // ध्यानाधिकारः ॥ 16 ॥ स्थिरमध्यवसानं यत्तद्ध्यानं चित्तमस्थिरम् । भावना वाप्यनुप्रेक्षा चिन्ता वा तत्रिधा मतम् मुहूर्तान्तर्भवेद्यानमेकार्थे मनसः स्थितिः । बह्वर्थसंक्रमे दीर्घाप्यच्छिन्ना ध्यानसंततिः आर्तं रौद्रं च धयं च शुक्लं चेति चतुर्विधम् । तत् स्याद्भेदाविह द्वौ द्वौ कारणं भवमोक्षयोः शब्दादीनामनिष्टानां वियोगासंप्रयोगयोः । . चिन्तनं वेदनायाश्च व्याकुलत्वमुपेयुषः इष्टानां प्रणिधानं च संप्रयोगावियोगयोः । निदानचिन्तनं पापमार्त्तमित्थं चतुर्विधम् कापोतनीलकृष्णानां लेश्यानामत्र संभवः । अनतिक्लिष्टभावानां कर्मणां परिणामतः क्रन्दनं रुदनं प्रोच्चैः शोचनं परिदेवनम् । . ताडनं लुञ्चनं चेति लिङ्गान्यस्य विदुर्बुधाः मोघं निन्दन्निजं कृत्यं प्रशंसन् परसंपदः । विस्मितः प्रार्थयन्नेताः प्रसक्तश्चैतदर्जने प्रमत्तश्चेन्द्रियार्थेषु गृद्धो धर्मपराङ्मुखः । जिनोक्तमपुरस्कुर्वन्नार्तध्याने प्रवर्त्तते प्रमत्तान्तगुणस्थानानुगतं तन्महात्मनाम् । सर्वप्रमादमूलत्वात्याज्यं तिर्यग्गतिप्रदम् निर्दयं वधबन्धादिचिन्तनं निबिद्द्कुधा। .. पिशुनासभ्यमिथ्यावाक् प्रणिधानं च मायया . . ॥ 6 ॥ ॥ 8 // // 11 // . Page #108 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 15 // // 17 // चौर्यधीनिरपेक्षस्य तीव्रक्रोधाकुलस्य च । सर्वाभिशङ्काकलुषं चित्तं च धनरक्षणे एतत्सदोषकरणकारणानुमतिस्थिति । देशविरतिपर्यन्तं रौद्रध्यानं चतुर्विधम् कापोतनीलकृष्णानां लेश्यानामत्र संभवः । अतिसंक्लिष्टरूपाणां कर्मणां परिणामतः उत्सन्नबहुदोषत्वं नानामारणदोषता । हिंसादिषु प्रवृत्तिश्च कृत्वाचं स्मयमानता निर्दयत्वाननुशयौ बहुमानः परापदि । लिङ्गान्यत्रेत्यदो धीरैस्त्याज्यं नरकदुःखदम् अप्रशस्ते इमे ध्याने दुरन्ते चिरसंस्तुते । प्रशस्तं तु कृताभ्यासो ध्यानमारोढुमर्हति भावना देशकालौ च स्वासनालम्बनक्रमान् । ध्यातव्यध्यात्रनुप्रेक्षालेश्यालिङ्गफलानि च ज्ञात्वा धर्म्यं ततो ध्यायेच्चतस्रस्तत्र भावनाः । ज्ञानदर्शनचारित्रवैराग्याख्याः प्रकीर्तिताः निश्चलत्वमसंमोहो निर्जरा पूर्वकर्मणाम् । सङ्गाशंसाभयोच्छेदः फलान्यासां यथाक्रमम् स्थिरचित्तः किलैताभिर्याति ध्यानस्य योग्यताम् । योग्यतैव हि नान्यस्य तथाचोक्तं परैरपि चञ्चलं हि मनः कृष्ण ! प्रमाथि बलवत् दृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ 18 ॥ ॥ 19 // // 21 // // 22 // // 23 // Page #109 -------------------------------------------------------------------------- ________________ असंयतात्मनो योगो दुष्प्राप्य इति मे मतिः । / वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः . ॥ 24 ॥ सदृशप्रत्ययावृत्त्या वैतृष्ण्याद् बहिरर्थतः । एतच्च युज्यते सर्वं भावनाभावितात्मनि ॥ 25 ॥ स्त्रीपशुक्लीबदुःशीलवर्जितं स्थानमागमे । सदा यतीनामाज्ञप्तं ध्यानकाले विशेषतः ॥ 26 ॥ स्थिरयोगस्य तु ग्रामेऽविशेषः कानने च न । तेन यत्र समाधानं स देशो ध्यायतो मतः ॥ 27 ॥ . यत्र योगसमाधानं कालोऽपीष्टः स एव हि । दिनरात्रिक्षणादीनां ध्यानिनो नियमस्तु न ॥ 28 ॥ यैवावस्था जिता जातु न स्याद् ध्यानोप्घातिनी। " तया ध्यायेन्निषण्णो वा स्थितो वा शयितोऽथवा . ॥ 29 ॥ सर्वासु मुनयो देशकालावस्थासु केवलम् । प्राप्तास्तन्नियमो नासां नियता योगसुस्थता ॥ 30 ॥ वाचना चैव पृच्छा च परावृत्यनुचिन्तने । क्रिया चालम्बनानीह सद्धर्मावश्यकानि च ॥ 31 ॥ आरोहति दृढद्रव्यालम्बनो विषमं पदम् । तथारोहति सद्ध्यानं सूत्राद्यालम्बनाश्रितः ॥ 32 ॥ आलम्बनादरोद्भूतप्रत्यूहक्षययोगतः । ध्यानाधारोहणशो योगिनां नोपजायते ॥ 33 ॥ मनोरोधादिको ध्यानप्रतिपत्तिक्रमो जिने । शेषेषु तु यथायोगं समाधानं प्रकीर्तितम् ॥ 34 ॥ आज्ञापायविपाकानां संस्थानस्य च चिन्तनात् । धर्मध्यानोपयुक्तानां ध्यातव्यं स्याच्चतुर्विधम् - ॥ 35 ॥ 100 Page #110 -------------------------------------------------------------------------- ________________ // 36 // // 37 // // 38 // // 39 // // 40 // // 41 // नयभङ्गप्रमाणाढ्यां हेतूदाहरणान्विताम् । आज्ञां ध्यायेंज्जिनेन्द्राणामप्रामाण्याकलङ्किताम् रागद्वेषकषायादिपीडितानां जनुष्मताम् । ऐहिकामुष्मिकांस्तांस्तान्नानापायान्विचिन्तयेत् ध्यायेत्कर्मविपाकं च तं तं योगानुभावजम् । प्रकृत्यादिचतुर्भेदं शुभाशुभविभागतः उत्पादस्थितिभङ्गादिपर्यायैर्लक्षणैः पृथक् । भेदैर्नामादिभिर्लोकसंस्थानं चिन्तयेद् भृतम् चिन्तयेत्तत्र कर्तारं भोक्तारं निजकर्मणाम् । अरूपमव्ययं जीवमुपयोगस्वलक्षणम् तत्कर्मजनितं जन्मजरामरणवारिणा । पूर्णं मोहमहावर्त्तकामौर्वानलभीषणम् आशामहानिलापूर्णकषायकलशोच्छलत् । . असद्विकल्पकल्लोलचक्रं दधतमुद्धतम् . हृदि स्रोतसिकावेलासंपातदुरतिक्रमम् । प्रार्थनावल्लिसंतानं दुष्पूरविषयोदरम् अज्ञानदुर्दिनं व्यापद्विद्युत्पातोद्भवद्भयम् । कदाग्रहकुवातेन हृदयोत्कम्पकारिणम् . विविधव्याधिसंबन्धमत्स्यकच्छपसंकुलम् । चिन्तयेच्च भवाम्भोधि चलद्दोषाद्रिदुर्गमम् तस्य संतरणोपायं सम्यक्त्वदृढबन्धनम् । बहुशीलाङ्गफलकं ज्ञाननिर्यामकान्वितम् संवरास्ताश्रवच्छिद्रं गुप्तिगुप्तं समन्ततः । आचारमण्डपोद्दीप्तापवादोत्सर्गभूद्वयम् 101 ॥ 42 ॥ ॥ 43 // // 44 // // 45 // // 46 // // 47 // Page #111 -------------------------------------------------------------------------- ________________ // 48 // // 49 // // 50 // . // 51 // // 52 // // 53 // असंख्यैर्दुधरैर्योधैर्दुष्प्रधृष्यं सदाशयैः । . सद्योगकूपस्तम्भाग्रन्यस्ताध्यात्मसितांशुकम् तपोऽनुकूलपवनोद्भूतसंवेगवेगतः । वैराग्यमार्गपतितं चारित्रवहनं श्रिताः सद्भावनाख्यमञ्जूषान्यस्तसच्चित्तरत्नतः । यथाऽविघ्नेन गच्छन्ति निर्वाणनगरं बुधाः यथा च मोहपल्लीशे लब्धव्यतिकरे सति । संसारनाटकोच्छेदाशङ्कापकाविले मुहुः सज्जीकृतस्वीयभटे नावं दुर्बुद्धिनामिकाम् । / श्रिते दुर्नीतिनौवृन्दारूढशेषभटान्विते आगच्छत्यथ धर्मेशभटौघे रणमण्डपम् । .. तत्त्वचिन्तादिनाराचसज्जीभूते समाश्रिते ' मिथो लग्ने रणावेशे सम्यग्दर्शनमन्त्रिणा । मिथ्यात्वमन्त्री विषमां प्राप्यते चरमां. दशाम् लीलयैव निरुध्यन्ते कषायचरटा अपि । प्रशमादिमहायोधैः शीलेन स्मरतस्करः हास्यादिषट्कलुण्टाकवृन्दं वैराग्यसेनया । निद्रादयश्च ताड्यन्ते श्रुतोद्योगादिभिर्भटैः भटाभ्यां धर्म्यशुक्लाभ्यामार्तरौद्राभिधौ भटौ । निग्रहेणेन्द्रियाणां च जीयते द्रागसंयमः क्षयोपशमतश्चक्षुर्दर्शनावरणादयः । / नश्यत्यसातसैन्यं च पुण्योदयपराक्रमात् सह द्वेषगजेन्द्रेण रागकेसरिणा तथा । सुतेन मोहभूपोऽपि धर्मभूपेन हन्यते ॥ 54 ॥ ॥ 55 // // 56 // // 57 // // 58 // // 59 // 102 Page #112 -------------------------------------------------------------------------- ________________ // 60 // // 61 // // 62 // // 63 // // 64 // // 65 // ततः प्राप्तमहानन्दा धर्मभूपप्रसादतः । यथा कृतार्था जायन्ते साधवो व्यवहारिणः विचिन्तयेत्तथा सर्वं धर्मध्याननिविष्टधीः । ईदृगन्यदपि न्यस्तमर्थजातं यदागमे मनसश्चेन्द्रियाणां च जयाद्यो निर्विकारधीः । धर्मध्यानस्य स ध्याता शान्तोदात्तः प्रकीर्तितः परैरपि यदिष्टं च स्थितप्रज्ञस्य लक्षणम् । घटते ह्यत्र तत्सर्वं तथा चेदं व्यवस्थितम् प्रजहाति यदा कामान् सर्वान् पार्थ ! मनोगतान् । आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् । . नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता. यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता शान्तो दान्तो भवेदीहगात्मारामतया स्थितः । सिद्धस्य हि स्वभावो यः सैव साधकयोग्यता ध्यातायमेव शुक्लस्याप्रमत्तः पादयोर्द्वयोः । पूर्वविद् योग्ययोगी च केवली परयोस्तयोः अनित्यत्वाद्यनुप्रेक्षा ध्यानस्योपरमेऽपि हि । भावयेन्नित्यमभ्रान्तः प्राणा ध्यानस्य ताः खलु तीव्रादिभेदभाजः स्युर्लेश्यास्तिस्र इहोत्तराः । / लिङ्गान्यत्रागमश्रद्धा विनयः सद्गुणस्तुतिः 103 ॥ 66 ॥ ॥ 67 // // 68 // // 69 // // 70 // // 71 // Page #113 -------------------------------------------------------------------------- ________________ // 72 // // 73 // // 74 // .. // 75 // // 76 // // 77 // शीलसंयमयुक्तस्य ध्यायतो धर्म्यमुत्तमम् । स्वर्गप्राप्तिं फलं प्राहुः प्रौढपुण्यानुबन्धिनीम् ध्यायेच्छुक्लमथ क्षान्तिमृदुत्वार्जवमुक्तिभिः । छद्मस्थोऽणौ मनो धृत्वा व्यपनीय मनो जिनः .. सवितर्क सविचारं सपृथक्त्वं तदादिमम् । . नानानयाश्रितं तत्र वितर्कः पूर्वगं श्रुतम् अर्थव्यञ्जनयोगानां विचारोऽन्योन्यसंक्रमः । पृथक्त्वं द्रव्यपर्यायगुणान्तरगतिः पुनः त्रियोगयोगिनः साधोवितर्काद्यन्वितं ह्यदः । ईषच्चलत्तरङ्गाऽब्धेः क्षोभाभावदशानिभम् एकत्वेन वितर्केण विचारेण च संयुतम् । निर्वातस्थप्रदीपाभं द्वितीयं त्वेकपर्ययम् सूक्ष्मक्रियानिवृत्त्याख्यं तृतीयं तु जिनस्य तत् । अर्धरुद्धाङ्गयोगस्य रुद्धयोगद्वयस्य च तुरीयं तु समुच्छिन्नक्रियमप्रतिपाति तत् । शैलवन्निष्प्रकम्पस्य शैलेश्यां विश्ववेदिनः एतच्चतुर्विधं शुक्लध्यानमत्र द्वयोः फलम् । आद्ययोः सुरलोकाप्तिरन्त्ययोस्तु महोदयः आश्रवापायसंसारानुभावभवसंततीः । अर्थे विपरिणामं वानुपश्येच्छुक्लविश्रमे द्वयोः शुक्ला तृतीये च लेश्या सा परमा मता । चतुर्थशुक्लभेदस्तु लेश्यातीतः प्रकीर्तितः लिङ्गं निर्मलयोगस्य शुक्लध्यानवतोऽवधः । असंमोहो विवेकश्च व्युत्सर्गश्चाभिधीयते 104 ॥ 78 ॥ ॥ 79 // // 80 // // 81 // // 82 // Page #114 -------------------------------------------------------------------------- ________________ // 84 // अवधादुपसर्गेभ्यः कम्पते न बिभेति च । असंमोहान्न सूक्ष्मार्थे मायास्वपि च मुह्यति विवेकात्सर्वसंयोगाद्भिन्नमात्मानमीक्षते । देहोपकरणासङ्गो व्युत्सर्गाज्जायते मुनिः एतद्ध्यांनक्रमं शुद्धं मत्वा भगवदाज्ञया । यः कुर्यादेतदभ्यासं संपूर्णाध्यात्मविद्भवेत् ॥ 85 ॥ ॥ 86 // ध्यानस्तुत्यधिकारः ॥ 17 ॥ यत्र गच्छति परं परिपाकं पाकशासनपदं तृणकल्पम् । स्वप्रकाशसुखबोधमयं तद्ध्यानमेव भवनाशि भजध्वम् ॥ 1 ॥ आतुरैरपि जडैरपि साक्षात् सुत्यजा हि विषया न तु रागः । ध्यानवांस्तु परमद्युतिदर्शी तृप्तिमाप्य न तमृच्छति भूयः ॥ 2 ॥ या निशा सकलभूतगणानां ध्यानिनो दिनमहोत्सव एषः । यत्र जाग्रति च तेऽभिनिविष्टा ध्यानिनो भवति तत्र सुषुप्तिः ॥ 3 ॥ संप्लुतोदकमिवान्धुजलानां सर्वतः सकलकर्मफलानाम् । सिद्धिरस्ति खलु यत्र तदुच्चैर्ध्यानमेव परमार्थनिदानम् ॥ 4 ॥ बाध्यते न हि कषायसमुत्थैर्मानसैर्न ततभूपनमद्भिः । अत्यनिष्टविषयैरपि दुःखइआनवान्निभृतमात्मनि लीनः ॥ 5 ॥ स्पष्टदृष्टसुखसंभृतमिष्टं ध्यानमस्तु शिवशर्मगरिष्ठम् । नास्तिकस्तु निहतो यदि न स्यादेवमादिमयवाङ्मयदण्डात् ॥ 6 ॥ यत्र नार्कविधुतारकदीपज्योतिषां प्रसरतामवकाशः । ध्यानभिन्नतमसां मुदितात्मज्योतिषां तदपि भाति रहस्यम् ॥ 7 ॥ योजयत्यमितकालवियुक्तां प्रेयसी शमरति त्वरितं यत् । - ध्यानमित्रमिदमेव मतं नः किं परैर्जगति कृत्रिममित्रैः ॥ 8 ॥ . 105 Page #115 -------------------------------------------------------------------------- ________________ वारितस्मरबलातपचारे शीलशीतलसुगन्धिनिवेशे । उच्छ्रिते प्रशमतल्पनिविष्टो ध्यानधाम्नि लभते सुखमात्मा ॥ 9 ॥ zIlaviSTaraMdamodakapAdyaprAtibhAya'samatAmadhuparkaiH / ध्यानधाम्नि भवति स्फुटमात्माहूतपूतपरमातिथिपूजा ॥ 10 ॥ आत्मनो हि परमात्मनि योऽभूतेंदबुद्धिकृत एव विवादः । / ध्यानसन्धिकृदमुं व्यपनीय द्रागभेदमनयोर्वितनोति ॥ 11 ॥ . क्वामृतं विषभृते फणिलोके क्व क्षयिण्यपि विधौ त्रिदिवे वा । क्वाप्सरोरतिमतां त्रिदशानां ध्यान एव तदिदं बुधपेयम् ॥ 12 ॥ गोस्तनीषु न सितासु सुधायां नापि नापि वनिताधरबिम्बे । ... तं रसं कमपि वेत्ति मनस्वी ध्यानसंभवधृतौ प्रथते यः ॥ 13 ॥ इत्यवेत्य मनसा परिपक्वध्यानसंभवफले गरिमाणम् । तत्र यस्य रतिरेनमुपैति प्रौढधामभृतमाशु यशःश्रीः ॥ 14 ॥ आत्मनिश्चयाधिकारः ॥ 18 ॥ आत्मज्ञानफलं ध्यानमात्मज्ञानं च मुक्तिदम् । आत्मज्ञानाय तन्नित्यं यत्नः कार्यो महात्मना ज्ञाते ह्यात्मनि नो भूयो ज्ञातव्यमवशिष्यते । अज्ञाते पुनरेतस्मिन् ज्ञानमन्यन्निरर्थकम् ॥ 2 ॥ नवानामपि तत्त्वानां ज्ञानमात्मप्रसिद्धये । येनाजीवादयो भावाः स्वभेदप्रतियोगिनः ॥ 3 ॥ श्रुतो ह्यात्मपराभेदोऽनुभूतः संस्तुतोऽपि वा । निसर्गादुपदेशाद्वा वेत्ति भेदं तु कश्चन तदेकत्वपृथक्त्वाभ्यामात्मज्ञानं हितावहम् । .. वृथैवाभिनिविष्टानामन्यथा धीविडम्बना 106 Page #116 -------------------------------------------------------------------------- ________________ // 7 // // 8 // // 9 // // 10 // एक एव हि तत्रात्मा स्वभावसमवस्थितः । ज्ञानदर्शनचारित्रलक्षणः प्रतिपादितः प्रभानैर्मल्यशक्तीनां यथा रत्नान्न भिन्नता । ज्ञानदर्शनचारित्रलक्षणानां तथात्मनः आत्मनो लक्षणानां च व्यवहारो हि भिन्नताम् । षष्ठ्यादिव्यपदेशेन मन्यते न तु निश्चयः घटस्य रूपमित्यत्र यथा भेदो विकल्पजः । आत्मनश्च गुणानां च तथा भेदो न तात्त्विकः शुद्धं यदात्मनो रूपं निश्चयेनानुभूयते । व्यवहारो भिदाद्वारानुभावयति तत्परम् वस्तुतस्तु गुणानां तद्रूपं न स्वात्मनः पृथक् । आत्मा स्यादन्यथाऽनात्मा ज्ञानाद्यपि जडं भवेत् चैतन्यपरसामान्यात् सर्वेषामेकतात्मनाम् । निश्चिता कर्मजनितो भेदः पुनरुपप्लवः मन्यते व्यवहारस्तु भूतग्रामादिभेदतः । . जन्मादेश्च व्यवस्थातो मिथो नानात्वमात्मनाम् न चैतन्निश्चये युक्तं भूतग्रामो यतोऽखिलः । नामकर्मप्रकृतिजः स्वभावो नात्मनः पुनः जन्मादिकोऽपि नियतः परिणामो हि कर्मणाम् । / नं च कर्मकृतो भेदः स्यादात्मन्यविकारिणि आरोप्य केवलं कर्म कृतां विकृतिमात्मनि । भ्रमन्ति भ्रष्टविज्ञाना भीमे संसारसागरे उपाधिभेदजं भेदं वेत्त्यज्ञः स्फटिके यथा । तथा कर्मकृतं भेदमात्मन्येवाभिमन्यते ॥ 12 ॥ ॥ 13 // // 14 // // 15 // // 16 // // 17 // . 100 Page #117 -------------------------------------------------------------------------- ________________ // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // उपाधिकर्मजो नास्ति व्यवहारस्त्वकर्मणः । . इत्यागमवचो लुप्तमात्मवैरूप्यवादिना एकक्षेत्रस्थितोऽप्येति नात्मा कर्मगुणान्वयम् । तथाभव्यस्वभावत्वाच्छुद्धो धर्मास्तिकायवत् यथा तैमिरिकश्चन्द्रमप्येकं मन्यते द्विधा । अनिश्चयकृतोन्मादस्तथात्मानमनेकधा यथानुभूयते ह्येकं स्वरूपास्तित्वमन्वयात् । सादृश्यास्तित्वमप्येकमविरुद्धं तथात्मनाम् सदसद्वादपिशुनात् संगोप्य व्यवहारतः । . दर्शयत्येकतारत्नं सतां शुद्धनयः सुहृत् नृनारकादिपर्यायैरप्युत्पन्नविनश्वरैः । भिन्नैर्जहाति नैकत्वमात्मद्रव्यं सदान्वयि' यथैकं हेम केयूरकुण्डलादिषु वर्त्तते । नृनारकादिभावेषु तथात्मैको निरञ्जनः कर्मणस्ते हि पर्याया नात्मनः शुद्धसाक्षिणः । कर्म क्रियास्वभावं यदात्मात्वज स्वभाववान् नाणूनां कर्मणो वासौ भवसर्गः स्वभावजः । एकैकविरहेऽभावान्न च तत्त्वान्तरं स्थितम् श्वेतद्रव्यकृतं श्वैत्यं भित्तिभागे यथा द्वयोः । भात्यनन्तर्भवच्छून्यं प्रपञ्चोऽपि तथेक्ष्यताम् यथा स्वप्नावबुद्धोऽर्थो विबुद्धेन न दृश्यते । व्यवहारमतः सर्गो ज्ञानिना न तथेक्ष्यते मध्याह्ने मृगतृष्णायां पयःपूरो यथेक्ष्यते । तथा संयोगजः सर्गो विवेकाख्यातिविप्लवे . ॥ 24 ॥ ॥ 25 // // 26 // // 27 // // 28 // // 29 // 108 Page #118 -------------------------------------------------------------------------- ________________ // 30 // // 31 // // 32 // = // 34 // // 35 // = गन्धर्वनगरादीनामम्बरे डम्बरो यथा । तथा संयोगजः सर्वो विलासो वितथाकृतिः इति शुद्धनयायत्तमेकत्वं प्राप्तमात्मनि । अंशादिकल्पनाप्यस्य नेष्टा यत्पूर्णवादिनः एक आत्मेति सूत्रस्याप्ययमेवाशयो मतः । प्रत्यग्ज्योतिषमात्मानमाहुः शुद्धनयाः खलु प्रपञ्चसंचयक्लिष्टान्मायारूपाद्बिभेमि ते । प्रसीद भगवन्नात्मन् शुद्धरूपं प्रकाशय देहेन सममेकत्वं मन्यते व्यवहारवित् । कथंचिन्मूर्ततापत्तेर्वेदनादिसमुद्भवात् तन्निश्चयो न सहते यदमूर्तो न मूर्तताम् । . अंशेनाप्यवगाहेत पावकः शीततामिव उष्णस्याग्नेर्यथा योगाद् घृतमुष्णमिति भ्रमः । तथा मूर्ताङ्गसंबन्धादात्मा मूर्त इति भ्रमः न रूपं न रसो गन्धो न न स्पर्शो न चाकृतिः । यस्य धर्मो न शब्दो वा तस्य का नाम मूर्तता दृशादृश्यं हृदाग्राह्यं वाचामपि न गोचरः । स्वप्रकाशं हि यद्रूपं तस्य का नाम मूर्तता आत्मा सत्यचिदानन्दः सूक्ष्मात्सूक्ष्मः परात्परः । स्पृशत्यपि न मूर्तत्त्वं तथा चोक्तं परैरपि इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसोऽपि परा बुद्धिर्यो बुद्धेः परतस्तु सः विकले हन्त लोकेऽस्मिन्नमूर्ते मूर्त्तताभ्रमात् । पश्यत्याश्चर्यवद् ज्ञानी वदत्याश्चर्यवद्वचः - 100 ॥ 36 ॥ // 37 // // 38 // // 39 // ' // 40 // // 41 // Page #119 -------------------------------------------------------------------------- ________________ // 42 // // 43 // // 44 // // 45 // / / 46 // // 47 // वेदनापि न मूर्त्तत्वनिमित्ता स्फुटमात्मनः । .. पुद्गलानां तदापत्तेः किं त्वशुद्धस्वशक्तिश्2A अक्षद्वारा यथा ज्ञानं स्वयं परिणमत्ययम् । तथेष्टानिष्टविषयस्पर्शद्वारेण वेदनाम् विपाककालं प्राप्यासौ वेदनापरिणामभाक् । मूर्त निमित्तमात्रं नो घटे दण्डवदन्वयि ज्ञानाख्या चेतना बोधः कर्माख्या द्विष्टरक्तता । जन्तोः कर्मफलाख्या सा वेदना व्यपदिश्यते नात्मा तस्मादमूर्त्तत्वं चैतन्यं चातिवर्तते । अतो देहेन नैकत्वं तस्य मूर्तेन कर्हिचित् सन्निकृष्टान्मनोवाणीकर्मादेरपि पुद्गलात् । , विप्रकृष्टाद्धनादेश्च भाव्यैवं भिन्नतात्मनः पुद्गलानां गुणो मूर्तिरात्मा ज्ञानगुणः पुनः । पुद्गलेभ्यस्ततो भिन्नमात्मद्रव्यं जगुर्जिनाः धर्मस्य गतिहेतुत्वं गुणो ज्ञानं तथात्मनः । धर्मास्तिकायात्तद्भिन्नमात्मद्रव्यं जगुर्जिनाः अधर्मे स्थितिहेतुत्वं गुणो ज्ञानगुणोऽसुमान् । ततोऽधर्मास्तिकायान्यदात्मद्रव्यं जगुर्जिनाः अवगाहो गुणो व्योम्नो ज्ञानं खल्वात्मनो गुणः । व्योमास्तिकायात्तद्भिन्नमात्मद्रव्यं जगुजिनाः आत्मा ज्ञानगुणः सिद्धः समयो वर्तनागुणः । तद्भिन्नं समयद्रव्यादात्मद्रव्यं जगुजिनाः आत्मनस्तदजीवेभ्यो विभिन्नत्वं व्यवस्थितम् । . व्यक्तिभेदनयादेशादजीवत्वमपीष्यते ॥ 48 ॥ .. ॥ 49 // // 50 // // 51 // // 52 // // 53 // 110 Page #120 -------------------------------------------------------------------------- ________________ = अजीवा जन्मिनः शुद्धभावप्राणव्यपेक्षया । सिद्धाश्च निर्मलज्ञाना द्रव्यप्राणव्यपेक्षया ॥ 54 ॥ इन्द्रियाणि बलं श्वासोच्छ्वासो ह्यायुस्तथा परम् । द्रव्यप्राणाश्चतुर्भेदाः पर्यायाः पुद्गलाश्रिताः भिन्नास्ते ह्यात्मनोऽत्यन्तं तदेतैर्नास्ति जीवनम् । ज्ञानवीर्यसदाश्वासनित्यस्थितिविकारिभिः ॥ 56 ॥ एतत्प्रकृतिभूताभिः शाश्वतीभिस्तु शक्तिभिः । जीवत्यात्मा सदेत्येषा शुद्धद्रव्यनयस्थितिः ॥ 57 ॥ जीवो जीवति न प्राणैविना तैरेव जीवति । इदं चित्रं चरित्रं के हन्त पर्यनुयुञ्जताम् ॥ 58 ॥ नात्मा पुण्यं न वा पापमेते यत्पुद्गलात्मके । आद्यबालशरीरस्योपादानत्वेन कल्पिते ॥ 59 ॥ पुण्यं कर्म शुभं प्रोक्तमशुभं पापमुच्यते । तत्कथं तु शुभं जन्तून् यत् पातयति जन्मनि ॥ 60 ॥ न ह्यायसस्य बन्धस्य तपनीयमयस्य च । पारतन्त्र्याविशेषेण फलभेदोऽस्ति कश्चन ॥ 61 ॥ फलाभ्यां सुखदुःखाभ्यां न भेदः पुण्यपापयोः । / / दुःखान्न भिद्यते हन्त यतः पुण्यफलं सुखम् ॥ 62 ॥ सर्वपुण्यफलं दुःखं कर्मोदयकृतत्वतः । / तत्र दुःखप्रतीकारे विमूढानां सुखत्वधीः ॥ 63 ॥ परिणामाच्च तापाच्च संस्काराच्च बुधैर्मतम् । गुणवृत्तिविरोधाच्च दुःखं पुण्यभवं सुखम् ॥ 64 ॥ देहपुष्टेनरामर्त्यनारकानामपि स्फुटम् । महाजपोषणस्येव परिणामोऽतिदारुणः ॥ 65 ॥ = = . 111 Page #121 -------------------------------------------------------------------------- ________________ // 66 // // 67 / / .. // 68 // // 69 // // 70 // // 71 // जलूकाः सुखमानिन्यः पिबन्त्यो रुधिरं यथा । भुञ्जाना विषयान् यान्ति दशामन्तेऽतिदारुणाम् तीव्राग्निसङ्गसंशुष्यत्पयसामयसामिव । यत्रौत्सुक्यात्सदाऽक्षाणां तप्तता तत्र किं सुखम् प्राक्पश्चाच्चारतिस्पर्शात्पुटपाकमुपेयुषि । इन्द्रियाणां गणे तापव्याप एव न निर्वृतिः सदा यत्र स्थितो द्वेषोल्लेख: स्वप्रतिपन्थिषु । सुखानुभवकालेऽपि तत्र तापहतं मनः । स्कन्धात् स्कन्धान्तरारोपे भारस्येव न तत्त्वतः । अक्षाह्लादेऽपि दुःखस्य संस्कारो विनिवर्त्तते सुखं दुःखं च मोहश्च तिस्रोऽपि गुणवृत्तयः । विरुद्धा अपि वर्तन्ते दुःखजात्यनतिक्रमोत् क्रुद्धनागफणाभोगोपमो भोगोद्भवोऽखिलः । विलासश्चित्ररूपोऽपि भयहेतुर्विवेकिनाम् । इत्थमेकत्वमापन्नं फलतः पुण्यपापयोः । मन्यते यो न मूढात्मा नान्तस्तस्य भवोदधेः दुःखैकरूपयोभिन्नस्तेनात्मा पुण्यपापयोः । शुद्धनिश्चयतः सत्यचिदानन्दमयः सदा तत् तुरीयदशाव्यङ्ग्यरूपमावरणक्षयात् । भात्युष्णोद्योतशीलस्य घननाशाद्रवेरिव जायन्ते जाग्रतोऽक्षेभ्यश्चित्रा धीसुखवृत्तयः । सामान्यं तु चिदानन्दरूपं सर्वदशान्वयि स्फुलिङ्गर्न यथा वह्निर्दीप्यते ताप्यतेऽथवा । नानुभूतिपराभूती तथैताभिः किलात्मनः ॥ 73 ॥ ॥ 74 // // 75 // // 76 // ' // 77 // 112 Page #122 -------------------------------------------------------------------------- ________________ // 78 // // 79 // // 80 // // 81 // // 82 // // 83 // साक्षिणः सुखरूपस्य सुषुप्तौ निरहंकृतेः । यथा भानं तथा शुद्धविवेके तदतिस्फुटम् तच्चिदानन्दभावस्य भोक्तात्मा शुद्धनिश्चयात् । अशुद्धनिश्चयात्कर्मकृतयोः सुखदुःखयोः कर्मणोऽपि च भोगस्य स्रगादेर्व्यवहारतः । नैगमादिव्यवस्थापि भावनीयाऽनया दिशा कर्त्तापि शुद्धभावानामात्मा शुद्धनयाद्विभुः । प्रतीत्य वृत्तिं यच्छुद्धक्षणानामेष मन्यते अनुपप्लवसाम्राज्ये विसभागपरिक्षये । आत्मा शुद्धस्वभावानां जननाय प्रवर्तते चित्तमेव हि संसारो रागादिक्लेशवासितम् । / तदेव तैविनिर्मुक्तं भवान्त इति कथ्यते यश्च चित्तक्षण: क्लिष्टो नासावात्मा विरोधतः । अनन्यविकृतं रूपमित्यन्वर्थं ह्यदः पदम् . श्रुतं चानुपयोगश्चेत्येतन्मिथ्या यथा वचः । तथात्मा शुद्धरूपश्चेत्येवं शब्दनया जगुः शुद्धपर्यायरूपस्तदात्मा शुद्धः स्वभावकृत् । प्रथमाप्रथमत्वादिभेदोऽप्येवं हि तात्त्विकः ये तु दिक्पटदेशीयाः शुद्धद्रव्यतयात्मनः । शुद्धस्वभावकर्तृत्वं जगुस्तेऽपूर्वबुद्धयः । द्रव्यास्तिकस्य प्रकृतिः शुद्धा संग्रहगोचरा । येनोक्ता संमतौ श्रीमत्सिद्धसेनदिवाकरैः तन्मते च न कर्तृत्वं भावानां सर्वदान्वयात् । कूटस्थः केवलं तिष्ठत्यात्मा साक्षित्वमाश्रितः ॥ 84 ॥ ॥ 85 // // 86 // // 87 // // 88 // // 89 // 113 Page #123 -------------------------------------------------------------------------- ________________ // 90 // // 91 // ... // 92 // // 93 // // 94 // // 95 // कर्तुं व्याप्रियते नायमुदासीन इव स्थितः । . आकाशमिव पङ्केन लिप्यते न च कर्मणा स्वरूपं तु न कर्त्तव्यं ज्ञातव्यं केवलं स्वतः । दीपेन दीप्यते ज्योतिर्न त्वपूर्वं विधीयते अन्यथा प्रागनात्मा स्यात्स्वरूपाननुवृत्तितः । न च हेतुसहस्रेणाप्यात्मता स्यादनात्मनः नये तेनेह नो कर्त्ता किं त्वात्मा शुद्धभावभृत् । उपचारात्तु लोकेषु तत्कर्तृत्वमपीष्यताम् । उत्पत्तिमात्मधर्माणां विशेषग्राहिणो जगुः । . अव्यक्तिरावृतेस्तेषां नाभावादिति का प्रमा सत्त्वं च परसंताने नोपयुक्तं कथंचन । संतानिनामनित्यत्वात्संतानोऽपि न च ध्रुवः व्योमाप्युत्पत्तिमत्तत्तदवगाहात्मना ततः । नित्यता नात्मधर्माणां तदृष्टान्तबलादपि ऋजुसूत्रनयस्तत्र कर्तृतां तस्य मन्यते । स्वयं परिणमत्यात्मा यं यं भावं यदा यदा कर्तृत्वं परभावानामसौ नाभ्युपगच्छति । . क्रियाद्वयं हि नैकस्य द्रव्यस्याभिमतं जिनैः भूतिर्या हि क्रिया सैव स्यादेकद्रव्यसंततौ । न साजात्यं विना च स्यात् परद्रव्यगुणेषु सा नन्वेवमन्यभावानां न चेत्कर्ता परो जनः । तदा हिंसादयादानहरणाद्यव्यवस्थितिः सत्यं पराश्रयं न स्यात् फलं कस्यापि यद्यपि । तथापि स्वगतं कर्म स्वफलं नातिवर्त्तते . ॥ 96 ॥ ॥ 97 // // 98 // // 99 // // 100 // // 101 // 114 Page #124 -------------------------------------------------------------------------- ________________ // 102 // // 104 // // 105 // // 106 // // 107 // हिनस्ति न परं कोपि निश्चयान्न च रक्षति । तदायुःकर्मणो नाशे मृतिर्जीवनमन्यथा हिंसादयाविकल्पाभ्यां स्वगताभ्यां तु केवलम् । फलं विचित्रमाप्नोति परापेक्षां विना पुमान् शरीरी म्रियतां मा वा ध्रुवं हिंसा प्रमादिनः । दयैव यतमानस्य वधेऽपि प्राणिनां क्वचित् परस्य युज्यते दानं हरणं वा न कस्यचित् । न धर्मसुखयोर्यत्ते कृतनाशादिदोषतः भिन्नाभ्यां भक्तवित्तादिपुद्गलाभ्यां च ते कुतः । स्वत्वापत्तिर्यतो दानं हरणं स्वत्वनाशनम् कर्मोदयाच्च तद्दानं हरणं वा शरीरिणाम् । . पुरुषाणां प्रयासः कस्तत्रोपनमति स्वतः स्वगताभ्यां तु भावाभ्यां केवलं दानचौर्ययोः । अनुग्रहोपघातौ स्तः परापेक्षा परस्य न . पराश्रितानां भावानां कर्तृत्वाद्यभिमानतः । कर्मणा बध्यतेऽज्ञानी ज्ञानवांस्तु न लिप्यते कर्तवमात्मा नो पुण्यपापयोरपि कर्मणोः । रागद्वेषाशयानां तु कर्तेष्टानिष्टवस्तुषु . रज्यते द्वेष्टि वार्थेषु तत्तत्कार्यविकल्पतः । आत्मा यदा तदा कर्म भ्रमादात्मनि युज्यते स्नेहाभ्यक्ततनोरङ्गं रेणुनाश्लिष्यते यथा । रागद्वेषानुविद्धस्य कर्मबन्धस्तथा मतः । लोहं स्वक्रिययाभ्येति भ्रामकोपलसंनिधौ । यथा कर्म तथा चित्रं रक्तद्विष्टात्मसंनिधौ ॥ 108 ॥ ॥ 109 // // 110 // // 111 // // 112 // // 113 // 115 Page #125 -------------------------------------------------------------------------- ________________ आत्मा न व्यापृतस्तत्र रागद्वेषाशयं सृजन् । तन्निमित्तोपननेषु कर्मोपादानकर्मसु . ॥ 114 ॥ वारि वर्षन् यथाम्भोदो धान्यवर्षी निगद्यते । भावकर्म सृजन्नात्मा तथा पुद्गलकर्मकृत् ॥ 115 ॥ नैगमव्यवहारौ तु ब्रूतः कर्मादिकर्तृताम् । व्यापारः फलपर्यन्तः परिदृष्टो यदात्मनः ॥ 116 ॥ अन्योन्यानुगतानां का तदेतदिति वा भिदा । यावच्चरमपर्यायं यथा पानीयदुग्धयोः' ॥ 117 ॥ नात्मनो विकृति दत्ते तदेषा नयकल्पना । शुद्धस्य रजतस्येव शुक्तिधर्मप्रकल्पना ॥ 118 ॥ मुषितत्वं यथा पान्थगतं पथ्युपचर्यते । .. तथा पुद्गलकर्मस्था विक्रियात्मनि बालिशैः ॥ 119 ॥ कृष्णः शोणोऽपि वोपाधे शुद्धः स्फटिको यथा । रक्तो द्विष्टस्तथैवात्मा संसर्गात्पुण्यपापयोः . ॥ 120 ॥ सेयं नटकला तावद् याव्द्विविध्क्ल्प्ना। यद्रूपं कल्पनातीतं तत्तु पश्यत्यकल्पक: . ॥ 121 ॥ कल्पनामोहितो जन्तुः शुक्लं कृष्णं च पश्यति । तस्यां पुनर्विलीनायामशुक्लाकृष्णमीक्षते ॥ 122 ॥ तद्ध्यानं सा स्तुतिर्भक्तिः सैवोक्ता परमात्मनः । पुण्यपापविहीनस्य यद्रूपस्यानुचिन्तनम् ॥ 123 ॥ शरीररूपलावण्यवप्रच्छत्रध्वजादिभिः । वर्णितैर्वीतरागस्य वास्तवी नोपवर्णना ॥ 124 ॥ व्यवहारस्तुतिः सेयं वीतरागात्मवर्तिनाम् । ज्ञानादीनां गुणानां तु वर्णना निश्चयस्तुतिः ॥ 125 ॥ 116 Page #126 -------------------------------------------------------------------------- ________________ // 126 // // 127 // // 128 // // 129 // // 130 // // 131 // पुरादिवर्णनाद्राजा स्तुतः स्यादुपचारतः । तत्त्वतः शौर्यगाम्भीर्यधैर्यादिगुणवर्णनात् मुख्योपचारधर्माणामविभागेन या स्तुतिः । न सा चित्तप्रसादाय कवित्वं कुकवेरिव अन्यथाभिनिवेशेन प्रत्युतानर्थकारिणी । सुतीक्ष्णखड्गधारेव प्रमादेन करे धृता मणिप्रभामणिज्ञानन्यायेन शुभकल्पना । वस्तुस्पर्शितया न्याय्या यावन्नानञ्जनप्रथा पुण्यपापविनिर्मुक्तं तत्त्वतस्त्वविकल्पकम् । नित्यं ब्रह्म सदा ध्येयमेषा शुद्धनयस्थितिः आश्रवः संवरश्चापि नात्मा विज्ञानलक्षणः । यत्कर्मपुद्गलादानरोधावाश्रवसंवरौ . आत्मादत्ते तु यैर्भावैः स्वतन्त्रः कर्मपुद्गलान् । . मिथ्यात्वाविरती योगाः कषायास्तेऽन्तराश्रवाः . भावनाधर्मचारित्रपरीषहजयादयः । . आश्रवोच्छेदिनो धर्मा आत्मनो भावसंवराः आश्रवः संवरो न स्यात्संवस्थाश्रवः क्वचित् । भवमोक्षफलाभेदोऽन्यथा स्याद्धेतुसंकरात् कर्माश्रवं च संवृण्वन्नात्मा भिन्नैर्निजाशयैः । करोति न परापेक्षामलम्भूष्णुः स्वतः सदा निमित्तमात्रभूतास्तु हिंसाऽहिंसादयोऽखिलाः । ये परप्राणिपर्याया न ते स्वफलहेतवः व्यवहारविमूढस्तु हेतूंस्तानेव मन्यते । बाह्यक्रियारतस्वान्तस्तत्त्वं गूढं न पश्यति ॥ 132 ॥ ॥ 134 // // 135 // // 136 // // 137 // 110 Page #127 -------------------------------------------------------------------------- ________________ // 138 // . // 139 // . // 140 // // 141 // . = // 142 // // 143 // हेतुत्वं प्रतिपद्यन्ते नैवैतेऽनियमस्पृशः । . यावन्त आश्रवाः प्रोक्तास्तावन्तो हि परिश्रवाः तस्मादनियतं रूपं बाह्यहेतुषु सर्वथा । नियतौ भाववैचित्र्यादात्मैवाश्रवसंवरौ अज्ञानाद्विषयासक्तो बध्यते विषयैस्तु न । ज्ञानाद्विमुच्यते चात्मा न तु शास्त्रादिपुद्गलात् शास्त्रं गुरोश्च विनयं क्रियामावश्यकानि च । संवराङ्गतया प्राहुर्व्यवहारविशारदाः । विशिष्टा वाक्तनुस्वान्तपुद्गलास्तेऽफलावहाः । ये तु ज्ञानादयो भावाः संवरत्वं प्रयान्ति ते ज्ञानादिभावयुक्तेषु शुभयोगेषु तद्गतम् । संवरत्वं समारोप्य स्मयन्ते व्यवहारिणः ' प्रशस्तरागयुक्तेषु चारित्रादिगुणेष्वपि । शुभाश्रवत्वमारोप्य फलभेदं वदन्ति ते भवनिर्वाणहेतूनां वस्तुतो न विपर्ययः । अज्ञानादेव तद्भानं ज्ञानी तत्र न मुह्यति तीर्थकृन्नामहेतुत्वं यत्सम्यक्त्वस्य वर्ण्यते । यच्चाहारकहेतुत्वं संयमस्यातिशायिनः तप:संयमयोः स्वर्गहेतुत्वं यच्च पूर्वयोः । उपचारेण तद्युक्तं स्याद् घृतं दहतीतिवत् येनांशेनात्मनो योगस्तेनांशेनाश्रवो मतः । येनांशेनोपयोगस्तु तेनांशेनास्य संवरः तेनासावंशविश्रान्तौ बिभ्रदाश्रवसंवरौ । भात्यादर्श इव स्वच्छास्वच्छभागद्वयः सदा ॥ 144 ॥ = ॥ 146 // = // 147 // = // 148 // // 149 // 118 Page #128 -------------------------------------------------------------------------- ________________ // 150 // // 151 // // 152 // // 153 // // 154 // // 155 // शुद्धैव ज्ञानधारा स्यात्सम्यक्त्वप्राप्त्यनन्तरम् । हेतुभेदाद्विचित्रा. तु योगधारा प्रवर्त्तते सम्यग्दृशो विशुद्धत्वं सर्वास्वपि दशास्वतः । मृदुमध्यादिभावस्तु क्रियावैचित्र्यतो भवेत् यदा तु सर्वतः शुद्धिर्जायते धारयोर्द्वयोः । शैलेशीसंज्ञितः स्थैर्यात्तदा स्यात्सर्वसंवरः ततोऽर्वाग् यच्च यावच्च स्थिरत्वं तावदात्मनः । संवरो योगचाञ्चल्यं यावत्तावत्किलाश्रवः अशुद्धनयतश्चैवं संवराश्रवसंकथा । संसारिणां च सिद्धानां न शुद्धनयतो भिदा निर्जरा कर्मणां शाटो नात्माऽसौ कर्मपर्ययः । येन निर्जीर्यते कर्म स भावस्त्वात्मलक्षणम् . सत्तपो द्वादशविधं शुद्धज्ञानसमन्वितम् । आत्मशक्तिसमुत्थानं चित्तवृत्तिनिरोधकृत् - यत्र रोधः कषायाणां ब्रह्मध्यानं जिनस्य च । ज्ञातव्यं तत्तपः शुद्धमवशिष्टं तु लङ्घनम् बुभुक्षा देहकार्यं वा तपसो नास्ति लक्षणम् । तितिक्षाब्रह्मगुप्त्यादिस्थानं, ज्ञानं तु तद्वपुः ज्ञानेन निपुणेनैक्यं प्राप्तं चन्दनगन्धवत् । निर्जरामात्मनो दत्ते तपो नान्यादृशं क्वचित् तपस्वी जिनभक्त्या च शासनोद्भासनेच्छया । पुण्यं बध्नाति बहुलं मुच्यते तु गतस्पृहः कर्मतापकरं ज्ञानं तपस्तन्नैव वेत्ति यः । प्राप्नोतु स हतस्वान्तो विपुलां निर्जरां कथम् ॥ 156 ॥ ॥ 157 // // 158 // // 159 // // 160 // // 161 // 119 Page #129 -------------------------------------------------------------------------- ________________ // 162 // // 163 // // 164 // // 165 // // 166 // // 167 // अज्ञानी तपसा जन्मकोटिभिः कर्म यन्नयेत् । अन्तं ज्ञानतपोयुक्तस्तत् क्षणेनैव संहरेत् ज्ञानयोगस्तपःशुद्धमित्याहुर्मुनिपुङ्गवाः । तस्मान्निकाचितस्यापि कर्मणो युज्यते क्षयः । / यदिहापूर्वकरणं श्रेणिः शुद्धा च जायते । ध्रुवः स्थितिक्षयस्तत्र स्थितानां प्राच्यकर्मणाम् तस्माद् ज्ञानमयः शुद्धस्तपस्वी भावनिर्जरा । शुद्धनिश्चयतस्त्वेषा सदा शुद्धस्य कापि न बन्धः कर्मात्मसंश्लेषो द्रव्यतः स चतुर्विधः । तद्धत्वध्यवसायात्मा भावतस्तु प्रकीत्तितः वेष्टयत्यात्मनात्मानं यथा सर्पस्तथासुमान् । तत्तद्भावैः परिणतो बध्नात्यात्मानमात्मना बध्नाति स्वं यथा कोशकारकीटः स्वतन्तुभिः । आत्मनः स्वगतैर्भावैर्बन्धने सोपमा स्मृता जन्तूनां सापराधानां बन्धकारी न हीश्वरः । तद्बन्धकानवस्थानादबन्धस्याप्रवृत्तितः न त्वज्ञानप्रवृत्त्यर्थे ज्ञानवन्नोदना ध्रुवा । अबुद्धिपूर्वकार्येषु स्वप्नादौ तददर्शनात् तथाभव्यतया जन्तुर्नोदितश्च प्रवर्तते । बध्नन् पुण्यं च पापं च परिणामानुसारतः शुद्धनिश्चयतस्त्वात्मा न बद्धो बन्धशङ्कया । भयकम्पादिकं किंतु रज्जावहिमतेरिव रोगस्थित्यनुसारेण प्रवृत्ती रोगिणो यथा । भवस्थित्यनुसारेण तथा बन्धेऽपि वर्ण्यते 120 ॥ 168 ॥ ॥ 169 // // 170 // // 171 // / / 172 // // 173 // Page #130 -------------------------------------------------------------------------- ________________ प्या। दृढाज्ञानमयीं शङ्कामेनामपनिनीषवः । अध्यात्मशास्त्रमिच्छन्ति श्रोतुं वैराग्यकाक्षिणः ॥ 174 ॥ दिशः प्रदर्शकं शाखाचन्द्रन्यायेन तत्पुनः । प्रत्यक्षविषयां शङ्कां न हि हन्ति परोक्षधीः ॥ 175 ॥ शो श्वैत्यानुमानेऽपि दोषात्पीतत्वधीर्यथा । शास्त्रज्ञानेऽपि मिथ्याधीसंस्काराबन्धधीस्तथा ॥ 176 ॥ श्रुत्वा मत्वा मुहुः स्मृत्वा साक्षादनुभवन्ति ये। तत्त्वं न बन्धधीस्तेषामात्माबद्धः प्रकाशते ॥ 177 ॥ द्रव्यमोक्षः क्षयः कर्मद्रव्याणां नात्मलक्षणम् । भावमोक्षस्तु तद्धेतुरात्मा रत्नत्रयान्वयी ॥ 178 ॥ ज्ञानदर्शनचारित्रैरात्मैक्यं लभते यदा । कर्माणि कुपितानीव भवन्त्याशु तदा. पृथक् ॥ 179 ॥ अतो रत्नत्रयं मोक्षस्तदभावे कृतार्थता । / पाखण्डिगणलिङ्गश्च गृहिलिङ्गश्च कापि न ॥ 180 ॥ पाखण्डिगणलिङ्गेषु गृहिलिङ्गेषु ये रताः । न ते समयसारस्य ज्ञातारो बालबुद्धयः ॥ 181 ॥ भावलिङ्गरता ये स्युः सर्वसारविदो हि ते । लिङ्गस्था वा गृहस्था वा सिध्यन्ति धूतकल्मषाः ॥ 182 ॥ भावलिङ्गं हि मोक्षाङ्गं द्रव्यलिङ्गमकारणम् । द्रव्यं नात्यन्तिकं यस्मान्नाप्येकान्तिकमिष्यते ॥ 183 ॥ यथाजातदशालिङ्गमर्थादव्यभिचारि चेत् । विपक्षबाधकाभावात् तद्धेतुत्वे तु का प्रमा ॥ 184 ॥ वस्त्रादिधारणेच्छा चेद्बाधिका तस्य तां विना । धृतस्य किमवस्थाने करादेरिव बाधकम् ॥ 185 ॥ 121 Page #131 -------------------------------------------------------------------------- ________________ स्वरूपेण च वस्त्रं चेत्केवलज्ञानबाधकम् । / तदा दिक्पटनीत्यैव तत्तदावरणं भवेत् ॥ 186 ॥ इत्थं केवलिनस्तेन मूर्ध्नि क्षिप्तेन केनचित् । केवलित्वं पलायेतेत्यहो किमसमञ्जसम् ॥ 187 ॥ भावलिङ्गात्ततो मोक्षो भिन्नलिङ्गेष्वपि ध्रुवः । कदाग्रहं विमुच्यैतद्भावनीयं मनस्विना । ॥ 188 ॥ अशुद्धनयतो ह्यात्मा बद्धो मुक्त इति स्थितिः । / न शुद्धनयतस्त्वेष बध्यते नापि मुच्यते ॥ 189 ॥ अन्वयव्यतिरेकाभ्यामात्मतत्त्वविनिश्चयम् । . नवभ्योऽपि हि तत्त्वेभ्यः कुर्यादेवं विचक्षणः ॥ 190 ॥ इदं हि परमध्यात्मममृतं ह्यद एव च । इदं हि परमं ज्ञानं योगोऽयं परमः स्मृतः ॥ 191 ॥ गुह्याद्गुह्यतरं तत्त्वमेतत्सूक्ष्मनयाश्रितम् । न देयं स्वल्पबुद्धीनां ते ह्येतस्य विडम्बकाः . ॥ 192 ॥ जनानामल्पबुद्धीनां नैतत्तत्त्वं हितावहम् । . निर्बलानां क्षुधार्तानां भोजनं चक्रिणो यथा ॥ 193 ॥ ज्ञानांशदुर्विदग्धस्य तत्त्वमेतदनर्थकृत् । अशुद्धमन्त्रपाठस्य फणिरत्नग्रहो यथा ॥ 194 ॥ व्यवहाराविनिष्णातो यो जीप्सति विनिश्चयम् । कासारतरणाशक्तः सागरं स तितीर्षति ॥ 195 ॥ व्यवहारं विनिश्चित्य ततः शुद्धनयाश्रितः । आत्मज्ञानरतो भूत्वा परमं साम्यमाश्रयेत् ॥ 196 ॥ मात्रयत् 122 Page #132 -------------------------------------------------------------------------- ________________ जिनमतस्तुत्यधिकारः ॥ 19 ॥ उत्सर्पद्व्यवहारनिश्चयकथाकल्लोलकोलाहलत्रस्यहुर्नयवादिकच्छपकुलभ्रश्यत्कुपक्षाचलम् । उद्यधुक्तिनदीप्रवेशसुभगं स्याद्वादमर्यादया युक्तं श्रीजिनशासनं जलनिधि मुक्त्वा परं नाश्रये पूर्णः पुण्यनयप्रमाणरचनापुष्पैः सदास्थारसइ स्तत्त्वज्ञानफलः सदा विजयते स्याद्वादकल्पद्रुमः । एतस्मात् पतितैः प्रवादकुसुमैः षट्दर्शनारामभूभूयःसौरभमुद्वमत्यभिमतैरध्यात्मवार्तालवैः ॥ 2 ॥ चित्रोत्सर्गशुभापवादरचनासानुश्रियालङ्कृतः . श्रद्धानन्दनचन्दनद्रुमनिभप्रज्ञोल्लसत्सौरभः । भ्राम्यद्भिः परदर्शनग्रहगणैरासेव्यमानः सदा . तर्कस्वर्णशिलोच्छितो विजयते जैनागमो मन्दरः स्याद्दोषापगमस्तमांसि जगति क्षीयन्त एव क्षणादध्वानो विशदीभवन्ति निबिडा निद्रा दृशोर्गच्छति । यस्मिन्नभ्युदिते प्रमाणदिवसप्रारम्भकल्याणिनी प्रौढत्वं नयगीर्दधाति स रक्जैइनागमो नन्दतात् ॥ 4 ॥ अध्यात्मामृतवर्षिभिः कुवलयोल्लासं विलासैर्गवां तापव्यापविनाशिभिवितनुते लब्धोदयो यः सदा । तर्कस्थाणुशिरःस्थितः परिवृतः स्फारैर्नयैस्तारकैः सोऽयं श्रीजिनशासनामृतरुचिः कस्यति नो रुच्यताम् ॥ 5 ॥ बौद्धानामृजुसूत्रतो मतमभूद्वेदान्तिनां संग्रहात् सांख्यानां तत एव नैगमनयाद् योगश्च वैशेषिकः । ... 123 Page #133 -------------------------------------------------------------------------- ________________ // 6 // शब्दब्रह्मविदोऽपि शब्दनयतः सर्वैर्नयैर्गुम्फिता जैनी दृष्टिरितीह सारतरता प्रत्यक्षमुद्वीक्ष्यते ऊष्मा नार्कमपाकरोति दहनं नैव स्फुलिङ्गावली नाब्धि सिन्धुजलप्लव: सुरगिरि ग्रावा न चाभ्यापतन् । एवं सर्वनयैकभावगरिमस्थानं जिनेन्द्रागमं तत्तद्दर्शनसंकथांशरचनारूपा न हन्तुं क्षमा 7. ॥ दुःसाध्यं परवादिनां परमंतक्षेपं विना स्वं मतं । तत्क्षेपे च कषायपङ्ककलुषं चेतः समापद्यते । सोऽयं निःस्वनिधिग्रहव्यवसितो वेतालकोपक्रमो नायं सर्वहितावहे जिनमते तत्त्वप्रसिद्ध्यर्थिनाम् ॥ 8 ॥ वार्ताः सन्ति सहस्रशः प्रतिमतं ज्ञानांशबद्धक्रमा श्चेतस्तासु न नः प्रयाति नितमां लीनं जिनेन्द्रागमे । नोत्सर्पन्ति लताः कति प्रतिदिशं पुष्पैः पवित्रा मधौ ताभ्यो नैति रति रसालकलिकारक्तस्तु पुंस्कोकिलः ॥ 9 ॥ शब्दो वा मतिरर्थ एव किमु वा जातिः क्रिया वा गुणः शब्दार्थः किमिति स्थिता प्रतिमतं संदेहशङ्कुव्यथा । जैनेन्द्रे तु मते न सा प्रतिपदं जात्यन्तरार्थस्थितेः सामान्यं च विशेषमेव च यथा तात्पर्यमन्विच्छति ॥ 10 ॥ यत्रानर्पितमादधाति गुणतां मुख्यं तु वस्त्वर्पितं तात्पर्यानवलम्बनेन तु भवेद् बोधः स्फुटं लौकिकः । संपूर्णं त्ववभासते कृतधियां कृत्स्नाद्विवक्षाकमात् तां लोकोत्तरभङ्गपद्धतिमयीं स्याद्वादमुद्रां स्तुमः ॥ 11 ॥ आत्मीयानुभवाश्रयार्थविषयोऽप्युच्चैर्यदीयक्रमो म्लेच्छानामिव संस्कृतं तनुधियामाश्चर्यमोहावहः । 124 Page #134 -------------------------------------------------------------------------- ________________ व्युत्पत्तिप्रतिपत्तिहेतुविततस्याद्वादवाग्गुम्फितं तं जैनागममाकलय्य न वयं व्याक्षेपभाजः क्वचित् ॥ 12 ॥ मूलं सर्ववचोगतस्य विदितं जैनेश्वरं शासनं तस्मादेव समुत्थितैर्नयमतैस्तस्यैव यत्खण्डनम् । एतत्किञ्चन कौशलं कलिमलच्छन्नात्मनः स्वाश्रितां शाखां छेत्तुमिवोद्यतस्य कटुकोदर्काय तर्कार्थिनः त्यक्त्वोन्मादविभज्यवादरचनामाकर्ण्य कर्णामृतं सिद्धान्तार्थरहस्यवित् क्व लभतामन्यत्र शास्त्रे रतिम् । यस्यां सर्वनया विशन्ति न पुनर्व्यस्तेषु तेष्वेव या मालायां मणयो लुठन्ति न पुनर्व्यस्तेषु रत्नेषु सा ॥ 14 ॥ अन्योन्यप्रतिपक्षभाववितथान् स्वस्वार्थसत्यान्नयान्नापेक्षाविषयग्रहैविभजते माध्यस्थ्यमास्थाय यः । स्याद्वादे सुपथे निवेश्य हरते तेषां तु दिङ्मूढतां कुन्देन्दुप्रतिमं यशो विजयिनस्तस्यैव संवर्द्धते ॥ 15 ॥ ॥ 1 ॥ // 2 // अनुभवाधिकारः ॥ 20 ॥ शास्त्रोपदर्शितदिशा गलितासद्ग्रहकषायकलुषाणाम् । प्रियमनुभवैकवेद्यं रहस्यमाविर्भवति किमपि . प्रथमाभ्यासविलासादाविभूर्यैव यत्क्षणाल्लीनम् । चञ्चलतरुणीविभ्रमसममुत्तरलं मनः कुरुते सुविदितयोगैरिष्टं क्षिप्तं मूढं तथैव विक्षिप्तं । एकाग्रं च निरुद्धं चेतः पञ्चप्रकारमिति विषयेषु कल्पितेषु च पुरःस्थितेषु च निवेशितं रजसा । सुखदुःखयुग्बहिर्मुखमाम्नातं क्षिप्तमिह चित्तम् . 125 ॥ 3 ॥ ॥ 4 // Page #135 -------------------------------------------------------------------------- ________________ क्रोधादिभिर्नियमितं विरुद्धकृत्येषु यत्तमोभूम्ना । कृत्याकृत्यविभागासंगतमेतन्मनो मूढम् सत्वोद्रेकात्परिहृतदुःखनिदानेषु सुखनिदानेषु । शब्दादिषु प्रवृत्तं सदैव चित्तं तु विक्षिप्तम् अद्वेषादिगुणवतां नित्यं खेदादिदोषपरिहारात् । सदृशप्रत्ययसंगतमेकाग्रं चित्तमाम्नातम् ॥ 7 ॥ उपरतविकल्पवृत्तिकमवग्रहादिक्रमच्युतं शुद्धम् । आत्माराममुनीनां भवति निरुद्धं सदा चेतः ॥ 8 ॥ न समाधावुपयोगं तिस्रश्चेतोदशा इह लभन्ते । सत्वोत्कर्षात् स्थैर्यादुभे समाधिसुखातिशयात् योगारम्भस्तु भवेद्विक्षिप्त मनसि जातु सानन्दे । क्षिप्ते मूढे चास्मिन् व्युत्थानं भवति नियमेन ॥ 10 ॥ विषयकषायनिवृत्तं योगेषु च संचरिष्णु विविधेषु । गृहखेलबालोपममपि चलमिष्टं मनोऽभ्यासे . ॥ 11 ॥ वचनानुष्ठानगतं यातायातं च सातिचारमपि । चेतोऽभ्यासदशायां गजाङ्कुशन्यायतोऽदुष्टम् ॥ 12 ॥ ज्ञानविचाराभिमुखं यथा यथा भवति किमपि सानन्दम् । अर्थैः प्रलोभ्य बाबैरनुगृह्णीयात्तथा चेतः ॥ 13 ॥ अभिरूपजिनप्रतिमां विशिष्टपदवाक्यवर्णरचनां च । पुरुषविशेषादिकमप्यत एवालम्बनं ब्रुवते ॥ 14 ॥ आलम्बनैः प्रशस्तैः प्रायो भावः प्रशस्त एव यतः । . इति सालम्बनयोगी मनः शुभालम्बनं दध्यात् ॥ 15 ॥ सालम्बनं क्षणमपि क्षणमपि कुर्यान्मनो निरालम्बम् । . इत्यनुभवपरिपाकादाकालं स्यान्निरालम्बम् 126 Page #136 -------------------------------------------------------------------------- ________________ आलम्ब्यैकपदार्थं यदा न किञ्चिद्विचिन्तयेदन्यत् । अनुपनतेन्धनवह्निवदुपशान्तं स्यात्तदा चेतः । ॥ 17 ॥ शोकमदमदनमत्सरकलहकदाग्रहविषादवैराणि । क्षीयन्ते शान्तहृदामनुभव एवात्र साक्षी नः ॥ 18 ॥ शान्ते मनसि ज्योतिः प्रकाशते शान्तमात्मनः सहजम् । भस्मीभवत्यविद्या मोहध्वान्तं विलयमेति ॥ 19 ॥ बाह्यात्मनोऽधिकारः शान्तहदामन्तरात्मनां न स्यात् । परमात्मानुध्येयः सन्निहितो ध्यानतो भवति ॥ 20 ॥ कायादिर्बहिरात्मा तदधिष्ठातान्तरात्मतामेति । गतनि:शेषोपाधिः परमात्मा कीर्तितस्तज्ज्ञैः ॥ 21 ॥ विषयकषायावेशः तत्त्वाश्रद्धा गुणेषु च द्वेषः । आत्माज्ञानं च यदा बाह्यात्मा स्यात्तदा व्यक्तः ॥ 22 ॥ तत्त्वश्रद्धा ज्ञानं महाव्रतान्यप्रमादपरता च । . मोहजयश्च यदा स्यात् तदान्तरात्मा भवेद्व्यक्तः ॥ 23 ॥ ज्ञानं केवलसंज्ञं योगनिरोधः समग्रकर्महतिः । सिद्धिनिवासश्च यदा परमात्मा स्यात्तदा व्यक्तः ॥ 24 ॥ आत्ममनोगुणवृत्ती विविच्य यः प्रतिपदं विजानाति । कुशलानुबन्धयुक्तः प्राप्नोति ब्रह्मभूयमसौ ॥ 25 ॥ ब्रह्मस्थो ब्रह्मज्ञो ब्रह्म प्राप्नोति तत्र किं चित्रम् । ब्रह्मविदां बचसापि ब्रह्मविलासाननुभवामः ॥ 26 ॥ ब्रह्माध्ययनेषु मतं ब्रह्माष्टादशसहस्रपदभावैः । येनाप्तं तत् पूर्णं योगी स ब्रह्मणः परमः . ध्येयोऽयं सेव्योऽयं कार्या भक्तिः सुकृतधियाऽस्यैव । .. अस्मिगुरुत्वबुद्ध्या सुतरः संसारसिन्धुरपि ॥ 28 ॥ 120 Page #137 -------------------------------------------------------------------------- ________________ अवलम्ब्येच्छायोगं पूर्णाचारासहिष्णवश्च वयम् । भक्त्या परममुनीनां तदीयपदवीमनुसरामः ॥ 29 ॥ अल्पापि यात्र यतना निर्दम्भा सा शुभानुबन्धकरी । अज्ञानविषयव्ययकृद्विवेचनं चात्मभावानां ॥ 30 ॥ सिद्धान्ततदङ्गानां शास्त्राणामस्तु परिचयः शक्त्या । परमालम्बनभूतो दर्शनपक्षोऽयमस्माकम् विधिकथनं विधिरागो विधिमार्गस्थापनं विधीच्छूनाम् । अविधिनिषेधश्चेति प्रवचनभक्तिः प्रसिद्धी नः ॥ 32 ॥ अध्यात्मभावनोज्ज्वलचेतोवृत्त्योचितं हि नः कृत्यम् । पूर्णक्रियाभिलाषश्चेति द्वयमात्मशुद्धिकरम् ॥ 33 ॥ द्वयमिह शुभानुबन्धः शक्यारम्भश्च शुद्धपक्षश्च । अहितो विपर्ययः पुनरित्यनुभवसंगतः पन्थाः ॥ 34 ॥ ये त्वनुभवाविनिश्चितमार्गाश्चारित्रपरिणतिभ्रष्टाः । बाह्यक्रिययाचरणाभिमानिनो ज्ञानिनोऽपि न ते ... ॥ 35 ॥ लोकेषु बहिर्बुद्धिषु विगोपकानां बहिष्क्रियासु रतिः । . . श्रद्धां विना न चैताः सतां प्रमाणं यतोऽभिहितम् ॥ 36 ॥ बालः पश्यति लिङ्गं मध्यमबुद्धिर्विचारयति वृत्तम् । आगमतत्त्वं तु बुधः परीक्षते सर्वयत्नेन . ॥ 37 ॥ निन्द्यो न कोपि लोके पापिष्ठेष्वपि भवस्थितिश्चिन्त्या । पूज्या गुणगरिमाढ्या धार्यो रागो गुणलवेऽपि ॥ 38 ॥ निश्चित्यागमतत्त्वं तस्मादुत्सृज्य लोकसंज्ञां च । श्रद्धाविवेकसारं यतितव्यं योगिना नित्यम् ॥ 39 ॥ ग्राह्यं हितमपि बालादालापैर्दुर्जनस्य न द्वेष्यम् । त्यक्तव्या च पराशा पाशा इव संगमा ज्ञेयाः 128 ॥ 40 ॥ Page #138 -------------------------------------------------------------------------- ________________ स्तुत्या स्मयो न कार्यः कोपोऽपि च निन्दया जनैः कृतया । सेव्या धर्माचार्यास्तत्त्वं जिज्ञासनीयं च । ॥ 41 ॥ शौचं स्थैर्यमदम्भो वैराग्यं चात्मनिग्रह: कार्यः । दृश्या भवगतदोषाश्चिन्त्यं देहादिवैरूप्यम् ॥ 42 ॥ भक्तिर्भगवति धार्या सेव्यो देशः सदा विविक्तश्च । स्थातव्यं सम्यक्त्वे विश्वास्यो न प्रमादरिपुः ॥ 43 ॥ ध्येयात्मबोधनिष्ठा सर्वत्रैवागमः पुरस्कार्यः । त्यक्तव्याः कुविकल्पाः स्थेयं वृद्धानुवृत्त्या च साक्षात्कार्यं तत्त्वं चिद्रूपानन्दमेदुरैर्भाव्यम् । हितकारी ज्ञानवतामनुभववेद्यः प्रकारोऽयम् ॥ 45 ॥ ॥ 44 // सज्जस्तुत्यधिकारः ॥ 21 ॥ येषां कैरवकुन्दवृन्दशशभृत्कर्पूरशुभ्रा गुणा . मालिन्यं व्यपनीय चेतसि नृणां वैशद्यमातन्वते । सन्तः सन्तु मयि प्रसन्नमनसस्ते केऽपि गौणीकृतस्वार्था मुख्यपरोपकारविधयोऽत्युच्छृङ्खलैः किं खलैः ॥ 1 ॥ ग्रन्थार्थान् प्रगुणीकरोति सुकविर्यत्नेन तेषां प्रथामातन्वन्ति कृपाकटाक्षलहरीलावण्यतः सज्जनाः । माकन्दद्रुममञ्जरी वितनुते चित्रा मधुश्रीस्ततः सौभाग्यं प्रथयन्ति पञ्चमचमत्कारेण पुंस्कोकिला: ॥ 2 ॥ दोषोल्लेखविषः खलाननबिलादुत्थाय कोपाज्ज्वलन् जिह्वाहिर्ननु कं गुणं न गुणिनां बालं क्षयं प्रापयेत् । न स्याच्चेत्प्रबलप्रभावभवनं दिव्यौषधीसन्निधौ शास्त्रार्थोपनिषद्विदां शुभहृदां कारुण्यपुण्यप्रथा ॥ 3 ॥ - 129 Page #139 -------------------------------------------------------------------------- ________________ उत्तानार्थगिरां स्वतोऽप्यवगमान्निःसारतां मेनिरे। गम्भीरार्थसमर्थने बत खलाः काठिन्यदोषं ददुः । तत्को नाम गुणोऽस्तु कश्च सुकविः किं काव्यमित्यादिकां स्थित्युच्छेदमति हरन्ति नियतादृष्ट व्यवस्थाः सताम् ॥ 4 ॥ अध्यात्मामृतवर्षिणीमपि कथामापीय सन्तः सुखं गाहन्ते विषमुद्गिन्ति तु.खला वैषम्यमेतत्कुतः । . नेदं चाद्भुतमिन्दुदीधितिपिबाः प्रीताश्चकोरा भृशं किं न स्युर्बत चक्रवाकतरुणास्त्वत्यन्तखेदातुराः ॥ 5 किंचित्साम्यमवेक्ष्य ये विदधते काचेन्द्रनीलाभिदां तेषां न प्रमदावहा तनुधियां गूढा कवीनां कृतिः । ये जानन्ति विशेषमप्यविषमे रेखोपरेखांशतो वस्तुन्यस्तु सतामितः कृतधियां तेषां महानुत्सवः पूर्णाध्यात्मपदार्थसार्थघटना चेतश्चमत्कारिणी मोहच्छन्नदृशां भवेत्तनुधियां नो पण्डितानामिव । . काकुव्याकुलकामगर्वगहनप्रोद्दामवाक्चातुरी . कामिन्याः प्रसभं प्रमादयति न ग्राम्यान् विदग्धानिव ॥ 7 ॥ स्नात्वा सिद्धान्तकुण्डे विधुकरविशदाध्यात्मपानीयपूरै स्तापं संसारदुःखं कलिकलुषमलं लोभतृष्णां च हित्वा । जाता ये शुद्धरूपाः शमदमशुचिताचन्दनालिप्तगात्राः शीलालङ्कारसाराः सकलगुणनिधीन्सज्जानांस्तान्नमामः ॥ 8 ॥ पाथोदः पद्यबन्धैर्विपुलरसभरं वर्षति ग्रन्थकर्ता प्रेम्णां पूरैस्तु चेतःसर इह सुहृदां प्लाव्यते वेगवद्भिः । त्रुट्यन्ति स्वान्तबन्धाः पुनरसमगुणद्वेषिणां दुर्जनानां चित्रं भावज्ञनेत्रात् प्रणयरसवशान्निःसरत्यश्रुनीरम् - ॥ 9 ॥ 130 Page #140 -------------------------------------------------------------------------- ________________ उद्दामग्रन्थभावप्रथनभवयशः संचयः सत्कवीनां क्षीराब्धिर्मथ्यते यः सहृदयविबुधैर्मेरुणा वर्णनेन । एतड्डिण्डीरपिण्डीभवति विधुरुचेर्मण्डलं विपुषस्तास्तारा:कैलासशैलादय इह दधते वीचिविक्षोभलीलाम् ॥ 10 ॥ काव्यं दृष्ट्वा कवीनां हृतममृतमिति स्व:सदां पानशङ्की खेदं धत्ते तु मूर्जा मृदुतरहृदयः सज्जनो व्याधुतेन । ज्ञात्वा सर्वोपभोग्यं प्रसृमरमथ तत्कीर्तिपीयूषपूरं नित्यं रक्षापिधानानियतमतितरां मोदते च स्मितेन ॥ 11 ॥ निष्पाद्य श्लोककुम्भं निपुणनयमृदा कुम्भकाराः कवीन्द्रा दाढ्यं चारोप्य तस्मिन् किमपि परिचयात्सत्पीक्षार्कभासाम् । पक्वं कुर्वन्ति बाढं गुणहरणमतिप्रज्वलद्दोषदृष्टिज्वालामालाकराले खलजनवचनज्वालजिह्वे निवेश्य ॥ 12 ॥ इक्षुद्राक्षारसौघः कविजनवचनं दुर्जनस्याग्नियन्त्रानानार्थद्रव्ययोगात्समुपचितमुणो मद्यतां याति सद्यः । सन्तः पीत्वा यदुच्चैर्दधति हृदि मुदं घूर्णयन्त्यक्षियुग्मं स्वैरं हर्षप्रकर्षादपि च विदधते नृत्यगानप्रबन्धम् ॥ 13 ॥ नव्योऽस्माकं प्रबन्धोऽप्यनणुगुणभृतां सज्जनानां प्रभावा . द्विख्यातः स्यादिती मे हितकरणविधौ प्रार्थनीया न किं नः । . निष्णाता वा स्वतस्ते रविरुचय इवाम्भोरुहाणां गुणाना- . मुल्लासेऽपेक्षणीयो न खलु पररुचेः क्वापिं तेषां स्वभावः ॥ 14 ॥ प्रशस्तिः यत्कीर्तिस्फूर्तिगानावहितसुरवधूवृन्दकोलाहलेन प्रक्षुब्धस्वर्गसिन्धोः पतितजलभरैः क्षालितः शैत्यमेति । .. . 131 Page #141 -------------------------------------------------------------------------- ________________ अश्रान्तभ्रान्तकान्तग्रहगणकिरणैस्तापवान् स्वर्णशैलो भ्राजन्ते ते मुनीन्द्रा नयविजयबुधाः सज्जनवातधुर्याः ॥ 15 ॥ चक्रे प्रकरणमेतत्तत्पदसेवापरो यशोविजयः अध्यात्मधृतरुचीनामिदमानन्दावहं भवतु .... ॥ 16 ॥ ॥ 1 // // 2 // // द्वात्रिंशद्वात्रिंशका ॥ __ दानद्वात्रिंशिका ॥ 1 ॥ ऐन्द्रशर्मप्रदं दानमनुकम्पासमन्वितम् । भक्त्या सुपात्रदानं तु मोक्षदं देशित जिनैः अनुकम्पाऽनुकम्प्ये स्याद्भक्तिः पात्रे तु संगता । अन्यथाधीस्तु दातॄणामतिचारप्रसञ्जिका तत्राद्या दुःखिनां दुःखोद्दिधीर्षाल्पासुखश्रमात् । पृथिव्यादौ जिनार्चादौ यथा तदनुकम्पिनाम् स्तोकानामुपकारः स्यादारम्भाद्यत्र भूयसाम् । तत्रानुकम्पा न मता यथेष्टापूर्तकर्मसु पुष्टालम्बनमाश्रित्य दानशालादिकर्म यत् । तत्तु प्रवचनोन्नत्या बीजाधानादिभावतः बहूनामुपकारेण नानुकम्पानिमित्तताम् । अतिक्रामति तेनात्र मुख्यो हेतुः शुभाशयः क्षेत्रादिव्यवहारेण दृश्यते फलसाधनम् । निश्चयेन पुनर्भावः केवलः फलभेदकृत् ॥ 3 ॥ ॥ 4 ॥ // 7 // 132 Page #142 -------------------------------------------------------------------------- ________________ // 8 // // 10 // // 11 // // 12 // // 13 // कालेऽल्पमपि लाभाय नाकाले कर्म बह्वपि । वृष्टौ वृद्धिः कणस्यापि कणकोटिर्वृथाऽन्यथा धर्माङ्गत्वं स्फुटीकर्तुं दानस्य भगवानपि । अत एव व्रतं गृह्णन् ददौ संवत्सरं वसु साधुनापि दशाभेदं प्राप्यैतदनुकम्पया । दत्तं ज्ञाताद्भगवतो रङ्कस्येव सुहस्तिना न चाधिकरणं ह्येतद्विशुद्धाशयतो मतम् । अपि त्वन्यद्गुणस्थानं गुणान्तरनिबन्धनम् वैयावृत्त्ये गृहस्थानां निषेधः श्रूयते तु यः । स औत्सर्गिकतां बिभ्रन्नैतस्यार्थस्य बाधकः ये तु दानं प्रशंसन्तीत्यादिसूत्रेऽपि संगतः । विहाय विषयो मृग्यो दशाभेदं विपश्चिता नन्वेवं पुण्यबन्धः स्यात्साधोर्न च स इष्यते । पुण्यंबन्धान्यपीडाभ्यां छन्नं भुङ्क्ते यतो यतिः दीनादिदाने पुण्यं स्यात्तददाने च पीडनम् । शक्तौ पीडाप्रतीकारे शास्त्रार्थस्य च बाधनम् किं च दानेन भोगाप्तिस्ततो भवपरम्परा । धर्माधर्मक्षयान्मुक्तिर्मुमुक्षोर्नेष्टमित्यदः नैवं यत्पुण्यबन्धोऽपि धर्महेतुः शुभोदयः । वर्तेर्दाह्यं विनाश्येव नश्वरत्वात्स्वतो मतः भोगाप्तिरपि नैतस्मादभोगपरिणामतः । मन्त्रितं: श्रद्धया पुंसां जलमप्यमृतायते न च स्वदानपोषार्थमुक्तमेतदपेशलम् । हरिभद्रो ह्यदोऽभाणीद्यतः संविग्नपाक्षिकः ॥ 14 ॥ ॥ 15 // // 16 // // 17 // // 18 // // 19 // 133 Page #143 -------------------------------------------------------------------------- ________________ // 20 // // 21 // = // 22 // // 23 // // 24 // // 25 // भक्तिस्तु भवनिस्तारवाञ्छा स्वस्य सुपात्रतः । तया दत्तं सुपात्राय बहुकर्मक्षयक्षमम् पात्रदानचतुर्भङ्ग्यामाद्यः संशुद्ध इष्यते । द्वितीये भजना शेषावनिष्टफलदौ मतौ शुद्धं दत्त्वा सुपात्राय सानुबन्धशुभार्जनात् । सानुबन्धं न बध्नाति पापं बद्धं च मुञ्चति .. भवेत्पात्रविशेषे वा कारणे वा तथाविधे । अशुद्धस्यापि दानं हि द्वयोर्लाभाय नान्यथा अथवा यो गृही मुग्धो लुब्धकज्ञातभावितः । तस्य तत्स्वल्पबन्धाय बहुनिर्जरणाय च इत्थमाशयवैचित्र्यादत्राल्पायुष्कहेतुता । . युक्ता चाशुभदीर्घायुर्हेतुता सूत्रदर्शिता ' यस्तूत्तरगुणाशुद्धं प्रज्ञप्तिविषयं वदेत् । तेनात्र भजनासूत्रं दृष्टं सूत्रकृते कथम् . शुद्धं वा यदशुद्धं वाऽसंयताय प्रदीयते । गुरुत्वबुद्ध्या तत्कर्मबन्धकृन्नानुकम्पया दोषपोषकतां ज्ञात्वा तामुपेक्ष्य ददज्जनः । प्रज्वाल्य चन्दनं कुर्यात्कष्टामङ्गारजीविकाम् अतः पात्रं परीक्षेत दानशौण्डः स्वयं धिया । तत्रिधा स्यान्मुनिः श्राद्धः सम्यग्दृष्टिस्तथापरः एतेषां दानमेतत्स्थगुणानामनुमोदनात् । औचित्यानतिवृत्त्या च सर्वसंपत्करं मतम् शुभयोगेऽपि यो दोषो द्रव्यतः कोऽपि जायते । कूपज्ञातेन स पुनर्नानिष्टो यतनावतः - ॥ 26 ॥ ॥ 27 // // 28 // // 29 // // 30 // // 31 // 134 Page #144 -------------------------------------------------------------------------- ________________ // 32 // // 2 // // 3 // // 4 // इत्थं दानविधिज्ञाता धीर: पुण्यप्रभावकः । यथाशक्ति ददद्दानं परमानन्दभाग् भवेत् देशनाद्वात्रिंशिका ॥ 2 ॥ यथास्थानं गुणोत्पत्तेः सुवैद्येनेव भेषजम् । बालाद्यपेक्षया देया देशना क्लेशनाशिनी उन्मार्गनयनात् पुंसामन्यथा वा कुशीलता । सन्मार्गद्रुमदाहाय वह्निज्वाला प्रसज्यते अनुग्रहधिया वक्तुर्धर्मित्वं नियमेन यत् । भणितं तत्तु देशादिपुरुषादिविदं प्रति कोऽयं पुरुष इत्यादिवचनादत एव च । पर्षदादिविवेकाच्च व्यक्तो मन्दस्य निग्रहः . अज्ञातवाग्विवेकानां पण्डितत्वाभिमानिनाम् । विषं यद्वर्तते वाचि मुखे नाशीविषस्य तत् । तत्र बालो रतो लिङ्गे वृत्तान्वेषी तु मध्यमः । पण्डितः सर्वयत्नेन शास्त्रतत्त्वं परीक्षते गृहत्यागादिकं लिङ्गं बाह्यं शुद्धि विना वृथा । न भेषजं विनारोग्यं वैद्यवेषेण रोगिणःगुरुदोषकृतां वृत्तमपि त्याज्यं लघुत्यजाम् । . जाड्यत्यागाय पतनं ज्वलति ज्वलने यथा शास्त्रतत्त्वं बुधज्ञेयमुत्सर्गादिसमन्वितम् । तद्दष्टेष्टाविरुद्धार्थमैदम्पर्यविशुद्धिमत् श्रुतचिन्तोत्तरोत्पन्नभावनाभाव्यमस्त्यदः । श्रुतं सर्वानुगाद्वाक्यात्प्रमाणनयवर्जितात् ॥ 5 ॥ ॥ 6 ॥ // 7 // // 8 // // 9 // // 10 // . . . . 135 Page #145 -------------------------------------------------------------------------- ________________ // 11 // // 12 // // 13 // // 14 // // 15 // // 16 // उत्पन्नमविनष्टं च बीजं कोष्ठगतं यथा । . परस्परविभिन्नोक्तपदार्थविषयं तु न महावाक्यार्थजं सूक्ष्मयुक्त्या स्याद्वादसंगतम् । चिन्तामयं विसर्पि स्यात्तैलबिन्दुरिवाम्भसि सर्वत्राज्ञापुरस्कारि ज्ञानं स्याद्भावनामयम् । अशुद्धजात्यरत्नाभासमं तात्पर्यवृत्तितः आद्येऽविरुद्धार्थतया मनाक् स्यादर्शनग्रहः । द्वितीये बुद्धिमाध्यस्थ्यचिन्तायोगात्कदापि न सर्वत्रैव हिता वृत्तिः समापत्त्यानुरूपया । . ज्ञाने संजीविनीचारज्ञातेन चरमे स्मृता एतेनैवोपवासादेवैयावृत्त्यादिघातिनः । नित्यत्वमेकभक्तादेर्जानन्ति बलवत्तया । विनैतन्नूनमज्ञेषु धर्मधीरपि न श्रिये । गृहीतग्लानभैषज्यप्रदानाभिग्रहेष्विव तेषां तथाविधाप्राप्तौ स्वाधन्यत्वविभाविनाम् । चित्तं हि तत्त्वतः साधुग्लानभावाभिसन्धिमत् तस्माद्भावनया भाव्यं शास्त्रतत्त्वं विना परम् । परलोकविधौ मानं बलवन्नात्र दृश्यते बाह्यक्रियाप्रधानैव देया बालस्य देशना । सेवनीयस्तदाचारो यथाऽसौ स्वास्थ्यमश्नुते सम्यग्लोचो धरा शय्या तपश्चित्रं परीषहाः । अल्पोपधित्वमित्यादि बाह्यं बालस्य कथ्यते मध्यमस्य पुनर्वाच्यं वृत्तं यत्साधुसंगतम् । सम्यगीर्यासमित्यादि त्रिकोटीशुद्धभोजनम् 136 ॥ 17 ॥ ॥ 18 // // 19 // // 20 // // 21 // -- // 22 // Page #146 -------------------------------------------------------------------------- ________________ // 23 // // 24 // // 25 // = // 26 // = // 27 // वयःक्रमेणाध्ययनश्रवणध्यानसंगतिः । सदाशयेनानुगतं पारतन्त्र्यं गुरोरपि वचनाराधनाद्धर्मोऽधर्मस्तस्य च बाधनात् । धर्मगुह्यमिदं वाच्यं बुधस्य च विपश्चिता इत्थमाज्ञादद्वारा हृदयस्थे जिने सति । भवेत्समरसापत्तिः फलं ध्यानस्य या परम् देशनैकनयाक्रान्ता कथं बालाद्यपेक्षया । इति चेदित्थमेव स्यात्तबुद्धिपरिकर्मणा प्रमाणदेशनैवेयं ततो योग्यतया मता । द्रव्यतः सापि नो मानं वैपरीत्यं यया भवेत् आदौ यथारुचि श्राव्यं ततो वाच्यं नयान्तरम् । ज्ञाते त्वेकनयेऽन्यस्मात् परिशिष्टं प्रदर्शयेत् संविग्नभाविता ये स्युर्ये च पार्श्वस्थभाविताः । मुक्त्वा द्रव्यादिकं तेषां शुद्धोञ्छं तेन दर्शितम् दुर्नयाभिनिवेशे तु तं दृढं दूषयेदपि । दुष्टांशच्छेदतो नाङ्घी दूषयेद्विषकण्टकः जानाति दातुं गीतार्थो य एवं धर्मदेशनाम् । कलिकालेऽपि तस्यैव प्रभावाद्धर्म एधते गीतार्थाय जगज्जन्तुपरमानन्ददायिने । .. मुनये भगवद्धर्मदेशकाय नमो नमः = = ॥ 29 ॥ ॥ 30 // // 31 // // 32 // 137 Page #147 -------------------------------------------------------------------------- ________________ . = .. = . = . = . . = मार्गद्वात्रिंशिका ॥ 3 ॥ मार्गः प्रवर्तकं मानं शब्दो भगवतोदितः । संविग्नाशठगीतार्थाचरणं चेति स द्विधा द्वितीयानादरे हन्त प्रथमस्याप्यनादरः । जीतस्यापि प्रधानत्वं साम्प्रतं श्रूयते यतः अनुमाय सतामुक्ताचारेणागममूलताम् । पथि प्रवर्तमानानां शङ्क्या नान्धपरम्परा, . ॥ 3 ॥ . सूत्रे सद्धेतुनोत्सृष्टमपि क्वचिदपोद्यते । . . हितदेऽप्यनिषिद्धेऽर्थे किं पुनर्नास्य मानता ॥ 4 ॥ निषेधः सर्वथा नास्ति विधिर्वा सर्वथागमे । आय व्ययं च तुलयेल्लांभाकाङ्क्षी वणिग्यथा प्रवाहधारापतितं निषिद्धं यन्न दृश्यते । अत एव न तन्मत्या दूषयन्ति विपश्चितः संविग्नाचरणं सम्यक्कल्पप्रावरणादिकम् । विपर्यस्तं पुनः श्राद्धममत्वप्रभृति स्मृतम् आद्यं ज्ञानात्परं मोहाद्विशेषो विशदोऽनयोः । एकत्वं नानयोर्युक्तं काचमाणिक्ययोरिव ॥ 8 ॥ दर्शयद्भिः कुलाचारलोपादामुष्मिकं भयम् । वारयद्भिः स्वगच्छीयगृहिणः साधुसंगतिम् ॥ 9 ॥ द्रव्यस्तवं यतीनामप्यनुपश्यद्भिरुत्तमम् । विवेकविकलं दानं स्थापयद्भिर्यथा तथा ॥ 10 / / अपुष्टालम्बनोत्सिक्तैर्मुग्धमीनेषु मैनिकैः । इत्थं दोषादसंविग्नैर्हहा विश्वं विडम्बितम् (विशेषकम्) ॥ 11 ॥ = ॥ 7 // = 0 138 Page #148 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 15 // // 17 // अप्येष शिथिलोलापो न श्राव्यो गृहमेधिनाम् । सूक्ष्मोऽर्थ इत्यदोऽयुक्तं सूत्रे तद्गुणवर्णनात् . . तेषां निन्दाल्पसाधूनां बह्वाचरणमानिनाम् । प्रवृत्ताङ्गीकृतात्यागे मिथ्यादृग्गुणदर्शिनी इदं कलिरजः पर्वभस्म भस्मग्रहोदयः । खेलनं तदसंविग्नराजस्यैवाधुनोचितम् समुदाये मनाग्दोषभीतैः स्वेच्छाविहारिभिः । संविग्नैरप्यगीतार्थैः परेभ्यो नातिरिच्यते वदन्ति गृहिणां. मध्ये पार्श्वस्थानामवन्द्यताम् । यथाच्छन्दतयात्मानमवन्द्यं जानते न ते गीतार्थपारतन्त्र्येण ज्ञानमज्ञानिनां मतम् । विना चक्षुष्मदाधारमन्धः पथि कथं व्रजेत् तत्त्यागेनाफलं तेषां शुद्धोञ्छादिकमप्यहो । विपरीतं फलं वा स्यान्नौभङ्ग इव वारिधौ । अभिन्नग्रन्थयः प्रायः कुर्वन्तोऽप्यतिदुष्करम् । बाह्या इवाव्रता मूढा ध्वाङ्क्षज्ञातेन दर्शिताः वदन्तः प्रत्युदासीनान् पंरुषं परुषाशयाः । विश्वासादाकृतेरेते महापापस्य भाजनम् । ये तु स्वकर्मदोषेण प्रमाद्यन्तोऽपि धार्मिकाः । संविग्नपाक्षिकास्तेऽपि मार्गान्वाचयशालिनः शुद्धप्ररूपणैतेषां मूलमुत्तरसंपदः । / सुसाधुग्लानिभैषज्यप्रदानाभ्यर्चनादिकाः आत्मार्थं दीक्षणं तेषां निषिद्धं श्रूयते श्रुते । ज्ञानाद्यर्थान्यदीक्षा च स्वोपसंपच्च नाहिता . 139 ॥ 18 ॥ // 19 // // 20 // // 21 // // 22 // . // 23 // Page #149 -------------------------------------------------------------------------- ________________ नावश्यकादिवैयर्थं तेषां शक्यं प्रकुर्वताम् । अनुमत्यादिसाम्राज्याद्भावावेशाच्च चेतसः ॥ 24 ॥ द्रव्यत्वेऽपि प्रधानत्वात्तथाकल्पात्तदक्षतम् । यतो मार्गप्रवेशाय मतं मिथ्यादृशामपि ॥ 25 ॥ मार्गभेदस्तु यः कश्चिन्निजमत्या विकल्प्यते । . स तु सुन्दरबुद्ध्यापि क्रियमाणो न सुन्दरः . ॥ 26 ॥ निवर्तमाना अप्येके वदन्त्याचारगोचरम् । . आख्याता मार्गमप्येको नोञ्छजीवीति च श्रुतिः ॥ 27 ॥ असंयते संयतत्वं मन्यमाने च पापता । भणिता तेन मार्गोऽयं तृतीयोऽप्यवशिष्यते साधुः श्राद्धश्च संविग्नपक्षी शिवपथास्त्रयः । शेषा भवपथा गेहिद्रव्यलिङ्गिकुलिङ्गिनः ॥ 29 ॥ गुणी च गुणरागी च गुणद्वेषी च साधुषु । श्रूयन्ते व्यक्तमुत्कृष्टमध्यमाधमबुद्धयः ॥ 30 ॥ ते च चारित्रसम्यक्त्वमिथ्यादर्शनभूमयः । अतो द्वयोः प्रकृत्यैव वर्तितव्यं यथाबलम् . ॥ 31 ॥ इत्थं मार्गस्थिताचारमनुसृत्य प्रवृत्तया । मार्गदृष्ट्यैव लभ्यन्ते परमानन्दसंपदः - ॥ 32 ॥ ॥ 28 // जिनमहत्त्वद्वात्रिंशिका ॥ 4 ॥ वप्रत्रयध्वजच्छत्रचक्रचामरसंपदा । विभुत्वं न विभोस्तादृङ्मायाविष्वपि संभवात् ॥ 1 ॥ स्वामिनो वचनं यत्तु संवादि न्यायसंगतम् । कुतर्कध्वान्तसूर्यांशुर्महत्वं तद्यदभ्यधुः 140 Page #150 -------------------------------------------------------------------------- ________________ // 3 // = = // 4 // = = // 7 = // 8 = पक्षपातो न मे वीरे न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य तस्य कार्यः परिग्रहः पुण्योदयभवैर्भावैर्मतं क्षायिकसंगतैः । महत्त्वं महनीयस्य बाह्यमाभ्यन्तरं तथा बहिरभ्युदयादर्शी भवत्यन्तर्गतो गुणः । मणेः पटावृतस्यापि बहिर्कोतिरुदञ्चति भेदः प्रकृत्या रत्नस्य जात्यस्याजात्यतो यथा । तथागपि देवस्य भेदोऽन्येभ्यः स्वभावतः नित्यनिर्दोषताभावान्महत्त्वं नेति दुर्वचः । नित्यनिर्दोषता यस्माद्घटादावपि वर्तते सात्मन्येव महत्त्वाङ्गमिति चेत्तत्र का प्रमा । पुमन्तरस्य कल्प्यत्वाद्ध्वस्तदोषो. वरं पुमान् दोषावरणयोर्हानिनिःशेषास्त्यतिशायनात् । . क्वचिद्यथा स्वहेतुभ्यो बहिरन्तर्मलक्षयः इत्थं जगदकर्तृत्वेऽप्यमहत्त्वं निराकृतम् । कार्ये कर्तृप्रयोज्यस्य विशेषस्यैव दर्शनात् कर्तृत्वेन च हेतुत्वे ज्ञातृत्वेनापि तद्भवेत् । ज्ञानस्यैव च हेतुत्वे सिद्धे नः सिद्धसाधनम् धृत्यादेरपि धर्मादिजन्यत्वान्नात्र मानता । कृतित्वेनापि जन्यत्वाच्चेत्यन्यत्रैष विस्तरः अन्ये त्वाहुर्महत्त्वं हि संख्यावद्दानतोऽस्य न । शास्त्रे नो गीयते ह्येतदसंख्यं त्रिजगद्गुरोः अत्रोच्यते न संख्यावद्दानमर्थाद्यभावतः । सूत्रे वरवरिकायाः श्रुतेः किं त्वर्थ्यभावतः . 141 ॥ 9 ॥ ॥ 10 // // 11 // // 12 // // 13 // // 14 // = Page #151 -------------------------------------------------------------------------- ________________ // 15 // // 16 // .. // 17 // // 18 // // 19 // // 20 // स च स्वाम्यनुभावेन सन्तोषसुखयोगतः । . धर्मेऽप्युग्रोद्यमात्तत्त्वदृष्ट्येत्येतदनाविलम् दानादेवाकृतार्थत्वान्महत्त्वं नेति मन्दधीः । तस्योत्तरमिदं पुण्यमित्थमेव विपच्यते गर्भादारभ्य सत्पुण्याद्भवेत्तस्योचिता क्रिया । तत्राप्यभिग्रहो न्याय्यः श्रूयते स्वामिनस्ततः न्याय्यता चेष्टसंसिद्धेः पित्रुद्वेगनिरासतः । प्रारम्भमङ्गलं ह्येतद्गुरुशुश्रूषणं हि तत्' तत्खेदरक्षणोपायाप्रवृत्तौ न कृतज्ञता । / त्यागोऽप्यबोधे न त्यागो यथा ग्लानौषधार्थिनः अपरस्त्वाह राज्यादिमहाधिकरणं ददत् । शिल्पादि दर्शयंश्चार्हन्महत्त्वं कथमृच्छति तन्नेत्थमेव प्रकृताधिकदोषनिवारणात् । शक्तौ सत्यामुपेक्षाया अयुक्तत्वान्महात्मनाम् नागादे रक्षणायेव गर्ताद्याकर्षणेऽत्र न । दोषोऽन्यथोपदेशेऽपि स स्यात्परनयोद्भवात् कश्चित्तु कुशलं चित्तं मुख्यं नास्येति नो महान् । तदयुक्तं यतो मुख्यं नेदं सामायिकादपि स्वधर्मादन्यमुक्त्याशा तदधर्मसहिष्णुता । यद्वयं कुशले चित्ते तदसंभवि तत्त्वतः अतो मोहानुगं ह्येतन्निर्मोहानामसुन्दरम् । बोध्यादिप्रार्थनाकल्पं सरागत्वे तु साध्वपि सत्त्वधीरपि या स्वस्योपकारादपकारिणि । / सात्मम्भरित्वपिशुना परापायानपेक्षिणी ॥ 21 ॥ ॥ 22 // . // 23 // // 24 // // 25 // - // 26 // 142 Page #152 -------------------------------------------------------------------------- ________________ // 27 // // 28 // // 29 // पदार्थमात्ररसिकस्ततोऽनुपकृतोपकृत् । अगूढलो भगवान् महानित्येष मे मतिः अर्हमित्यक्षरं यस्य चित्ते स्फुरति सर्वदा । परं ब्रह्म ततः शब्दब्रह्मणः सोऽधिगच्छति पर:सहस्राः शरदां परे योगमुपासताम् । हन्तार्हन्तमनासेव्य गन्तारो न परं पदम् आत्मायमर्हतो ध्यानात्परमात्मत्वमश्नुते । रसविद्धं यथा तानं स्वर्णत्वमधिगच्छति पूज्योऽयं स्मरणीयोऽयं सेवनीयोऽयमादरात् । अस्यैव शासने भक्तिः कार्या चेच्चेतनास्ति वः सारमेतन्मया लब्धं श्रुताब्धेरवगाहनात् । भक्तिर्भागवती बीजं परमानन्दसंपदाम् ॥ 30 ॥ ॥ 31 // . // 32 // // 1 // // 2 // भक्तिद्वात्रिंशिका ॥ 5 ॥ श्रमणानामियं पूर्णा सूत्रोक्ताचारपालनात् । द्रव्यस्तवाद्गृहस्थानां देशतस्तद्विधिस्त्वयम् न्यायार्जितधनो धीरः सदाचारः शुभाशयः । भवनं कारयेज्जैनं गृही गुर्वादिसंमतः तत्र शुद्धां महीमादौ गृह्णीयाच्छास्त्रनीतितः । परोपतापरहितां भविष्यद्भद्रसन्ततिम् अप्रीति व कस्यापि कार्या धर्मोद्यतेन वै । इत्थं शुभानुबन्धः स्यादत्रोदाहरणं प्रभुः आसन्नोऽपि जनस्तत्र मान्यो दानादिना यतः । इत्थं शुभाशयस्फात्या बोधिवृद्धिः शरीरिणाम् ॥ 3 ॥ ॥ 4 ॥ // 5 // 143 Page #153 -------------------------------------------------------------------------- ________________ // 7 // // 8 // // 9 // // 10 // इष्टकादि दलं चारु दारु वा सारवन्नवम् । . गवाद्यपीडया ग्राह्यं मूल्यौचित्येन यत्नतः भृतका अपि सन्तोष्याः स्वयं प्रकृतिसाधवः । धर्मो भावेन न व्याजाद्धर्ममित्रेषु तेषु तु स्वाशयश्च विधेयोऽत्रानिदानो जिनरागतः । अन्यारम्भपरित्यागाज्जलादियतनावता . . इत्थं चैषोऽधिकत्यागात् सदारम्भः फलान्वितः । प्रत्यहं भाववृद्ध्याप्तैर्भावयज्ञः प्रकीर्तितः जिनगेहं विधायैवं शुद्धमव्ययनीवि च । . द्राक् तत्र कारयेद्बिम्बं साधिष्ठानं हि वृद्धिमत् विभवोचितमूल्येन कर्तुः पूजापुरःसरम् । . देयं तदनघस्यैव यथा चित्तं न नश्यति' यावन्तश्चित्तसन्तोषास्तदा बिम्बसमुद्भवाः । तत्कारणानि तावन्तीत्युत्साह उचितो. महान् .. तत्कर्तरि च याप्रीतिस्तत्त्वतः सा जिने स्मृता । पूर्या दौर्हदभेदास्तज्जिनावस्थात्रयाश्रयाः - स्ववित्तस्थेऽन्यवित्ते तत्पुण्याशंसा विधीयते । मन्त्रन्यासोऽर्हतो नाम्ना स्वाहान्तः प्रणवादिकः हेमादिना विशेषस्तु न बिम्बे किं तु भावतः । चेष्टया स शुभो भक्त्या तन्त्रोक्तस्मृतिमूलया लोकोत्तरमिदं ज्ञेयमित्थं यद्बिम्बकारणम् । मोक्षदं लौकिकं चान्यत् कुर्यादभ्युदयं फलम् । इत्थं निष्पन्नबिम्बस्य प्रतिष्ठाप्तैस्त्रिधोदिता । दिनेभ्योऽर्वाग्दशभ्यस्तु व्यक्तिक्षेत्रमहाह्वयाः ॥ 12 ॥ ॥ 13 // // 14 // // 16 // // 17 // 144 Page #154 -------------------------------------------------------------------------- ________________ // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // देवोद्देशेन मुख्येयमात्मन्येवात्मनो धियः । स्थाप्ये समरसापत्तेरुपचाराबहिः पुनः । प्रतिष्ठितत्वज्ञानोत्थसमापत्त्या परेष्वपि । फलं स्याद्वीतरागाणां सन्निधानं त्वसंभवि संप्रदायागतं चेह मन्त्रन्यासादि युक्तिमत् । अष्टौ दिनान्यविच्छित्त्या पूजा दानं च भावतः पूजा प्रतिष्ठितस्येत्थं बिम्बस्य क्रियतेऽर्हतः । भक्त्या विलेपनस्नानपुष्पधूपादिभिः शुभैः सा च पञ्चोपचारा स्यात् काचिदष्टोपचारिका । अपि सर्वोपचारा च निजसंपद्विशेषतः इयं न्यायोत्थवित्तेन कार्या भक्तिमता सता । / विशुद्धोज्ज्वलवस्त्रेण शुचिना संयतात्मना पिण्डक्रियागुणोदारैरेषा स्तोत्रैश्च संगता । . पापग परैः सम्यक्प्रणिधानपुरःसरैः . अन्ये त्वास्त्रिधा योगसारा सा शुद्धिचित्ततः । अतिचारोज्झिता विघ्नशमाभ्युदयमोक्षदा आद्ययोश्चारुपुष्पाद्यानयनैतन्नियोजने । अन्त्यायां मनसा सर्व संपादयति सुन्दरम् न च स्नानादिना कायवधादत्रास्ति दुष्टुता । दोषादधिकभावस्य तत्रानुभविकत्वतः यतिरप्यधिकारी स्यान्न चैवं तस्य सर्वथा । भावस्तवाधिरूढत्वादर्थाभावादमूदृशा प्रकृत्यारम्भभीरुर्वा यो वा सामायिकादिमान् । गृही तस्यापि नात्रार्थेऽधिकारित्वमतः स्मृतम् 145 ॥ 24 ॥ ॥ 25 // // 26 // // 27 // // 28 // . // 29 // Page #155 -------------------------------------------------------------------------- ________________ . अन्यत्रारम्भवान् यस्तु तस्यात्रारम्भशङ्किनः । अबोधिरेव परमा विवेकौदार्यनाशतः । यच्च धर्मार्थमित्यादि तदपेक्ष्य दशान्तरम् । संकाशादेः किल श्रेयस्युपेत्यापि प्रवृत्तितः पूजया परमानन्दमुपकारं विना कथम् । ददाति पूज्य इति चेच्चिन्तामण्यादयो यथा ॥ 31 ॥ ॥ 32 // . साधुसामग्र्यद्वात्रिंशिका ॥ 6 ॥ .. ज्ञानेन ज्ञानिभावः स्याद्भिक्षुभावश्च भिक्षया । वैराग्येण विरक्तत्वं संयतस्य महात्मनः विषयप्रतिभासाख्यं तथात्मपरिणामवत् । . तत्त्वसंवेदनं चेति त्रिधा ज्ञानं प्रकीर्तितम् ॥ 2 ॥ आद्यं मिथ्यादृशां मुग्धरत्नादिप्रतिभासवत् । अज्ञानावरणापायाग्राह्यत्वाद्यविनिश्चयम् ॥ 3 ॥ भिन्नग्रन्थेद्वितीयं तु ज्ञानावरणभेदजम् । .. श्रद्धावत्प्रतिबन्धेऽपि कर्मणा सुखदुःखयुक् स्वस्थवृत्तेस्तृतीयं तु सज्ज्ञानावरणव्ययात् । साधोविरत्यवच्छिन्नमविघ्नेन फलप्रदम् निष्कम्पा च सकम्पा च प्रवृत्तिः पापकर्मणि । निरवद्या च सेत्याहुलिङ्गान्यत्र यथाक्रमम् जातिभेदानुमानाय व्यक्तीनां वेदनात् स्वतः । तेन कर्मान्तरात् कार्यभेदेऽप्येतद्भिदाऽक्षता ॥ 7 ॥ योगादेवान्त्यबोधस्य साधुः सामग्र्यमश्नुते । अन्यथाकर्षगामी स्यात् पतितो वा न संशयः ॥ 8 ॥ ॥ 4 ॥ 146 Page #156 -------------------------------------------------------------------------- ________________ = = // 10 // = = = // 11 // // 12 // = = = // 14 // = त्रिधा भिक्षापि तत्राद्या सर्वसंपत्करी मता । द्वितीया पौरुषघ्नी स्यावृत्तिभिक्षा तथान्तिमा सदानारम्भहेतुर्या सा भिक्षा प्रथमा स्मृता । एकबाले द्रव्यमुनौ सदानारम्भिता पुनः दीक्षाविरोधिनी भिक्षा पौरुषघ्नी प्रकीर्तिता । धर्मलाघवमेव स्यात्तया पीनस्य जीवतः क्रियान्तरासमर्थत्वप्रयुक्ता वृत्तिसंज्ञिका । दीनान्धादिष्वियं सिद्धपुत्रादिष्वपि केषुचित् अन्याबाधेन सामग्र्यं मुख्यया भिक्षयालिवत् । गृह्णतः पिण्डमकृतमकारितमकल्पितम् नन्वेवं सद्गृहस्थानों गृहे भिक्षा न युज्यते । अनात्मम्भरयो यत्र स्वपरार्थं हिं कुर्वते संकल्पभेदविरहो विषयो यावदर्थिकम् । / पुण्यार्थिकं च वदता दुष्टमत्र हि दुर्वचः . उच्यते विषयोऽत्रायं भिन्ने देये स्वभोग्यतः । संकल्पनं क्रियाकाले दुष्टं पुष्टमियत्तया स्वोचिते तु तदारम्भे निष्ठिते नाविशुद्धिमंत् । तदर्थकृतिनिष्ठाभ्यां चतुर्भङ्ग्यां द्वयोर्ग्रहात् प्राय एवमलाभ: स्यादिति चेद्बहुधाप्ययम् । संभवीत्यत एवोक्तो यतिधर्मोऽतिदुष्करः संकल्पितस्य गृहिणा त्रिधाशुद्धिमतो ग्रहे । को दोषः इति चेज्ज्ञाते प्रसङ्गात्पापवृद्धितः यत्यर्थं गृहिणश्चेष्टा प्राण्यारम्भप्रयोजिका । यतेस्तद्वर्जनोपायहीना सामग्र्यघातिनी ॥ 15 ॥ ॥ 16 // // 17 // // 18 // // 19 // // 20 // 140. Page #157 -------------------------------------------------------------------------- ________________ // 22 // // 23 // // 24 // // 25 // // 26 // वैराग्यं च स्मृतं दुःखमोहज्ञानान्वितं त्रिधा । आर्तध्यानाख्यमाद्यं स्याद्यथाशक्त्यप्रवृत्तितः अनिच्छा ह्यत्र संसारे स्वेच्छालाभादनुत्कट । नैर्गुण्यदृष्टिजं द्वेषं विना चित्ताङ्गखेदकृत् . एकान्तात्मग्रहोद्भूतभवनैर्गुण्यदर्शनात् । शान्तस्यापि द्वितीयं सज्ज्वरानुद्भवसन्निभम् स्याद्वादविद्यया ज्ञात्वा बद्धानां कष्टमङ्गिनाम् । तृतीयं भवभीभाजां मोक्षोपायप्रवृद्धिमत् सामग्र्यं स्यादनेनैव द्वयोस्तु स्वोपमर्दतः । अत्राङ्गत्वं कदाचित्स्याद्गुणवत्पारतन्त्र्यतः भावशुद्धिरपि न्याय्या न मार्गाननुसारिणी । अप्रज्ञाप्यस्य बालस्य विनैतत्स्वाग्रहात्मिका मोहानुत्कर्षकृच्चैतदत एवापि शास्त्रवित् । क्षमाश्रमणहस्तेनेत्याह सर्वेषु कर्मसु .. यस्तु नान्यगुणान् वेद न वा स्वगुणदोषवित् । स एवैतन्नाद्रियते न त्वासन्नमहोदयः . गुणवबहुमानाद्यः कुर्यात्प्रवचनोन्नतिम् । अन्येषां दर्शनोत्पत्तेस्तस्य स्यादुन्नतिः परा यस्तु शासनमालिन्येऽनाभोगेनापि वर्तते । बघ्नाति स तु मिथ्यात्वं महानर्थनिबन्धनम् स्वेच्छाचारे च बालानां मालिन्यं मार्गबाधया । गुणानां तेन सामग्र्यं गुणवत्पारतन्त्र्यतः इत्थं विज्ञाय मतिमान् यतिर्गीतार्थसङ्गकृत् । . त्रिधाशुद्ध्याचरन् धर्मं परमानन्दमश्नुते ॥ 27 ॥ ॥ 28 // // 29 // // 30 // // 31 // // 32 // 148 Page #158 -------------------------------------------------------------------------- ________________ धर्मव्यवस्थाद्वात्रिंशिका ॥ 7 ॥ भक्ष्याभक्ष्यविवेकाच्च गम्यागम्यविवेकतः । तपोदयाविशेषाच्च स धर्मो व्यवतिष्ठते ॥ 1 ॥ भक्ष्यं मांसमपि प्राह कश्चित्प्राण्यङ्गभावतः । ओदनादिवदित्येवमनुमानपुरःसरम् ॥ 2 ॥ स्वतन्त्रसाधनत्वेऽदोऽयुक्तं दृष्टान्तदोषतः । प्रसङ्गसाधनत्वेऽपि बाधकत्वाद्व्यवस्थितेः ॥ 3 ॥ व्यवस्थितं हि गोः पेयं क्षीरादि रुधिरादि न । न्यायोऽत्राप्येष नो चेत्स्याद्भिक्षुमांसादिकं तथा ॥ 4 ॥ प्राण्यङ्गत्वादभक्ष्यत्वं न हि मांसे मतं च नः । जीवसंसक्तिहेतुत्वात् किं तु तद्गर्हितं बुधैः . ॥ 5 ॥ पच्यमानामपक्वासु मांसपेसीषु सर्वथा । तन्त्रे निगोदजीवानामुत्पत्तिर्भणिता जिनैः । सूत्राणि कानिचिच्छेदोपभोगादिपराणि तु । अमद्यमांसाशितया न हन्यन्ते प्रसिद्धया न प्राण्यङ्गसमुत्थं चेत्यादिना वोपि वारितम् । लङ्कावतारसूत्रादौ तदित्येतद्वथोदितम् ॥ 8 ॥ न मांसभक्षणे दोषो न मद्ये न च मैथुने. / प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥ 9 ॥ भक्ष्यं मांसं परः प्राहानालोच्य वचनादतः । जन्मान्तरार्जनाद्दुष्टं न चैतद्वेद यत्स्मृतम् ॥ 10 ॥ . मां स भक्षयिताऽमुत्र यस्य मांसमिहाम्यहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ 11 ॥ ॥ 7 ॥ . 140 Page #159 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // . // 16 // // 17 // निषेधः शास्त्रबाह्योऽस्तु विधिः शास्त्रीयगोचरः । दोषो विशेषतात्पर्यान्नन्वेवं न यतः स्मृतम् प्रोक्षितं भक्षयेन्मांसं ब्राह्मणानां च काम्यया । यथाविधि नियुक्तस्तु प्राणानामेव चात्यये नैतन्निवृत्त्ययोगेन तस्याः प्राप्तिनियन्त्रणात् । . प्राप्ता चास्य निषेधेन यत एतदुहाहृतम् . यथाविधि नियुक्तस्तु यो मांसं नात्ति वै द्विजः । स प्रेत्य पशुतां याति संभवानेकविंशतिम् अधिकारपरित्यागात् पारिव्राज्येऽस्तु तत्फलंम् । इति चेत्तदभावे नादुष्टतेत्यपि संकटम् मद्येऽपि प्रकटो दोषः श्रीह्रीनाशादिरैहिकः । सन्धानजीवमिश्रत्वान्महानामुष्मिकोऽपि च नियमेन सरागत्वाद्दष्टं मैथुनमप्यहो । मूलमेतदधर्मस्य निषिद्धं योगिपुङ्गवैः धर्मार्थं पुत्रकामस्य स्वदारेष्वधिकारिणः । ऋतुकाले न तद्दुष्टं क्षुधादाविव भोजनम् . नैवमित्थं स्वरूपेण दुष्टत्वान्निबिडापदि । श्वमांसभक्षणस्येवापवादिकनिभत्वतः वेदं ह्यधीत्य स्नायाद्यत्तत्रैवाधीत्यसङ्गतः । व्याख्यातस्तदसावर्थो ब्रूते हीनां गृहस्थताम् अदोषकीर्तनादस्य प्रशंसा तदसङ्गता । विध्युक्तेरिष्टसंसिद्धेर्बहुलोकप्रवृत्तितः निवृत्तिः किं च युक्ता भो सावद्यस्येतरस्य वा । आद्ये स्याद्दुष्टता तेषामन्त्ये योगाद्यनादरः . ॥ 18 ॥ ॥ 19 // // 20 // // 21 // // 22 // // 23 // 150 Page #160 -------------------------------------------------------------------------- ________________ // 24 // // 25 // // 26 // // 27 // माध्यस्थ्यं केचिदिच्छन्ति गम्यागम्याविवेकतः । तन्नो विपर्ययादेवानर्गलेच्छानिरोधतः नाद्रियन्ते तपः केचिद्दुःखरूपतयाऽबुधाः । आर्तध्यानादिहेतुत्वात्कर्मोदयसमुद्भवात् यथासमाधानविधेरन्तः सुखनिषेकतः । नैतज्ज्ञानादियोगेन क्षायोपशमिकत्वतः दयापि लौकिकी नेष्टा षट्कायानवबोधतः । ऐकान्तिकी च नाज्ञानान्निश्चयव्यवहारयोः व्यवहारात्परप्राणरक्षणं यतनावतः । निश्चयानिर्विकल्पस्वभावप्राणावनं तु सा यत्नतो जीवरक्षार्थी तत्पीडापि न दोषकृत् । . अपीडनेऽपि पीडैव भवेदयतनावतः रहस्यं परमं साधोः समग्रश्रुतधारिणः । . परिणामप्रमाणत्वं निश्चयैकाग्रचेतसः तिष्ठतो न शुभो भावो ह्यसदायतनेषु च । गन्तव्यं तत्सदाचारभावाभ्यन्तरवर्मना विदित्वा लोकमुक्षिप्य लोकसंज्ञां च लभ्यते । इत्थं व्यवस्थितो धर्मः परमानन्दकन्दभूः ॥ 28 ॥ ॥ 29 / // 30 // .. // 31 // // 32 // वादद्वात्रिंशिका ॥ 8 ॥ शुष्कवादो विवादश्च धर्मवादस्तथाऽपरः । कीर्तितत्रिविधो वाद इत्येवं तत्त्वदर्शिभिः परानर्थो लघुत्वं वा विजये च पराजये । यत्रोक्तौ सह दुष्टेन शुष्कवादः स कीर्तितः ॥ 1 ॥ ॥ 2 ॥ . 151 Page #161 -------------------------------------------------------------------------- ________________ // 4 // // 5 // . // 6 // // 7 // // 8 // छलजातिप्रधानोक्तिर्दुस्थितेनार्थिना सह । . विवादोऽत्रापि विजयालाभो वा विघ्नकारिता ज्ञातस्वशास्त्रतत्त्वेन मध्यस्थेनाघभीरुणा । कथाबन्धस्तत्त्वधिया धर्मवादः प्रकीर्तितः वादिनो धर्मबोधादि विजयेऽस्य महत्फलम् । आत्मनो मोहनाशश्च प्रकटस्तत्पराजये अयमेव विधेयस्तत्तत्त्वज्ञेन तपस्विना । देशाद्यपेक्षयान्योऽपि विज्ञाय गुरुलाघवम् अत्र ज्ञातं हि भगवान् यत्स नाभाव्यपर्षदि । दिदेश धर्ममुचिते देशेऽन्यत्र दिदेश च विषयो धर्मवादस्य धर्मसाधनलक्षणः । . स्वतन्त्रसिद्धः प्रकृतोपयुक्तोऽसद्ग्रहव्ययें यथाहिंसादयः पञ्च व्रतधर्मयमादिभिः । पदैः कुशलधर्माद्यैः कथ्यन्ते स्वस्वदर्शने मुख्यवृत्त्या क्व युज्यन्ते न वैतानि क्व दर्शने । विचार्यमेतन्निपुणैरव्यग्रेणान्तरात्मना प्रमाणलक्षणादेस्तु नोपयोगोऽत्र कश्चन । / तन्निश्चयेऽनवस्थानादन्यथार्थस्थितेर्यतः प्रसिद्धानि प्रमाणानि व्यवहारश्च तत्कृतः । प्रमाणलक्षणस्योक्तौ ज्ञायते न प्रयोजनम् न चार्थसंशयापत्तिः प्रमाणेऽतत्त्वशङ्कया । तत्राप्येतदविच्छेदाढेत्वभावस्य साम्यतः अर्थयाथात्म्यशङ्का तु तत्त्वज्ञानोपयोगिनी । शुद्धार्थस्थापकत्वं च तन्त्रं सदर्शनग्रहे 15र ॥ 9 ॥ ॥ 10 ॥ // 11 // // 12 // // 13 // // 14 // Page #162 -------------------------------------------------------------------------- ________________ // 15 // = // 16 // = // 17 // = // 18 // = = = // 19 // = // 20 // = तत्रात्मा नित्य एवेति येषामेकान्तदर्शनम् । हिंसादयः कथं तेषां कथमप्यात्मनोऽव्ययात् मनोयोगविशेषस्य -ध्वंसो मरणमात्मनः । हिंसा तच्चेन्न तत्त्वस्य सिद्धेरर्थसमाजतः शरीरेणापि संबन्धो नित्यत्वेऽस्य न संभवी । विभुत्वेन च संसारः कल्पितः स्यादसंशयम् अदृष्टाद्देहसंयोगः स्यादन्यतरकर्मजः । इत्थं जन्मोपपत्तिश्च न तद्योगाविवेचनात् आत्मक्रियां विना च स्यान्मिताणुग्रहणं कथम् । कथं संयोगभेदादिकल्पना चापि युज्यते अनित्यैकान्तपक्षेऽपि हिंसादीनामसंभवः । नाशहेतोरयोगेन क्षणिकत्वस्य साधनात् न च सन्तानभेदस्य जनको हिंसको मतः । सांवृतत्वादजन्यत्वाद्भावत्वनियतं हि तत् . नरादिक्षणहेतुश्च शूकरादेर्न हिंसकः । शूकरान्त्यक्षणेनैव व्यभिचारप्रसङ्गतः अनन्तरक्षणोत्पादे बुद्धलुब्धकयोस्तुला । नैवं तद्विरतिः क्वापि तत: शास्त्राद्यसंगतिः घटन्ते न विनाऽहिंसां सत्यादीन्यपि तत्त्वतः । एतस्या वृत्तिभूतानि तानि यद्भगवाञ्जगौ . मौनीन्द्रे च प्रवचने युज्यते सर्वमेव हि । नित्यानित्ये स्फुटं देहाद्भिन्नाभिन्ने तथात्मनि पीडाकर्तृत्वतो देहव्यापत्त्या दुष्टभावतः । त्रिधा हिंसागमप्रोक्ता न हीथमपहेतुका .153 = ॥ 21 ॥ = // 22 // = // 23 // = // 24 // . = // 25 // - // 26 // Page #163 -------------------------------------------------------------------------- ________________ // 28 // // 29 // हन्तुर्जाग्रति को दोषो हिंसनीयस्य कर्मणि । प्रसक्तिस्तदभावे चान्यत्रापीति मुधा वचः हिंस्यकर्मविपाके यदृष्टाशयनिमित्तता । हिंसकत्वं न तेनेदं वैद्यस्य स्याद्रिपोरिव इत्थं सदुपदेशादेस्तन्निवृत्तिरपि स्फुटा । सोपक्रमस्य पापस्य नाशात्स्वाशयवृद्धितः तथारुचिप्रवृत्त्या च ब्यज्यते कर्म तादृशम् । संशयं जानता ज्ञातः संसार इति हि श्रुतिः अपवर्गतरोर्बीजं मुख्याहिंसेयमुच्यते । . सत्यादीनि व्रतान्यत्र जायन्ते पल्लवा नवाः विषयो धर्मवादस्य निरस्य मतिंकर्दमम् । संशोध्यः स्वाशयादित्थं परमानन्दमिच्छता ॥ 31 ॥ ॥ 32 // // 2 // कथाद्वात्रिंशिका ॥ 9 ॥ अर्थकामकथा धर्मकथा मिश्रकथा तथा । . कथा चतुर्विधा तत्र प्रथमा यत्र वर्ण्यते विद्या शिल्पमुपायश्चानिर्वेदश्चापि संचयः । दक्षत्वं सामभेदश्च दण्डो दानं च यत्नतः रूपं वयश्च वेषश्च दाक्षिण्यं चापि शिक्षितम् । दृष्टं श्रुतं चानुभूतं द्वितीयायां च संस्तवः तृतीयाक्षेपणी चैका तथा विक्षेपणी परा । अन्यसंवेजनी निर्वेजनी चेति चतुर्विधा . आचाराद्व्यवहाराच्च प्रज्ञप्तेदृष्टिवादतः । . . आद्या चतुर्विधा श्रोतुश्चित्ताक्षेपस्य कारणम् 154 ॥ 4 ॥ Page #164 -------------------------------------------------------------------------- ________________ // 7 // // 8 // क्रिया दोषव्यपोहश्च संदिग्धे साधुबोधनम् । श्रोतुः सूक्ष्मोक्तिराचारादयो ग्रन्थान् परे जगुः एतैः प्रज्ञापितः श्रोता चित्रस्थ इव जायते । दिव्यास्त्रवन्न हि क्वापि मोघाः स्युः सुधियां गिरः विद्या किया तपो वीर्यं तथा समितिगुप्तयः । आक्षेपणीकल्पवल्ल्या मकरन्द उदाहृतः स्वपरश्रुतमिथ्यान्यवादोक्त्या संक्रमोत्क्रमम् । विक्षेपणी चतुर्धा स्याहजोर्मार्गाभिमुख्यहत् अतिप्रसिद्धसिद्धान्तशून्या लोकादिगा हि सा । ततो दोषदृगाशङ्का स्याद्वा मुग्धस्य तत्त्वधी: क्षिप्त्वा दोषान्तरं दद्यात्स्वश्रुतार्थं परश्रुते । व्याक्षेपे चोच्यमानेऽस्मिन्मार्गाप्तौ दूषयेददः कटुकौषधंपानाभां कारयित्वा रुचिं सता । . . इयं देयान्यथा सिद्धिर्न स्यादिति विदुर्बुधाः मता संवेजनी स्वान्यदेहेहप्रेत्यगोचरा । . यया संवेज्यते श्रोता विपाकविरसत्वतः वैक्रियादयो ज्ञानतंपश्चरणसंपदः । शुभाशुभोदयध्वंसफलमस्या रसः स्मृतः चतुर्भङ्गीं समाश्रित्य प्रेत्येहफलसंश्रयाम् । पापकर्मविपाकं या ब्रूते निर्वेजनी तु सा स्तोकस्यापि प्रमादस्य परिणामोऽतिदारुणः । वर्ण्यमानः प्रबन्धेन निर्वेजन्या रसः स्मृतः आदावाक्षेपणीं दद्याच्छिष्यस्य धनसन्निभाम् । विक्षेपणी गृहीतेऽर्थे वृद्ध्युपायमिवादिशेत् 155 ॥ 13 ॥ ॥ 14 // // 15 // // 16 // Page #165 -------------------------------------------------------------------------- ________________ // 18 // // 19 // // 20 // - // 21 // // 22 // // 23 // आक्षेपण्या किलाक्षिप्ता जीवाः सम्यक्त्वभागिनः । विक्षेपण्यास्तु भजना मिथ्यात्वं वातिदारुणम् आद्या यथा शुभं भावं सूते नान्या कथा तथा । यादृग्गुणः स्यात्पीयूषात्तादृशो न विषादपि धर्मार्थकामाः कथ्यन्ते सूत्रे काव्ये च यत्र सा । . मिश्राख्या विकथा तु स्याद्भक्तस्त्रीदेशराङ्गता प्रज्ञापकं समाश्रित्य कथा एता अपि क्रमात् । अकथा विकथा वा स्युः कथा वा भावभेदतः मिथ्यात्वं वेदयन् ब्रूते लिङ्गस्थो वा गृहस्थितः । यत्साऽकथाशयोद्भूतः श्रोतुर्वक्त्रनुसारतः ज्ञानक्रियातपोयुक्ताः सद्भावं कथयन्ति यत् । / जगज्जीवहितं सेयं कथा धीरैरुदाहृता' यः संयतः प्रमत्तस्तु ब्रूते सा विकथा मता । कर्तृश्रोत्राशये तु स्याद्भजना भेदमञ्चति सन्धुक्षयन्ति मदनं श्रृङ्गारोक्तैरुदर्चिषम् । कथनीया कथा नैव साधुना सिद्धिमिच्छता तपोनियमसारा तु कथनीया विपश्चिता । . संवेदं वापि निर्वेदं यां श्रुत्वा मनुजो व्रजेत् महार्थापि कथा 'कथ्या परिक्लेशेन धीमता । अर्थं हन्ति प्रपञ्चो हि पीठक्ष्मामिव पादपः प्रपञ्चितज्ञशिष्यस्यानुरोधे सोऽप्यदोषकृत् । सूत्रार्थादिक्रमेणातोऽनुयोगस्त्रिविधः स्मृतः विध्युद्यमभयोत्सर्गापवादोभयवर्णकैः । / कथयन्न पटुः सूत्रमपरिच्छिद्य केवलम् ॥ 24 ॥ ॥ 25 // // 26 // // 27 // // 28 // // 29 // 156 Page #166 -------------------------------------------------------------------------- ________________ ___ = एवं ह्येकान्तबुद्धिः स्यात्सा च सम्यक्त्वघातिनी । विभज्य वादिनो युक्ता कथायामधिकारिता ॥ 30 ॥ विधिना कथयन् धर्मं हीनोऽपि श्रुतदीपनात् । वरं न तु क्रियास्थोऽपि मूढो धर्माध्वतस्करः ॥ 31 ॥ इत्थं व्युत्पत्तिमात्रायां कथयन् पण्डितः कथाम् । स्वसामर्थ्यानुसारेण परमानन्दमश्नुते ॥ 32 ॥ __ योगलक्षणद्वात्रिंशिका ॥ 10 ॥ मोक्षेण yoz2अनादेव योगो ह्यत्र निरुच्यते । लक्षणं तेन तन्मुख्यहेतुव्यापारतास्य तु ॥ 1 ॥ मुख्यत्वं चान्तरङ्गत्वात् फलाक्षेपाच्च दर्शितम् । चरमे पुद्गलावर्ते यत एतस्य संभवः ॥ 2 ॥ न सन्मार्गाभिमुख्यं स्यादावर्तेषु परेषु तु । . मिथ्यात्वच्छन्नबुद्धीनां दिङ्मूढानामिवाङ्गिनाम् ॥ 3 ॥ तदा भवाभिनन्दी स्यात्संज्ञाविष्कम्भणं विना । धर्मकृत् कश्चिदेवाङ्गी लोकपङ्क्तिकृतादर: क्षुद्रो लाभरतिर्दीनो मत्सरी भयवान् शठः । अज्ञो भवाभिनन्दी स्यान्निष्फलारम्भसंगतः ॥ 5 ॥ लोकाराधनहेतोर्या मलिनेनान्तरात्मना । / क्रियते सत्क्रिया सा च लोकपक्तिंरुदाहृता ॥ 6 ॥ महत्यल्पत्वबोधेन विपरीतफलावहा । भवाभिनन्दिनो लोकपङ्क्त्या धर्मक्रिया मता ॥ 7 ॥ . धर्मार्थं सा शुभायापि धर्मस्तु न तदर्थिनः । क्लेशोऽपीष्टो धनार्थं हि क्लेशार्थं जातु नो धनम् ॥ 4 ॥ ॥ 8 ॥ 1pa0 Page #167 -------------------------------------------------------------------------- ________________ // 9 // // 10 // // 11 // // 13 // // 14 // अनाभोगवतः सापि धर्माहानिकृतो वरम् । . शुभा तत्त्वेन नैकापि प्रणिधानाद्यभावतः प्रणिधानं प्रवृत्तिश्च तथा विघ्नजयस्त्रिधा । सिद्धिश्च विनियोगश्च एते कर्मशुभाशयाः प्रणिधानं क्रियानिष्ठमधोवृत्तिकृपानुगम् । परोपकारसारं च चित्तं पापविवजितम् प्रवृत्तिः प्रकृतस्थाने यत्नातिशयसंभवा । अन्याभिलाषरहिता चेत:परिणति: स्थिरा बाह्यान्तर्व्याधिमिथ्यात्वजयव्यङ्ग्याशयात्मकः । कण्टकज्वरमोहानां जयैर्विघ्नजयः समः सिद्धिस्तात्त्विकधर्माप्तिः साक्षादनुभवात्मिका । कृपोपकारविनयान्विता हीनादिषु क्रमात् अन्यस्य योजनं धर्मे विनियोगस्तदुत्तरम् । कार्यमन्वयसंपत्त्या तदवन्ध्यफलं मतम् एतैराशययोगैस्तु विना धर्माय न क्रिया । प्रत्युत प्रत्यपायाय लोभक्रोधक्रिया यथा तस्मादचरमावर्तेष्वयोगो योगवर्त्मनः । योग्यत्वेऽपि तृणादीनां घृतत्वादेस्तदा यथा नवनीतादिकल्पस्तच्चरमावर्त इष्यते । अत्रैव विमलो भावो गोपेन्द्रोऽपि यदभ्यधात् अनिवृत्ताधिकारायां प्रकृतौ सर्वथैव हि । न पुंसस्तत्त्वमार्गेऽस्मिञ्जिज्ञासापि प्रवर्तते साधिकारप्रकृतिमत्यावर्ते हि नियोगतः । पथ्येच्छेव न जिज्ञासा क्षेत्ररोगोदये भवेत् 158 .. ॥ 15 ॥ . // 17 // // 18 // // 19 // // 20 // Page #168 -------------------------------------------------------------------------- ________________ // 22 // // 23 // // 24 // .. // 26 // पुरुषाभिभवः कश्चित्तस्यामपि हि हीयते । युक्तं तेनैतदधिकमुपरिष्टाद्भणिष्यते । भावस्य मोक्षहेतुत्वं तेन मोक्षे व्यवस्थितम् । तस्यैव चरमावर्ते क्रियाया अपि योगतः रसानुवेधात्ताम्रस्य हेमत्वं जायते यथा । क्रियाया अपि सम्यक्त्वं तथा भावानुवेधतः भावसात्म्येऽत एवास्या भङ्गेऽपि व्यक्तमन्वयः । सुवर्णघटतुल्यां तां ब्रुवते सौगता अपि शिरोदकसमो भावः क्रिया च खननोपमा । भावपूर्वादनुष्ठानाद्भाववृद्धिरतो ध्रुवा मण्डूकचूर्णसदृशः क्लेशध्वंस: क्रियाकृतः । . तद्भस्मसदृशस्तु स्याद्भावपूर्वक्रियाकृतः विचित्रभावद्वारा तत् क्रिया हेतुः शिवं प्रति । अस्या व्यञ्जकताप्येषा परा ज्ञाननयोचिता. व्यापारश्चिद्विवर्तत्वाद्वीर्योल्लासाच्च स स्मृतः । विविच्यमाना भिद्यन्ते परिणामा हि वस्तुनः जीवस्थानानि सर्वाणि गुणस्थानानि मार्गणाः । परिणामा विवर्तन्ते जीवस्तु न कदाचन उपाधिः कर्मणैव स्यादाचारादौ श्रुतं ह्यदः । विभावानित्यभावेऽपि ततो नित्यस्वभाववान् . द्रव्यादेः स्यादभेदेऽपि शुद्धभेदनयादिना । इत्थं व्युत्पादनं युक्तं नयसारा हि देशना योगलक्षणमित्येवं जानानो जिनशासने । परोक्तानि परीक्षेत परमानन्दबद्धधीः - 150 ॥ 28 ॥ // 29 // // 30 // . // 31 // // 32 // Page #169 -------------------------------------------------------------------------- ________________ // 4 // पातञ्जलयोगलक्षणविचारद्वात्रिंशिका ॥ 11 ॥ चित्तवृत्तिनिरोधं तु योगमाह पतञ्जलिः । द्रष्टुः स्वरूपावस्थानं यत्र स्यादविकारिणि आपन्ने विषयाकारं यत्र चेन्द्रियवृत्तितः । पुमान् भाति तथा चन्द्रश्चलनीरे चलन् यथा तच्चित्तं वृत्तयस्तस्य पञ्चतय्यः प्रकीर्तिताः । मानं भ्रमो विकल्पश्च निद्रा च स्मृतिरेव चं मानं ज्ञानं यथार्थं स्यादतस्मिंस्तन्मतिभ्रमः । पुंसश्चैतन्यमित्यादौ विकल्पोऽवस्तुशाब्दधी: निद्रा च वासनाभावप्रत्ययालम्बना स्मृता । सुखादिविषया वृत्तिर्जागरे स्मृतिदर्शनात् ' तथानुभूतविषयासंप्रमोषः स्मृतिः स्मृता । आसां निरोधः शक्त्यान्तःस्थितिहेतो. बहिर्हतिः स चाभ्यासाच्च वैराग्यात्तत्राभ्यास: स्थितौ श्रमः । दृढभूमिः स च चिरं नैरन्तर्यादराश्रितः या वशीकारसंज्ञा स्यादृष्टानुश्रविकार्थयोः । . वितृष्णस्यापरं तत् स्याद्वैराग्यमनधीनता ॥ 8 ॥ तत्परं जातपुंख्यातेर्गुणवैतृष्ण्यसंज्ञकम् । बहिर्वैमुख्यमुत्पाद्य वैराग्यमुपयुज्यते ॥ 9 ॥ निरोधे पुनरभ्यासो जनयन् स्थिरतां दृढाम् । परमानन्दनिष्यन्दशान्तश्रोतः प्रदर्शनात् ॥ 10 ॥ न चैतद्युज्यते किञ्चिदात्मन्यपरिणामिनि । .. कूटस्थे स्यादसंसारोऽमोक्षो वा तत्र हि ध्रुवम् ॥ 11 ॥ ॥ 6 ॥ // 7 // 160 Page #170 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 15 // // 16 // // 17 // प्रकृतेरपि चैकत्वे मुक्तिः सर्वस्य नैव वा । जडायाश्च पुमर्थस्य कर्तव्यत्वमयुक्तिमत् ननु चित्तस्य वृत्तीनां सदा ज्ञाननिबन्धनात् । चिच्छायासंक्रमाद्धेतोरात्मनोऽपरिणामिता स्वाभासं खलु नो चित्तं दृश्यत्वेन घटादिवत् । तदन्यदृश्यतायां चानवस्थास्मृतिसंकरौ अङ्गाङ्गिभावचाराभ्यां चितिरप्रतिसंक्रमा । द्रष्टदृश्योपरक्तं तच्चित्तं सर्वार्थगोचरम् नित्योदिता त्वभिव्यङ्ग्या चिच्छक्तिद्धिविधा हि नः । आद्या पुमान् द्वितीया तु सत्त्वे तत्सन्निधानतः सत्त्वे पुंस्थितचिच्छायासमाऽन्या तदुपस्थितिः । प्रतिबिम्बात्मको भोगः पुंसि भेदाग्रहादयम् इत्थं प्रत्यात्मनियतं बुद्धितत्त्वं हि शक्तिमत् । निर्वाहे लोकयात्रायास्तप्तः क्वातिप्रसञ्जनम् कर्तव्यत्वं पुमर्थस्यानुलोम्यप्रातिलोम्यतः । प्रकृतौ परिणामानां शक्ती स्वाभाविके उभे न चैवं मोक्षशास्त्रस्य वैयर्थ्यं प्रकृतेर्यतः । ततो दु:खनिवृत्त्यर्थं कर्तृत्वस्मयवर्जनम् व्यक्तं कैवल्यपादेऽदः सर्वं साध्विति चेन्न तत् । इत्थं हि प्रकृतेर्मोक्षो न पुंसस्तददो वृथा * पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः बुद्ध्या सर्वोपपत्तौ च मानमात्मनि मृग्यते । संहत्यकारिता मानं पारार्थ्यनियता च न ॥ 18 ॥ ॥ 20 // // 21 // // 22 // // 23 // . 11 Page #171 -------------------------------------------------------------------------- ________________ सत्त्वादीनामपि स्वाङ्गिन्युपकारोपपत्तितः । . बुद्धिर्नामैव पुंसस्तत् स्याच्च तत्त्वान्तरव्ययः व्यापारभेदादेकस्य वायोः पञ्चविधत्ववत् । अहंकारादिसंज्ञानोपपत्तिसुकरत्वतः ॥ 25 ॥ पुंसश्च व्यञ्जकत्वेऽपि कूटस्थत्वमयुक्तिमत् । अधिष्ठानत्वमेतच्चेत्तदेत्यादि.निरर्थकम् ॥ 26 ॥ निमित्तत्वेऽपि कौटस्थ्यमथास्यापरिणामतः । स्याद्भेदो धर्मभेदेन तथापि भवमोक्षयोः' प्रसङ्गतादवस्थ्यं च बुद्धर्भेदेऽपि तत्त्वतः । प्रकृत्यन्ते लये मुक्तेर्न चेदव्याप्यवृत्तिता प्रधानभेदे चैतत्स्यात्कर्म बुद्धिगुणः पुमान् । स्याध्रुवश्चाध्रुवश्चेति जयताज्जैनदर्शनम् ॥ 29 ॥ तथा च कायरोधादावव्याप्तं प्रोक्तलक्षणम् । एकाग्रतावधौ रोधे वाच्ये च प्राचि चेतसि ॥ 30 ॥ योगारम्भोऽथ विक्षिप्ते व्युत्थानं क्षिप्तमूढयोः । एकाग्रे च निरुद्धे च समाधिरिति चेन्न तत् . ॥ 31 ॥ योगारम्भेऽपि योगस्य निश्चयेनोपपादनात् । मदुक्तं लक्षणं तस्मात्परमानन्दकृत् सताम् पूर्वसेवाद्वात्रिंशिका ॥ 12 ॥ पूर्वसेवा तु योगस्य गुरुदेवादिपूजनम् । सदाचारस्तपो मुक्त्यद्वेषश्चेति प्रकीर्तिताः माता पिता कलाचार्य एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः 12 Page #172 -------------------------------------------------------------------------- ________________ // 3 // // 4 // // 5 // // 7 // // 8 // पूजनं चास्य नमनं त्रिसन्ध्यं पर्युपासनम् । अवर्णाश्रवणं नामश्लाघोत्थानासनार्पणे सर्वदा तदनिष्टेष्टत्यागोपादाननिष्ठता । स्वपुमर्थमनाबाध्य साराणां च निवेदनम् तद्वित्तयोजनं तीर्थे तन्मृत्यनुमतेभिया । तदासनाद्यभोगश्च तद्बिम्बस्थापनार्चने देवानां पूजनं ज्ञेयं शौचश्रद्धादिपूर्वकम् । पुष्पैविलेपनैधूपैनैवेद्यैः शोभनैः स्तवैः अधिमुक्तिवशान्मान्या अविशेषेण वा सदा । अनिर्णीतविशेषाणां सर्वे देवा महात्मनाम् सर्वान् देवान्नमस्यन्ति नैकं देवं समाश्रिताः । चितेन्द्रिया जितक्रोधा दुर्गाण्यतितरन्ति ते चारिसञ्जीविनीचारन्यायादेवं फलोदयः । / मार्गप्रवेशरूपः स्याद्विशेषेणादिकर्मणाम् . अधिज्ञातविशेषाणां विशेषेऽप्येतदिष्यते । स्वस्य वृत्तविशेषेऽपि परेषु द्वेषवर्जनात् नातुरापथ्यतुल्यं यद्दानं तदपि चेष्यते । पात्रे दीनादिवर्गे च पोष्यवर्गाविरोधतः लिङ्गिनः पात्रमपचा विशिष्य स्वक्रियाकृतः । दीनान्धकृपणादीनां वर्गः कार्यान्तराक्षमः सुदाक्षिण्यं दयालुत्वं दीनोद्धारः कृतज्ञता । * जनापवादभीरुत्वं सदाचाराः प्रकीर्तिताः रागों गुणिनि सर्वत्र निन्दात्यागस्तथापदि । .. अदैन्यं सत्प्रतिज्ञत्वं संपत्तावपि नम्रता . 173 ॥ 9 ॥ ॥ 10 // // 11 // // 12 // // 13 // - // 14 // Page #173 -------------------------------------------------------------------------- ________________ // 15 // // 16 // // 17 // . // 18 // // 19 // // 20 // अविरुद्धकुलाचारपालनं मितभाषिता । . अपि कण्ठगतैः प्राणैरप्रवृत्तिश्च गर्हिते प्रधानकार्यनिर्बन्धः सद्व्ययोऽसद्व्ययोज्झनम् । लोकानुवृत्तिरुचिता प्रमादस्य च वर्जनम् तपश्चान्द्रायणं कृच्छं मृत्युघ्नं पापसूदनम् । आदिधार्मिकयोग्यं स्यादपि लौकिकमुत्तमम् एकैकं वर्धयेद् ग्रासं 'शुक्ले कृष्णे च हापयेत् । भुञ्जीत नामावास्यायामेष चान्द्रायणो विधि: सन्तापनादिभेदेन कृच्छ्रमुक्तमनेकधा । अकृच्छ्रादतिकृच्छ्रेषु हन्त सन्तारणं परम् मासोपवासमित्याहुर्मृत्युनं तु तपोधनाः । मृत्युञ्जयजपोपेतं परिशुद्धं विधानतः पापसूदनमप्येवं तत्तत्पापाद्यपेक्षया । चित्रमन्त्रजपप्रायं प्रत्यापत्तिविशोधितम् मोक्षः कर्मक्षयो नाम भोगसंक्लेशवर्जितः । . तत्र द्वेषो दृढाज्ञानादनिष्टप्रतिपत्तितः भवाभिनन्दिनां सा च भवशर्मोत्कटेच्छया । श्रूयन्ते चैतदालापा लोके शास्त्रेऽप्यसुन्दराः . मदिराक्षी न यत्रास्ति तारुण्यमदविह्वला । जडस्तं मोक्षमाचष्टे प्रिया स इति नो मतम् वरं वृन्दावने रम्ये क्रोष्टुत्वमभिवाञ्छितम् । न त्वेवाविषयो मोक्षः कदाचिदपि गौतम ! द्वेषोऽयमत्यनाय तदभावस्तु देहिनाम् । भवानुत्कटरागेण सहजाल्पमलत्वतः ' 164 ॥ 21 ॥ // 22 // // 23 // // 24 // // 25 // // 26 // Page #174 -------------------------------------------------------------------------- ________________ // 27 // // 28 // // 29 // मलस्तु योग्यता योगकषायाख्यात्मनो मता । अन्यथाऽतिप्रसङ्गः स्याज्जीवत्वस्याविशेषतः प्रागबन्धान्न बन्धश्चेत् किं तत्रैव नियामकम् । योग्यतां तु फलोन्नेयां बाधते दूषणं न तत् दिदृक्षा भवबीजं चाविद्या चानादिवासना । भङ्ग्येषैवाश्रिता सांख्यशैववेदान्तिसौगतैः प्रत्यावर्तं व्ययोऽप्यस्यास्तदल्पत्वेऽस्य संभवः । अतोऽपि श्रेयसां श्रेणी किं पुनर्मुक्तिरागतः न चायमेव रागः स्यान्मृदुमध्याधिकत्वतः । तत्रोपाये च नवधा योगिभेदप्रदर्शनात् द्वेषस्याभावरूपत्वादद्वेषश्चैक एव हि । रागात् क्षिप्रं क्रमाच्चातः परमानन्दसंभवः ॥ 30 ॥ ॥ 31 // // 32 // // 2 // .. मुक्त्यद्वेषप्राधान्यद्वात्रिंशिका ॥ 13 ॥ उक्तभेदेषु योगीन्द्रैर्मुक्त्यद्वेषः प्रसस्यते । मुक्त्युपायेषु नो चेष्टा मलनायैव यत्ततः ॥ 1 ॥ विषान्नतृप्तिसदृशं तद्यतो व्रतदुर्ग्रहः । .. उक्तः शास्त्रेषु शस्त्राग्निव्यालदुर्ग्रहसन्निभः ग्रैवेयकाप्तिरप्यस्माद्विपाकविरसाऽहिता । / मुक्त्यद्वेषश्च तत्रापि कारणं न क्रियैव हि ॥ 3 ॥ लाभार्थितयोपाये फले चाप्रतिपत्तितः । व्यापन्नदर्शनानां हि न द्वेषो द्रव्यलिङ्गिनाम् मुक्तौ च मुक्त्युपाये च मुक्त्यर्थं प्रस्थिते पुनः । / यस्य द्वेषो न तस्यैव न्याय्यं गुर्वादिपूजनम् ॥ 5 ॥ __165 ॥ 4 // Page #175 -------------------------------------------------------------------------- ________________ // 7 // .. // 8 // // 10 // // 11 // गुरुदोषवतः स्वल्पा सक्रियापि गुणाय न । भौतहन्तुर्यथा तस्य पदस्पर्शनिषेधनम् मुक्त्यद्वेषान्महापापनिवृत्त्या यादृशो गुणः । गुर्वादिपूजनात्ताहक् केवलान्न भवेत्क्वचित् एकमेव ह्यनुष्ठानं कर्तृभेदेन भिद्यते । सरुजेतरभेदेन भोजनादिगतं, यथा भवाभिष्वङ्गतस्तेनानाभोगाच्च विषादिषु । अनुष्ठानत्रयं मिथ्या द्वयं सत्यं विपर्ययात् इहामुत्र फलापेक्षा भवाभिष्वङ्ग उच्यते । / क्रियोचितस्य भावस्यानाभोगस्त्वतिलचनम् विषं गरोऽननुष्ठानं तद्धेतुरमृतं परम् । गुर्वादिपूजानुष्ठानमिति पञ्चविधं जगुः । विषं लब्ध्याद्यपेक्षातः क्षणात्सच्चित्तमारणात् । दिव्यभोगाभिलाषेण गरः कालान्तरे क्षयात् संमोहादननुष्ठानं सदनुष्ठानरागतः । तद्धेतुरमृतं तु स्याच्छुद्धया जैनवर्त्मनः । चरमे पुद्गलावर्ते तदेवं कर्तृभेदतः । सिद्धमन्यादृशं सर्वं गुरुदेवादिपूजनम् सामान्ययोग्यतैव प्राक् पुंसः प्रववृते किल । तदा समुचिता सा तु संपन्नेति विभाव्यताम् चतुर्थं चरमावर्ते प्रायोऽनुष्ठानमिष्यते । अनाभोगादिभावे तु जातु स्यादन्यथापि हि नन्वद्वेषोऽथवा रागो मोक्षे तद्धेतुतोचितः । आद्ये तत्स्यादभव्यानामन्त्ये न स्यात्तदद्विषाम् .. ॥ 12 ॥ ॥ 14 // // 15 // // 16 // // 17 // 16 Page #176 -------------------------------------------------------------------------- ________________ // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // न चाद्वेषे विशेषस्तु कोऽपीति प्राग् निदर्शितम् । ईषद्रागाद्विशेषश्चेदद्वेषोपक्षयस्ततः उत्कटयनुत्कटत्वाभ्यां प्रतियोगिकृतोऽस्त्वयम् । नैवं सत्यामुपेक्षायां देशमात्रवियोगतः सत्यं बीजं हि तद्धेतोरेतदन्यतरार्जितः । क्रियारागो न तेनातिप्रसङ्गः कोऽपि दृश्यते अपि बाध्या फलापेक्षा सदनुष्ठानरागकृत् । सा च प्रज्ञापनाधीना मुक्त्यद्वेषमपेक्षते । अबाध्या सा हि मोक्षार्थशास्त्रश्रवणघातिनी । मुक्त्यद्वेषे तदन्यस्यां बुद्धिर्मार्गानुसारिणी . तत्तत्फलार्थिनां तत्तत्तपस्तन्त्रे प्रदर्शितम् । मुग्धमार्गप्रवेशाय दीयतेऽप्यत एव च इत्थं च वस्तुपालस्य भवभ्रान्तौ न बाधकम् । गुणाद्वेषो न यत्तस्य क्रियारागप्रयोजकः . जीवातुः कर्मणां मुक्त्यद्वेषस्तदयमीदृशः । गुणरागस्य बीजत्वमस्यैवाव्यवधानतः धारालग्नः शुभो भाव एतस्मादेव जायते । अन्तस्तत्त्वविशुद्ध्या च. विनिवृत्ताग्रहत्वतः अस्मिन् सत्साधकस्येव नास्ति काचिदूबिभीषिका । सिद्धेरासन्नभावेन प्रमोदस्यान्तरोदयात् चरमावर्तिनो जन्तोः सिद्धेरासन्नता ध्रुवम् । भूयांसोऽमी व्यतिक्रान्तास्तेष्वेको बिन्दुरम्बुधौ मनोरथिकमित्थं च सुखमास्वादयन् भृशम् । पीड्यते क्रियया नैव बाढं तत्रानुरज्यते 177 . . . ॥ 24 // // 26 // // 28 // // 29 // Page #177 -------------------------------------------------------------------------- ________________ // 30 // प्रसन्नं क्रियते चेतः श्रद्धयोत्पन्नया ततः । मलोज्झितं हि कतकक्षोदेन सलिलं यथा . वीर्योल्लासस्ततश्च स्यात्ततः स्मृतिरनुत्तरा । ततः समाहितं चेतः स्थैर्यमप्यवलम्बते अधिकारित्वमित्थं चापुनर्बन्धकतादिना । मुक्त्यद्वेषक्रमेण स्यात् परमानन्दकारणम् ॥ 31 ॥ ॥ 32 // अपुनर्बन्धकद्वात्रिंशिका ॥ 14 ॥ शुक्लपक्षेन्दुवत्प्रायो वर्धमानगुणः स्मृतः । / भवाभिनन्दिदोषाणामपुनर्बन्धको व्यये अस्यैव पूर्वसेवोक्ता मुख्याऽन्यस्योपचारतः । / अस्यावस्थान्तरं मार्गपतिताभिमुखौ पुनः ॥ 2 ॥ योग्यत्वेऽपि व्यवहितौ परे त्वेतौ पृथग् जगुः । अन्यत्राप्युपचारस्तु सामीप्ये बह्वभेदतः । ॥ 3 ॥ परिणामिनि कार्याद्धि सर्वथा नास्ति भिन्नता । तत्प्रकृत्या विनाप्यूहमन्यत्रैनां परे जगुः . ॥ 4 ॥ युक्तं चैतन्मले तीव्र भवासङ्गो न हीयते । / संक्लेशायोगतो मुख्या सान्यथा नेति हि स्थितिः ॥ 5 ॥ एष्यद्भद्रां समाश्रित्य पुंसः प्रकृतिमीदृशीम् । व्यवहारः स्थितः शास्त्रे युक्तमुक्तं ततो ह्यदः ॥ 6 ॥ शान्तोदात्तस्तयैव स्यादाश्रयः शुभचेतसः । धन्यो भोगसुखस्येव वित्ताढ्यो रूपवान् युवा . ॥ 7 ॥ अङ्गाभावे यथा भोगोऽतात्त्विको मानहानितः । शान्तोदात्तत्वविरहे क्रियाप्येवं विकल्पजा ॥ 8 ॥ 168 Page #178 -------------------------------------------------------------------------- ________________ = // 10 // // 11 // // 12 // // 13 // // 14 // = क्रोधाद्यबाधितः शान्त उदात्तस्तु महाशयः । बीजं रूपं फलं चायमूहते भवगोचरम् । भेदे हि प्रकृतेर्नैक्यमभेदे च न भिन्नता । आत्मनां स्यात्स्वभावस्याप्येवं शबलतोचिता भवोऽयं दुःखगहनो जन्ममृत्युजरामयः । अनादिरप्युपायेन पृथग्भवितुमर्हति फलं भवस्य विपुल: क्लेश एव विजृम्भते । न्यग्भाव्यात्मस्वभावं हि पयो निम्बरसो यथा तद्वियोगाश्रयोऽप्येवं सम्यगृहोऽस्य जायते । तत्तत्तन्त्रनयज्ञाने विशेषापेक्षयोज्ज्वलः ' / योजनाद्योग इत्युक्तो मोक्षेण मुनिसत्तमैः । स निवृत्ताधिकारायां प्रकृतौ लेशतो ध्रुवः गोपेन्द्रवचनादस्मादेवंलक्षणशालिनः । परैरस्येष्यते योगः प्रतिश्रोतोऽनुगत्वतः तक्रियायोगहेतुत्वाद्योग इत्युचितं वचः । मोक्षेऽतिदृढचित्तस्य भिन्नग्रन्थेस्तु भावतः अन्यसक्तस्त्रियो भर्तृयोगोऽप्यश्रेयसे यथा । तथा मुख्यकुटुम्बादिव्यापारोऽपि न बन्धकृत् । निजाशयविशुद्धौ हि बाह्यो हेतुरकारणम् । * शुश्रूषादिक्रियाऽप्यस्य शुद्धा श्रद्धानुसारिणी एतन्निश्चयवृत्त्यैव यद्योगः शास्त्रसंज्ञितः । त्रिधा शुद्धादनुष्ठानात् सम्यक्प्रत्ययवृत्तितः शास्त्रमासन्नभव्यस्य मानमामुष्मिके विधौ । सेव्यं यद्विचिकित्सायाः समाधेः प्रतिकूलता . . 170 ॥ 15 ॥ = // 17 // // 18 // // 19 // // 20 // = Page #179 -------------------------------------------------------------------------- ________________ विषयात्मानुबन्धैस्तु त्रिधा शुद्धं यथोत्तरम् । प्रधानं कर्म तत्राद्यं मुक्त्यर्थं पतनाद्यपि .. ॥ 21 ॥ स्वरूपतोऽपि सावद्यमादेयाशयलेशतः । / शुभमेतद्वितीयं तु लोकदृष्ट्या यमादिकम् .. ॥ 22 ॥ तृतीयं शान्तवृत्त्यादेस्तत्त्वसंवेदनानुगम् । / दोषहानिस्तमोभूम्ना नाद्याज्जन्मोचितं परे ॥ 23 ॥ मुक्तीच्छापि सतां श्लाघ्या न मुक्तिसदृशं त्वदः । द्वितीयात्सानुवृत्तिश्च सा स्याद्द1रचूर्णवत् . ॥ 24 ॥ कुराजवप्रप्रायं तन्निविवेकमिदं स्मृतम् । तृतीयात्सानुबन्धा सा गुरुलाघवचिन्तया ॥ 25 ॥ गृहाद्यभूमिकाकल्पमतस्तत् कैश्चिदुच्यते । उदग्रफलदत्वेन मतमस्माकमप्यदः, ॥ 26 ॥ आत्मनेष्टं गुरुब्रूते लिङ्गान्यपि वदन्ति तत् । त्रिधाऽयं प्रत्ययः प्रोक्तः संपूर्ण सिद्धिसाधनम् ॥ 27 ॥ सिद्धिः सिद्ध्यनुबद्धैव न पातमनुबघ्नती । हाठिकानामपि ह्येषा नात्मादिप्रत्ययं विना ॥ 28 ॥ सद्योगारम्भकस्त्वेनं शास्त्रसिद्धमपेक्षते । सदा भेदः परेभ्यो हि तस्य जात्यमयूरवत् । ॥ 29 ॥ यथा शक्तिस्तदण्डादौ विचित्रा तद्वदस्य हि । गर्भयोगोऽपि मातॄणां श्रूयतेऽत्युचिता क्रिया ॥ 30 ॥ सर्वोत्तमं यदेतेषु भिन्नग्रन्थेस्तदिष्यते । फलवद्रुमसद्बीजप्ररोहोद्भेदसन्निभम् ॥ 31 ॥ तत्तत्तन्त्रोक्तमखिलमपुनर्बन्धकस्य च । .. अवस्थाभेदतो न्याय्यं परमानन्दकारणम् . ॥ 32 ॥ 170 Page #180 -------------------------------------------------------------------------- ________________ सम्यग्दृष्टिद्वात्रिंशिका ॥ 15 ॥ लक्ष्यते ग्रन्थिभेदेन सम्यग्दृष्टिः स्वतन्त्रतः । शुश्रूषाधर्मरागाभ्यां गुरुदेवादिपूजया भोगिकिन्नरगेयादिविषयाधिक्यमीयुषी । शुश्रूषाऽस्य न सुप्तेशकथार्थविषयोपमा । ॥ 2 ॥ अप्राप्ते भगवद्वाक्ये धावत्यस्य मनो यथा । विशेषदर्शिनोऽर्थेषु प्राप्तपूर्वेषु नो तथा ॥ 3 ॥ धर्मरागोऽधिको भावाद्भोगिनः स्त्यादिरागतः । प्रवृत्तिस्त्वन्यथापि स्यात्कर्मणो बलवत्तया ॥ 4 ॥ तदलाभेऽपि तद्रागबलवत्त्वं न दुर्वचम् । पूयिकाद्यपि यद्भुङ्क्ते घृतपूर्णप्रियो द्विजः गुरुदेवादिपूजाऽस्य त्यागात्कार्यान्तरस्य च । भावसारा विनिर्दिष्टा निजशक्त्यनतिकमात् स्यादीदृक्करणे चान्त्ये सत्त्वानां परिणामतः । त्रिधा यथाप्रवृत्तं तदपूर्वं चानिवति च ॥ 7 ॥ ग्रन्थिं यावद्भवेदाद्यं द्वितीयं तदतिक्रमे । भिन्नग्रन्थेस्तृतीयं तु योगिनाथैः प्रदर्शितम् पतितस्यापि नामुष्य ग्रन्थिमुल्लङ्घ्य बन्धनम् । स्वाशयो बन्धभेदेन सतो मिथ्यादृशोऽपि तत् ॥ 9 ॥ एवं च यत्परैरुक्तं बोधिसत्त्वस्य लक्षणम् । विचार्यमाणं सन्नीत्या तदप्यत्रोपपद्यते ॥ 10 ॥ तप्तलोहपदन्यासतुल्या वृत्तिः क्वचिद्यदि । इत्युक्तेः कायपात्येव चित्तपाती न स स्मृतः ॥ 11 ॥ ॥ 8 ॥ 101 Page #181 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 15 // // 16 // // 17 // परार्थरसिको धीमान् मार्गगामी महाशयः । . गुणरागी तथेत्यादि सर्वं तुल्यं द्वयोरपि बोधिप्रधानः सत्त्वो वा सद्बोधि वितीर्थकृत् । तथाभव्यत्वतो बोधिसत्त्वो हन्त सतां मतः तत्तत्कल्याणयोगेन कुर्वन् सत्त्वार्थमेव सः । तीर्थकृत्त्वमवाप्नोति परं कल्याणसाधनम् संविग्नो भवनिर्वेदादात्मनिःसरणं तु यः । आत्मार्थसंप्रवृत्तोऽसौ सदा स्यान्मुण्डकेवली अंशतः क्षीणदोषत्वाच्छिष्टत्वमपि युक्तिमत् । / अत्रैव हि परोक्तं तु तल्लक्षणमसंगतम् वेदप्रामाण्यमन्तृत्वं बौद्धे ब्राह्मणताडिते । अतिव्याप्तं द्विजेऽव्याप्तं स्वापे स्वारसिकं' च तत् तदभ्युपगमाद्यावन्न तद्व्यत्ययमन्तृता । तावच्छिष्टत्वमिति चेत्तदप्रामाण्यमन्तरि. अजानति च वेदत्वमव्याप्तं चेद्विवक्ष्यते । . वेदत्वेनाभ्युपगमस्तथापि स्याददः किल । ब्राह्मणः पातकात्प्राप्तः काकभावं तदापि हि । / व्याप्नोतीशं च नोत्कृष्टज्ञानावच्छेदिका तनुः अन्याङ्गरहितत्वं च तस्य काकभवोत्तरम् । देहान्तराग्रहदशामाश्रित्यातिप्रसक्तिमत् अवच्छेदकदेहानामपकृष्टधियामथ । संबन्धविरहो यावान् प्रामाण्योपगमे सति अप्रामाण्यानुपगमस्तावत्कालीन एव हि । शिष्टत्वं काकदेहस्य प्रागभावस्तदा च न ॥ 18 ॥ ॥ 19 // // 20 // // 21 // // 22 // 102 Page #182 -------------------------------------------------------------------------- ________________ // 24 // // 25 // // 26 // // 27 // नैवं तदुत्तरे विप्रेऽव्याप्तेः प्राक्प्रतिपत्तितः । प्रामाण्योपगमात्तन्न प्राक् तत्रेति न सेति चेत् यत्किञ्चित्तद्ग्रहे पश्चात् प्राक् च काकस्य जन्मनः । विप्रजन्मान्तराले स्यात्सा ध्वंसप्रागभावतः जीववृत्तिविशिष्टाङ्गाभावाभावग्रहोऽप्यसन् उत्कर्षश्चापकर्षश्चाव्यवस्थो यदपेक्षया अपि चाव्याप्त्यतिव्याप्ती कायंदेशविकल्पतः । आद्यग्रहे स्वतात्पर्यान्न दोष इति चेन्मतिः नैवं विशिष्य तात्पर्याग्रहे तन्मानताऽग्रहात् । सामान्यतः स्वतात्पर्ये प्रामाण्यं नोऽपि संमतम् मिथ्यादृष्टिगृहीतं हि मिथ्या सम्यगपि श्रुतम् । सम्यदृष्टिगृहीतं तु सम्यग्मिथ्येति नः स्थितिः तात्पर्य वः स्वसिद्धान्तोपजीव्यमिति चेन्मतिः । ननु युक्त्युपजीव्यत्वं द्वयोरप्यविशेषतः उद्भावनमनिग्राह्यं युक्तेरेव हि यौक्तिके । / प्रामाण्ये च न वेदत्वं सम्यक्त्वं तु प्रयोजकम् शिष्टत्वमुक्तमत्रैव भेदेन प्रतियोगिनः । तमानुभविकं बिभ्रत् 'परमानन्दवत्यतः ॥ 28 ॥ ॥ 29 // // 30 // // 31 // // 32 // : ईशानुग्रहविचारद्वात्रिंशिका ॥ 16 ॥ महेशानुग्रहात्केचिद्योगसिद्धि प्रचक्षते । क्लेशाद्यैरपरामृष्टः पुंविशेषः स चेष्यते ॥ 1 ॥ ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सहसिद्धं चतुष्टयम् ॥ 2 ॥ . 173 Page #183 -------------------------------------------------------------------------- ________________ // 3 // // 4 // // 6 // // 7 // // 8 // सात्त्विकः परिणामोऽत्र काष्ठाप्राप्ततयेष्यते । नाक्षप्रणालिकाप्राप्त इति सर्वज्ञतास्थितिः RSINAM कपिलादीनामप्ययं परमो गुरुः । तदिच्छया जगत्सर्वं यथाकर्म विवर्तते नैतद्युक्तमनुग्राह्ये त्त्स्व्भाव्त्व्म्न्त्रा। नाणुः कदाचिदात्मा स्याद्देवतानुग्रहादपि उभयोस्तत्स्वभावत्वभेदे च परिणामिता । ' अत्युत्कर्षश्च धर्माणामन्यत्रातिप्रसञ्जकः आर्थं व्यापारमाश्रित्य तदाज्ञापालकात्मकम् । युज्यते परमीशस्यानुग्रहस्तन्त्रनीतितः एवं च प्रणवेनैतज्जपात् प्रत्यूहसंक्षयः । , प्रत्यक्चैतन्यलाभश्चेत्युक्तं युक्तं पतञ्जले: प्रत्यूहा व्याधयः स्थानं प्रमादालस्यसंभ्रमाः । सन्देहाविरती भूम्यलाभश्चाप्यनवस्थितिः धातुवैषम्यजो व्याधिः स्थानं चाकर्मनिष्ठता । प्रमादोऽयत्न आलस्यमौदासीन्यं च हेतुषु विभ्रमो व्यत्ययज्ञानं सन्देह: स्यान्नवेत्ययम् । अखेदो विषयावेशाद्भवेदविरतिः किल भूम्यलाभः समाधीनां भुवोऽप्राप्तिः कथंचन । लाभेऽपि तत्र चित्तस्याप्रतिष्ठा त्वनवस्थितिः रजस्तमोमयाद्दोषाद्विक्षेपाश्चेतसो ह्यमी । सोपक्रमा जपान्नाशं यान्ति शक्तिहति परे .. प्रत्यक्चैतन्यमप्यस्मादन्तर्योति:प्रथामयम् । बहिर्व्यापाररोधेन जायमानं मतं हि नः 104 ॥ 9 ॥ - ॥ 10 // // 11 // // 12 // // 13 // . // 14 // Page #184 -------------------------------------------------------------------------- ________________ // 15 // // 16 // // 17 // // 18 // // 19 // // 20 // योगातिशयतश्चायं स्तोत्रकोटिगुणः स्मृतः । योगदृष्ट्या बुधैर्दृष्टो ध्यानविश्रामभूमिका माध्यस्थ्यमवलम्ब्यैव देवतातिशयस्य च । सेवा सर्वैर्बुधैरिष्टा कालातीतोऽपि यज्जगौ अन्येषामप्ययं मार्गो मुक्ताविद्यादिवादिनाम् । अभिधानादिभेदेऽपि तत्त्वनीत्या व्यवस्थितः मुक्तो बुद्धोऽर्हन्वापि यदैश्वर्येण समन्वितः । तदीश्वरः स एव स्यात्संज्ञाभेदोऽत्र केवलम् अनादिशुद्ध इत्यादिर्यो भेदों यस्य कल्प्यते । तत्तत्तन्त्रानुसारेण मन्ये सोऽपि निरर्थकः विशेषस्यापरिज्ञानाद्युक्तीनां जातिवादतः । प्रायो विरोधतश्चैव फलाभेदाच्च भावतः अविद्याक्लेशकर्मादि यतश्च भवकारणम् । ततः प्रधानमेवैतत् संज्ञाभेदमुपागतम् अस्यापि योऽपरो भेदश्चित्रोपाधिस्तथा तथा । गीयतेऽतीतहेतुभ्यो धीमतां सोऽप्यपार्थक: ततोऽस्थानप्रयासोऽयं यत्तद्भेदनिरूपणम् । सामान्यमनुमानस्य यतश्च विषयो मतः आस्थितं चैतदाचार्यैस्त्याज्ये कुचितिकाग्रहे । शास्त्रानुसारिणस्तर्कान्नामभेदानुपग्रहात् अस्थानं रूपमन्धस्य यथा सन्निश्चयं प्रति । तथैवातीन्द्रियं वस्तु छद्मस्थस्यापि तत्त्वतः - हस्तस्पर्शसमं शास्त्रं तत एवं कथञ्चन । अत्र तन्निश्चयोऽपि स्यात्तथा चन्द्रोपरागवत् . ॥ 21 ॥ ॥ 22 // // 23 // // 24 // // 26 // 105 Page #185 -------------------------------------------------------------------------- ________________ इत्थं ह्यस्पष्टता शाब्दे प्रोक्ता तत्र विचारणम् । माध्यस्थ्यनीतितो युक्तं व्यासोऽपि यददो जगौ ॥ 27 ॥ आषं धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः ॥ 28 ॥ शास्त्रादौ चरणं सम्यक् स्याद्वादन्यायसंगतम् । . ईशस्यानुग्रहस्तस्माद् दृष्टेष्टार्थाविरोधिनः ॥ 29 ॥ यद्दातव्यं जिनैः सर्वैर्दत्तमेव तदेकदा । दर्शनज्ञानचारित्रमयो मोक्षपथः सताम् ॥ 30 ॥ जिनेभ्यो याचमानोऽन्यं लब्धं धर्ममपालयन् । तं विह्वलो विना भाग्यं केन मूल्येन लप्स्यते ॥ 31 ॥ अनुष्ठानं ततः स्वामिगुणरागपुरःसरम् । परमानन्दतः कार्यं मन्यमानैरनुग्रहम्' दैवपुरुषकारद्वात्रिंशिका ॥ 17 ॥ दैवं पुरुषकारश्च तुल्यौ द्वावपि तत्त्वतः । . निश्चयव्यवहाराभ्यामत्र कुर्मो विचारणाम् ॥ 1 ॥ दैवं पुरुषकारश्च स्वकर्मोद्यमसंज्ञकौ । निश्चयेनानयोः सिद्धिरन्योऽन्यनिरपेक्षयोः ॥ 2 ॥ सापेक्षमसमर्थं हीत्यतो यद्व्यापृतं यदा । तदा तदेव हेतुः स्यादन्यत्सदपि नादृतम् ॥ 3 ॥ विशिष्य कार्यहेतुत्वं द्वयोरित्यनपेक्षयोः । avaya'sannidhi त्वन्यदन्यथासिद्धिमञ्चति ॥ 4 ॥ अन्वयव्यतिरेकाभ्यां व्यवहारस्तु मन्यते । / द्वयोः सर्वत्र हेतुत्वं गौणमुख्यत्वशालिनोः लिनो. . ॥ 5 ॥ 196 Page #186 -------------------------------------------------------------------------- ________________ // 7 // // 8 // // 9 // // 10 // // 11 // अनुत्कटत्वं गौणत्वमुत्कटत्वं च मुख्यता । द्वयं प्रत्येकजन्यत्वव्यपदेशनियामकम् उत्कटेन हि दैवेन कृतं दैवकृतं विदुः । तादृशेन च यत्नेन कृतं यत्नकृतं जनाः अभिमानवशाद्वायं भ्रमो विध्यादिगोचरः । निविष्टबुद्धिरेकत्र नान्यद्विषयमिच्छति यदीष्यते परापेक्षा स्वोत्पत्तिपरिणामयोः । तर्हि कार्येऽपि सा युक्ता न युक्तं दृष्टबाधनम् विशिष्य कार्यहेतुत्वं कार्यभेदे भवेदपि । अन्यथा त्वन्यथासिद्धिरन्यत्रातिप्रसङ्गकृत् क्वचित्कर्मेव यत्नोऽपि व्यापारबहुलः क्वचित् । अन्ततः प्राग्भवीयोऽपि द्वावित्यन्योऽन्यसंश्रयौ कर्मैव ब्रुवते केचित् कालभेदात् फलप्रदम् । तन्नैहिकं यतो यत्नः कर्म तत्पौर्वदेहिकम् भवान्तरीयं तत्कार्यं कुरुते नैहिकं विना । द्वारत्वेन च गौणत्वमुभयत्र न दुर्वचम् अपेक्ष्ये कालभेदे च हेत्वैक्यं परिशिष्यते । दृष्टहानिरदृष्टस्य कल्पनं चातिबाधकम् दृष्टेनैवोपपत्तौ च नादृष्टमिति केचन । .. फले. विशेषात्तदसत्तुल्यसाधनयोर्द्वयोः न चापि क्षणिकं कर्म फलायादृष्टमन्तरा । वैयर्थ्य च प्रसज्येत प्रायश्चित्तविधेरपि विशेषश्चात्र बलवदेकमन्यग्निहन्ति यत् । व्यभिचारश्च नाप्येवमपेक्ष्य प्रतियोगिनम् . ॥ 12 ॥ ॥ 13 // // 14 // // 15 // // 16 // // 17 // 177 Page #187 -------------------------------------------------------------------------- ________________ // 18 // // 19 // =.... // 20 // = // 22 // // 23 // = कर्मणा कर्ममात्रस्य नोपघातादि तत्त्वतः । स्वव्यापारगतत्वे तु तस्यैतदपि युज्यते । उभयोस्तत्स्वभावत्वे तत्तत्कालाद्यपेक्षया । बाध्यबाधकभावः स्यात्सम्यग्न्यायाविरोधत: प्रतिमायोग्यतातुल्यं कर्मानियतभावकम् । बाध्यमाहुः प्रयत्नेन सैव प्रतिमयेत्यपि प्रतिमायोग्यतानाशः प्रतिमोत्पत्तितो भवेत् । , - कर्मणो विक्रिया यत्नाद्बाध्यबाधकतेत्यसौ प्रतिमाया अनियमेऽप्यक्षता योग्यता यथा । फलस्यानियमेऽप्येवमक्षता कर्मयोग्यता दार्वादेः प्रतिमाक्षेपे तद्भावः सर्वतो ध्रुवम् । योग्यतायोग्यता वेति न चैषा लोकसिद्धितः कर्मणोऽप्येतदाक्षेपे दानादौ भावभेदतः । फलभेदः कथं नु स्यात्तथाशास्त्रादिसंगतः शुभात्ततस्त्वसौ भावो हन्तायं तत्स्वभावभाक् । एवं किमत्र सिद्धं स्यादत एवास्त्वतो ह्यदः इत्थं परस्परापेक्षावपि द्वौ बाध्यबाधकौ । प्रायेऽत्र चरमावर्ते दैवं यत्नेन बाध्यते एवं च ग्रन्थिभेदोऽपि यत्नेनैव बलीयसा । औचित्येन प्रवृत्तिः स्यादूर्ध्वं तस्यैव चोदनात् उपदेशस्त्वनेकान्तो हेतुरत्रोपयुज्यते । गुणमारभमाणस्य पततो वा स्थितस्य न आधिक्यस्थैर्यसिद्ध्यर्थं चक्रभ्रामकदण्डवत् । असौ व्यञ्जकताप्यस्य तद्बलोपनतिक्रिया ॥ 24 ॥ / ॥ 25 // // 26 // // 27 // .. // 28 // // 29 // 108 Page #188 -------------------------------------------------------------------------- ________________ औचित्येन प्रवृत्त्या. च सुदृष्टियत्नतोऽधिकात् । पल्योपमपृथक्त्वस्य चारित्रं लभते व्ययात् ॥ 30 ॥ . मार्गानुसारिता श्रद्धा प्राज्ञप्रज्ञापनारतिः । गुणरागश्च लिङ्गानि शक्यारम्भोऽपि चास्य हि ॥ 31 ॥ योगप्रवृत्तिरत्र स्यात्परमानन्दसंगता । देशसर्वविभेदेन चित्रे सर्वज्ञभाषिते ॥ 32 ॥ योगभेदद्वात्रिंशिका ॥ 18 ॥ अध्यात्म भावना ध्यानं समता वृत्तिसंक्षयः । योगः पञ्चविधः प्रोक्तो योगमार्गविशारदैः औचित्यावृत्तयुक्तस्य वचनात्तत्त्वचिन्तनम् । . मैत्र्यादिभावसंयुक्तमध्यात्मं तद्विदो विदुः ॥ 2 ॥ सुखचिन्ता मता मैत्री सा क्रमेण चतुर्विधा । . उपकारिस्वकीयस्वप्रतिपन्नाखिलाश्रया ॥ 3 ॥ करुणा दुःखहानेच्छा मोहाद्दुःखितदर्शनात् । संवेगाच्च स्वभावाच्च प्रीतिमत्स्वपरेषु च आपातरम्ये सद्धेतावनुबन्धयुते प्रे। सन्तुष्टिर्मुदिता नाम सर्वेषां प्राणिनां सुखे करुणातोऽनुबन्धाच्च निर्वेदात्तत्त्वचिन्तनात् । उपेक्षा ह्यहितेऽकाले सुखे सारे च सर्वतः सुखीया' दुःखितोपेक्षां पुण्यद्वेषमर्मिषु । रागद्वेषौ त्यजन्नेता लब्ध्वाध्यात्म समाश्रयेत् ॥ 7 ॥ अतः पापक्षयः सत्त्वं शीलं ज्ञानं च शाश्वतम् । तथानुभवसंसिद्धममृतं ह्यद एव नु ॥ 8 ॥ = ॥ 4 // = " सुख = = . .. 170 Page #189 -------------------------------------------------------------------------- ________________ // 10 // // 11 // * // 12 // // 13 // // 14 // अभ्यासो वृद्धिमानस्य भावना बुद्धिसंगतः । निवृत्तिरशुभाभ्यासाद्भाववृद्धिश्च तत्फलम् ज्ञानदर्शनचारित्रतपोवैराग्यभेदतः । इष्यते पञ्चधा चेयं दृढसंस्कारकारणम् उपयोगे विजातीयप्रत्ययाव्यवधानभाक् । शुभैकप्रत्ययो ध्यानं सूक्षाभोगसमन्वितम् दोद्वेगभ्रमोत्थानक्षेपांसङ्गान्यमुद्रुजाम् । त्यागादष्टपृथचित्तदोषाणामनुबन्ध्यदः प्रवृत्तिजः क्लमः खेदस्ततो दाढ्यं न चेतसः । मुख्यो हेतुरदश्चात्र कृषिकर्मणि वारिवत् स्थितस्यैव स. उद्वेगो. योगद्वेषात्ततः क्रिया । राजविष्टिसमा जन्म बाधते योगिनां कुले भ्रमोन्तर्विप्लवस्तत्र न कृताकृतवासना । तां विना योगकरणं प्रस्तुतार्थविरोधकृत् प्रशान्तवाहिताभाव उत्थानं करणं ततः । त्यागानुरूपमत्यागं निर्वेदादतथोदयम् क्षेपोऽन्तरान्तरान्यत्र चित्तन्यासोऽफलावहः । शालेरपि फलं नो यदृष्टमुत्खननेऽसकृत् . आसङ्गः स्यादभिष्वङ्गस्तत्रासङ्गक्रियैव न । ततोऽयं हन्त तन्मात्रगुणस्थानस्थितिप्रदः विहितेऽविहिते वार्थेऽन्यत्र मुत्प्रकृतात्किल । इष्टेऽर्थेऽङ्गारवृष्ट्याभात्यनादरविधानतः रुजि सम्यगनुष्ठानोच्छेदाद्वन्ध्यफलं हि तत् । एतान् दोषान् विना ध्यानं शान्तोदात्तस्य तद्धितम् 180 ॥ 15 ॥ . // 16 // . // 17 // // 18 // // 20 // Page #190 -------------------------------------------------------------------------- ________________ // 21 // // 22 // // 23 // // 24 // // 25 // // 26 // वशिता चैव सर्वत्र भावस्तैमित्यमेव च । अनुबन्धव्यवच्छेदश्चेति ध्यानफलं विदुः । व्यवहारकुदृष्ट्योच्चैरिष्टानिष्टेषु वस्तुषु । कल्पितेषु विवेकेन तत्त्वधीः समतोच्यते विनतया न हि ध्यानं ध्यानेनेयं विना च न । ततः प्रवृत्तचक्रं स्याद्वयमन्योऽन्यकारणात् ऋद्ध्यप्रवर्तनं चैव सूक्ष्मकर्मक्षयस्तथा । अपेक्षातन्तुविच्छेदः फलमस्याः प्रचक्षते विकल्पस्यन्दरूपाणां वृत्तीनामन्यजन्मनाम् । अपुनर्भावतो रोधः प्रोच्यते वृत्तिसंक्षयः केवलज्ञानलाभश्च शैलेशीसंपरिग्रहः । मोक्षप्राप्तिरनाबाधा फलमस्य प्रकीर्तितम् वृत्तिरोधोऽपि योगश्चेद्भिद्यते पञ्चधाऽप्ययम् । . मनोवाक्कायवृत्तीनां रोधे व्यापारभेदतः प्रवृत्तिस्थिरताभ्यां हि मनोगुप्तिद्वये. किल । . भेदाश्चत्वार इष्यन्ते तत्रान्त्यायां तथान्तिमः विमुक्तकल्पनाजालं समत्वे सुप्रतिष्ठितम् । आत्मारामं मनश्चेति मनोगुप्तिस्त्रिधोदिता अन्यासामवतारोऽपि यथायोगं विभाव्यताम् । यतः समितिगुप्तीनां प्रपञ्चो योग. उत्तमः उपायत्वेऽत्र पूर्वेषामन्त्य एवावशिष्यते । तत्पञ्चमगुणस्थानादुपायोऽर्वागिति स्थितिः भगवद्वचनस्थित्या योगः पञ्चविधोऽप्ययम् । सर्वोत्तमं फलं दत्ते परमानन्दमञ्जसा ॥ 27 ॥ ॥ 28 // // 29 // // 30 // // 31 // // 32 // ..... . 181 Page #191 -------------------------------------------------------------------------- ________________ r... m // 4 // योगविवेकद्वात्रिंशिका ॥ 19 ॥ इच्छां शास्त्रं च सामर्थ्यमाश्रित्य त्रिविधोऽप्ययम् । गीयते योगशास्त्रज्ञैनिर्व्याजं यो विधीयते चिकीर्षोः श्रुतशास्त्रस्य ज्ञानिनोऽपि प्रमादिनः । . . कालादिविकलो योग इच्छायोग उदाहृतः ॥ 2 ॥ साङ्गमप्येककं कर्म प्रतिपन्ने प्रमादिनः । नत्त्वेच्छायोगत इति श्रवणादत्र मज्जति यथाशक्त्यप्रमत्तस्य तीव्रश्रद्धावबोधतः । शास्त्रयोगस्त्वखण्डाराधनादुपदिश्यते शास्त्रेण दर्शितोपायः फलपर्यवसायिना । तदतिक्रान्तविषयः सामर्थ्याख्योऽतिशक्तितः शास्त्रादेव न बुध्यन्ते सर्वथा सिद्धिहेतवः । अन्यथा श्रवणादेव सर्वज्ञत्वं प्रसज्यते ॥ 6 ॥ प्रातिभज्ञानगम्यस्तत्सामर्थ्याख्योऽयमिष्यते । अरुणोदयकल्पं हि प्राच्यं तत्केवलार्कतः रात्रेर्दिनादपि पृथग्यथा नो वारुणोदयः । श्रुताच्च केवलज्ञानात्तथेदमपि भाव्यताम् ऋतम्भरादिभिः शब्दैर्वाच्यमेतत्परैरपि । इष्यते गमकत्वं चामुष्य व्यासोऽपि यज्जगौ आगमेनानुमानेन योगाभ्यासरसेन च । त्रिधा प्रकल्पयन् प्रज्ञां लभते तत्त्वमुत्तमम् ॥ 10 ॥ द्विधाऽयं धर्मसंन्यासयोगसंन्याससंज्ञितः । .. क्षायोपशमिका धर्मा योगाः कायादिकर्म तु.. ॥ 11 ॥ 182 . // 7 // // 8 // 0 Page #192 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 15 // // 16 // // 17 // द्वितीयापूर्वकरणे प्रथमस्तात्त्विको भवेत् । आयोज्यकरणादूर्ध्वं द्वितीय इति तद्विदः तात्त्विकोऽतात्त्विकश्चेति सामान्येन द्विधाप्ययम् । तात्त्विको वास्तवोऽन्यस्तु तदाभासः प्रकीर्तितः अपुनर्बन्धकस्यायं व्यवहारेण तात्त्विकः । अध्यात्मभावनारूपो निश्चयेनोत्तरस्य तु सकृदावर्तनादीनामतात्त्विक उदाहृतः । प्रत्यपायफलप्रायस्तथावेषादिमात्रतः शुद्ध्यपेक्षो यथायोगं चारित्रवत एव च । हन्त ध्यानादिको योगस्तात्त्विकः प्रविजृम्भते अपायाभावभावाभ्यां सानुबन्धोऽपरश्च सः । निरुपक्रमकर्मैवापायो योगस्य बाधकम् . बहुजन्मान्तरकर: सापायस्यैव साश्रवः । अनाश्रवस्त्वेकजन्मा तत्त्वाङ्गव्यवहारतः । शास्त्रेणाधीयते चायं नासिद्धेर्गोत्रयोगिनाम् । सिद्धेर्निष्पन्नयोगस्य नोद्देशः पश्यकस्य यत् कुलप्रवृत्तचक्राणां शास्त्रात्तत्तदुपक्रिया । योगाचार्यैर्विनिर्दिष्टं तल्लक्षणमिदं पुनः ये योगिनां कुले जातास्तद्धर्मानुगताश्च ये । कुलयोगिन उच्यन्ते गोत्रवन्तोऽपि गपरे सर्वात्राद्वेषिणश्चैते गुरुदेवद्विजप्रियाः । दयालवो विनीताश्च बोधवन्तो जितेन्द्रियाः प्रवृत्तचक्रास्तु पुनर्यमद्वयसमाश्रयाः । शेषद्वयार्थिनोऽत्यन्तं शुश्रूषादिगुणान्विताः 183 ॥ 18 ॥ ॥ 19 // // 20 // // 21 // // 22 // . // 23 // Page #193 -------------------------------------------------------------------------- ________________ // 24 // // 25 // // 27 // आद्यावञ्चकयोगाप्त्या तदन्यद्वयलाभिनः । . एतेऽधिकारिणो योगप्रयोगस्येति तद्विदः यमाश्चतुर्विधा इच्छाप्रवृत्तिस्थैर्यसिद्धयः । योगक्रियाफलाख्यं च स्मर्यतेऽवञ्चकत्रयम् इच्छायमो यमेष्विच्छा युता तद्वत्कथामुदा । स प्रवृत्तियमो यत्तत्पालनं शमसंयुतम् सत्क्षयोपशमोत्कर्षादतिचारादिचिन्तया । रहिता यमसेवा तु तृतीयो यम उच्यते । परार्थसाधिका त्वेषा सिद्धिः शुद्धान्तरात्मनः । अचिन्त्यशक्तियोगेन चतुर्थो यम उच्यते सद्भिः कल्याणसंपन्नैर्दर्शनादपि पावनैः । तथादर्शनतो योग आद्यावञ्चक उच्यते । तेषामेव प्रणामादिक्रियानियम इत्यलम् । क्रियावञ्चकयोगः स्यान्महापापक्षयोदयः फलावञ्चकयोगस्तु सद्भ्य एव नियोगतः । सानुबन्धफलावाप्तिर्धर्मसिद्धौ सतां मता इत्थं योगविवेकस्य विज्ञानाद्धीनकल्मषः । यतमाना यथाशक्ति परमानन्दमश्नुते ॥ 28 ॥ ॥ 29 // // 30 // / // 31 // // 32 // योगावतारद्वात्रिंशिका ॥ 20 ॥ संप्रज्ञातोऽपरश्चेति द्विधाऽन्यैरयमिष्यते । सम्यक् प्रज्ञायते येन संप्रज्ञातः स उच्यते ॥ 1 ॥ वितर्केण विचारेणानन्देनास्मितयान्वितः । भाव्यस्य भावनाभेदात्संप्रज्ञातश्चतुर्विधः - ॥ 2 ॥ 184 Page #194 -------------------------------------------------------------------------- ________________ // 3 // = = // 4 // // 5 // // 6 // // 7 = = // 8 // = = पूर्वापरानुसन्धानाच्छब्दोल्लेखाच्च भावना । महाभूतेन्द्रियार्थेषु सविकल्पोऽन्यथापरः तन्मात्रान्तःकरणयोः सूक्ष्मयोर्भावना पुनः । दिक्कालधर्मावच्छेदात् सविचारोऽन्यथापरः यदा रजस्तमोलेशानुविद्धं भाव्यते मनः । तदा भाव्यसुखोद्रेकाच्चिच्छक्तेर्गुणभावतः सानन्दोऽत्रैव भण्यन्ते विदेहा बद्धवृत्तयः । देहाहङ्कारविगमात् प्रधानमुपदर्शिनः सत्त्वं रजस्तमोलेशानाक्रान्तं यत्र भाव्यते । स सास्मितोऽत्र चिच्छक्तिसत्त्वयोर्मुख्यगौणता अत्रैव कृततोषा ये परमात्मानवेक्षिणः । चित्ते गते ते प्रकृतिलया हि प्रकृतौ लयम् गृहीतृग्रहणग्राह्यसमापत्तित्रयं किल । अत्र सास्मितसानन्दनिर्विचारान्तविश्रमम् . मणेरिवाभिजातस्य क्षीणवृत्तेरसंशयम् । तात्स्थ्यात्तदञ्जनत्वाच्च समापत्तिः प्रकीर्तिता संकीर्णा सा च शब्दार्थज्ञानैरपि विकल्पतः । सवितर्का परैर्भेदैर्भवतीत्थं चतुर्विधा .. अध्यात्म निर्विचारत्ववैशारद्ये प्रसीदति । ऋतम्भरा ततः प्रज्ञा श्रुतानुमितितोऽधिका तज्जन्मा तत्त्वसंस्कारः संस्कारान्तरबाधकः । असंप्रज्ञातनामा स्यात् समाधिस्तन्निरोधत: विरामप्रत्ययाभ्यासान्नेति नेति निरन्तरात् । ततः संस्कारशेषाच्च कैवल्यमुपतिष्ठते . . . 185 = 9 ॥ // 10 // // 11 // // 12 // // 13 // // 14 // Page #195 -------------------------------------------------------------------------- ________________ // 15 // // 16 // // 17 // // 18 // // 19 // // 20 // संप्रज्ञातोऽवतरति ध्यानभेदेऽत्र तत्त्वतः । . तात्त्विकी च समापत्तिआत्मनो भाव्यतां विना . परमात्मसमापत्तिर्जीवात्मनि हि युज्यते । अभेदेन तथाध्यानादन्तरङ्गस्वशक्तितः बाह्यात्मा चान्तरात्मा च परमात्मेति च त्रयः । कायाधिष्ठायकध्येयाः प्रसिद्धा योगवाङ्मये अन्ये मिथ्यात्वसम्यक्त्वकेवलज्ञानभागिनः । . मिश्रे च क्षीणमोहे च विश्रान्तास्ते त्वयोगिनि विषयस्य समापत्तिरुत्पत्तिर्भावसंज्ञिनः । . आत्ममस्तु समापत्तिर्भावो द्रव्यस्य तात्त्विकः अत एव च योऽर्हन्तं स्वद्रव्यगुणपर्ययैः । वेदात्मानं स एव स्वं वेदेत्युक्तं महर्षिभिः असंप्रज्ञातनामा तु संमतो वृत्तिसंक्षयः । / सर्वतोऽस्मादकरणनियमः पापगोचरः ग्रन्थिभेदे यथाऽयं स्याद्बन्धहेतुं परं प्रति । .. नरकादिगतिष्वेवं ज्ञेयस्तद्धेतुगोचरः दुःखात्यन्तविमुक्त्यादि नान्यथा स्याच्छुतोदितम् । हेतुः सिद्धश्च भावोऽस्मिन्निति वृत्तिक्षयौचिती योगे जिनोक्तेऽप्येकस्मिन् दृष्टिभेदः प्रवर्तते । क्षयोपशमवैचित्र्यात् समेघाद्योघदृष्टिवत् सच्छ्रद्धासंगतो बोधो दृष्टिः सा चाष्टधोदिता । मित्रा तारा बला दीप्रा स्थिरा कान्ता प्रभा परा तृणगोमयकाष्ठाग्निकणदीप्रप्रभोपमा । .. रत्नातारार्कचन्द्राभा क्रमेणेक्ष्वादिसन्निभा ॥ 21 ॥ ॥ 22 // // 23 // // 24 // // 25 // . // 26 // . 18 Page #196 -------------------------------------------------------------------------- ________________ // 27 // // 28 // // 29 // यमादियोगयुक्तानां खेदादिपरिहारतः । अद्वेषादिगुणस्थानां क्रमेणैषा सतां मता आद्याश्चतस्रः सापायपाता मिथ्यादृशामिह । तत्त्वतो निरपायाश्च भिन्नग्रन्थेस्तथोत्तराः प्रयाणभङ्गाभावेन निशि स्वापसमः पुनः । विघातो दिव्यभवतश्चरणस्योपजायते तादृश्यौदयिके भावे विलीने योगिनां पुनः । जाग्रन्निरन्तरगतिप्राया योगप्रवृत्तयः मिथ्यात्वे मन्दतां प्राप्ते मित्राद्या अपि दृष्टयः । मार्गाभिमुखभावेन कुर्वते मोक्षयोजनम् प्रकृत्या भद्रकः शान्तो विनीतो मृदुरुत्तमः । सूत्रे मिथ्यागप्युक्तः परमानन्दभागतः ॥ 30 ॥ = ॥ 32 // = // 1 // // 2 // मित्राद्वात्रिंशिका ॥ 21 ॥ मित्रायां दर्शनं मन्दं योगाङ्गं च यमो भवेत् । अखेदो देवकार्यादावन्यत्राद्वेष एव च अहिंसासूनृतास्तेयब्रह्माकिञ्चनता यमाः । दिक्कालाधनवच्छिन्नाः सार्वभौमा महाव्रतम् बाधनेन वितर्काणां प्रतिपक्षस्य भावनात् । योगसौकर्यतोऽमीषां योगाङ्गत्वमुदाहृतम् * क्रोधाल्लोभाच्च मोहाच्च कृतानुमितकारिताः । मृदुमध्याधिमात्राश्च वितर्काः सप्तविंशतिः दुःखाज्ञानानन्तफला अमी इति विभावनात् । प्रकर्ष गच्छतामेतद्यमानां फलमुच्यते . 187 ॥ 3 ॥ ॥ 4 // // 5 // Page #197 -------------------------------------------------------------------------- ________________ नि. ॥ 7 ॥ ॥ 8 ॥ // 9 // // 10 // // 11 // वैरत्यागोऽन्तिके तस्य फलं चाकृतकर्मणः । रत्नोपस्थानसद्वीर्यलाभो जनुरनुस्मृतिः इत्थं यमप्रधानत्वमवगम्य स्वतन्त्रतः । योगबीजमुपादत्ते श्रुतमत्र श्रुतादपि जिनेषु कुशलं चित्तं तन्नमस्कार एव च । प्रणामादि च संशुद्धं योगबीजमनुत्तमम् चरमे पुद्गलावर्ते तथाभव्यत्वपाकतः । प्रतिबन्धोज्झितं शुद्धमुपादेयधिया ह्यदः । प्रतिबन्धैकनिष्ठं तु स्वतः सुन्दरमप्यदः । / तत्स्थानस्थितिकार्येव वीरे गौतमरागवत् सरागस्याप्रमत्तस्य वीतरागदशानिभम् । / अभिन्दतोऽप्यदो ग्रन्थिं योगाचार्यैर्यथोदितम् ईषदुन्मज्जनाभोगो योगचित्तं भवोदधौ । तच्छक्त्यतिशयोच्छेदि दम्भोलिम्रन्थिपर्वते आचार्यादिष्वपि ह्येतद्विशुद्धं भावयोगिषु । न चान्येष्वप्यसारत्वात्कूटेऽकूटधियोऽपि हि श्लाघनाद्यसदाशंसापरिहारपुरःसरम् । वैयावृत्त्यं च विधिना तेष्वाशयविशेषतः भवादुद्विग्नता शुद्धौषधदानाद्यभिग्रहः । तथा सिद्धान्तमाश्रित्य विधिना लेखनादि च लेखना पूजना दानं श्रवणं वाचनोद्ग्रहः । प्रकाशनाथ स्वाध्यायश्चिन्तना भावनेति च बीजश्रुतौ परा श्रद्धान्तर्विश्रोतसिकाव्ययात् । / तदुपादेयभावश्च फलौत्सुक्यं विनाधिक: . ॥ 12 ॥ . ॥ 13 // // 14 // // 15 // // 16 // - // 17 // 188 Page #198 -------------------------------------------------------------------------- ________________ // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // निमित्तं सत्प्रणामादेर्भद्रमूर्तेरमुष्य च । शुभो निमित्तसंयोगोऽवञ्चकोदयतो मतः योगक्रियाफलाख्यं च साधुभ्योऽवञ्चकत्रयम् । श्रुतः समाधिरव्यक्त इषुलक्ष्यक्रियोपमः हेतुरत्रान्तरङ्गश्च तथा भावमलाल्पता । ज्योत्स्नादाविव रत्नादिमलापगम उच्यते सत्सु सत्त्वधियं हन्त मले तीव्र लभेत कः । अङ्गुल्या न स्पृशेत् पङ्गुः शाखां सुमहतस्तरोः वीक्ष्यते स्वल्परोगस्य चेष्टा चेष्टार्थसिद्धये । स्वल्पकर्ममलस्यापि तथा प्रकृतकर्मणि यथाप्रवृत्तकरणे चरमे चेदृशी स्थितिः । तत्त्वतोऽपूर्वमेवेदमपूर्वासत्तितो विदुः प्रवर्तते गुणस्थानपदं मिथ्यादृशीह यत् । . अन्वर्थयोजना नूनमस्यां तस्योपपद्यते व्यक्तमिथ्यात्वधीप्राप्तिरप्यन्यत्रेयमुच्यते । घने मले विशेषस्तु व्यक्ताव्यक्तधियोर्नु कः यमः सद्योगमूलस्तु रुचिवृद्धिनिबन्धनम् । शुक्लपक्षद्वितीयाया योगश्चन्द्रमसो यथा उत्कर्षादपकर्षाच्च शुद्ध्यशुद्ध्योरयं गुणः । मित्रायामपुनर्बन्धात् कर्मणां स प्रवर्तते गुणाभासस्त्वकल्याणमित्रयोगे न कश्चन । अनिवृत्ताग्रहत्वेनाभ्यन्तरज्वरसन्निभः मुग्धः सद्योगतो धत्ते गुणं दोषं विपर्ययात् । स्फटिको नु विधत्ते हि शोणश्यामसुमत्विषम् 189 ॥ 24 ॥ ॥ 25 // // 26 // // 27 // // 28 // // 29 // Page #199 -------------------------------------------------------------------------- ________________ // 30 // यथौषधीषु पीयूषं द्रुमेषु स्वर्दुमो यथा । . गुणेष्वपि सतां योगस्तथा मुख्य इहेष्यते विनैनं मतिमूढानां येषां योगोत्तमस्पृहा । तेषां हन्त विना नावमुत्तितीर्षा महोदधेः तन्मित्रायां स्थितो दृष्टौ सद्योगेन गरीयसा । समारुह्य गुणस्थानं परमानन्दमश्नुते ॥ 31 ॥ . . ॥ 32 // // 3 // तारादित्रयद्वात्रिंशिका ॥ 22 ॥ . तारायां तु मनाक् स्पष्टं दर्शनं नियमाः शुभाः । अनुद्वेगो हितारम्भे जिज्ञासा तत्त्वगोचरा नियमाः शौचसन्तोषौ स्वाध्यायतपसी अपि । देवताप्रणिधानं च योगाचार्यैरुदाहृताः ' ॥ 2 ॥ शौचभावनया स्वाङ्गजुगुप्साऽन्यैरसंगमः । सत्त्वशुद्धिः सौमनस्यैकाग्र्याक्षजययोग्यता सन्तोषादुत्तमं सौख्यं स्वाध्यायादिष्टदर्शनम् । . तपसोऽङ्गाक्षयोः सिद्धिः समाधिः प्रणिधानतः ॥ 4 ॥ विज्ञाय नियमानेतानेवं योगोपकरिणः । अत्रैतेषु रतो दृष्टौ भवेदिच्छादिकेषु हि भवत्यस्यामविच्छिन्ना प्रीतिर्योगकथासु च । यथाशक्त्युपचारश्च बहुमानश्च योगिषु भयं न भवजं तीव्र हीयते नोचितक्रिया । न चानाभोगतोऽपि स्यादत्यन्तानुचितक्रिया ॥ 7 ॥ स्वकृत्ये विकले त्रासो जिज्ञासा सस्पृहाधिके । दुःखोच्छेदार्थिनां चित्रे कथंताधीः परिश्रमे ॥ 8 ॥ 190 Page #200 -------------------------------------------------------------------------- ________________ = = // 10 // // 11 // = // 12 // // 13 // // 14 // नास्माकं महती प्रज्ञा सुमहान् शास्त्रविस्तरः । शिष्टाः प्रमाणमिह तदित्यस्यां मन्यते सदा सुखस्थिरासनोपेतं बलायां दर्शनं दृढम् । परा च तत्त्वशुश्रूषा न क्षेपो योगगोचरः असत्तृष्णात्वराभावात् स्थिरं च सुखमासनम् । प्रयत्नश्लथतानन्त्यसमापत्तिबलादिह अतोऽन्तरायविजयो द्वन्द्वानभिहति परा । दृष्टदोषपरित्यागः प्रणिधानपुरःसरः कान्ताजुषो. विदग्धस्य दिव्यगेयश्रुतौ यथा । यूनो भवति शुश्रूषा तथास्यां तत्त्वगोचरा अभावेऽस्याः श्रुतं व्यर्थं बीजन्यास इवोषरे । श्रुताभावेऽपि भावेऽस्या ध्रुवः कर्मक्षयः पुनः योगारम्भ इहाक्षेपात् स्यादुपायेषु कौशलम् । उप्यमाने तरौ दृष्टा पय:सेकेन पीनता . प्राणायामवती दीप्रा योगोत्थानविवर्जिता । तत्त्वश्रवणसंयुक्ता सूक्ष्मबोधमनाश्रिता रेचक: स्याबहिर्वृत्तिरन्तर्वृत्तिश्च पूरकः । कुम्भकः स्तम्भवृत्तिश्च प्राणायामस्त्रिधेत्ययम् धारणायोग्यता तस्मात् प्रकाशावरणक्षयः । अन्यैरुक्तः क्वचिच्चैतद्युज्यते योग्यतानुगम् रेचनाद्बाह्यभावानामन्तर्भावस्य पूरणात् । कुम्भनान्निश्चितार्थस्य प्राणायामश्च भावतः प्राणेभ्योऽपि गुरुर्धर्मः प्राणायामविनिश्चयात् । प्राणांस्त्यजन्ति धर्मार्थं न धर्मं प्राणसंकटे ॥ 15 ॥ ॥ 16 // = // 17 // // 18 // // 19 // // 20 // 191 Page #201 -------------------------------------------------------------------------- ________________ // 21 // // 22 // // 23 // = // 24 // . // 25 // // 26 // पुण्यबीजं नयत्येवं तत्त्वश्रुत्या सदाशयः । . भवक्षाराम्भसस्त्यागावृद्धि मधुरवारिणा तत्त्वश्रवणतस्तीवा गुरुभक्तिः सुखावहा । समापत्त्यादिभेदेन तीर्थकृद्दर्शनं ततः कर्मवज्रविभेदेनानन्तधर्मकगोचरे । . वेद्यसंवेद्यपदजे बोधे सूक्ष्मत्वमत्र न अवेद्यसंवेद्यपदं चतसृष्वासु दृष्टिषु । पक्षिच्छायाजलचरप्रवृत्त्याभं यदुल्बणम् । वेद्यं संवेद्यते यस्मिन्नपायादिनिबन्धनम् । . पदं तद्वेद्यसंवेद्यमन्यदेतद्विपर्ययात् अपायशक्तिमालिन्यं सूक्ष्मबोधविघातकृत् । न वेद्यसंवेद्यपदे वज्रतण्डुलसन्निभे तच्छक्तिः स्थूलबोधस्य बीजमन्यत्र चाक्षतम् । तत्र यत्पुण्यबन्धोऽपि हन्तापायोत्तरः स्मृतः प्रवृत्तिरपि योगस्य वैराग्यान्मोहगर्भतः । प्रसूतेऽपायजननीमुत्तरां मोहवासनाम् अवेद्यसंवेद्यपदे पुण्यं निरनुबन्धकम् । / भवाभिनन्दिजन्तूनां पापं स्यात्सानुबन्धकम् कुकृत्यं कृत्यमाभाति कृत्यं चाकृत्यमेव हि । अत्र व्यामूढचित्तानां कण्डूकण्डूयनादिवत् एतेऽसच्चेष्टयात्मानं मलिनं कुर्वते निजम् । बडिशामिषवत्तुच्छे प्रसक्ता भोगजे सुखे अवेद्यसंवेद्यपदं सत्सङ्गागमयोगतः । तदुर्गतिप्रदं जेयं परमानन्दमिच्छता 192 .. ॥ 27 ॥ // 28 // // 29 // // 30 // // 31 // - // 32 // Page #202 -------------------------------------------------------------------------- ________________ कुतर्कग्रहनिवृत्तिद्वात्रिंशिका ॥ 23 ॥ जीयमानेऽत्र राजीव चमूचरपरिच्छदः । निवर्तते स्वतः शीघ्रं कुतर्कविषमग्रहः शमारीमानलज्वाला हिमानी ज्ञानपङ्कजे । श्रद्धाशल्यं स्मयोल्लासः कुतर्कः सुनयार्गला ॥ 2 ॥ कुतर्केऽभिनिवेशस्तन्न युक्तो मुक्तिमिच्छताम् । युक्तः पुनः श्रुते शीले समाधौ शुद्धचेतसाम् उक्तं च योगमार्ग स्तपोनिधूतकल्मषैः । भावियोगिहितायोच्चैर्मोहदीपसमं वचः ॥ 4 ॥ वादांश्च प्रतिवादांश्च वदन्तो निश्चितांस्तथा । तत्त्वान्तं नैव गच्छन्ति तिलपीलकवद्गतौ । ॥ 5 ॥ विकल्पकल्पनाशिल्पं प्रायोऽविद्याविनिर्मितम् । तद्योजनामयश्चात्र कुतर्कः किमनेन तत् . ॥ 6 ॥ जातिप्रायश्च बाध्योऽयं प्रकृतान्यविकल्पनात् । हस्ती हन्तीतिवचने प्राप्ताप्राप्तविकल्पवत् स्वभावोत्तरपर्यन्त एषोऽत्रापि च तत्त्वतः । नार्वाग्दृग्ज्ञानगम्यत्वमन्यथान्येन कल्पनात् ॥ 8 ॥ अपां दाहस्वभावत्वे दर्शिते दहनान्तिके 1 विप्रकृष्ठेऽप्ययस्कान्ते स्वार्थशक्तेः किंमुत्तरम् ॥ 9 ॥ दृष्टान्तमात्रसौलभ्यात्तदयं केन बाध्यताम् । स्वभावबाधने नालं कल्पनागौरवादिकम् ॥ 10 ॥ द्विचन्द्रस्वप्नविज्ञाननिदर्शनबलोत्थितः । धियां निरालम्बनतां कुतर्कः साधयत्यपि ॥ 11 ॥ ॥ 7 ॥ 163 Page #203 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 16 // ! 17 // तत्कुतर्केण पर्याप्तमसमञ्जसकारिणा । / अतीन्द्रियार्थसिद्ध्यर्थं नावकाशोऽस्य कुत्रचित् शास्त्रस्यैवावकाशोऽत्र कुतर्काग्रहतस्ततः । शीलवान् योगवानत्र श्रद्धावांस्तत्त्वविद्भवेत् तत्त्वतः शास्त्रभेदश्च न शास्तृणामभेदतः । मोहस्तदधिमुक्तीनां तद्भेदाश्रयणं ततः सर्वज्ञो मुख्य एकस्तस्प्रतिपत्तिश्च यावताम् । सर्वेऽपि ते तमापन्ना मुख्यं सामान्यतो बुधाः । न ज्ञायते विशेषस्तु सर्वथाऽसर्वदर्शिभिः 1 अतो न ते तमापन्ना विशिष्य भुवि केचन सर्वज्ञप्रतिपत्त्यंशमाश्रित्यामलया धिया । . निर्व्याजं तुल्यता भाव्या सर्वतन्त्रेषु योगिनाम् दूरासन्नादिभेदोऽपि तद्भूत्यत्वं निहन्ति न । एको नामादिभेदेन भिन्नाचारेष्वपि प्रभुः देवेषु योगशास्त्रेषु चित्राचित्रविभागतः । / भक्तिवर्णनमप्येवं युज्यते तदभेदतः संसारिषु हि देवेषु भक्तिस्तत्कायगामिनाम् । तदतीते पुनस्तत्त्वे तदतीतार्थयायिनाम् चित्रा चायेषु तद्रागतदन्यद्वेषसंगता । अचित्रा चरमे त्वेषा शमसाराखिलैव हि इष्टापूर्तानि कर्माणि लोके चित्राभिसन्धितः । फलं चित्रं प्रयच्छन्ति तथाबुद्ध्यादिभेदतः बुद्धिर्ज्ञानमसंमोहस्त्रिविधो बोध इष्यते । रत्नोपलम्भतज्ज्ञानतदवाप्तिनिदर्शनात् ॥ 18 ॥ = . ॥ 19 // // 20 // = = // 22 // // 23 // 114 Page #204 -------------------------------------------------------------------------- ________________ // 24 // = // 25 // = // 26 // = // 27 // आदर: करणे प्रीतिरविघ्नः संपदागमः । जिज्ञासा तज्ज्ञसेवा च सदनुष्ठानलक्षणम् भवाय बुद्धिपूर्वाणि विपाकविरसत्वतः । कर्माणि ज्ञानपूर्वाणि श्रुतशक्त्या च मुक्तये असंमोहसमुत्थानि योगिनामाशु मुक्तये । / भेदेऽपि तेषामेकोऽध्वा जलघौ तीरमार्गवत् तस्मादचित्रभक्त्याप्याः सर्वज्ञा न भिदामिताः । चित्रा गीर्भववैद्यानां तेषां शिष्यानुगुण्यतः तयैव बीजाधानादेर्यथाभव्यमुपक्रिया । अचिन्त्यपुण्यसामर्थ्यादेकस्या वापि भेदतः चित्रा वा देशना तत्तन्नयैः कालादियोगतः । यन्मूला तत्प्रतिक्षेपोऽयुक्तो भावमजानतः यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । . अभियुक्ततरैरन्यैरन्य एवोपपद्यते । ज्ञायेरन् हेतुवादेन पदार्था यद्यतीन्द्रियाः । कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निश्चयः तत्कुतर्कग्रहस्त्याज्यो ददता दृष्टिमागमे । प्रायो धर्मा अपि त्याज्या: परमानन्दसंपदि ॥ 28 ॥ ॥ 29 // // 30 // // 31 // // 32 // . सदृष्टिद्वात्रिंशिकां ॥ 24 ॥ प्रत्याहारः स्थिरायां स्याद्दर्शनं नित्यमभ्रमम् । तथा निरतिचारायां सूक्ष्मबोधसमन्वितम् विषयासंप्रयोगेऽन्तःस्वरूपानुकृतिः किल । प्रत्याहारो हृषीकाणामेतदायत्तताफल: ॥ 2 ॥ 15 Page #205 -------------------------------------------------------------------------- ________________ // 4 // // 6 // // 7 // // 8 // अतो ग्रन्थिविभेदेन विवेकोपेतचेतसाम् । त्रपायै भवचेष्टा स्याद्बालक्रीडोपमाखिला तत्त्वमत्र परंज्योतिस्विभावकमूर्तिकम् । विकल्पतल्पमारूढः शेषः पुनरुपप्लव: भवभोगिफणाभोगो भोगोऽस्यामवभासते । फलं ह्यनात्मधर्मत्वात्तुल्यं यत्पुण्यपापयोः धर्मादपि भवन् भोगः प्रायोऽनय देहिनाम् । चन्दनादपि संभूतो दहत्येव हुताशनः । स्कन्धात्स्कन्धान्तरारोपे भारस्येव न तात्त्विकी । इच्छाया विरतिर्भोगात्तत्संस्कारानतिक्रमात् धारणा प्रीतयेऽन्येषां कान्तायां नित्यदर्शनम् । नान्यमुत् स्थिरभावेन मीमांसा च हितोदया देशबन्धो हि चित्तस्य धारणा तत्र सुस्थितः । प्रियो भवति भूतानां धर्मेकाग्रमनास्तथा अस्यामाक्षेपकज्ञानान्न भोगा भवहेतवः । श्रुतधर्मे मनोयोगाच्चेष्टाशुद्धेर्यथोदितम् मायाम्भस्तत्त्वतः पश्यन्ननुद्विग्नस्ततो द्रुतम् । / तन्मध्येन प्रयात्येव यथा व्याघातवर्जितः भोगान् स्वरूपतः पश्यंस्तथा मायोदकोपमान् । भुञ्जानोऽपि ह्यसङ्गः सन् प्रयात्येव परं पदम् भोगतत्त्वस्य तु पुनर्न भवोदधिलङ्घनम् । मायोदकदृढावेशस्तेन यातीह कः पथा स तत्रैव भवोद्विग्नो यथा तिष्ठत्यसंशयम् । / मोक्षमार्गेऽपि हि तथा भोगजम्बालमोहितः 196 ... ॥ 9 ॥ // 10 // // 11 // // 12 // // 13 // // 14 // Page #206 -------------------------------------------------------------------------- ________________ // 15 // // 16 // // 17 // // 18 // // 19 // // 20 // धर्मशक्तिं न हन्त्यस्यां भोगशक्तिर्बलीयसीम् । हन्ति दीपापहो वायुर्व्वलन्तं न दवानलम् । मीमांसा दीपिका चास्यां मोहध्वान्तविनाशिनी । / तत्त्वालोकेन तेन स्यान्न कदाप्यसमञ्जसम् ध्यानसारा प्रभा तत्त्वप्रतिपत्तियुता रुजा । वर्जिता च विनिर्दिष्टा सत्प्रवृत्तिपदावहा चित्तस्य धारणादेशे प्रत्ययस्यैकतानता । ध्यानं ततः सुखं सारमात्मायत्तं प्रवर्तते सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् । एतदुक्तं समासेन लक्षणं सुखदुःखयोः ध्यानं च विमले बौधे सदैव हि महात्मनाम् । सदा प्रसृमरोऽनभ्रे प्रकाशो गगने विधोः सत्प्रवृत्तिपदं चेहासङ्गानुष्ठानसंज्ञितम् । संस्कारतः स्वरसतः प्रवृत्त्या मोक्षकारणम् प्रशान्तवाहितासंज्ञं विसभागपरिक्षयः । / शिववर्त्म ध्रुवाध्वेति योगिभिर्गीयते ह्यदः प्रशान्तवाहिता वृत्तेः संस्कारात् स्यान्निरोधजात् । / प्रादुर्भावतिरोभावौ तद्व्युत्थानजयोरयम् .. सर्वार्थतैकाग्रतयोः समाधिस्तु क्षयोदयौ । / तुल्यावेकाग्रता शान्तोदितौ च प्रत्ययाविह अस्यां व्यवस्थितो योगी त्रयं निष्पादयत्यदः । ततश्चेयं विनिर्दिष्टा सत्प्रवृत्तिपदावहा समाधिनिष्ठा तु परा तदासङ्गविवर्जिता । सात्मीकृतप्रवृत्तिश्च तदुत्तीर्णाशयेति च 190 ॥ 21 ॥ ॥ 22 // // 23 // // 24 // // 25 // // 26 // Page #207 -------------------------------------------------------------------------- ________________ // 27 // // 28 // स्वरूपमात्रनिर्भासं समाधिर्ध्यानमेव हि । . विभागमनतिक्रम्य परे ध्यानफलं विदुः निराचारपदो ह्यस्यामतः स्यान्नातिचारभाक् । चेष्टा चास्याखिला भुक्तभोजनाभाववन्मता रत्नशिक्षागन्या हि तन्नियोजनदृग्यथा । फलभेदात्तथाचारक्रियाप्यस्य विभिद्यते कृतकृत्यो यथा रत्ननियोगाद्रत्नविद्भवेत् । तथायं धर्मसंन्यासविनियोगान्महामुनिः । केवलश्रियमासाद्य सर्वलब्धिफलान्विताम् । / परम्परा) संपाद्य ततो योगान्तमश्नुते तत्रायोगाद्योगमुख्याद्भवोपग्राहिकर्मणाम् । क्षयं कृत्वा प्रयात्युच्चैः परमानन्दमन्दिरम् ॥ 31 ॥ ॥ 32 // . . क्लेशहानोपायद्वात्रिंशिका ॥ 25 ॥ ज्ञानं च सदनुष्ठानं सम्यक् सिद्धान्तवेदिनः । . क्लेशानां कर्मरूपाणां हानोपायं प्रचक्षते ॥ 1 ॥ नैरात्म्यदर्शनादन्ये निबन्धनवियोगतः । . क्लेशप्रहाणमिच्छन्ति सर्वथा तर्कवादिनः ॥ 2 ॥ समाधिराज एतच्च तदेतत्तत्त्वदर्शनम् । आग्रहच्छेदकार्येतत्तदेतदमृतं परम् जन्मयोनिर्यतस्तृष्णा ध्रुवा सा चात्मदर्शने । तदभावे च नेयं स्याद्बीजाभाव इवाङ्कुरः * ॥ 4 ॥ न ह्यपश्यन्नहमिति स्निआत्यात्मनि कश्चन । .. न चात्मनि विना प्रेम्णा सुखहेतुषु धावति ॥ 5 ॥ 198 Page #208 -------------------------------------------------------------------------- ________________ // 6 // // 8 // // 9 // // 10 // / // 11 // नैरात्म्यायोगतो नैतदभावक्षणिकत्वयोः । आद्यपक्षेऽविचार्यत्वाद्धर्माणां धर्मिणं विना . वक्राद्यभावतश्चैव कुमारीसुतबुद्धिवत् । विकल्पस्याप्यशक्यत्वाद्वक्तुं वस्तु विना स्थितम् द्वितीयेऽपि क्षणादूर्ध्वं नाशादन्याप्रसिद्धितः । अन्यथोत्तरकार्याङ्गभावाविच्छेदतोऽन्वयात् स्वनिवृत्तिस्वभावत्वे न क्षणस्यापरोदयः । अन्यजन्मस्वभावत्वे स्वनिवृत्तिरसंगता उभयैकस्वभावत्वे न विरुद्धोऽन्वयोऽपि हि । न च तद्धेतुकः स्नेहः किं तु कर्मोदयोद्भवः ध्रुवेक्षणेऽपि न प्रेम निवृत्तमनुपप्लवात् । . ग्राह्याकार इव ज्ञानेऽन्यथा तत्रापि तद्भवेत् विवेकख्यातिरुच्छेत्री क्लेशानामनुपप्लवा । सप्तधा प्रान्तभूप्रज्ञा कार्यनित्तविमुक्तिभिः बलान्नश्यत्यविद्यास्या उत्तरेषामियं. पुनः । प्रसुप्ततनुविच्छिन्नोदाराणां क्षेत्रमिष्यते स्वकार्यं नारभन्ते ये चित्तभूमौ स्थिता अपि । विना प्रबोधकबलं ते प्रसुप्ताः शिशोरिव भावनात्प्रतिपक्षस्य शिथिलीकृतशक्तयः । / तनवोऽतिबलापेक्षा योगाभ्यासवतो यथा अन्येनोच्चैर्बलवताभिभूतस्वीयशक्तयः । तिष्ठन्तो हन्त विच्छिन्ना रागो द्वेषोदये यथा सर्वेषां सन्निधि प्राप्ता उदाराः सहकारिणाम् । निवर्तयन्तः स्वं कार्यं यथा व्युत्थानवर्तिनः 199 ॥ 12 ॥ ॥ 13 // // 14 // // 15 // // 16 // // 17 // Page #209 -------------------------------------------------------------------------- ________________ // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // अविद्या चास्मिता चैव रागद्वेषौ तथापरौ । पञ्चमोऽभिनिवेशश्च क्लेशा एते प्रकीर्तिताः विपर्यासात्मिकाविद्यास्मिता दृग्दर्शनैकता । रागस्तृष्णा सुखोपाये द्वेषो दुःखाङ्गनिन्दनम् विदुषोऽपि तथारूढः सदा स्वरसवृत्तिकः । शरीराद्यवियोगस्याभिनिवेशोऽभिलाषतः एभ्यः कर्माशयो दृष्टादृष्टजन्मानुभूतिभाक् । तद्विपाकश्च जात्यायु गाख्यः संप्रवर्तते. परिणामाच्च तापाच्च संस्काराद्विविधोऽप्ययम् । गुणवृत्तिविरोधाच्च हन्त दुःखमयः स्मृतः इत्थं दृग्दृश्ययोगात्माऽविद्यको भवविप्लवः । नाशान्नश्यत्यविद्याया इंति पातञ्जला जगुः नैतत्साध्वपुमर्थत्वात् पुंसः कैवल्यसंस्थितेः । क्लेशाभावेन संयोगाजन्मोच्छेदो हि गीयते तात्त्विको नात्मनो योगो ह्येकान्तापरिणामिनः । कल्पनामात्रमेवं च क्लेशास्तद्धानमप्यहो नृपस्येवाभिधानाद्यः सातबन्धः प्रकीर्तितः । अहिशङ्काविषज्ञानाच्चेतरोऽसौ निरर्थकः पुरुषार्थाय दुःखेऽपि प्रवृत्तेर्ज्ञानदीपतः । हानं चरमदुःखस्य क्लेशस्येति तु तार्किकाः ब्रूते हन्त विना कश्चिददोऽपि न मदोद्धतम् । सुखं विना न दुःखार्थं कृतकृत्यस्य हि श्रमः चरमत्वं च दुःखत्वव्याप्या जातिर्न जातितः । . तच्छरीरप्रयोज्यातः साङ्कर्यान्नान्यदर्थवत् 200 ॥ 24 ॥ ॥ 25 // // 26 // // 27 // // 28 // .. // 29 // Page #210 -------------------------------------------------------------------------- ________________ // 30 // सुखमुद्दिश्य तदुःखनिवृत्त्या नान्तरीयकम् । प्रक्षयः कर्मणामुक्तो युक्तो ज्ञानक्रियाध्वना क्लेशाः पापानि कर्माणि बहुभेदानि नो मते । योगादेव क्षयस्तेषां न भोगादनवस्थितेः ततो निरुपमं स्थानमनन्तमुपतिष्ठते । भवप्रपञ्चरहितं परमानन्दमेदुरम् ॥ 31 ॥ ॥ 32 // योगमाहात्म्यद्वात्रिंशिका ॥ 26 ॥ शास्त्रस्योपनिषद्योगो योगो मोक्षस्य वर्तनी । अपायशमनो योगो योगः कल्याणकारणम् संसारवृद्धिर्धनिनां पुत्रदारादिना यथा । शास्त्रेणापि तथा योगं विना हन्त विपश्चिताम् इहापि लब्धयश्चित्राः परत्र च महोदयः । . परात्मायत्तता चैव योगकल्पतरोः फलम् ॥ 3 ॥ योगसिद्धैः श्रुतेष्वस्य बहुधा दर्शितं फलम् । दर्श्यते लेशतश्चैतद्यदन्यैरपि दर्शितम् ॥ 4 ॥ अतीतानागतज्ञानं परिणामेषु संयमात् । शब्दार्थधीविभागे च सर्वभूतरुतस्य धीः ॥ 5 ॥ संस्कारे पूर्वजातीनां प्रत्यये परचेतसः । शक्तिस्तम्भे तिरोधानं कायरूपस्य संयमात् ॥ 6 ॥ संयमात् कर्मभेदानामरिष्टेभ्योऽपरान्तधीः । मैत्र्यादिषु बलान्येषां हस्त्यादीनां बलेषु च सूर्ये च भुवनज्ञानं ताराव्यूहे गतिविधौ । ध्रुवे. च तद्गते भिचक्रे व्यूहस्य वर्मणः ॥ 7 ॥ ॥ 8 ॥ 201 Page #211 -------------------------------------------------------------------------- ________________ // 9 // = . . = = क्षुत्तृव्ययः कण्ठकूपे कूर्मनाड्यामचापलम् । मूर्धज्योतिषि सिद्धानां दर्शनं च प्रकीर्तितम् प्रातिभात् सर्वतः संविच्चेतसो हृदये तथा । स्वार्थे संयमतः पुंसि भिन्ने भोगात्परार्थकात् ॥ 10 ॥ समाधिविघ्ना व्युत्थानसिद्धयः प्रातिभं ततः । श्रावणं वेदनादर्शास्वादवार्ताश्च वित्तयः ॥ 11 ॥ बन्धकारणशैथिल्यात् प्रचारस्य च वेदनात् । चित्तस्य स्यात् परपुरप्रवेशो योगसेविन, समानस्य जयाद्धामोदानस्याबाद्यसङ्गता । . दिव्यं श्रोत्रं पुनः श्रोत्रव्योम्नोः संबन्धसंयमात् ॥ 13 ॥ लघुतूलसमापत्त्या कायव्योम्नोस्ततोऽम्बरे । गतिर्महाविदेहात: प्रकाशावरणक्षयः । स्थूलादिसंयमाद्भूतजयोऽस्मादणिमादिकम् । कायसंपच्च तद्धर्मानभिघातश्च जायते ॥ 15 ॥ संयमाद्ग्रहणादीनामिन्द्रियाणां जयस्ततः । . मनोजवो विकरणभावश्च प्रकृतेर्जयः । ॥ 16 ॥ स्थितस्य सत्त्वपुरुषान्यताख्यातौ च केवलम् । / टोशालाशितलमेव च सार्वज्यं सर्वभावानामधिष्ठातृत्वमेव च ॥ 17 ॥ स्मृता सिद्धिर्विशोकेयं तद्वैराग्याच्च योगिनः । . दोषबीजक्षये नूनं कैवल्यमुपदर्शितम् ॥ 18 ॥ असङ्गश्चास्मयश्चैव स्थितावुपनिमन्त्रणे । बीजं पुनरनिष्टस्य प्रसङ्गः स्यात् किलान्यथा ॥ 19 ॥ स्यात् क्षणक्रमसंबन्धसंयमाद्यद्विवेकजम् । / ज्ञानं जात्यादिभिस्तच्च तुल्ययोः प्रतिपत्तिकृत् । ॥ 20 ॥ 202 Page #212 -------------------------------------------------------------------------- ________________ // 21 // = // 22 // = // 23 // = // 24 // = // 25 // = // 26 // तारकं सर्वविषयं सर्वथाविषयाक्रमम् । शुद्धिसाम्येन कैवल्यं ततः पुरुषसत्त्वयोः इह सिद्धिषु वैचित्र्ये बीजं कर्मक्षयादिकम् । संयमश्चात्रं सदसत्प्रवृत्तिविनिवृत्तितः प्रायश्चित्तं पुनर्योगः प्राग्जन्मकृतकर्मणाम् । अब्धीनां निश्चयादन्तःकोटाकोटिस्थितेः किल निकाचितानामपि यः कर्मणां तपसा क्षयः । सोऽभिप्रेत्योत्तमं योगमपूर्वकरणोदयम् अपि क्रूराष्णि कर्माणि क्षणाद्योगः क्षिणोति हि । ज्वलनो ज्वालयत्येव कुटिलानपि पादपान् दृढप्रहारिशरणं चिलातीपुत्ररक्षकः । अपि पापकृतां योगः पक्षपातान्न शङ्कते अहर्निशमपि ध्यातं योग इत्यक्षरद्वयम् । . अप्रवेशाय पापानां ध्रुवं वज्रार्गलायते आजीविकादिनार्थेन योगस्य च विडम्बना । पवनाभिमुखस्थस्य ज्वलनज्वालनोपमा योगस्पृहापि संसारतापव्ययतपात्ययः । महोदयसरस्तीरसमीरलहरीलवः योगानुग्राहको योऽन्यैः परमेश्वर इष्यते । अचिन्त्यपुण्यप्राग्भारयोगानुग्राह्य एव सः भस्तो भरतक्षोणी भुञ्जानोऽपि महामतिः । तत्कालं योगमाहात्म्याबुभुजे केवलश्रियम् पूर्वमप्राप्तधर्मापि परमानन्दनन्दिता । . योगप्रभावतः प्राप मरुदेवा परं पदम् = ॥ 27 ॥ = ॥ 28 // = // 29 // // 30 // // 31 // // 32 // 203 Page #213 -------------------------------------------------------------------------- ________________ // 3 // भिक्षुद्वात्रिंशिका ॥ 27 ॥ नित्यं चेतः समाधाय यो निष्क्रम्य गुरूदिते । प्रत्यापिबति नो वान्तमवशः कुटिलभ्रुवाम् पृथिव्यादींश्च षट्कायान् सुखेच्छूनसुखद्विषः । गणयित्वात्मतुल्यान् यो महाव्रतरतो भवेत् ॥ 2 ॥ औद्देशिकं न भुञ्जीत त्रसस्थावरघातजम् । बुद्धोक्तध्रुवयोगी यः कषायांश्चतुरो वमेत् निर्जातरूपरजतो गृहियोगं च वर्जयेत् । . सम्यग्दृष्टिः सदाऽमूढस्तथा संयमबुद्धिषु ॥ 4 ॥ न यश्चागामिनेऽर्थाय सन्निधत्तेऽशनादिकम् । साधर्मिकान्निमन्त्र्यैव भुक्त्वा स्वाध्यायकृच्च यः ॥ 5 ॥ न कुप्यति कथायां यो नाप्युच्चैः कलहायते । उचितेऽनादरो यस्य नादरोऽनुचितेऽपि च ॥ 6 ॥ आक्रोशादीन्महात्मा यः सहते ग्रामकण्टकान् । न बिभेति भयेभ्यश्च स्मशाने प्रतिमास्थितः आक्रुष्टो वा हतो वापि लूषितो वा क्षमासमः । व्युत्सृष्टत्यक्तदेहो योऽनिदानश्चाकुतूहल: यश्च निर्ममभावेन काये दोषैरुपप्लुते । जानाति पुद्गलान्यस्य न मे किञ्चिदुपप्लुतम् ॥ 9 ॥ तथाहि मिथिलानाथो मुमुक्षुर्निर्ममः पुरा । बभाण मिथिलादाहे न मे किञ्चन दह्यते ॥ 10 ॥ हस्तेन चाघ्रिणा वाचा संयतो विजितेन्द्रियः । अध्यात्मध्याननिरतः सूत्रार्थं यश्च चिन्तयेत् . ॥ 11 ॥ ॥ 7 // // 8 // 204 Page #214 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 15 // // 16 // // 17 // अज्ञातोञ्छं चरन् शुद्धमलोलोऽरसद्धिमान् । ऋद्धिसत्कारपूजांश्च जीवितं यो न काङ्क्षति यो न कोपकरं ब्रूयात् कुशीलं न वदेत्परम् । प्रत्येकं पुण्यपापज्ञो जात्यादिमदवर्जितः प्रवेदयत्यार्यपदं परं स्थापयति स्थितः । धर्मचेष्टां कुशीलानां परित्यजति यः पुनः उद्वेगो हसितं शोको रुदितं क्रन्दितं तथा । यस्य नास्ति जुगुप्सा च क्रीडा चापि कदाचन इदं शरीरमशुचि शुक्रशोणितसंभवम् । अशाश्वतं च मत्वा यः शाश्वतार्थं प्रवर्तते स भावभिक्षुर्भेत्तृत्वादागमस्योपयोगतः । भेदनेनोग्रतपसा भेद्यस्याशुभकर्मणः । भिक्षामात्रेण वा भिक्षुर्यतमानो यतिर्भवेत् । . भवक्षयाद्भवान्तश्च चरकः संयमं चरन् क्षपकः क्षपयन् पापं तपस्वी च तपः shriyaa। भिक्षुशब्दनिरुक्तस्य भेदाः खल्वर्थतो ह्यमी तीर्णस्तायी व्रती द्रव्यं क्षान्तो दान्तो मुनिर्यतिः । ऋजुः प्रज्ञापको भिक्षुविद्वान् विरततापसौ बुद्धः प्रव्रजितो मुक्तोऽनगारश्चरकस्तथा । . पाखण्डी ब्राह्मणश्चैव परिव्राजकसंयतौ साधुलूक्षश्च तीरार्थी निर्ग्रन्थः श्रमणस्तथा । इत्यादीन्यभिधानानि गुणभाजां महात्मनाम् संवेगो विषयत्यागः सुशीलानां च संमतिः । ज्ञानदर्शनचारित्राराधना विनयस्तपः ॥ 18 ॥ ॥ 19 // // 20 // // 21 // // 22 // // 23 // 205 Page #215 -------------------------------------------------------------------------- ________________ // 24 // // 25 // . // 26 // // 27 // शान्तिर्दिवमृजुता तितिक्षा मुक्त्यदीनते । / आवश्यकविशुद्धिश्च भिक्षोलिङ्गान्यकीर्तयन् एतद्गुणान्वितो भिक्षुर्न भिन्नस्तु विपर्ययात् । स्वर्णं कषादिशुद्धं चेद्युक्तिस्वर्णं न तत्पुनः षट्कायभिद्गृहं कुर्याद्भुञ्जीतौदेशिकं च यः । / पिबेत् प्रत्यक्षमप्कायं स कथं भिक्षुरुच्यत्ते गृहिणोऽपि सदारम्भा याचमाना ऋजुं जनम् । दीनान्धकृपणा ये च ते खलु द्रव्यभिक्षवः त्रसस्थावरहन्तारो नित्यमब्रह्मचारिणः । मिथ्यादृशः संचयिनस्तथा सचित्तभोजिनः विशुद्धतपसोऽभावादज्ञानध्वस्तशक्तयः । . त्रिधा पापेषु निरता हन्त त्यक्तगृहा अपि वर्धकिर्द्रव्यतो भिक्षुरुच्यते दारुभेदनात् । द्रव्यभिक्षणशीलत्वाद्ब्राह्मणादिश्च विश्रुतः प्रधानद्रव्यभिक्षुश्च शुद्धः संविग्नपाक्षिकः । संपूर्य प्रतिमादीक्षां गृही यो वा ग्रहीष्यति केचिदुक्ता अनन्तेषु भावभिक्षोर्गुणाः पुनः । भाव्यमाना अमी सम्यक् परमानन्दसंपदे ॥ 28 ॥ ॥ 29 // // 30 // . // 31 // // 32 // __ दीक्षाद्वात्रिंशिका ॥ 28 ॥ दीक्षा हि श्रेयसो दानादशिवक्षपणात्तथा । सा ज्ञानिनो नियोगेन ज्ञानिनिश्रावतोऽथवा एक: स्यादिह चक्षुष्मानन्यस्तदनुवृत्तिमान् । प्राप्नुतो युगपद्ग्रामं गन्तव्यं यदुभावपि - ॥ 1 ॥ ॥ 2 // 206 Page #216 -------------------------------------------------------------------------- ________________ // 3 // // 5 // // 7 // // 8 // यस्य क्रियासु सामर्थ्यं स्यात्सम्यग्गुरुरागतः । योग्यता तस्य दीक्षायामपि माषतुषाकृतेः . देया दीक्षास्य विधिना नामादिन्यासपूर्वकम् । हन्तानुपप्लवश्चायं संप्रदायानुसारतः नाम्नान्वर्थेन कीर्तिः स्यात् स्थापनारोग्यकारिणी । द्रव्येण च व्रतस्थैर्य भावः सत्पददीपन: इहादौ वचनक्षान्तिर्धर्मक्षान्तिरनन्तरम् । अनुष्ठानं च वचनानुष्ठानात् स्यादसंगतम् उपकारापकाराभ्यां विपाकाद्वचनात्तथा । धर्माच्च समये क्षान्तिः पञ्चधा हि प्रकीर्तिता प्रीतिभक्तिवचोऽसङ्गरनुष्ठानं चतुर्विधम् । आद्यद्वये क्षमास्तिस्रोऽन्तिमे द्वे चान्तिमद्वये । सूक्ष्माश्च विरलाश्चैवातिचारा वचनोदये । स्थूलाश्चैव घनाश्चैव तत: पूर्वममी पुनः ततो निरतिचारेण धर्मक्षान्त्यादिना किल । सर्वं संवत्सरादूर्ध्वं शुक्लमेवोपजायते मासादौ व्यन्तरादीनां तेजोलेश्याव्यतिकमः । पर्याये युज्यते चेत्थं गुणश्रेणिप्रवृद्धितः दिनानि पक्षा मासा वा गण्यन्ते शरदोऽपि च । नास्यां गुणाविघातस्य गण्यतेऽवसरः पुनः नैहिकार्थानुरागेण यस्यां पापविषव्ययः । वसन्तनृपचेष्टेव सा दीक्षानर्थकारिणी इन्द्रियाणां कषायाणां गृह्यते मुण्डनोत्तरम् । या शिरोमुण्डनव्यङ्ग्या तां सद्दीक्षां प्रचक्षते ॥ 9 ॥ ॥ 10 ॥ // 11 // // 12 // // 13 // // 14 // Page #217 -------------------------------------------------------------------------- ________________ // 15 // // 16 // // 17 // // . 18 // // 20 // विहाय पूर्वसंयोगमस्यामुपशमं व्रजन् । . मनाक्कायं प्रकर्षेण निश्चयेन च पीडयेत् वीराणां दुश्चरः पन्था एषोऽनागमगामिनाम् । आदानीयाभिधानानां भिन्दतां स्वसमुच्छ्यम् शरीरेणैव युध्यन्ते दीक्षापरिणतौ बुधाः । दुर्लभं वैरिणं प्राप्य व्यावृत्ता बाह्ययुद्धतः सर्वो यदर्थमारम्भः क्रियतेऽनन्तदुःखकृत् । सर्पलालनमङ्गस्य पालनं तस्य वैरिणः । शरीराद्यनुरागस्तु न गतो यस्य तत्त्वतः । / तेषामेकाकिभावोऽपि क्रोधादिनियतः स्मृतः नन्वेव तं विना साधोः कथं भिक्षाटनाद्यपि । न तस्य मोहजन्यत्वादसङ्गप्रतिपत्तितः ' ससङ्गप्रतिपत्तिर्हि ममता वासनात्मिका । असङ्गप्रतिपत्तिश्च मुक्तिवाञ्छानुरोधिनी अनादिकालानुगता महती सङ्गवासना । तत्त्वज्ञानानुगतया दीक्षयैव निरस्यते यः समः सर्वभूतेषु त्रसेषु स्थावरेषु च । अत एव च तस्यैव दीक्षा सामायिकात्मिका नारत्यानन्दयोरस्यामवकाशः कदाचन । प्रचारो भानुमत्यभ्रे न तमस्तारकत्विषोः शुद्धोपयोगरूपेयमित्थं च व्यवतिष्ठते । व्यवहारेऽपि नैवास्या व्युच्छेदो वासनात्मना फले न तुल्यकक्षत्वं शुभशुद्धोपयोगयोः । येषामन्त्यक्षणे तेषां शैलेश्यामेव विश्रमः . ॥ 21 ॥ ॥ 22 // // 23 // // 24 // // 25 // // 26 // 208 Page #218 -------------------------------------------------------------------------- ________________ // 27 // // 28 // = // 29 // अध्यात्मादिकयोगानां ध्यानेनोपक्षयो यदि । हन्त वृत्तिक्षयेण स्यात्तदा तस्याप्युपक्षयः व्यवहारेऽपि च ध्यानमक्षतप्रसरं सदा । मनोवाक्काययोगानां सुव्यापारस्य तत्त्वतः शुभं योगं प्रतीत्यास्यामनारम्भित्वमागमे । व्यवस्थितमितश्चांशात् स्वभावसमवस्थितिः व्युत्थानं व्यवहारश्चेन्न ध्यानाप्रतिबन्धतः । स्थितं ध्यानान्तरारम्भ एकध्यानान्तरं पुनः विचित्रत्वमनालोच्य बकुशत्वादिना श्रुतम् । दीक्षाशुद्धैकरूपेण वृथा भ्रान्तं दिगम्बरैः चित्रा क्रियात्मना चेयमेका सामायिकात्मना । . तस्मात् समुच्चयेनार्यैः परमानन्दकृन्मता ॥ 30 ॥ ॥ 31 // // 32 // = // 1 // = // 2 // विनयद्वात्रिंशिका ॥ 29 ॥ कर्मणां द्राग्विनयनाद्विनयो विदुषां मतः । . अपवर्गफलाढ्यस्य मूलं धर्मतरोरयम् ज्ञानदर्शनचारित्रतपोभिरुपचारतः । अयं च पञ्चधा भिन्नो दर्शितो मुनिपुङ्गवैः प्रतिरूपेण योगेन तथानाशातनात्मना । . . उपचारो द्विधा तत्रादिमो योगत्रयात्रिधा अभिग्रहासनत्यागावभ्युत्थानाञ्जलिग्रहौ । कृतिकर्म च शुश्रूषा गतिः पश्चाच्च संमुखम् कायिकोऽष्टविधश्चायं वाचिकश्च चतुर्विधः । हितं मितं चापरुषं ब्रुवतोऽनुविचिन्त्य च 209 = ॥ 3 ॥ = // 4 // = Page #219 -------------------------------------------------------------------------- ________________ मानसश्च द्विधा शुद्धप्रवृत्त्याऽसन्निरोधतः । . छद्मस्थानामयं प्रायः सकलोऽन्यानुवृत्तितः अर्हत्सिद्धकुलाचार्योपाध्यायस्थविरेषु च । गणसङ्घक्रियाधर्मज्ञानज्ञानिगणिष्वपि ॥ 7 ॥ अनाशातनया भक्त्या बहुमानेन वर्णनात् । द्विपञ्चाशद्विधः प्रोक्तो द्वितीयश्चउपचारिकः ... ॥ 8 ॥ एकस्याशातनाप्यत्र सर्वेषामेव तत्त्वतः । अन्योऽन्यमनुविद्धा हि तेषु ज्ञानादयो गुणाः ॥ 9 ॥ नूनमल्पश्रुतस्यापि गुरोराचारशालिनः । / हीलना भस्मसात्कुर्याद् गुणं वह्निरिवेन्धनम् ॥ 10 ॥ शक्त्यग्रज्वलनव्यालसिंहक्रोधातिशायिनी । अनन्तदुःखजननी कीर्तिता गुरुहीलना ॥ 11 ॥ पठेद्यस्यान्तिके धर्मपदान्यस्यापि सन्ततम् । कायवाङ्मनसां शुद्ध्या कुर्याद्विनयमुत्तमम् पर्यायेण विहीनोऽपि शुद्धज्ञानगुणाधिकः । ज्ञानप्रदानसामर्थ्यादतो रत्नाधिकः स्मृतः शिल्पार्थमपि सेवन्ते शिल्पाचार्यं जनाः किल । / धर्माचार्यस्य धर्मार्थं किं पुनस्तदतिक्रमः ॥ 14 ॥ ज्ञानार्थं विनयं प्राहुरपि प्रकटसेविनः । अत एवापवादेनान्यथा शास्त्रार्थबाधनम् ॥ 15 ॥ न चैवमस्य भावत्वाद् द्रव्यत्वोक्तिविरुध्यते । सद्भावकारणत्वोक्तेर्भावस्याप्यागमाख्यया ॥ 16 ॥ विनयेन विना न स्याज्जिनप्रवचनोन्नतिः । पय:सेकं विना किं वा वर्धते भुवि पादपः ॥ 17 ॥ 210 Page #220 -------------------------------------------------------------------------- ________________ // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // = विनयं ग्राह्यमाणो यो मृदूपायेन कुप्यति । उत्तमां श्रियमायान्तीं दण्डेनापनयत्यसौ त्रैलोक्येऽपि विनीतानां दृश्यते सुखमङ्गिनाम् । त्रैलोक्येऽप्यविनीतानां दृश्यतेऽसुखमङ्गिनाम् ज्ञानादिविनयेनैव पूज्यत्वाप्तिः श्रुतोदिता । गुरुत्वं हि गुणापेक्षं न स्वेच्छामनुधावति विनये च श्रुते चैव तपस्याचार एव च । चतुर्विधः समाधिस्तु दर्शितो मुनिपुङ्गवैः शुश्रूषति विनीतः सन् सम्यगेवावबुध्यते । यथावत् कुरुते चार्थं मदेन च न माद्यति श्रुतमेकाग्रता वा मे भवितात्मानमेव वा । . स्थापयिष्यामि धर्मेऽन्यं वेत्यध्येति सदागमम् कुर्यात्तपस्तथाचारं नैहिकामुष्मिकाशया । . कीर्त्याद्यर्थं च नो किं तु निष्कामो निर्जराकृते इत्थं समाहिते स्वान्ते विनयस्य फलं भवेत् । स्पर्शाख्यं स हि तत्त्वाप्तिर्बोधमात्रं परः पुनः अक्षेपफलद: स्पर्शस्तन्मयीभावतो मतः । यथा सिद्धरसस्पर्शस्ताने सर्वानुवेधतः । / इत्थं च विनयो मुख्य- सर्वानुगमशक्तितः । मिष्टान्नेष्विव सर्वेषु निपतन्निक्षुजो रसः दोषाः किल तमांसीव क्षीयन्ते विनयेन च । प्रसृतेनांशुजालेन चण्डमार्तण्डमण्डलात् श्रुतस्याप्यतिदोषाय ग्रहणं विनयं विना । यथा महानिधानस्य विना साधनसन्निधिम् ॥ 24 ॥ ॥ 25 // // 26 // // 27 // // 28 // = // 29 // . 211 Page #221 -------------------------------------------------------------------------- ________________ // 30 // विनयस्य प्रधानत्वद्योतनायैव प्र्स्स्दि। . . तीर्थं तीर्थपतिर्नत्वा कृतार्थोऽपि कथां जगौ छिद्यते विनयो यैस्तु शुद्धोञ्छादिपरैरपि । तैरप्यग्रेसरीभूय मोक्षमार्गो विलुप्यते नियुङ्क्ते यो यथास्थानमेनं तस्य तु सन्निधौ । / स्वयंवराः समायान्ति परमानन्दसंपदः ॥ 32 ॥ केवलिभुक्तिव्यवस्थापनद्वात्रिंशिका ॥ 30 ॥ सर्वथा दोषविगमात् कृतकृत्यतया तथा । आहारसंज्ञाविरहादनन्तसुखसंगतेः ॥ 1 ॥ दग्धरज्जुसमत्वाच्च वेदनीयस्य कर्मणः । अक्षोद्भवतया देहगतयोः सुखदुःखयोः ॥ 2 ॥ मोहात्परप्रवृत्तेश्च सातवेद्यानुदीरणात् । / प्रमादजननादुच्चैराहारकथयापि च ॥ 3 ॥ भुक्त्या निद्रादिकोत्पत्तेस्तथा ध्यानतपोव्ययात् । परमौदारिकाङ्गस्य स्थास्तुत्वात्त विनापि च परोपकारहानेश्च पुरीषादिजुगुप्सया । व्याध्युत्पत्तेश्च भगवान् भुङ्क्ते नेति दिगम्बराः (पञ्चभिः कुलकम्) ॥ 5 ॥ सिद्धान्तश्चायमधुना लेशेनास्माभिरुच्यते । दिगम्बरमतव्यालपलायनकलागुरुः ॥ 6 ॥ हन्ताज्ञानादिका दोषा घातिकर्मोदयोद्भवाः । तदभावेऽपि किं न स्याद्वेदनीयोद्भवा क्षुधा ॥ 7 ॥ अव्याबाधविघाताच्चेत्सा दोष इति ते मतम् । नरत्वमपि दोषः स्यात्तदा सिद्धत्वदूषणात् ॥ 8 ॥ 212 Page #222 -------------------------------------------------------------------------- ________________ // 9 // // 10 // // 11 // // 12 // // 13 // // 14 // घातिकर्मक्षयादेवाक्षता च कृतकृत्यता । तदभावेऽपि नो बाधा भवोपग्राहिकर्मभिः आहारसंज्ञा चाहारतृष्णाख्या न मुनेरपि । किं पुनस्तदभावेन स्वामिनो मुक्तिबाधनम् अनन्त च सुखं भर्तुर्ज्ञानादिगुणसंगतम् । क्षुधादयो न बाधन्ते पूर्णं त्वस्ति महोदये दग्धरज्जुसमत्वं च वेदनीयस्य कर्मणः । वदन्तो नैव जानन्ति सिद्धान्तार्थव्यवस्थितिम् पुण्यप्रकृतितीव्रत्वादसाताद्यनुपक्षयात् । स्थितिशेषाद्यपेक्षं वा तद्वचो व्यवतिष्ठते इन्द्रियोद्भवताध्रौव्यं बाह्ययोः सुखदुःखयोः । चित्रं पुनः श्रुतं हेतुः कर्माध्यात्मिकयोस्तयोः । आहारादिप्रवृत्तिश्च मोहजन्या यदीष्यते । देशनादिप्रवृत्त्यापि भवितव्यं तदा तथा यत्नं विना निसर्गाच्चेद्देशनादिकमिष्यते । . भुक्त्यादिकं तथैव स्यादृष्टबाधा समोभयोः भुक्त्या या सातवेद्यस्योदीरणापाद्यते त्वया । सापि देशनयाऽसातवेद्यस्यैतां तवाक्षिपेत् उदीरणाख्यं करणं प्रमादव्यङ्ग्यमत्र यत् । तस्य तत्त्वमजानानः खिद्यसे स्थूलया धिया आहारकथया हन्त प्रमादः प्रतिबन्धतः । तंदभावे. च नो भुक्त्या श्रूयते सुमुनेरपि निद्रा नोत्पाद्यते भुक्त्या दर्शनावरणं विना । उत्पाद्यते न दण्डेन घटो मृत्पिण्डमन्तरा ॥ 15 ॥ ॥ 16 // // 17 // // 18 // // 19 // // 20 // . 213 Page #223 -------------------------------------------------------------------------- ________________ // 21 // // 22 // // 24 // // 25 // = // 26 // = रासनं च मतिज्ञानमाहारेण भवेद्यदि । घ्राणीयं स्यात्तदा पुष्पं घ्राणतर्पणयोगतः . . ईर्यापथप्रसङ्गश्च समोऽत्र गमनादिना । अक्षते ध्यानतपसी स्वकालासंभवे पुनः परमौदारिकं चाङ्गं भिन्नं चेत्तत्र का प्रमा । औदारिकादभिन्नं चेद्विना भुक्तिं न तिष्ठति भुक्त्याद्यदृष्टं संबन्धमदृष्टं स्थापकं तनोः । तत्त्यागे दृष्टबाधा त्वत्पक्षभक्षणराक्षसी , प्रतिकूलानिवर्त्यत्वात्तत्तनुत्वं च नोचितम् । दोषजन्मतनुत्वं च निर्दोषे नोपपद्यते परोपकारहानिश्च नियतावसरस्य न । पुरीषादिजुगुप्सा च निर्मोहस्य न विद्यते ततोऽन्येषां जुगुप्सा चेत्सुरासुरनृपर्षदि । नाग्र्येऽपि न कथं तस्यातिशयश्चोभयोः समः . स्वतो हितमिताहाराद्वयाध्युत्पत्तिश्च कापि न । . ततो भगवतो भुक्तौ पश्यामो नैव बाधकम् तथापि ये न तुष्यन्ति भगवद्भुक्तिलज्जया । सदाशिवं भजन्तां ते नृदेहादपि लज्जया दोषं वृथा पृथक्कृत्य भवोपग्राहिकर्मजम् । बध्नन्ति पातकान्याप्तं दूषयन्तः कदाग्रहात् कलकैः कल्पितैर्दुष्टैः स्वामी नो नैव दूष्यते । चौराद्युत्क्षिप्तधूलीभिः स्पृश्यते नैव भानुमान् परमानन्दितैरित्थं दिगम्बरविनिग्रहात् । प्राप्तं सिताम्बरैः शोभा जैनं जयति शासनम् ॥ 27 ॥ ॥ 28 // // 29 // // 30 // // 31 // // 32 // 214 Page #224 -------------------------------------------------------------------------- ________________ . s // 4 // m मुक्तिद्वात्रिंशिका ॥ 31 ॥ दुःखध्वंस: परो मुक्तिर्मानं दुःखत्वमत्र च । आत्मकालान्यगध्वंसप्रतियोगिन्यवृत्तिमत् ॥ 1 ॥ सत्कार्यमात्रवृत्तित्वात् प्रागभावोऽसुखस्य यः । तदनाधारगध्वंसप्रतियोगिनि वृत्तिमत् ॥ 2 ॥ दीपत्ववदिति प्राहुस्तार्किकास्तदसंगतम् । बाधावृत्तिविशेषेष्टावन्यथार्थान्तराव्ययात् ॥ 3 ॥ विपक्षबाधकाभावादनभिप्रेतसिद्धितः । अन्तरैतदयोग्यत्वाशङ्का योगापहेति चेत् नैवं शमादिसंपत्त्या स्वयोग्यत्वविनिश्चयात् । न चान्योऽन्याश्रयस्तस्याः संभवात् पूर्वसेवया । शमाद्युपहिता हन्त योग्यतैव विभिद्यते । तदवच्छेदकत्वेन संकोचस्तेन तस्य न संसारित्वेन गुरुणा शमादौ च न हेतुता । भव्यत्वेनैव किं त्वेषेत्येतदन्यत्र दर्शितम् परमात्मनि जीवात्मलयः सेति त्रिदण्डिनः । लयो लिङ्गव्ययोऽत्रेष्टो जीवनाशश्च नेष्यते ॥ 8 ॥ बौद्धास्त्वालयविज्ञानसन्ततिः सेत्यकीर्तयन् । विनान्वयिनमाधारं तेषामेषा कदर्थना . ॥ 9 ॥ विवर्तमानज्ञेयार्थापेक्षायां सति चाश्रये । अस्यां विजयतेऽस्माकं पर्यायनयदेशना ॥ 10 ॥ स्वातन्त्र्यं मुक्तिरित्यन्ये प्रभुता तन्मदः क्षयी । अथ कर्मनिर्वृत्तिश्चेत् सिद्धान्तोऽस्माकमेव सः ॥ 11 ॥ m m m m 215 Page #225 -------------------------------------------------------------------------- ________________ पुंसः स्वरूपावस्थानं सेति सांख्याः प्रचक्षते । / तेषामेतदसाध्यत्वं वज्रलेपोऽस्ति दूषणम् ॥ 12 ॥ पूर्वचित्तनिवृत्तिः साग्रिमानुत्पादसंगता । इत्यन्ये श्रयते तेषामनुत्पादो न साध्यताम् ॥ 13 ॥ सात्महानमिति प्राह चार्वाकस्तत्तु पाप्मने । तस्य हातुमशक्यत्वात्तदनुद्देशतस्तथा । ॥ 14 ॥ . नित्योत्कृष्टसुखव्यक्तिरिति तौतातिता जगुः । / नित्यत्वं चेदनन्तत्वमत्र तत्संमतं हि न: ॥ 15 ॥ अथानादित्वमेतच्चेत्तथाप्येष नयोऽस्तु नः । सर्वथोपगमे च स्यात्सर्वदा तदुपस्थितिः ॥ 16 ॥ वेदान्तिनस्त्वविद्यायां निवृत्तायां विविक्तता । सेत्याह सापि नो तेषामसाध्यत्वादवस्थितेः ॥ 17 ॥ कृत्स्नकर्मक्षयो मुक्तिरित्येष तु विपश्चिताम् । स्याद्वादामृतपानस्योद्गारः स्फारनयाश्रयः ॥ 18 ॥ ऋजुसूत्रादिभिर्ज्ञानसुखादिकपरम्परा । / व्यङ्ग्यमावरणोच्छित्त्या सङ्ग्रहेणेष्यते सुखम् क्षयः प्रयत्नसाध्यस्तु व्यवहारेण कर्मणाम् । न चैवमपुमर्थत्वं द्वेषयोनिप्रवृत्तितः - ॥ 20 ॥ दुःखद्वेषे हि तद्धेतून् द्वेष्टि प्राणी नियोगतः । जायतेऽस्य प्रवृत्तिश्च ततस्तन्नाशहेतुषु . ॥ 21 ॥ अन्यत्राप्यसुखं मा भून्माङोऽर्थेऽत्रान्वयः स्थितः । . दुःखस्यैवं समाश्रित्य स्वहेतुप्रतियोगिताम् ॥ 22 ॥ स्वतोऽपुमर्थताप्येवमिति चेत् कर्मणामपि । शक्त्या चेन्मुख्यदुःखत्वं स्याद्वादे किं नु बाध्यताम् । ॥ 23 ॥ 216 Page #226 -------------------------------------------------------------------------- ________________ // 24 // // 25 // // 26 // // 27 // स्वतः प्रवृत्तिसाम्राज्यं किं चाखण्डसुखेच्छया । निराबाधं च वैराग्यमसङ्गे तदुपक्षयात् समानायव्ययत्वे च वृथा मुक्तौ परिश्रमः । गुणहानेरनिष्टत्वात्ततः सुष्ठूच्यते ह्यदः दुःखाभावोऽपि नावेद्यः पुरुषार्थतयेष्यते । न हि मूर्छाद्यवस्थार्थं प्रवृत्तो दृश्यते सुधी: एतेनैतदपास्तं हि पुमर्थत्वेऽप्रयोजकम् । तज्ज्ञानं दुःखनाशश्च वर्तमानोऽनुभूयते गुणहानेरनिष्टत्वं वैराग्यान्नाथ वेद्यते । इच्छाद्वेषौ विना नैवं प्रवृत्तिः सुखदुःखयोः अशरीरं वा वसन्तमित्यादिश्रुतितः पुनः । सिद्धो हन्त्युभयाभावो नैकसत्तां यतः स्मृतम् सुखमात्यन्तिकं यत्र बुद्धिग्राह्यमतीन्द्रियम् । . तं वै मोक्षं विजानीयादुष्प्रापमकृतात्मभिः. उपचारोऽत्र नाबाधात् साक्षिणी चात्र दृश्यते । . नित्यं विज्ञानमानन्दं ब्रह्मेत्यप्यपरा श्रुतिः परमानं दलयतां परमानं दयावताम् । परमानन्दपीनाः स्मः परमानन्दचर्चया ॥ 28 ॥ ॥ 30 // // 31 // // 32 // . सज्जनस्तुतिद्वात्रिंशिका ॥ 32 ॥ नाम सज्जन इति त्रिवर्णकं, कर्णकोटरकुटुम्बि चेद्भवेत् । नोल्लसन्ति विषशक्तयस्तदा, दिव्यमन्त्रनिहताः खलोक्तयः ॥ 1 ॥ स्याबेली बलमिह प्रदर्शयेत्, सज्जनेषु यदि सत्सु दुर्जनः । किं बलं नु तमसोऽपि वर्ण्यते, यद्भवेदसति भानुमालिनि ॥ 2 ॥ 217 Page #227 -------------------------------------------------------------------------- ________________ दुर्जनस्य रसना सनातनी, सङ्गति न परुषस्य मुन्य्च्ति। सज्जनस्य तु सुधातिशायिनः, कोमलस्य वचनस्य केवलम् ॥ 3 ॥ या द्विजिह्वदलना घनादराद्यात्मनीह पुरुस्सोत्त्म्स्थितिः। याप्यनन्तगतिरेतयेष्यते, सज्जनस्य गरुडानुकारिता ॥ 4 ॥ सज्जनस्य विदुषां गुणग्रहे, दूषणे निविशते खलस्य धीः । चक्रवाकदृगहर्पतेर्युतौ, घूकदृक् तमसि सङ्गमङ्गति ॥ 5 ॥ दुर्जनैरिह सतामुपक्रिया, त्द्व्चोविज्य्कीर्तिस्ण्भ्वात्। व्यातनोति जिततापविप्लवां, वह्निरेव हि सुवर्णशुद्धताम् ॥ 6 ॥ याकलङ्किवसतेन सक्षया, या कदापि न भुज्ञ्ग्ग्स्न्ग्ग्ता। . गोत्रभित्सदसि या न सा सतां, वाचि काचिदतिरिच्यते सुधा ॥ 7 ॥ दुर्जनोद्यमतपतपूर्तिजात्तापतः श्रुतलता क्षयं व्रजेत् । नो भवेद्यदि गुणाम्बुवर्षिणी, तत्र सज्जनकुंपा तपात्ययः (या) ॥ 8 ॥ तन्यते सुकविकीर्ति वारिधौ दुर्जनेन वडवानलव्यथा । सज्जनेन तु शशाङ्ककौमुदी सङ्गरङ्गवदहो महोत्सवः ॥ 9 ॥ यद्यनुग्रहपरं सतां मनो दुर्जनात् किमपि नो भयं त्दा। सिंह एव तरसा वशीकृते किं भयं भुवि श्रृगालबालकात् ॥ 10 ॥ खेदमेव तनुते जडात्मनां सज्जनस्य तु मुदं कवेः कृतिः । स्मेरता कुवलयेऽपीडन('बुजे व्यथा)चन्द्रभासि भवतीति हि स्थितिः ॥ 11 ॥ न त्यजन्ति कवयः श्रुतश्रमं संमुदैव खलपीडनादपि । स्वोचिताचरणबद्धवृत्तयः साधवः शमदमक्रियामिव ॥ 12 ॥ नव्यतन्त्ररचनं सतां रतेस्त्यज्यते न खलखेदतो बुधैः। . नैव भारभयतो विमुच्यते शीतरक्षणपटीयसी पटी ॥ 13 ॥ आगमे सति नवः श्रमो मदान्न स्थितेरिति खलेन दूष्यते । नौरिवेह जलधौ प्रवेशकृत् सोऽयमित्यथ सतां सदुत्तरम् ॥ 14 ॥ 218 Page #228 -------------------------------------------------------------------------- ________________ पूर्वपूर्वतनसूरिहीलना नो तथापि निहतेति दुर्ज्ञ्ः॥ तातवागनुविधांयिबालवन्नेयमित्यथ सतां सुभाषितम् ॥ 15 ॥ किं तथापि पलिमन्थमन्थरैरत्र साध्यमिति दुर्जनोदिते । स्वान्ययोरुपकृतिर्नवा मतिश्चेति सज्जननयोक्तिरर्गला ॥ 16 ॥ सप्रसङ्गमिदमाद्यविशिकोपक्रमे मतिमतोपवा(पा)दितम् । चारुतां व्रजति सज्जनस्थिति क्षतासु नियतं खलोक्तिषु ॥ 17 ॥ न्यायतन्त्रशतपत्रभानवे लोकलोचनसुधाञ्चनत्विषे । पापशैलशतकोटिमूर्तये सज्जनाय सततं नमोनमः ॥ 18 ॥ भूषिते बहुगुणे तपागणे श्रीयुतैविजयदेवसूरिभिः । भूरिसूरितिलकैरपि श्रिया पूरितैर्विजयसिंहसूरिभिः ॥ 19 ॥ धाम भास्वदधिकं निरामयं रामणीयकमपि प्रसृत्वरम् । नाम कामकलशातिशायिनामिष्टपूर्तिषु यदीयमञ्चति ॥ 20 ॥ यैरुपेत्य विदुषां सतीर्थ्यतां स्फीतजीतविजयाभिधावताम् । धर्मकर्म विदधे जयन्ति ते श्रीनयादिविजयाभिधा बुधाः ॥ 21 ॥ उद्यतैरहमपि प्रसद्य तैस्तर्कतन्त्रमधिकाशि पात्थित्ः। एष तेषु धुरि लेख्यतां ययौ सद्गुणस्तु जगतां सतामपि ॥ 22 ॥ येषु येषु तदनुस्मृतिर्भवेत्तेषु धावति च दर्शनेषु धीः । यत्र यत्र मरुदेति लभ्यते तत्र तत्र खलु पुष्पसौरभम् ॥ 23 ॥ तद्गुणैर्मुकुलितं रखे: करैः शास्त्रपद्ममिह म्न्म्नोह्दात्। उल्लसन्नयर्परागसङ्गतं सेव्यते सुजनषट्पदव्रजैः ॥ 24 ॥ निर्गुणो बहुगुणैर्विराजितांस्तान् गुरूनुपकरोमि कैर्गुन्नैः। वारिदस्य ददतो हि जीवनं किं ददातु बत चातकार्भकः ॥ 25 ॥ प्रस्तुतश्रमसमर्थितैर्नयैर्योग्यदानफलितैस्तु tdyshH। यत्प्रसर्पति सतामनुग्रहादेतदेव मम चेतसो मुदे ॥ 26 ॥ ..... 210 Page #229 -------------------------------------------------------------------------- ________________ आसते जगति सज्जनाः शतं तैरुपैमि नु समं क्म्न्य्ज्सा। किं न सन्ति गिरयः परःशता मेरुरेव तु बिभर्तु मेदिनीम् ॥ 27 ॥ तत्पदाम्बुरुहषट्पदः स च ग्रन्थमेनमपि mugdhdhiiy'dhaam| यस्य भाग्यनिलयोऽजनि श्रियां सद्म पद्मविजयः सहोदरः ॥ 28 ॥ मत्त एव मृदुबुद्धयश्च ये तेष्वतोऽप्युपकृतिश्च भाविनी। किं च बालवचनानुभाषणानुस्मृतिः परमबोधशालिनाम् ॥ 29 / / अत्र पद्यमपि पाङ्क्तिकं क्वचिद्वर्तते च परिवर्तितं क्व्चित्। स्वान्ययोः स्मरणमात्रमुद्दिशंस्तत्र नैष तु जनोऽपराध्यति ॥ 30 ॥ ख्यातिमेष्यति परामयं पुनः सज्जनैरनुगृहीत एंव c। . किं न शंकरशिरोनिवासतो निम्नगा सुविदिता सुरापगा ॥ 31 ॥ यत्र स्याद्वादविद्या परमततिमिरध्वान्तसूर्यांशुधारा निस्ताराज्जन्मसिन्धोः शिवपदपदवी प्राणिनो यान्ति यस्मात् । अस्माकं किं च यस्माद्भवति शमरसैनित्यमाकण्ठतृप्ति जैनेन्द्रं शासनं तद्विलसति परमानन्दकन्दाम्बुवाहः .. ॥ 32 ॥ 220 Page #230 -------------------------------------------------------------------------- ________________ // समाधिसाम्यद्वात्रिंशिका ॥ समुद्धतं पारगतागमाब्धेः, समाधिपीयूषमिदं निशम्य । महाशयाः ! पीतमनादिकालात्कषाय-हालाहलमुद्वमन्तु ॥ 1 ॥ विना समाधि परिशीलितेन, क्रियाकलापेन न कर्मभङ्गः । शक्तिं विना किं समुपाश्रितेन, दुर्गेण राज्ञां द्विषतां जयः स्यात् ॥ 2 ॥ अन्तः समाधेः सुखमाकलय्य, बाह्ये सुखे नो रतिमेति योगी । अटेदटव्यां क इवार्थलुब्धो, गृहे समुत्सर्पति कल्पवृक्षे ॥ 3 ॥ इतस्ततो भ्राम्यति चित्तपक्षी, वितत्य यो रत्यरती स्वपक्षौ । स्वच्छन्दता-वारणहेतुरस्य, समाधिसत्पञ्जरयन्त्रणैव ॥ 4 ॥ असह्यया वेदनयाऽपि धीरा, रुजन्ति नात्यन्तसमाधिशुद्धाः । / कल्पान्त कालाग्निमहार्चिषाऽपि, नैव द्रवीभावमुपैति मेरुः ॥ 5 ॥ ज्ञानी तपस्वी परमक्रियावान्, सम्यक्त्ववानप्युपशान्तिशून्यः । प्राप्नोति तं नैव गुणं कदापि, समाहितात्मा लभते शमी यत् 6 नूनं परोक्षं सुखसद्मसौख्यं, मोक्षस्य चात्यन्तपरोक्षमेव । प्रत्यक्षमेकं समतासुखं तु, समाधिसिद्धानुभवोदयानाम् ॥ 7 ॥ प्राणप्रियप्रेमसुखं न भोगास्वादं विना वेत्ति यथा कुमारी । समाधियोगानुभवं विनैव, न वेत्ति लोकः शमशर्म साधोः ॥ 8 ॥ न दोषदर्शिष्वपि रोषपोषो, गुणस्तुतावप्यवलिप्तता नो । न दम्भसंरम्भविधेर्लवोऽपि, न लोभसंक्षोभजविप्लवोऽपि ॥ 9 ॥ लाभेऽप्यलाभेऽपि सुखे च दुःखें, ये जीवितव्ये मरणे च तुल्याः । रत्याप्यरत्यापि निरस्तभावाः, समाधिसिद्धा मुनयस्त एव ॥ 10 ॥ उग्रे विहारे च सुदुष्करायां, भिक्षाविशुद्धौ च तपस्यसोः । समाधिलाभ-व्यवसायहेतोः, क्व वैमनस्यं मुनिपुन्ग्ग्वानाम्॥ 11 ॥ 221 Page #231 -------------------------------------------------------------------------- ________________ इष्टप्रणाशेऽप्यनभीष्टलाभे, नित्यस्वभावं नियतिञ्च जानन् । सन्तापमन्तर्न समाधिवृष्टिविध्यातशोकाग्निरुपैति साधुः ॥ 12 ॥ भीरुर्यथा प्रागपि युद्धकालाद्, गवेषयत्यद्रि-लता-वनादि । क्लीबास्तथाऽध्यात्मविषादभावा समाहिताच्छन्नपदेक्षिणः स्युः 13 / / रणाङ्गणे शूरपरम्परास्तु, पश्यन्ति पृष्ठं नहि मृत्युभीताः । समाहिताः प्रव्रजितास्तथैव, वाञ्छन्ति नोत्प्रव्रजितुं कदाचित् : 14 . न मूत्रविष्ठापिटरीषु रागं, बध्नन्ति कान्तासु समाधिशान्ताः । अनङ्गकीटालयतत्प्रसङ्गमब्रह्मदौर्गन्ध्यभयास्त्यजन्ति ॥ 15 ॥ रम्यं सुखं यद्विषयोपनीतं, नरेन्द्रचकित्रिदशाधिपानाम् । समाहितास्तज्ज्वलदिन्द्रियाग्नि-ज्वालाघृताहुत्युपमं विदन्ति ॥ 16 ॥ स्त्रैणे तृणे ग्राणि च काञ्चने चं, भवे च मोक्षे समतां श्रयन्तः । [तां निवृत्ति काञ्चन वक्ष्यमाणां], समाधिभाजः सुखिता भवन्ति जना मुदं यान्ति समाधिसाम्य-जुषां मुनीनां सुखमेव दृष्ट्वा । .. चन्द्रेक्षणादेव चकोरबालाः, पीतामृतोद्गारपरा भवन्ति ॥ 18 ॥ अपेक्षिताऽन्तःप्रतिपक्षपक्षं, कर्माणि बद्धान्यपि कर्मलक्षैः । प्रभा तमांसीव रवेः क्षणेन, समाधि-सिद्धा समता क्षिणोति 19 संसारिणो नैव निजं स्वरूपं, पश्यन्ति मोहावृतबोधनेत्राः । / समाधिसिद्धा समतैव तेषां, दिव्यौषधं दोषहरं प्रसिद्धम् ॥ 20 ॥ बबन्ध पापं नरकेषु वेद्यं, प्रसन्नचन्द्रो मनसा' प्रशान्तः । तत्कालमेव प्रशमे तु लब्धे, समाधिभृत् केवलमाससाद ॥ 21 ॥ षट्खण्डसाम्राज्यभुजोऽपि वश्या, यत्केवलश्रीर्भरतस्य जज्ञे । न याति पारं वचसोऽनुपाधिसमाधिसाम्यस्य विजृम्भितं तत् 22 अप्राप्तधर्माऽपि पुरादिमाईन्माता शिवं यद्भगवत्यवाप । समाधिसिद्धा समतैव हेतुस्तत्रापि बाह्यस्तु न कोऽपि योगः 23 222 Page #232 -------------------------------------------------------------------------- ________________ स्त्रीभ्रूणगोब्राह्मणघातजातपापादध:पातकृताऽऽभिमुख्याः । दृढप्रहारिप्रमुखाः समाधिसाम्यावलम्बाः पदमुच्चमापुः ॥ 24 ॥ निरञ्जनाः शङ्खवदाश्रयन्तोऽस्खलद्गतित्वं भुवि जीववच्च । वियद्वदालम्बनविप्रमुक्ताः, समीरवच्च प्रतिबन्धशून्याः ॥ 25 ॥ शरत्सरोनीरविशुद्धचित्ता, लेपोज्झिताः पुष्करपत्रवच्च । गुप्तेन्द्रियाः कूमवदेकभावमुपागताः खड्गिविषाणवच्च ॥ 26 ॥ सदा विहङ्गा इव विप्रमुक्ता, भारण्डपक्षीन्द्रवदप्रमत्ताः । शौण्डीर्यभाजो गजवच्च जातस्थामप्रकर्षा वृषभा इवोच्चैः॥ 27 ॥ . दुर्द्धर्षतां सिंहवदब्धिवच्च, गम्भीरतां मन्दरवत् स्थिरत्वम् । प्राप्ताः सितांशूज्ज्वलसौम्यलेश्याः, सूर्या इवात्यद्भुतदीप्तिमन्तः 28 सुजातरूपास्तपनीयवच्च, भारक्षमा एव वसुन्धरावत् । ज्वलत्त्विषो वह्निवदुल्लसन्ति, समाधिसाम्योपगता मुनीन्द्राः॥ 29 ॥ गजाश्च-सिंहा गरुडाश्च नागा, व्याघ्राश्च गावश्च सुरासुराश्च । तिष्ठन्ति पार्वे मिलिताः समाधिसाम्यस्पृशामुज्झितनित्यवैराः ॥ 30 ॥ समाधिसाम्यक्रमतो हि योगक्रियाफलावञ्चकलाभभाजः । / आसादितात्यद्भुतयोगदृष्टि-स्फुरच्चिदानन्दसमृद्धयः स्युः ॥ 31 ॥ यो यो भावो जनयति मुदं वीक्ष्यमाणोऽतिरम्यो, * बाह्यस्तं तं घटयति सुधीरन्तरङ्गोपमानैः । . मग्नस्येत्थं परमसमता-क्षीरसिन्धौ यतीन्दोः, कण्ठाऽऽश्लेषं प्रणयति महोत्कण्ठया द्राग् यशःश्रीः ॥ 32 ॥ 23 Page #233 -------------------------------------------------------------------------- ________________ // 2 // // 3 // ||ज्ञ्यान्सार्ः ॥ __ 1 पूर्णताऽष्टकम् ऐन्द्र श्रीसुखमग्नेन, लीलालग्नमिवाखिलम् । सच्चिदानन्दपूर्णेन, पूर्णं जगदवेक्ष्यते पूर्णता या परोपाधेः, सा याचितकमण्डनम् । या तु स्वाभाविकी सैव, जात्यरत्नविभानिभा अवास्तवी विकल्पैः स्यात, पूर्णताऽब्धेरिवोर्मिभिः । पूर्णानन्दस्तु भगवान्, स्तिमितोदधिसन्निभः जागर्ति ज्ञानदृष्टिश्चेत्, तृष्णाकृष्णाहिजाङ्गुली । पूर्णानन्दस्य तत्किं स्याद्, दैन्यवृश्चिकवेदना पूर्यन्ते येन कृपणा-स्तदुपेक्षैव पूर्णता । . पूर्णानन्दसुधास्निग्धा, दृष्टिरेषा मनीषिणाम् अपूर्णः पूर्णतामेति, पूर्यमाणस्तु हीयते । पूर्णानन्दस्वभावोऽयं, जगदद्भुतदायकः परस्वत्वकृतोन्माथा, भूनाथा न्यूनतेक्षिणः । / स्वस्वत्वसुखपूर्णस्य, न्यूनता न हरेरपि कृष्णे पक्षे परिक्षीणे, शुक्ले च समुदञ्चति । द्योतन्ते सकलाध्यक्षाः, पूर्णानन्दविधोः कलाः ॥ 4 ॥ ॥ 5 ॥ // 6 // // 7 // 2 मग्नताऽष्टकम् प्रत्याहृत्येन्द्रियव्यूह, समाधाय मनो निजम् । दधच्चिन्मात्रविश्रान्ति, मग्न इत्यभिधीयते यस्य ज्ञानसुधासिन्धौ, परब्रह्मणि म्ग्न्ता। विषयान्तरसञ्चार-स्तस्य हालाहलोपमः 224 __ ॥ 2 ॥ Page #234 -------------------------------------------------------------------------- ________________ // 3 // // 7 // // 8 // स्वभावसुखमग्नस्य, जगत्तत्त्वावलोकिनः । कर्तृत्वं नान्यभावानां, साक्षित्वमवशिष्यते । परब्रह्मणि मग्नस्य, लथा पौद्गलिकी कथा । क्वामी चामीकरोन्मादाः, स्फारा दारादरा क्व च ॥ 4 ॥ तेजोलेश्याविवृद्धिर्या, साधोः पर्यायवृद्धितः । भाषिता भगवत्यादौ, सेत्थम्भूतस्य युज्यते - ॥ 5 ॥ ज्ञानमग्नस्य यच्छर्म, तद्वक्तुं नैव शक्यते । नोपमेदं प्रियाश्लेषै- पि तच्चन्दनद्रवैः ॥ 6 ॥ शमशैत्यपुषो यस्य, विप्रुषोऽपि महाकथा । किं स्तुमो ज्ञानपीयूषे, तत्र सर्वाङ्गमग्नताम् यस्य दृष्टिः कृपावृष्टि गिरः शमसुधाकिरः । . तस्मै नमः शुभज्ञान-ध्यानमग्नाय योगिने 3 स्थिरताऽष्टकम् वत्स ! किं चञ्चलस्वान्तो, भ्रान्त्वा भ्रान्त्वा विषीदसि । निधि स्वसन्निधावेव, स्थिरता दर्शयिष्यति ज्ञानदुग्धं विनश्येत, लोभविक्षोभकूर्चकैः । अम्लद्रव्यादिवाऽस्थैर्या-दिनि मत्वा स्थिरो भव ॥ 2 ॥ अस्थिरे हृदये चित्रा, वाङ्नेत्राऽऽकारगोपना । / पुंश्चल्या इव कल्याण-कारिणी न प्रकीर्तिता ॥ 3 ॥ अन्तर्गतं. महाशल्य-मस्थैर्यं यदि नोद्धृतम् । कियौषधस्य को दोष-स्तदा गुणमयच्छतः ॥ 4 ॥ स्थिरता वाङ्मन:कायै-र्येषामङ्गाङ्गितां गता । योगिनः समशीलास्ते, ग्रामेऽरण्ये दिवा निशि .. 225 Page #235 -------------------------------------------------------------------------- ________________ // 7 // . // 8 // // 2 // स्थैर्यरत्नप्रदीपश्चे-द्दीप्रः सङ्कल्पदीपजैः । . तद्विकल्पैरलं धूमै-रलंधूमैस्तथाऽऽश्रवैः उदीरयिष्यसि स्वान्ता-दस्थैर्य पवनं यदि । समाधेर्धर्ममेघस्य, घट विघटयिष्यसि चारित्रं स्थिरतारूप-मतः सिद्धेष्वपीष्यते । यतन्तां यतयोऽवश्य-मस्या एव प्रसिद्धये 4 मोहत्यागाऽष्टकम् अहं ममेति मन्त्रोऽयं, मोहस्यं जगदान्ध्यकृत् । अयमेव हि नपूर्वः, प्रतिमन्त्रोऽपि मोहजित् शुद्धात्मद्रव्यमेवाऽहं, शुद्धज्ञानं गुणो. मम । .. नान्योऽहं न ममान्ये चे-त्यदो मोहास्त्रमुल्त्रणम् यो न मुह्यति लग्नेषु, भावेष्वौदयिकादिषु । आकाशमिव पकेन, नाऽसौ पापेन लिप्यते पश्यन्नेव परद्रव्य-नाटकं प्रतिपाटकम् । भवचक्रपुरस्थोऽपि, नाऽमूढः परिखिद्यते । विकल्पचषकैरात्मा, पीतमोहाऽऽसवो ह्ययम् । भवोच्चतालमुत्ताल-प्रपञ्चमधितिष्ठति निर्मलं स्फटिकस्येव, सहजं रूपमात्मनः । अध्यस्तोपाधिसम्बन्धो, जडस्तत्र विमुह्यति अनारोपसुखं मोह-त्यागादनुभवन्नपि । आरोपप्रियलोकेषु, वक्तुमाश्चर्यवान् भवेत् यश्चिद्दर्पणविन्यस्त-समस्ताऽऽचारचारुधीः । क्व नाम स परद्रव्ये-'नुपयोगिनि मुह्यति ? ॥ 3 ॥ ॥ 4 // 3 w . // 7 // // 8 // 226 Page #236 -------------------------------------------------------------------------- ________________ // 1 // // 2 // = // 3 // 5 ज्ञानाऽष्टकम् मज्जत्यज्ञः किलाऽज्ञाने, विष्ठायामिव शूकरः । ज्ञानी निमज्जति ज्ञाने, मराल इव मानसे निर्वाणप्रदमप्येकं, भाव्यते यन्मुहुर्मुहुः । तदेव ज्ञानमुत्कृष्टं, निर्बन्धो नास्ति भूयसा स्वभावलाभसंस्कार-कारणं ज्ञानमिष्यते । ध्यान्ध्यमात्रमतस्त्वन्यत्, तथा चोक्तं महात्मना वादांश्च प्रतिवादांश्च, वदन्तोऽनिश्चितांस्तथा । तत्त्वान्तं नैव गच्छन्ति, तिलपीलकवद् गतौ स्वद्रव्यगुणपर्याय-चर्या वर्या पराऽन्यथा । इति दत्तात्मसन्तुष्टि-सृष्टिज्ञानस्थितिर्मुनेः अस्ति चेद् ग्रन्थिभिज्ज्ञानं, किं चित्रैस्तन्त्रयन्त्रणैः । प्रदीपा: क्वोपयुज्यन्ते, तमोघ्नी दृष्टिरेव चेत् ? मिथ्यात्वशैलपक्षच्छिज्ज्ञानदम्भोलिशोभितः । निर्भयः शक्रवद्योगी, नन्दत्यानन्दनन्दने पीयूषमसमुद्रोत्थं, रसायनमनौषधम् । .. अनन्याऽपेक्षमैश्वर्यं, ज्ञानमाहुर्मनीषिणः ॥ 4 = = ॥ 6 ॥ = // 7 = // 8 = 6 शमाऽष्टकम् विकल्पविषयोत्तीर्णः, स्वभावाऽऽलम्बनः सदा । ज्ञानस्य परिपाको यः, स शमः परिकीर्तितः अनिच्छन् कर्मवैषम्यं, ब्रह्मांशेन समं जगत् । आत्माऽभेदेन यः पश्ये-दसौ मोक्षंगमी शमी ॥ 1 ॥ ॥ 2 ॥ .227 Page #237 -------------------------------------------------------------------------- ________________ // 3 // - // 4 // प ॥ 7 ॥ ॥ 8 ॥ आरुरुक्षुर्मुनिर्योग, श्रयेद् बाह्यक्रियामपि । योगारूढः शमादेव, शुद्धयत्यन्तर्गतक्रियः ध्यानवृष्टेर्दयानद्याः, शमपूरे प्रसर्पति । विकारतीरवृक्षाणां, मूलादुन्मूलनं भवेत् ज्ञानध्यानतपःशील-सम्यक्त्वसहितोऽप्यहो । तं नाप्नोति गुणं साधुर्यं प्राप्नोति शमाऽन्वितः स्वयम्भूरमणस्पईइ-वद्धिष्णुसमतारसः । मुनिर्येनोपमीयेत, कोऽपि नाऽसौ चराचरे शमसूक्तसुधासिक्तं, येषां नक्तंदिनं मनः । . कदापि ते न दह्यन्ते, रागोरगविषोमिभिः गर्जज्ज्ञानगजोत्तुङ्गा, रङ्गध्यानतुरङ्गमाः । जयन्ति मुनिराजस्य, शमसाम्राज्यसम्पदः 7 इन्द्रियजयाऽष्टकम् बिभेषि यदि संसारान्मोक्षप्राप्तिं च काङ्क्षसि । तदेन्द्रियजयं कर्तुं, स्फोरय स्फारपौरुषम् वृद्धास्तृष्णाजलाऽपूर्णैरालवालैः किलेन्द्रियैः । मूर्छामतुच्छां यच्छन्ति, विकारविषपादपाः सरित्सहस्रदुष्पूरसमुद्रोदरसोदरः । तृप्तिमानेन्द्रियग्रामो, भव तृप्तोऽन्तरात्मना आत्मानं विषयैः पाशैर्भववासपराङ्मुखम् । इन्द्रियाणि निबध्नन्ति, मोहराजस्य किङ्कराः गिरिमृत्स्नां धनं पश्यन्, धावतीन्द्रियमोहितः । / अनादिनिधनं ज्ञानं, धनं पार्वे न पश्यति ॥ 1 ॥ / ॥ 2 // // 3 // . // 4 // 228 Page #238 -------------------------------------------------------------------------- ________________ // 6 // पुरः पुरः स्फुरत्तृष्णामृगतृष्णाऽनुकारिषु । इन्द्रियार्थेषु धावन्ति, त्यक्त्वा ज्ञानाऽमृतं जडाः पतङ्गभृङ्गमीनेभसारङ्गा यान्ति दुर्दशाम् । एकैकेन्द्रियदोषाच्चेद्, दुष्टैस्तैः किं न पञ्चभिः विवेकद्विपहर्यक्षैः, समाधिधनतस्करैः । इन्द्रियैर्न जितो योऽसौ, धीराणां धुरि गण्यते ॥ 7 ॥ ॥ 8 ॥ // 1 // // 2 // . 8 त्यागाऽष्टकम् संयताऽऽत्मा श्रये शुद्धोपयोगं पितरं निजम् । धृतिमम्बाञ्च पितरौ, तन्मां विसृजतं ध्रुवम् . युष्माकं सङ्गमोऽनादिर्बन्धवोऽनियतात्मनाम् । ध्रुवैकरूपान् शीलादिबन्धूनित्यधुना श्रये । कान्ता. मे समतैवैका, ज्ञातयो मे समक्रियाः । बाह्यवर्गमिति त्यक्त्वा, धर्मसन्न्यासवान् भवेत् धर्मास्त्याज्याः सुसङ्गोत्थाः, क्षायोपशमिका अपि । . प्राप्य चन्दनगन्धाभं, धर्मसन्यासमुत्तमम् गुरुत्वं स्वस्य नोदेति, शिक्षासात्म्येन यावता । आत्मतत्त्वप्रकाशेन, तावत् सेव्यो गुरूत्तमः ज्ञानाऽऽचारादयोऽपीष्टाः, शुद्धस्वस्वपदावधि । निर्विकल्पे पुनस्त्यागे, न विकल्पो न वा क्रिया योगसन्यासतस्त्यागी, योगानप्यखिलांस्त्यजेत् । इत्येवं निर्गुणं ब्रह्म, परोक्तमुपपद्यते 229 ॥ 4 ॥ ॥ 6 // // 7 // Page #239 -------------------------------------------------------------------------- ________________ वस्तुतस्तु गुणैः पूर्णमनन्तैर्भासते स्वतः । रूपं त्यक्तात्मनः साधोर्निरभ्रस्य विधोरिव । ॥ 8 ॥ * ॥ 2 // // 3 // 9 क्रियाऽष्टकम् ज्ञानी क्रियापरः शान्तो, भावितात्मा जितेन्द्रियः । स्वयं तीर्णो भवाम्भोधेः, परांस्तारयितुं क्षमः क्रियाविरहितं हन्त, ज्ञानमात्रमनर्थकम् । . गति विना पथज्ञोऽपि, नाप्नोति पुरमीप्सितम् स्वानुकूलां क्रियां काले, ज्ञानपूर्णोऽप्यपेक्षते । प्रदीप: स्वप्रकाशोऽपि तैलपूर्त्यादिकं यथा बाह्यभावं पुरस्कृत्य, ये क्रियां व्यवहारतः । वदने कवलक्षेपं, विना ते तृप्तिकाङ्क्षिणः गुणवबहुमानादे-नित्यस्मृत्या च सत्क्रिया । जातं न पातयेद्भावमजातं जनयेदपि क्षायोपशमिके भावे, या क्रिया क्रियते तया । पतितस्यापि तद्भावप्रवृद्धिर्जायते पुनः गुणवृद्ध्यै ततः कुर्यात्, क्रियामस्खलनाय वा । एकं तु संयमस्थानं, जिनानामवतिष्ठते वचोऽनुष्ठानतोऽसङ्गक्रिया सङ्गतिमङ्गति । सेयं ज्ञानक्रियाभेदभूमिरानन्दपिच्छला ॥ 4 ॥ ॥ 5 ॥ // 6 // // 7 // // 8 // 10 तृप्त्यष्टकम् पीत्वा ज्ञानाऽमृतं भुक्त्वा, क्रियासुरलताफलम् । साम्यताम्बूलमास्वाद्य, तृप्ति याति परां मुनिः 230 Page #240 -------------------------------------------------------------------------- ________________ // 2 // // 3 // // 4 // स्वगुणैरेव तृप्तिश्चेदाकालमविनश्वरी । ज्ञानिनो विषयैः किं तैयैर्भवेत् तृप्तिरित्वरी या शान्तैकरसास्वादाद्भवेत् तृप्तिरतीन्द्रिया । सा न जिर्केन्द्रियद्वारा, षड्रसास्वादनादपि संसारे स्वप्नवन्मिथ्या, तृप्तिः स्यादाभिमानिकी । तथ्या तु भ्रान्तिशून्यस्य, सात्मवीर्यविपाककृत् पुद्गलैः पुद्गलास्तृप्ति, यान्त्यात्मा पुनरात्मना । परतृप्तिसमारोपो, ज्ञानिनस्तन युज्यते मधुराज्यमहाशाकाऽग्राह्ये बाह्ये च गोरसात् । परब्रह्मणि तृप्तिर्या जनास्तां जानतेऽपि न विषयोर्मिविषोद्गारः स्यादतृप्तस्य पुद्गलैः । ज्ञानतृप्तस्य तु ध्यानसुधोद्गारपरम्परा सुखिनो विषयातृप्ता, नेन्द्रोपेन्द्रादयोऽप्यहो । . भिक्षुरेकः सुखी लोके, ज्ञानतृप्तो निरञ्जनः. ॥ 5 ॥ ॥ 7 ॥ // 8 // // 2 // 11 निर्लेपाऽष्टकम् संसारे निवसन् स्वार्थसज्जः कज्जलवेश्मनि । लिप्यते निखिलो लोको, ज्ञानसिद्रो न लिप्यते नाऽहं पुद्गलभावानां, कर्ता कारयिताऽपि न । नानुमन्ताऽपि चेत्यात्मज्ञानवान् लिप्यते कथम् लिप्यते पुद्गलस्कन्धो, न लिप्ये पुद्गलैरहम् । चित्रव्योमाञ्जनेनेव, ध्यायन्निति न लिप्यते लिप्तता ज्ञानसम्पातप्रतिघाताय केवलम् । निर्लेपज्ञानमग्नस्य, क्रिया सर्वोपयुज्यते 231 ॥ 4 ॥ Page #241 -------------------------------------------------------------------------- ________________ // 7 // // 8 // // 1 // तपः श्रुतादिना मत्तः, क्रियावानपि लिप्यते । भावनाज्ञानसम्पन्नो, निष्क्रियोऽपि न लिप्यते अलिप्तो निश्चयेनात्मा, लिप्तश्च व्यवहारतः । शुद्ध्यत्यलिप्तया ज्ञानी, क्रियावान्, लिप्तया दृशा ज्ञानक्रियासमावेशः, सहैवोन्मीलने द्वयोः । भूमिकाभेदतस्त्वत्र, भवेदेकैकमुख्यता सज्ञानं यदनुष्ठानं, न लिप्तं दोषपङ्कतः । . शुद्धबुद्धस्वभावाय, तस्मै भगवते नमः 12 निःस्पृहाऽष्टकम् स्वभावलाभात् किमपि, प्राप्तव्यं नाऽवशिष्यते । इत्यात्मैश्वर्यसम्पन्नो, निःस्पृहो जायते मुनिः संयोजितकरैः के के, प्रार्थ्यन्ते न स्पृहावहैः । अमात्रज्ञानपात्रस्य, निःस्पृहस्य तृणं जगत् छिन्दन्ति ज्ञानदात्रेण, स्पृहाविषलतां बुधाः । . मुखशोषं च मृ>>ञ्च, दैन्यं यच्छति यत्फलम् निष्काशनीया विदुषा, स्पृहा चित्तगृहाद् बहिः । / अनात्मरतिचाण्डालीसङ्गमङ्गीकरोति या स्पृहावन्तो विलोक्यन्ते, लघवस्तृणतूलवत् । महाश्चर्यं तथाप्येते, मज्जन्ति भववारिधौ गौरवं पौरवन्द्यत्वात्, प्रकृष्टत्वं प्रतिष्ठया । ख्याति जातिगुणात्स्वस्य, प्रादुष्कुर्यान निःस्पृहः भूशय्या भैक्षमशनं, जीर्णं वासो वनं गृहम् । तथापि नि:स्पृहस्याऽहो, चक्रिणोऽप्यधिकं सुखम् ॥ 2 ॥ ॥ 3 ॥ // 4 // // 6 // // 7 // 232 Page #242 -------------------------------------------------------------------------- ________________ // 8 // // 2 // // 3 // // 4 // परस्पृहा महादुःखं, नि:स्पृहत्वं महासुखम् । एतदुक्तं समासेन, लक्षणं सुखदुःखयोः 13 मौनाऽष्टकम् मन्यते यो जगत्तत्त्वं, स मुनिः परिकीर्तितः । सम्यक्त्वमेव तन्मौनं, मौनं सम्यक्त्वमेव वा आत्माऽऽत्मन्येव यच्छुद्धं, जानात्यात्मानमात्मना । सेयं रत्नत्रये ज्ञप्तिरुच्याचारैकता मुनेः चारित्रमात्मचरणाज, ज्ञानं वा दर्शनं मुनेः । शुद्धज्ञाननये साध्यं, क्रियालाभात् क्रियानये यतः प्रवृत्तिर्न मणौ, लभ्यते वा न तत्फलम् । अतात्त्विकी मणिज्ञप्तिर्मणिश्रद्धा च सा यथा तथा यतो न शुद्धात्मस्वभावाऽऽचरणं भवेत्. / फलं दोषनिवृत्तिआ , न तज्ज्ञानं न दर्शनम् यथा शोफस्य पुष्टत्वं, यथा वा वध्यमण्डनम् । तथा जानन्भवोन्मादमात्मतृप्तो मुनिर्भवेत् सुलभं वागनुच्चारं मौनमेकेन्द्रियेष्वपि । पुद्गलेष्वप्रवृत्तिस्तु, योगानां मौनमुत्तमम् ज्योतिर्मयीव दीपस्य, क्रिया सर्वापि चिन्मयी । यस्याऽनन्यस्वभावस्य, तस्य मौनमनुत्तरम् 14 विद्याऽष्टकम् नित्यशुच्यात्मताख्यातिरनित्याशुच्यनात्मसु । अविद्या तत्त्वधीविद्या, योगाचार्यैः प्रकीर्तिता ॥ 7 ॥ ॥ 8 ॥ 233 Page #243 -------------------------------------------------------------------------- ________________ // 2 // // 4 // यः पश्यन्नित्यमात्मानमनित्यं परसङ्गमम् । छलं लब्धुं न शक्नोति, तस्य मोहमलिम्लुचः तरङ्गतरलां लक्ष्मीमायुर्वायुवदस्थिरम् । अदभ्रधीरनुध्यायेदभ्रवद्भङ्गुरं वपुः शुचीन्यप्यशुचीकर्तुं, समर्थेऽशुचिसम्भवे । / देहे जलादिना शौचभ्रमो मूढस्य दारुणः यः स्नात्वा समताकुण्डे, हित्वा कश्मलज मलम् । पुनर्न याति मालिन्यं, सोऽन्तरात्मा परः शुचिः आत्मबोधो नवः पाशो, देहगेहधनादिषु । यः क्षिप्तोऽप्यात्मना तेषु, स्वस्य बन्धाय जायते मिथो युक्तपदार्थानामसङ् क्रमचमक्रिया । चिन्मात्रपरिणामेनं, विदुषैवाऽनुभूयते अविद्यातिमिरध्वंसे, दृशा विद्याञ्जनस्पृशा । पश्यन्ति परमात्मानमात्मन्येव हि योगिनः . ॥ 7 ॥ ॥ 8 // 15 विवेकाऽष्टकम् कर्म जीवं च संश्लिष्टं, सर्वदा क्षीरनीरवत् । विभिन्नीकुरुते योऽसौ, मुनिहंसो विवेकवान् देहाऽऽत्माद्यविवेकोयं, सर्वदा सुलभो भवे । भवकोट्यापि तद्भेदविवेकस्त्वतिदुर्लभः . शुद्धेऽपि व्योम्नि तिमिराद्, रेखाभिर्मिश्रता यथा । . विकारैर्मिश्रता भाति, तथाऽऽत्मन्यविवेकतः । ॥ 2 ॥ ॥ 3 // 234 Page #244 -------------------------------------------------------------------------- ________________ // 4 // // 6 // // 7 // यथा योधैः कृतं युद्धं, स्वामिन्येवोपचर्यते । शुद्धात्मन्यविवेकेन, कर्मस्कन्धोजितं तथा इष्टकाद्यपि हि स्वर्णं, पीतोन्मत्तो यथेक्षते । आत्माऽभेदभ्रमस्तद्वद्देहादावविवेकिनः इच्छन परमान् भावान्, विवेकाद्रेः पतत्यधः । परमं भावमन्विच्छनाऽविवेके निमज्जति आत्मन्येवात्मनः कुर्यात्, यः षट्कारकसङ्गतिम् । क्वाविवेकज्वरस्यास्य, वैषम्यं जडमज्जनात् संयमास्त्रं विवेकेन, शाणेनोत्तेजितं मुनेः । धृतिधारोल्बणं कर्म-शत्रुच्छेदक्षमं भवेत् 16 माध्यस्थ्याऽष्टकम् स्थीयतामनुपालम्भं, मध्यस्थेनान्तरात्मना । कुतर्ककर्करक्षेपैस्त्यज्यतां बालचापलम् मनोवत्सो युक्तिगवी, मध्यस्थस्याऽनुधावति । तामाकर्षति पुच्छेन, तुच्छाऽऽग्रहमनःकपिः नयेषु स्वार्थसत्येषु, मोघेषु परचालने । समशीलं मनो यस्य, स मध्यस्थो महामुनिः स्वस्वकर्मकृतावेशाः, स्वस्वकर्मभुजो नराः । न रागं नापि च द्वेषं, मध्यस्थस्तेषु गच्छति मनः स्याद् व्यापृतं यावत्, परदोषगुणग्रहे । कार्यं व्यग्रं वरं तावन्मध्यस्थेनात्मभावने विभिन्ना अपि पन्थानः, समुद्रं सरितामिव । मध्यस्थानां परं ब्रह्म, प्राप्नुवन्त्येकमक्षयम् ॥ 2 ॥ ॥ 3 ॥ // 4 // // 5 // // 6 // 235 Page #245 -------------------------------------------------------------------------- ________________ // 7 // स्वाऽऽगमं रागमात्रेण, द्वेषमात्रात्परागमम् । न श्रयामस्त्यजामो वा, किन्तु मध्यस्थया दृशा . मध्यस्थया दृशा सर्वेष्वपुनर्बन्धकादिषु । चारिसंजीविनीचारन्यायादाशास्महे हितम् ॥ 8 ॥ 17 निर्भयाऽष्टकम् ॥ 2 ॥ ॥ 3 ॥ // 4 // यस्य नास्ति पराऽपेक्षा, स्वभावाऽद्वैतयामिनः । तस्य किं न भयभ्रान्तिक्लान्तिसन्तानतानवम् भवसौख्येन किं भूरिभयज्वलनभस्मना । सदा भयोज्झितं ज्ञानं, सुखमेव विशिष्यते न गोप्यं क्वापि नाऽऽरोप्यं, हेयं देयं न च क्वचित् । k भयेन मुनेः स्थेयं, ज्ञेयं ज्ञानेन पश्यतः एकं ब्रह्मास्त्रमादाय, निघ्नन् मोहचमूं मुनिः । बिभेति नैव सङ्ग्रामशीर्षस्थ इव नागराट् मयूरी ज्ञानदृष्टिश्चेत्, प्रसर्पति मनोवने । वेष्टनं भयसर्पाणां, न तदानन्दचन्दने कृतमोहास्त्रवैफल्यं, ज्ञानवर्म बिभर्ति यः । व भीस्तस्य क्व वा भङ्गः, कर्मसङ्गरकेलिषु तूलवल्लघवो मूढा, भ्रमन्त्यभ्रे भयाऽनिलैः । नैकं रोमाऽपि तैनिगरिष्ठानां तु कम्पते चित्ते परिणतं यस्य, चारित्रमकुतोभयम् । . . . अखण्डज्ञानराज्यस्य, तस्य साधोः कुतो भयम् . ॥ 5 ॥ ॥ 7 // // 8 // 235 Page #246 -------------------------------------------------------------------------- ________________ // 1 // // 2 // 18 अनात्मशंसाऽष्टकम् गुणैर्यदि न पूर्णोऽसि, कृतमात्मप्रशंसया । गुणैरेवाऽसि पूर्णश्चेत्, कृतमात्मप्रशंसया श्रेयोद्रुमस्य मूलानि, स्वोत्कर्षाम्भःप्रवाहतः । पुण्यानि प्रकटीकुर्वन्, फलं किं समवाप्स्यसि ? आलम्बिता हिताय स्युः, परैः स्वगुणरश्मयः । अहो स्वयं गृहीतास्तु, पातयन्ति भवोदधौ उच्चत्वदृष्टिदोषोत्थस्वोत्कर्षज्वरशान्तिकम् । पूर्वपुरुषसिंहेभ्यो, भृशं नीचत्वभावनम् शरीररूपलावण्यग्रामाऽऽरामधनादिभिः । उत्कर्षः परपर्यायै-श्चिदानन्दघनस्य कः शुद्धाः प्रत्यात्मसाम्येन, पर्यायाः परिभाविताः । अशुद्धाश्चाऽपकृष्टत्वान्-नोत्कर्षाय महामुनेः . -- क्षोभं गच्छन् समुद्रोऽपि, स्वोत्कर्षपवनेरितः । गुणौघान् बुद्बुदीकृत्य, विनाशयसि किं मुधा निरपेक्षानवच्छिन्नानन्तचिन्मात्रमूर्तयः । योगिनो गलितोत्कर्षाऽपकर्षाऽनल्पकल्पनाः ॥ 4 ॥ ॥ 5 ॥ // 6 // // 7 // // 8 // 19 तत्त्वदृष्ट्यष्टकम् रूपे रूपवती दृष्टिदृष्ट्वा रूपं विमुह्यति । मज्जत्यात्मनि नीरूपे, तत्त्वदृष्टिस्त्वरूपिणी भ्रमवाटी बहिर्दृष्टिभ्रंमच्छाया तदीक्षणम् । अभ्रान्तस्तत्त्वदृष्टिस्तु, नास्यां शेते सुखाशया 230 ॥ 2 ॥ Page #247 -------------------------------------------------------------------------- ________________ . // 4 // ग्रामाऽऽरामादि मोहाय, यदृष्टं बाह्यया दृशा । तत्त्वदृष्ट्या तदेवान्तर्नीतं वैराग्यसम्पदे . बाह्यदृष्टेः सुधासारघटिता भाति सुन्दरी । तत्त्वदृष्टेस्तु सा साक्षाद्विण्मूत्रपिठरोदरी लावण्यलहरीपुण्यं, वपुः पश्यति बाह्यदृग् । तत्त्वदृष्टिः श्वकाकानां, भक्ष्यं कृमिकुलाकुलम् गजाश्वैर्भूपभवनं, विस्मयाय बहिर्दशः । . तत्राऽश्वेभवनात्कोऽपि, भेदस्तत्त्वदृशस्तु न भस्मना केशलोचेन, वपुर्धतमलेन वा। .. महान्तं बाह्यदृग् वेत्ति, चित्साम्राज्येन तत्त्ववित् न विकाराय विश्वस्योपकारायैव निर्मिताः । स्फुरत्कारुण्यपीयुषवृष्टयस्तत्त्वदृष्टयः ॥ 6 ॥ ॥ 7 ॥ // 8 // . // 1 // .. // 2 // 20 सर्वसमृद्ध्यष्टकम् बाह्यदृष्टिप्रचारेषु, मुद्रितेषु महात्मनः । अन्तरेवाऽवभासन्ते, स्फुटाः सर्वाः समृद्धयः समाधिर्नन्दनं धैर्य, दम्भोलि: समता शची । ज्ञानं महाविमानं च, वासवश्रीरियं मुनेः विस्तारितक्रियाज्ञानचर्मच्छत्रो निवारयन् । मोहम्लेच्छमहावृष्टिं चक्रवर्ती न किं मुनिः नवब्रह्मसुधाकुण्डनिष्ठाऽधिष्ठायको मुनिः । नागलोकेशवद् भाति, क्षमां रक्षन् प्रयत्नतः मुनिरध्यात्मकैलाशे, विवेकवृषभस्थितः । शोभते विरतिज्ञप्तिगङ्गागौरीयुतः शिवः ॥ 4 ॥ 238 Page #248 -------------------------------------------------------------------------- ________________ // 6 // ज्ञानदर्शनचन्द्रार्कनेत्रस्य नरकच्छिदः । सुखसागरमग्नस्य, किं न्यूनं योगिनो हरेः । या सृष्टिब्रह्मणो बाह्या, बाह्यापेक्षावलम्बिनी । मुनेः परानपेक्षाऽन्तर्गुणसृष्टिस्ततोऽधिका रत्नैस्त्रिभिः पवित्रा या श्रोतोभिरिव जाह्नवी । सिद्धयोगस्य साऽप्यर्हत्पदवी न दवीयसी ॥ 7 ॥ ॥ 8 ॥ // 2 // // 3 // 21 कर्मविपाकाचिन्तनाष्टकम् दुःखं प्राप्य न दीन:स्यात् सुखं प्राप्य च विस्मितः । मुनिः कर्मविपाकस्य, जानन् परवशं जगत् येषां भ्रूभङ्गमात्रेण, भज्यन्ते पर्वता अपि । तैरहो कर्मवैषम्ये, भूपैभिक्षाऽपि नाऽऽप्यते । जातिचातुर्यहीनोऽपि, कर्मण्यभ्युदयावहे । क्षणाद्रकोऽपि राजा स्याच्छनच्छनदिगन्तरः विषमा कर्मणः सृष्टिदृष्टा करभपृष्ठवत् । / जात्यादिभूतिवैषम्यात्, का रतिस्तत्र योगिनः ? / आरूढाः प्रशमश्रेणिं, श्रुतकेवलिनोऽपि च । भ्राम्यन्तेऽनन्तसंसारमहो दुष्टेन कर्मणा । अर्वाक् सर्वापि सामग्री, श्रान्तेव परितिष्ठति । विपाकः कर्मणः कार्यपर्यन्तमनुधावति । असावचरमावर्ते, धर्मं हरति पश्यतः । चरमावर्तिसाधोस्तु, च्छलमन्विष्य हृष्यति साम्यं बिभर्ति यः कर्मविपाकं हृदि चिन्तयन् । स एव स्याच्चिदानन्द-मकरन्दमधुव्रतः ॥ ॥ ॥ 5 ॥ ॥ 6 // // // 8 239 Page #249 -------------------------------------------------------------------------- ________________ 1 // // 2 // // 3 // 22 भवोद्वेगाऽष्टकम् यस्य गम्भीरमध्यस्याऽज्ञानवज्रमयं तलम् । रुद्धा व्यसनशैलौघैः, पन्थानो यत्र दुर्गमाः पातालकलशा यत्र, भृतास्तृष्णामहानिलैः । कषायाश्चित्तसंकल्पवेलावृद्धि वितन्वते । स्मरौर्वाग्निर्चलत्यन्तर्यत्र स्नेहेन्धनः स्दा। . यो घोररोगशोकादिमत्स्यकच्छपसंकुलः दुर्बुद्धिमत्सरद्रोहैविधुदुर्वातगजितैः । .. यत्र सांयात्रिका लोकाः, पतन्त्युत्पातसङ्कटे ज्ञानी तस्माद् भवाम्भोधेनित्योद्विग्नोऽतिदारुणात् । तस्य सन्तरणोपायं सर्वयत्नेन काङ्क्षति तैलपात्रधरो यद्वद्रांधावेधोद्यतो यथा । .. क्रियास्वनन्यचित्तः स्याद्, भवभीतस्तथा मुनिः विषं विषस्य वह्वेश्च, वह्निरेव यदौषधम् । . तत्सत्यं भवभीतानामुपसर्गेऽपि यन्न भीः स्थैर्यं भवभयादेव, व्यवहारे मुनिव्रजेत् । स्वात्मारामसमाधौ तु, तदप्यन्तर्निमज्जति ॥ 4 ॥ ॥ 6 ॥ // 7 // // 8 // 23 लोकसंज्ञात्यागाऽष्टकम् प्राप्तः षष्ठं गुणस्थानं, भवदुर्गाऽद्रिलङ्घनम् । लोकसंज्ञारतो न स्यान्मुनिर्लोकोत्तरस्थितिः यथा चिन्तामणि दत्ते, बठरो बदरीफलैः । हहा जहाति सद्धर्मं, तथैव जनरञ्जनैः ॥ 2 ॥ 240 Page #250 -------------------------------------------------------------------------- ________________ // 3 // // 4 // // 5 // // 6 // // 7 // लोकसंज्ञामहानद्यामनुश्रोतोऽनुगा न के । प्रतिश्रोतोऽनुगस्त्वेको, राजहंसो महामुनिः लोकमालम्ब्य कर्तव्यं, कृतं बहुभिरेव चेत् । तदा मिथ्यादृशां धर्मो, न त्याज्यः स्यात्कदाचन श्रेयोऽर्थिनो हि भूयांसो, लोके लोकोत्तरे च न । - स्तोका हि रत्नवणिजः, स्तोकाश्च स्वात्मसाधकाः लोकसंज्ञाहता हन्त, नीचैर्गमनदर्शनैः । शंसयन्ति स्वसत्याङ्ग-मर्मघातमहाव्यथाम् आत्मसाक्षिकसद्धर्मसिद्धौ किं लोकयात्रया । तत्र प्रसन्नचन्द्रश्च, भरतश्च निदर्शनम् लोकसंज्ञोज्झितः साधुः, परब्रह्मसमाधिमान् । . सुखमास्ते गतद्रोहममतामत्सरज्वरः 24 शास्त्रदृष्टयष्टकम् चर्मचक्षुर्भूतः सर्वे, देवाश्चाऽवधिचक्षुषः । सर्वतश्चक्षुषः सिद्धाः, साधवः शास्त्रचक्षुषः पुरःस्थितानिवोधिस्तिर्यग्लोकविवर्तिनः । सर्वान् भावानवेक्षन्ते, ज्ञानिनः शास्त्रचक्षुषा शासनात् त्राणशक्तेश्च, बुधैः शास्त्रं निरुच्यते । वचनं वीतरागस्य, तत्तु नाऽन्यस्य कस्यचित् शास्त्रे पुरस्कृते तस्माद्, वीतरागः पुरस्कृतः । पुरस्कृते पुनस्तस्मिन्, नियमात् सर्वसिद्धयः अदृष्टार्थेऽनुधावन्तः, शास्त्रदीपं विना. जडाः । प्राप्नुवन्ति परं खेदं, प्रस्खलन्तः पदे पदे 241 ॥ 4 ॥ ॥ 5 // Page #251 -------------------------------------------------------------------------- ________________ // 6 // शुद्धोञ्छाद्यपि शास्त्राऽऽज्ञानिरपेक्षस्य नो हितम् । भौतहन्तुर्यथा तस्य, पदस्पर्शनिवारणम् अज्ञानाऽहिमहामन्त्रं, स्वाच्छन्द्यज्वरलङ्घनम् । धर्मारामसुधाकुल्यां, शास्त्रमाहुमहर्षयः शास्त्रोक्ताचारकर्ता च, शास्त्रज्ञः शास्त्रदेशकः । . शास्त्रैकदृङ्महायोगी, प्राप्नोति परमं पदम् ॥ 7 ॥ ॥ 8 ॥ // 1 // // 3 // 25 परिग्रहाऽष्टकम् न परावर्तते राशेर्वक्रतां जातु नोज्झति । . परिग्रहग्रहः कोऽयं, विडम्बितजगत्त्रयः परिग्रहग्रहाऽऽवेशादुर्भाषितरजःकिराम् । / श्रूयन्ते विकृताः किं न, प्रलापा लिङ्गिनामपि यस्त्यक्त्वा तृणवद्बाह्यमान्तरं च परिग्रहम् । उदास्ते तत्पदाम्भोजं, पर्युपास्ते जगत्त्रयी चित्तेऽन्तर्ग्रन्थगहने, बहिनिम्रन्थता वृथा । .. त्यागात्कञ्चुकमात्रस्य, भुजङ्गो न हि निर्विषः त्यक्ते परिग्रहे साधोः, प्रयाति सकलं रजः । / पालित्यागे क्षणादेव, सरसः सलिलं यथा त्यक्तपुत्रकलत्रस्य, मूर्छामुक्तस्य योगिनः । चिन्मात्रप्रतिबद्धस्य, का पुद्गलनियन्त्रणा चिन्मात्रदीपको गच्छेत्, निर्वातस्थानसन्निभैः । निष्परिग्रहतास्थैर्य, धर्मोपकरणैरपि मूर्छाच्छन्नधियां सर्वं, जगदेव परिग्रहः । मूर्च्छया रहितानां तु, जगदेवाऽपरिग्रहः ॥ 4 ॥ ॥ 7 ॥ // 8 // 242 Page #252 -------------------------------------------------------------------------- ________________ // 1 // // 2 // // 3 // 26 अनुभवाऽष्टकम् सन्ध्येव दिनरात्रिभ्यां, केवलश्रुतयोः पृथक् । बुधैरनुभवो दृष्टः, केवलाऽर्काऽरुणोदयः व्यापारः सर्वशास्त्राणां, दिक्प्रदर्शनमेव हि । पारं तु प्रापयत्येकोऽनुभवो भववारिधेः अतीन्द्रियं परं ब्रह्म, विशुद्धाऽनुभवं विना । शास्त्रयुक्तिशतेनाऽपि, न गम्यं यद् बुधा जगुः ज्ञायेरन् हेतुवादेन, पदार्था यद्यतीन्द्रियाः । कालेनैतावता प्राज्ञैः, कृतः स्यात्तेषु निश्चयः केषां न कल्पनादर्वी, शास्त्रक्षीरान्नगाहिनी । विरलास्तद्रसास्वादविदोऽनुभवजिह्वया । पश्यतु ब्रह्म निर्द्वन्द्वंद्व, निर्द्वन्द्वानुभवं विना । कथं लिपिमयी दृष्टिर्वाङ्मयी वा मनोमयी . न सुषुप्तिरमोहत्वाद् नापि च स्वापजागरौ । कल्पनाशिल्पविश्रान्ते, स्तुर्यैवानुभवो दशा अधिगत्याखिलं शब्द-ब्रह्म शास्त्रदृशा मुनिः । स्वसंवेद्यं परं ब्रह्मानुभवेनाधिगच्छति ॥ 4 ॥ ॥ 5 ॥ // 6 // // 7 // | // 8 // 27 योगाऽष्टकम् मोक्षेण योजनाद्योगः, सर्वोऽप्याचार इष्यते । विशिष्य स्थानवालम्बनैकाग्रयगोचरः कर्मयोगद्वयं तत्र, ज्ञानयोगत्रयं विदुः । विरतेष्वेष नियमाद, बीजमानं परेष्वपि ॥ 2 ॥ '243 Page #253 -------------------------------------------------------------------------- ________________ // 4 // कृपानिर्वेदसंवेगप्रशमोत्पत्तिकारिणः । . भेदाः प्रत्येकमत्रेच्छाप्रवृत्तिस्थिरसिद्धयः इच्छा तद्वत्कथाप्रीतिः, प्रवृत्तिः पालनं परम् । स्थैर्य बाधकभीहानिः, सिद्धिरन्यार्थसाधनम् अर्थालम्बनयोश्चैत्यवन्दनादौ विभावनम् । . श्रेयसे योगिनः स्थानवर्णयोर्यत्न एव च आलम्बनमिह ज्ञेयं, द्विविधं रूप्यरूपि च । अरूपिगुणसायुज्ययोगोऽनालम्बनः परः प्रीतिभक्तिवचोऽसङ्गः, स्थानाद्यपि चतुर्विधम् । तस्मादयोगयोगाप्तेर्मोक्षयोगः क्रमाद् भवेत् स्थानाद्ययोगिनस्तीर्थोच्छेदाद्यालम्बनादपि । सूत्रदाने महादोष, इत्याचार्याः प्रचक्षते ॥ 6 ॥ ॥ 7 ॥ // 8 // // 1 // 28 नियागाऽष्टकम् यः कर्म हुतवान् दीप्ते, ब्रह्माग्नौ ध्यानधाय्यया । स निश्चितेन यागेन, नियागप्रतिपत्तिमान् पापध्वंसिनि निष्कामे, ज्ञानयज्ञे रतो भव । सावधैः कर्मयज्ञैः किं, भूतिकामनयाविलैः वेदोक्तत्वान्मनःशुद्ध्या, कर्मयज्ञोऽपि योगिनः । ब्रह्मयज्ञ इतीच्छन्तः, श्येनयागं त्यजन्ति किम् ? ब्रह्मयज्ञः परं कर्म, गृहस्थस्याधिकारिणः । पूजादि वीतरागस्य, ज्ञानमेव तु योगिनः ॥ 2 ॥ ॥ 3 ॥ // 4 // 244 Page #254 -------------------------------------------------------------------------- ________________ // 5 // भिन्नोद्देशेन विहितं, कर्म कर्मक्षयाक्षमम् । कॢप्तभिन्नाधिकारं च , पुढेष्टयादिवदिष्यताम् ब्रह्मार्पणमपि ब्रह्म-यज्ञान्तर्भावसाधनम् । ब्रह्माग्नौ कर्मणो युक्तं, स्वकृतत्वस्मये हुते ब्रह्मण्यर्पितसर्वस्वो, ब्रह्मदृग्ब्रह्मसाधनः । ब्रह्मणा जुह्वदब्रह्म, ब्रह्मणि ब्रह्मगुप्तिमान् ब्रह्माध्ययननिष्ठावान्, परब्रह्मसमाहितः । ब्राह्मणो लिप्यते नाधैर्नियागप्रतिपत्तिमान् ॥ 7 ॥ ॥ 8 ॥ 29 भावपूजाऽष्टकम् ॥ 2 ॥ दयाम्भसा कृतस्नानः सन्तोषशुभवस्त्रभृत् । विवेकतिलकभ्राजी, भावनापावनाशयः भक्तिश्रद्धानघुसृणोन्मिश्रपाटीरजद्रवैः । .. नवब्रह्माङ्गतो देवं, शुद्धमात्मानमर्चय क्षमापुष्पस्रजं धर्मयुग्मक्षौमद्वयं तथा । ध्यानाभरणसारं च, तदङ्गे विनिवेशय .. मदस्थानभिदात्यागैलिखाग्रे चाष्टमङ्गलीम् । . ज्ञानाग्नौ शुभसङ्कल्पकाकतुण्डं च धूपय प्रागधर्मलवणोत्तारं, धर्मसन्यासवह्निना । कुर्वन् पूरय सामर्थ्यराजन्नीराजनाविधिम् स्फूरन् मङ्गलदीपं च, स्थापयानुभवं पुरः । योगनृत्यपरस्तौर्यत्रिकसंयमवान्भव ॥ 4 ॥ ॥ 5 ॥ .. . .245 Page #255 -------------------------------------------------------------------------- ________________ // 7 // उल्लसन्मनसः सत्यघण्ट वादयतस्तव । . भावपूजारतस्येत्थं, करकोडे महोदयः. द्रव्यपूजोचिता भेदोपासना गृहमेधिनाम् । भावपूजा तु साधूनामभेदोपासनात्मिका .. ॥ 8 ॥ ॥ 1 // 30 ध्यानाऽष्टकम् याता ध्येयं तथा ध्यानं, त्रयं यस्यैकतां गतम् । सुनेरनन्यचित्तस्य, तस्य दुःखं न विद्यते ध्याताऽन्तरात्मा ध्येयस्तु, परमात्मा प्रकीर्तितः । ध्यानं चैकाग्र्यसंवित्तिः, समापत्तिस्तदेकता मणाविव प्रतिच्छाया, समापत्तिः परात्मनः । क्षीणवृत्तौ भवेद् ध्यानादन्तरात्मनि निर्मले आपत्तिश्च ततः पुण्यतीर्थकृत्कर्मबन्धतः । तद्भावाभिमुखत्वेन, सम्पत्तिश्च क्रमाद् भवेत् इत्थं ध्यानफलाद्युक्तं, विंशतिस्थानकाद्यपि । कष्टमात्रं त्वभव्यानामपि नो दुर्लभं भवे जितेन्द्रियस्य धीरस्य, प्रशान्तस्य स्थिरात्मनः । सुखासनस्य नासाग्रन्यस्तनेत्रस्य योगिनः रूद्धबाह्यमनोवृत्तेर्धारणाधारया रयात् । प्रसन्नास्याऽप्रमत्तस्य, चिदानन्दसुधालिह: साम्राज्यमप्रतिद्वन्द्वमन्तरेव वितन्वतः । ध्यानिनो नोपमा लोके, सदेवमनुजेऽपि हि m लोले पटतमनजेऽपि हि ॥ 4 ॥ ॥ 5 ॥ - // 7 // // 8 // 246 Page #256 -------------------------------------------------------------------------- ________________ // 1 // // 2 // 31 तपोऽष्टकम् ज्ञानमेव बुधाः प्राहु:, कर्मणां तापनात्तपः । तदाभ्यन्तरमेवेष्टं, बाह्यं तदुपबृंहकम् आनुश्रोतसिकी वृत्तिर्बालानां सुखशीलता । प्रातिश्रोतसिकी वृत्तिर्ज्ञानिनां परमं तपः धनार्थिनां यथा नास्ति, शीततापादि. दुःसहम् । तथा भवविरक्तानां, तत्त्वज्ञानार्थिनामपि सदुपायप्रवृत्तानामुपेयमधुरत्वतः । ज्ञानिनां नित्यमानन्दवृद्धिरेव तपस्विनाम् इत्थं च दुःखरूपत्वात्, तपो व्यर्थमितीच्छताम् । बौद्धानां निहता बुद्धिर्बोद्धानन्दाऽपरिक्षयात् . यत्र ब्रह्म जिनार्चा च, कषायाणां तथा हतिः । सानुबन्धा जिनाज्ञा च, तत्तपः शुद्धमिष्यते . तदेव हि तपः कार्य, दुर्ध्यानं यत्र नो भवेत् । येन योगा न हीयन्ते, क्षीयन्ते नेन्द्रियाणि च मूलोत्तरगुणश्रेणिप्राज्यसाम्राज्यसिद्धये । बाह्यमाभ्यन्तरं चेत्थं, तपः कुर्यान् महामुनिः ॥ 4 ॥ ॥ 6 ॥ // 7 // 32 सर्वनयाष्टकम् धावन्तोऽपि नयाः सर्वे, स्युर्भावे कृतविश्रमाः । चारित्रगुणलीनः स्यादिति सर्वनयाश्रितः पृथङ्नया मिथः पक्षप्रतिपक्षकदर्थिताः । समवृत्तिसुखाऽऽस्वादी, ज्ञानी सर्वनयाश्रितः ॥ 2 ॥ .247 Page #257 -------------------------------------------------------------------------- ________________ // 3 // = // 4 // = नाऽप्रमाणं प्रमाणं वा, सर्वमप्यविशेषितम् । विशेषितं प्रमाणं स्यादिति सर्वनयज्ञता लोके सर्वनयज्ञानां, ताटस्थ्यं वाऽप्यनुग्रहः । स्यात्पृथङ्नयमूढानां, स्मयार्तिर्वाऽतिविग्रह: श्रेयः सर्वनयज्ञानां, विपुलं धर्मवादतः । शुष्कवादाद्विवादाच्च, परेषां तु विपर्ययः प्रकाशितं जनानां यैर्मतं सर्वनयाश्रितम् । . चित्ते परिणतं चेदं, येषां तेभ्यो नमो नमः निश्चये व्यवहारे च, त्यक्त्वा ज्ञाने च कर्मणि । एकपाक्षिकविश्लेषमारूढाः शुद्धभूमिकाम् अमूढलक्ष्याः सर्वत्र, पक्षपातविवर्जिताः । जयन्ति परमानन्दमयाः, सर्वनयाश्रयाः = . ॥ 7 = ॥ 8 // प्रशस्तिस्वरूपकीर्तनम् पूर्णो मग्नः स्थिरोऽमोहो, ज्ञानी शान्तो जितेन्द्रियः । त्यागी क्रियापरस्तृप्तो, निर्लेपो नि:स्पृहो मुनिः विद्याविवेकसम्पन्नो, मध्यस्थो भयवर्जितः । अनात्मशंसकस्तत्त्वदृष्टिः सर्वसमृद्धिमान् ध्याता कर्मविपाकानामुद्विग्नो भववारिधेः । लोकसंज्ञाविनिर्मुक्तः, शास्त्रदृग् निष्परिग्रहः शुद्धानुभववान् योगी, नियागप्रतिपत्तिमान् । भावार्चाध्यानतपसां भूमिः सर्वनयाश्रितः स्पष्टं निष्टङ्कितं तत्त्वमष्टकैः प्रतिपन्नवान् । मुनिर्महोदयं ज्ञानसारं समधिगच्छति ॥ 3 ॥ ॥ 4 ॥ 248 Page #258 -------------------------------------------------------------------------- ________________ = = // 7 // = // 8 // निर्विकारं निराबाधं, ज्ञानसारमुपेयुषाम् । विनिवृत्तपराशानां, मोक्षोऽत्रैव महात्मनाम् चित्तमार्दीकृतं ज्ञानसारंसारस्वतोर्मिभिः । नाप्नोति तीव्रमोहाऽग्निप्लोषशोषकदर्थनाम् अचिन्त्या काऽपि साधूनां, ज्ञानसारगरिष्ठता । गतिर्ययोर्ध्वमेव स्यादधःपातः कदाऽपि न क्लेशक्षयो हि मण्डूकचूर्णतुल्यः क्रियाकृतः । दग्धतच्चूर्णसदृशो, ज्ञानसारकृतः पुनः ज्ञानपूतां परेऽप्याहु:, क्रियां हेमघटोपमाम् । युक्तं तदपि तद्भावं, न यद् भग्नाऽपि सोज्झति क्रियाशून्यं च यज्ज्ञानं, ज्ञानशून्या च या क्रिया । अनयोरन्तरं ज्ञेयं भानुखद्योतयोरिव . चारित्रं विरतिः पूर्णा, ज्ञानस्योत्कर्ष एव हि । .. ज्ञानाद्वैतनये दृष्टिया तद्योगसिद्धये . = ॥ 9 ॥ ॥ 10 // // 11 // // 12 // - रचनाक्षेत्रकालादिप्रशस्तिः सिद्धि सिद्धपुरे पुरन्दरपुरस्पर्धावहे लब्धवांश्चिद्दीपोऽयमुदारसारमहसा दीपोत्सवे पर्वणि । एतद्भावनभावपावनमनश्चञ्चच्चमत्कारिणां, . . तैस्तैर्दीपशतैःसुनिश्चयमतैर्नित्योऽस्तु दीपोत्सवः ॥ 13 ॥ केषांचिद्विषयज्वरातुरमहो चित्तं परेषां विषाऽऽवेगोदर्ककुतर्कमूर्च्छितमथान्येषां कुवैराग्यतः । लग्नालर्कमबोधकूपपतितं चास्ते परेषामपि, स्तोकानां तु विकारभाररहितं तज्ज्ञानसाराश्रितम् . ॥ 14 ॥ 249 Page #259 -------------------------------------------------------------------------- ________________ // 15 // जातोद्रेकविवेकतोरणततौ धावल्यमातुन्वति; हृद्गेहे समयोचितः प्रसरति स्फीतश्च गीतध्वनिः । पूर्णानन्दघनस्य किं सहजया तद्भाग्यभङ्ग्याऽभवन्, नैतद्ग्रन्थमिषात् करग्रहमहश्चित्रं चरित्रश्रियः भावस्तोमपवित्रगोमयरसैलिप्तैव भूः सर्वतः । संसिक्ता समतोदकैरथ पृथि न्यस्ता विवेकस्रजः । अध्यात्मामृतपूर्णकामकलशश्चक्रेऽत्र शास्त्रे पुरः । पूर्णानन्दघने पुरं प्रविशति स्वीयं कृतं मङ्गलम् .. स्वगुर्वादिप्रशस्तिः गच्छे श्रीविजयादिदेवसुगुरोः स्वच्छे गुणानां गणैः, प्रौढिं प्रौढिमधाम्नि जीतविजयप्राज्ञाः परामइयरुः । . तत्सातीर्थ्यभृतां नयादिविजयप्राज्ञोत्तमानी शिशोः, श्रीमन्यायविशारदस्य कृतिनामेषा कृतिः प्रीतये ॥ 16 ॥ . ॥ 17 // 250 Page #260 -------------------------------------------------------------------------- ________________ = // 1 // = // 2 // = = = // 5 // // अध्यात्मोपनिषत् ॥ - शास्त्रयोगशुद्धिः * प्रथमोऽधिकारः ऐन्द्रवृन्दनतं नत्वा वीतरागं स्वयंभुवम् । अध्यात्मोपनिषन्नामा ग्रन्थोऽस्माभिर्विधीयते आत्मानमधिकृत्य स्याद्यः पञ्चाचारचारिमा । शब्दयोगार्थनिपुणास्तदध्यात्म प्रचक्षते रूढ्यर्थनिपुणास्त्वाहुश्चित्तं मैत्र्यादिवासितम् । अध्यात्म निर्मलं बाह्यव्यवहारोपबृंहितम् एवंभूतनये ज्ञेयः प्रथमोऽर्थोऽत्र कोविदैः । यथायथं द्वितीयोऽर्थो व्यवहारर्जुसूत्रयोः गलन्नयकृतभ्रान्तिर्यः स्याद्विश्रान्तिसंमुखः । स्याद्वादविशदालोकः स एवाध्यात्मभाजनम् मनोवत्सो युक्तिगवीं मध्यस्थस्यानुधावति । तामाकर्षति पुच्छेन तुच्छाग्रहमनःकपिः अनर्थायैव नार्थाय जातिप्रायाश्च युक्तयः । हस्ती हन्तीति वचने प्राप्ताप्राप्तविकल्पवत् ज्ञायेरन् हेतुवादेन पदार्था यद्यतीन्द्रियाः । कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निश्चयः आगमश्चोपपत्तिश्च संपूर्ण दृष्टिलक्षणम् । / अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये अन्तरा केवलज्ञानं छद्मस्थाः खल्वचक्षुषः । हस्तस्पर्शसमं शास्त्रज्ञानं तद्व्यवहारकृत् शुद्धोञ्छाद्यपि शास्त्राज्ञानिरपेक्षस्य नो हितम् । भौतहन्तुर्यथा तस्य पदस्पर्शनिषेधनम् 251 = ॥ 6 ॥ = // 7 // = // 8 // // 9 // __ = // 10 // // 11 // Page #261 -------------------------------------------------------------------------- ________________ // 12 // // 13 // .. // 14 // // 15 // // 16 // // 17 // शासनात्राणशक्तेश्च बुधैः शास्त्रं निरुच्यते । वचनं वीतरागस्य तच्च नान्यस्य कस्यचित् वीतरागोऽनृतं नैव ब्रूयात्तद्धत्वभावतः । यस्तद्वाक्येष्वनाश्वासस्तन्महामोहजृम्भितम् शास्त्रे पुरस्कृते तस्माद्वीतरागः पुरस्कृतः । पुरस्कृते पुनस्तस्मिन्नियमान् सर्वसिद्धयः एनं केचित् समापत्तिं वदन्त्यन्ये ध्रुवं पदम् । प्रशान्तवाहितामन्ये विसभागक्षयं परे चर्मचक्षुर्भूतः सर्वे देवाश्चावधिचक्षुषः । सर्वतश्चक्षुषः सिद्धा योगिनः शास्त्रचक्षुषः परीक्षन्ते कषच्छेदतापैः स्वर्णं यथा जनाः । शास्त्रेऽपि वर्णिकाशुद्धि परीक्षन्तां तथा बुधाः विधयः प्रतिषेधाश्च भूयांसो यत्र वर्णिताः । एकाधिकारा दृश्यन्ते कषशुद्धि वदन्ति ताम् सिद्धान्तेषु यथा ध्यानाध्ययनादिविधिव्रजाः । हिंसादीनां निषेधाश्च भूयांसो मोक्षगोचराः अर्थकामविमिश्रं यद्यच्च कॢप्तकथाविलम् । आनुषङ्गिकमोक्षार्थं यन्न तत् कषशुद्धिमत् विधीनां च निषेधानां योगक्षेमकरी किया । वर्ण्यते यत्र सर्वत्र तच्छास्त्रं छेदशुद्धिमत् कायिकाद्यपि कुर्वीत गुप्तश्च समितो मुनिः । कृत्ये ज्यायसि किं वाच्यमित्युक्तं समये यथा अन्यार्थं किंचिदुत्सृष्टं यत्रान्यार्थमपोह्यते । / दुर्विधिप्रतिषेधं तन्न शास्त्रं छेदशुद्धिमत् ॥ 18 ॥ 19 ॥ // 20 // // 21 // // 22 // // 23 // पर Page #262 -------------------------------------------------------------------------- ________________ // 24 // // 25 // // 26 // // 27 // // 28 // निषिद्धस्य विधानेऽपि हिंसादेर्भूतिकामिभिः । दाहस्येव न सद्वैद्यैर्याति प्रकृतिदुष्टता . हिंसा भावकृतो दोषो दाहस्तु न तथेति चेत् । भूत्यर्थं तद्विधानेऽपि भावदोषः कथं गतः वेदोक्तत्वान्मनःशुद्ध्या कर्मयज्ञोऽपि योगिनः । ब्रह्मयज्ञ इतीच्छन्तः श्येनयागं त्यजन्ति किम् वेदान्तविधिशेषत्वमतः कर्मविधेर्हतम् । भिन्नात्मदर्शकाः शेषा वेदान्ता एव कर्मणः कर्मणां निरवद्यानां चित्तशोधकतां परम् । सांख्याचार्या अपीच्छन्तीत्यास्तामेषोऽत्र विस्तरः यत्र सर्वनयालम्बिविचारप्रबलाग्निना । तात्पर्यश्यामिका न स्यात्तच्छास्त्रं तापशुद्धिमत् । यथाह सोमिलप्रश्ने जिनः स्याद्वादसिद्धये । द्रव्यार्थादहमेकोऽस्मि दृग्ज्ञानार्थादुभावपि अक्षयश्चाव्ययश्चास्मि प्रदेशार्थविचारतः । अनेकभूतभावात्मा पर्यायार्थपरिग्रहात् द्वयोरेकत्वबुद्धयापि यथा द्वित्वं न गच्छति । नयैकान्तधियाप्येवमनेकान्तो न गच्छति सामग्र्येण न मानं स्याद् द्वयोरेकत्वधीर्यथा । तथा वस्तुनि वस्त्वंशबुद्धिर्जेया नयात्मिका एकदेशेन चैकत्वधीयोः स्याद्यथा प्रमा । तथा वस्तुनि वस्त्वंशबुद्धिर्जेया नयात्मिका इत्थं च संशयत्वं यन्नयानां भाषते परः । तदपास्तं विलम्बानां प्रत्येकं न नयेषु यत् 253 ॥ 30 ॥ ॥ 31 // // 32 // // 33 // // 34 // // 35 // Page #263 -------------------------------------------------------------------------- ________________ // 36 // // 37 // // 38 // // 39 // // 40 // // 41 // सामग्र्येण द्वयालम्बेऽप्यविरोधे समुच्चयः । . विरोधे दुर्नयवाताः स्वशस्त्रेण स्वयं हताः कथं विप्रतिषिद्धानां न विरोधः समुच्चये । अपेक्षाभेदतो हन्त कैव विप्रतिषिद्धता भिन्नापेक्षा यथैकत्र पितृपुत्रादिकल्पना । नित्यानित्याद्यनेकान्तस्तथैव न विरोत्स्यते व्यापके सत्यनेकान्ते स्वरूपपररूपयोः । आनेकान्त्यान्न कुत्रापि निर्णीतिरिति चेन्मतिः ___ अव्याप्यवृत्तिधर्माणां यथावच्छेदकाश्रया । . नापि ततः परावृत्तिस्तत् किं नात्र तथेक्ष्यते आनैगमान्त्यभेदं तत्परावृत्तावपि स्फुटम् । . अभिप्रेताश्रयेणैव निर्णयो व्यवहारकः ' अनेकान्तेऽप्यनेकान्तादनिष्ठैवमपाकृता । नयसूक्ष्मेक्षिकाप्रान्ते विश्रान्तेः सुलभत्वतः . आत्माश्रयादयोऽप्यत्र सावकाशा न कर्हिचित् । / ते हि प्रमाणसिद्धार्थात् प्रकृत्यैव पराङ्मुखाः उत्पन्नं दधिभावेन नष्टं दुग्धतया पयः । . गोरसत्वात् स्थिरं जानन् स्याद्वादद्विड् जनोऽपि कः इच्छन् प्रधानं सत्त्वाद्येविरुद्धैर्गुम्फितं गुणैः । सांख्यः संख्यावतां मुख्यो नानेकान्तं प्रतिक्षिपेत् विज्ञानस्यैकमाकारं नानाकारकरम्बितम् । इच्छंस्तथागतः प्राज्ञो नानेकान्तं प्रतिक्षिपेत् चित्रमेकमनेकं च रूपं प्रामाणिकं वदन् । योगो वैशेषिको वापि नानेकान्तं प्रतिक्षिपेत् ॥ 42 ॥ ॥ 43 // // 44 // // 45 // // 46 // // 47 // 254 Page #264 -------------------------------------------------------------------------- ________________ // 48 // // 49 // // 50 // // 51 // // 52 // // 53 // प्रत्यक्षं मितिमात्रंशे मेयांशे तद्विलक्षणम् । गुरुर्ज्ञानं वदन्नेकं नानेकान्तं प्रतिक्षिपेत् । जातिव्यक्त्यात्मकं घस्तु वदन्ननुभवोचितम् । भट्टो वापि मुरारिर्वा नानेकान्तं प्रतिक्षिपेत् अबद्धं परमार्थेन बद्धं च व्यवहारतः । ब्रुवाणो ब्रह्मवेदान्ती नानेकान्तं प्रतिक्षिपेत् ब्रुवाणा भिन्नभिन्नार्थान्नयभेदव्यपेक्षया । प्रतिक्षिपेयु! वेदाः स्याद्वादं सार्वतान्त्रिकम् विमतिः संमतिर्वापि चार्वाकस्य न मृग्यते । परलोकात्ममोक्षेषु यस्य मुह्यति शेमुषी तेनानेकान्तसूत्रं यद्यद्वा सूत्रं नयात्मकम् । . तदेव तापशुद्धं स्यान्न तु दुर्नयसंज्ञितम् नित्यैकान्ते न हिंसादि तत्पर्यायापरिक्षयात् । . मन:संयोगनाशादौ व्यापारानुपलम्भतः . बुद्धिलेपोऽपि को नित्यनिर्लेपात्मव्यवस्थितौ । सामानाधिकरण्येन बन्धमोक्षौ हि संगतौ अनित्यैकान्तपक्षेऽपि हिंसादिकमसंगतम् । * स्वतो विनाशशीलानां क्षणानां नाशकोऽस्तु कः आनन्तर्य क्षणानां तु न हिंसादिनियामकम् । विशेषादर्शनात्तस्य बुद्धलुब्धकयोमिथः संक्लेशेन विशेषश्चेदानन्तर्यमपार्थकम् । न हि तेनापि संक्लिष्टमध्ये भेदो विधीयते मनोवाक्काययोगानां भेदादेवं क्रियाभिदा । समग्रैव विशीर्येतेत्येतदन्यत्र चर्चितम् - 255 ॥ 54 ॥ // 55 // // 56 // // 57 // // 58 // // 59 // Page #265 -------------------------------------------------------------------------- ________________ // 60 // // 61 // // 62 // // 63 // // 64 // // 65 // नित्यानित्याद्यनेकान्तशास्त्रं तस्माद्विशिष्यते । . तद्दृष्ट्यैव हि माध्यस्थ्यं गरिष्ठमुपपद्यते यस्य सर्वत्र (सर्वेषु) समता नयेषु तनयेष्विव । तस्यानेकान्तवादस्य क्व न्यूनाधिकशेमुषी स्वतन्त्रास्तु नयास्तस्य नांशाः किं तु प्रकल्पिताः । रागद्वेषौ कथं तस्य (तेषां) दूषणेऽपि च भूषणे अर्थे महेन्द्रजालस्य दूषितेऽपि च भूषिते । / यथा जनानां माध्यस्थ्यं दुर्नयार्थे तथा मुनेः दूषयेदज्ञ एवोच्चैः स्याद्वादं न तु पण्डितः । अज्ञप्रलापे सुज्ञानां न द्वेषः करुणैव तु त्रिविधं ज्ञानमाख्यातं श्रुतं चिन्ता च भावना । आद्यं कोष्ठगबीजाभं वाक्यार्थविषयं मतम् महावाक्यार्थजं यत्तु सूक्ष्मयुक्तिशतान्वितम् । तद्वितीयं जले तैलबिन्दुरीत्या प्रसृत्वरम् ऐदम्पर्यगतं यच्च विध्यादौ यत्नवच्च यत् । . तृतीयं तदशुद्धोच्चजात्यरत्नविभानिभम् । आद्ये ज्ञाने मनाक् पुंसस्तद्रागाद्दर्शनग्रहः । द्वितीये न भवत्येष चिन्तायोगात्कदाचन चारिस्ण्जीव्नीचार्कार्क्ज्ञ्यात्तोऽन्तिमे। . सर्वत्रैव हिता वृत्तिर्गाम्भीर्यात्तत्त्वदर्शिनः तेन स्याद्वादमालम्ब्य सर्वदर्शनतुल्यताम् । मोक्षोद्देशाविशेषेण यः पश्यति स शास्त्रवित् माध्यस्थ्यमेव शास्त्रार्थो येन तच्चारु सिध्यति । स एव धर्मवादः स्यादन्यद् बालिशवल्गनम् 256 ॥ 66 ॥ 67 // // 68 // // 69 // // 70 // . // 71 // Page #266 -------------------------------------------------------------------------- ________________ पुत्रदारादि संसारो धनिनां मूढचेतसाम् । पण्डितानां तु संसारः शास्त्रमध्यात्मवर्जितम् ॥ 72 ॥ माध्यस्थ्यसहितं ह्येकपदज्ञानमपि प्रमा । शास्त्रकोटिर्वृथैवान्या तथा चोक्तं महात्मना ॥ 73 ॥ वादांश्च प्रतिवादांश्च वदन्तोऽनिश्चितांस्तथा । तत्त्वान्तं नैव गच्छन्ति तिलपीलकवद्गतौ ॥ 74 ॥ इति यतिवदनात्पदानि बुद्ध्वा प्रशमविवेचनसंवराभिधानि । प्रदलितदुरितः क्षणाच्चिलातितनय इह त्रिदशालयं ज्गाम्॥ 75 ॥ न चानेकान्तार्थावगमरहितस्यास्य फलितं कथं माध्यस्थ्येन स्फुटमितिविधेयं भ्रमपदम् । समाधेरव्यक्ताद्यदभिदधति व्यक्तिसदृशं फलं योगाचार्या ध्रुवमभिनिवेशे विगलिते ॥ 76 ॥ विशेषादोघाद्वा सपदि तदनेकान्तसमये समुन्मीलद्भक्तिर्भवति य इहाध्यात्मविशदः । भृशं धीरोदात्तप्रियतमगुणोज्जागररुचिर्यशः श्रीस्तस्याङ्क त्यजति न कदापि प्रणयिनी ॥ 77 ॥ ज्ञानयोगशुद्धिः द्वितीयोऽधिकारः दिशा दर्शितया शास्त्रैर्गच्छन्नच्छमतिः पथि । / ज्ञानयोगं प्रयुञ्जीत तद्विशेषोपलब्धये . ॥ 1 ॥ योगजादृष्टजनितः स तु प्रातिभसंज्ञितः । सन्ध्येव दिनरात्रिभ्यां केवलश्रुतयोः पृथक् ॥ 2 ॥ पदमात्रं हि नान्वेति शास्त्रं दिग्दर्शनोत्तरम् । ज्ञानयोगो मुनेः पार्श्वमाकैवल्यं न मुञ्चति ... 257 Page #267 -------------------------------------------------------------------------- ________________ // 4 // . // 7 // // 8 // // 9 // तत्त्वतो ब्रह्मणः शास्त्रं लक्षकं न तु दर्शकम् । न चादृष्टात्मतत्त्वस्य दृष्टभ्रान्तिनिवर्तते तेनात्मदर्शनाकाङ्क्षी ज्ञानेनान्तर्मुखो भवेत् । द्रष्टुटुंगात्मता मुक्तिदृश्यैकात्म्यं भवभ्रमः आत्मज्ञाने मुनिर्मग्नः सर्वं पुद्गलविभ्रमम् । . महेन्द्रजालवद्वेत्ति नैव तत्रानुरज्यते आस्वादिता सुमधुरा येन ज्ञानरतिः सुधा । न लगत्येव तच्चेतो विषयेषु विषेष्विव सत्तत्त्वचिन्तया यस्याभिसमन्वागता इमे । / आत्मवान् ज्ञानवान् वेदधर्मवान् ब्रह्मवांश्च सः विषयान् साधकः पूर्वमनिष्टत्वधिया त्यजेत् । न त्यजेन्न च गृह्णीयात् सिद्धो विन्द्यात् स तत्त्वतः योगारम्भदशास्थस्य दुःखमन्तर्बहिः सुखम् । सुखमन्तर्बहिर्दुःखं सिद्धयोगस्य तु ध्रुवम् प्रकाशशक्त्या यद्रूपमात्मनो ज्ञानमुच्यते । सुखं स्वरूपविश्रान्तिशक्त्या वाच्यं तदेव तु सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् । एतदुक्तं समासेन लक्षणं सुखदुःखयोः ज्ञानमग्नस्य यच्छर्म तद्वक्तुं नैव पार्यते । नोपमेयं प्रियाश्लेषैर्नापि तच्चन्दनद्रवैः तेजोलेश्याविवृद्धिर्या पर्यायक्रमवृद्धितः । भाषिता भगवत्यादौ सेत्थम्भूतस्य युज्यते चिन्मात्रलक्षणेनान्यव्यतिरिक्तत्वमात्मनः । प्रतीयते यदश्रान्तं तदेव ज्ञानमुत्तमम् 258 ॥ 10 ॥ ॥ 11 // // 12 // // 13 // // 14 // // 15 // Page #268 -------------------------------------------------------------------------- ________________ // 16 // // 17 // // 18 // // 19 // // 20 // = // 21 // शुभोपयोगरूपोऽयं समाधिः सविकल्पकः । शुद्धोपयोगरूपस्तु निर्विकल्पस्तदेकदृक् आद्यः सालम्बनो नाम योगोऽनालम्बनः परः । छायाया दर्पणाभावे मुखविश्रान्तिसंनिभः यदृश्यं यच्च निर्वाच्यं मननीयं च यद्भुवि । तद्रूपं परसंश्लिष्टं न शुद्धद्रव्यलक्षणम् अपदस्य पदं नास्तीत्युपक्रम्यागमे ततः । उपाधिमात्रव्यावृत्त्या प्रोक्तं शुद्धात्मलक्षणम् यतो वाचो निवर्तन्ते ह्यप्राप्य मनसा सह । इति श्रुतिरपि व्यक्तमेतदर्थानुभाषिणी अतीन्द्रियं परं ब्रह्म विशुद्धानुभवं विना । . शास्त्रयुक्तिशतेनापि नैव गम्यं कदाचन केषां न कल्पना दर्वी शास्त्रक्षीरान्नगाहिनी । . विरलास्तद्रसास्वादविदोऽनुभवजिह्वया . पश्यतु ब्रह्म निर्द्वन्द्व निर्द्वन्द्वानुभवं विना । कथं लिपिमयी दृष्टिर्वाङ्मयी वा मनोमयी न सुषुप्तिरमोहत्वान्नापि च स्वापजागरौ । कल्पनाशिल्पविश्रान्तेस्तुर्यैवानुभवो दशा . अधिगत्याखिलं शब्दब्रह्म शास्त्रदृशा मुनिः । स्वसंवेद्यपरं ब्रह्मानुभवैरधिगच्छति ये पर्यायेषु निरतास्ते ह्यन्यसमयस्थिताः । आत्मस्वभावनिष्ठानां ध्रुवा स्वसमयस्थितिः आवापोद्वापविश्रान्तिर्यत्राशुद्धनयस्य तत् । शुद्धानुभवसंवेद्यं स्वरूप परमात्मनः = ॥ 22 ॥ . ॥ 23 // // 24 // // 25 // = // 26 // // 27 // रपल Page #269 -------------------------------------------------------------------------- ________________ // 28 // // 29 // // 30 // // 32 // // 33 // गुणस्थानानि यावन्ति यावन्त्यश्चापि मार्गणाः । तदन्यतरसंश्लेषो नवातः परमात्मनः कर्मोपाधिकृतान् भावान् य आत्मन्यध्यवस्यति । तेन स्वाभाविकं रूपं न बुद्धं परमात्मनः यथा भृत्यैः कृतं युद्धं स्वामिन्येवोपचर्यते । / शुद्धात्मन्यविवेकेन कर्मस्कन्धोजितं तथा मुषितत्वं यथा पान्थगतं पथ्युपचर्यते । तथा व्यवहरत्यज्ञश्चिद्रूपे कर्मविक्रियाम् । स्वत एव समायान्ति कर्माण्यारब्धशक्तितः । एकक्षेत्रावगाहेन ज्ञानी तत्र न दोषभाक् दारुयन्त्रस्थपाञ्चालीनृत्यतुल्याः प्रवृत्तयः । योगिनो नैव बाधायै ज्ञानिनो लोकवर्तिनः प्रारब्धादृष्टजनितात् सामायिकविवेकतः । क्रियापि ज्ञानिनो व्यक्तामौचिती नातिवर्तते संसारे निवसन् स्वार्थसज्जः कज्जलवेश्मनि । ' लिप्यते निखिलो लोको ज्ञानसिद्धो न लिप्यते नाहं पुद्गलभावानां कर्ता कारयिता च न । नानुमन्तापि चेत्यात्मज्ञानवान् लिप्यते कथम् लिप्यते पुद्गलस्कन्धो न लिप्ये पुद्गलैरहम् । चित्रव्योमाञ्जनेनेव ध्यायन्निति न लिप्यते लिप्तता ज्ञानसंपातप्रतिघाताय केवलम् । निर्लेपज्ञानमग्नस्य क्रिया सर्वोपयुज्यते तपःश्रुतादिना मत्तः क्रियावानपि लिप्यते । भावनाज्ञानसंपन्नो निष्क्रियोऽपि न लिप्यते ॥ 34 ॥ ॥ 35 // // 37 // // 38 // * // 39 // 260 Page #270 -------------------------------------------------------------------------- ________________ // 40 // // 41 // // 42 // // 43 // // 44 // // 45 // समलं निर्मलं चेदमिति द्वैतं यदा गतम् । अद्वैतं निर्मलं ब्रह्म तदैकमवशिष्यते महासामान्यरूपेऽस्मिन्मज्जन्ति नयजा भिदाः । समुद्र इव कल्लोलाः पवनोन्माथनिर्मिताः षड्द्रव्यैकात्म्यसंस्पर्शि सत्सामान्यं हि यद्यपि । परस्यानुपयोगित्वात् स्वविश्रान्तं तथापि तत् नयेन संग्रहेणैवमृजुसूत्रोपजीविना । सच्चिदानन्दरूपत्वं ब्रह्मणो व्यवतिष्ठते सत्त्वचित्त्वादिधर्माणां भेदाभेदविचारणे । न चार्थोऽयं विशीर्येत निर्विकल्पप्रसिद्धितः योगजानुभवारूढे सन्मात्रे निर्विकल्पके । विकल्पौघासहिष्णुत्वं भूषणं न तु दूषणम् यो ह्याख्यातुमशक्योऽपि प्रत्याख्यातुं न शक्यते । प्राज्ञैर्न दूषणीयोऽर्थः स माधुर्यविशेषवत् . कुमारी न यथा वेत्ति सुखं दयितभोगजम् । न जानाति तथा लोको योगिनां ज्ञानजं सुखम् अत्यन्तपक्वबोधाय समाधिनिर्विकल्पकः । वाच्योऽयं नार्धविज्ञस्य तथा चोक्तं परैरपि आदौ शमदमप्रायैर्गुणैः शिष्यं प्रबोधयेत् । पश्चात् सर्वमिदं ब्रह्म शुद्धस्त्वमिति बोधयेत् अज्ञस्यार्धप्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत् । महानरकजालेषु स तेन विनियोजितः तेनादौ शोधयेच्चित्तं सद्विकल्पैर्वतादिभिः । यत्कामादिविकाराणां प्रतिसंख्याननाश्यता ॥ 46 ॥ ॥ 47 // // 48 // // 49 // // 50 // // 51 // 21 Page #271 -------------------------------------------------------------------------- ________________ विकल्परूपा मायेयं विकल्पेनैव नाश्यते । अवस्थान्तरभेदेन तथा चोक्तं परैरपि ॥ 52 ॥ अविद्ययैवोत्तमया स्वात्मनाशोधमोत्थया । विद्या संप्राप्यते राम ! सर्वदोषापहारिणी ॥ 53 ॥ शाम्यति ह्यस्त्रमस्त्रेण मलेन क्षाल्यते मलः । . शमं विषं विषेणैति रिपुणा हन्यते रिपुः ॥ 54 ॥ ईदृशी भूतमायेयं यां स्वनाशेन हर्षद ! / न लक्ष्यते स्वभावोऽस्याः प्रेक्ष्यमाणैवं नश्यति ॥ 55 ॥ व्रतादिः शुभसंकल्पो निर्णाश्याशुभवासनाम् । / दाह्यं विनैव दहनः स्वयमेव विनश्यति ॥ 56 ॥ इयं नैश्चयिकी शक्तिर्न प्रवृत्तिर्न वा क्रिया । शुभसंकल्पनाशार्थं योगिनामुपयुज्यते' ॥ 57 ॥ द्वितीयापूर्वकरणे क्षायोपशमिका गुणाः । क्षमाद्या अपि यास्यन्ति स्थास्यन्ति क्षायिकाः परम् ॥ 58 ॥ इत्थं यथाबलमनुद्यममुद्यमं च कुर्वन् दशानुगुणमुत्तममान्तरार्थे । चिन्मात्रनिर्भरनिवेशितपक्षपातः प्रातर्युरत्नमिव दीप्तिमुपैति योगी ॥ 59 अभ्यस्य तु प्रविततं व्यवहारमार्ग प्रज्ञापनीय इह सद्गुरुवाक्यनिष्ठः । चिद्दर्पणप्रतिफलत्रिजगद्विवर्ते वर्तेत किं पुनरसौ सहजात्मरूपे ॥ 60 ॥ भवतु किमपि तत्त्वं बाह्यमाभ्यन्तरं वा हृदि वितरति साम्यं निर्मलश्चिद्विचारः । तदिह निचितपञ्चाचारसंचारचारुस्फुरितपरमभावे पक्षपातोऽधिको नः ॥ 61 ॥ स्फुटमपरमभावे नैगमस्तारतम्यं प्रवदतु न तु हृष्येत्तावता ज्ञानयोगी । 22 Page #272 -------------------------------------------------------------------------- ________________ // 63 // // 64 // कलितपरमभावं चिच्चमत्कारसारम् सकलनयविशुद्धं चित्तमेकं प्रमाणम् हरिरपरनयानां गर्जितैः कुञ्जराणाम् । सहजविपिनसुप्तो निश्चयो नो बिभेति । अपि तु भवति लीलोज्जृम्भिजृम्भोन्मुखेऽस्मिन् गलितमदभरास्ते नोच्छसन्त्येव भीताः कलितविविधबाह्यव्यापकोलाहलौघव्युपरमपरमार्थे भावनापावनानाम् । क्वचन किमिपि. शोच्यं नास्ति नैवास्ति मोच्यं न च किमपि विधेयं नैव गेयं न देयम् इति सुपरिणतात्मख्यातिचातुर्यकेलिभवति यतिपतिर्यश्चिद्भरोद्भासिवीर्यः । . हरहिमकरहारस्फारमन्दारगङ्गा रजतकलशशुभ्रा स्यात्तदीया यशःश्री: सोया यशश्री. क्रियायोगशुद्धिः तृतीयोऽधिकारः यान्येव साधनान्यादौ गृह्णीयाज्ज्ञानसाधकः । सिद्धयोगस्य तान्येव लक्षणानि स्वभावतः . अत एव जगौ यात्रां सत्तपोनियमादिषु । . .. यतनां सोमिलप्रश्ने भगवान् स्वस्य निश्चिताम् अतश्चैव स्थितप्रज्ञभावसाधनलक्षणे । अन्यूनाभ्यधिके प्रोक्ते योगदृष्ट्या परैरपि नाज्ञानिनो विशेष्येत यथेच्छाचरणे पुनः । ज्ञानी स्वलक्षणाभावात्तथा चोक्तं parairapi 23 ॥ 65 // // 1 // // 2 // h // 3 // s // 4 // Page #273 -------------------------------------------------------------------------- ________________ // 7 // बुद्धाऽद्वैतसत्तत्त्वस्य यथेच्छाचरणं यदि । शुनां तत्त्वदृशां चैव को भेदोऽशुचिभक्षणे अबुद्धिपूर्विका वृत्तिर्न दुष्टा तत्र यद्यपि । तथापि योगजादृष्टमहिम्ना सा न संभवेत् निवृत्तमशुभाचाराच्छुभाचारप्रवृत्तिमत् । / स्याद्वा चित्तमुदासीनं सामायिकवतो मुनेः विधयश्च निषेधाश्च ने त्वज्ञाननियन्त्रिताः । बालस्यैवागमे प्रोक्तो नोद्देशः पश्यकस्य यत् ॥ 8 ॥ . न च सामर्थ्ययोगस्य युक्तं शास्त्रं नियामकम् । .. कल्पातीतस्य मर्यादाप्यस्ति न ज्ञानिनः क्वचित् भावस्य सिद्ध्यसिद्धिभ्यां यच्चाकिंचित्करी क्रिया । / ज्ञानमेव क्रियामुक्तं राजयोगस्तदिष्यताम् ॥ 10 ॥ मैवं नाकेवली पश्यो नापूर्वकरणं विना । धर्मसंन्यासयोगी चेत्यन्यस्य नियता क्रिया .. ॥ 11 ॥ स्थैर्याधानाय सिद्धस्यासिद्धस्यानयनाय च । भावस्येव क्रिया शान्तचित्तानामुपयुज्यते ॥ 12 ॥ क्रियाविरहितं हन्त ज्ञानमात्रमनर्थकम् । गति विना पथज्ञोऽपि नाप्नोति पुरमीप्सितम् ॥ 13 ॥ स्वानुकूलां क्रियां काले ज्ञानपूर्णोऽप्यपेक्षते । प्रदीपः स्वप्रकाशोऽपि तैलपूर्त्यादिकं यथा ॥ 14 ॥ बाह्यभावं पुरस्कृत्य ये क्रिया व्यवहारतः । वदने कवलक्षेपं विना ते तृप्तिकाक्षिणः गुणवद्बहुमानादेनित्यस्मृत्या च स्त्क्रिया। जातं न पातयेद्भावमजातं जनयेदपि ॥ 15 Page #274 -------------------------------------------------------------------------- ________________ // 17 // // 18 // // 19 // // 20 // // 21 // // 22 // क्षायोपशमिके भावे या क्रिया क्रियते तया । पतितस्यापि तद्भावप्रवृद्धिर्जायते पुनः गुणवृद्धयै ततः कुर्यात् क्रियामस्खलनाय वा । एकं तु संयमस्थानं जिनानामवतिष्ठते अज्ञाननाशकत्वेन ननु ज्ञानं विशिष्यते । न हि रज्जावहिभ्रान्तिर्गमने न निवर्तते सत्यं क्रियागमप्रोक्ता ज्ञानिनोऽप्युपयुज्यते । संचितादृष्टनाशार्थं नासूरोऽपि यदभ्यधात् तण्डुलस्य यथा वर्म यथा ताम्रस्य कालिका । नश्यति क्रियया पुत्र ! पुरुषस्य तथा मलम् जीवस्य तण्डुलस्येव मलं सहजमप्यलम् । नश्यत्येव न संदेहस्तस्मादुद्यमवान् भव .. अविद्या च दिक्षा च भवबीजं च वासना । सहजं च मलं चेति पर्यायाः कर्मणः स्मृताः ज्ञानिनो नास्त्यदृष्टं चेद्भस्मसात्कृतकर्मणः । / शरीरपात: किं न स्याज्जीवनादृष्टनाशतः शरीरमीश्वरस्येव विदुषोऽप्यवतिष्ठते । अन्यादृष्टवशेनेति कश्चिदाह तदक्षमम् शरीरं विदुषः शिष्याद्यदृष्टाद्यदि तिष्ठति । . . तदाऽसुहृददृष्टेन न नश्येदिति का प्रमा न चोपादाननाशेऽपि क्षणं कार्यं यथेष्यते । तार्किकैः स्थितिमत्तद्वच्चिरं विद्वत्तनुस्थितिः निरुपादानकार्यस्य क्षणं यत्तार्किकैः स्थितिः । नाशहेत्वन्तराभावादिष्टा न च स दुर्वचः 205 ॥ 23 ॥ ॥ 24 // // 25 // // 26 // // 27 // // 28 // Page #275 -------------------------------------------------------------------------- ________________ // 29 // // 30 // // 31 // // 32 // // 33 // // 34 // अन्यादृष्टस्य तत्पातप्रतिबन्धकतां नयेत् । . म्रियमाणोऽपि जीव्येत शिष्यादृष्टवशाद् गुरुः स्वभावान्निरुपादानं यदि विद्वत्तनुस्थितिः । / तथापि कालनियमे तत्र युक्तिर्न विद्यते उच्छृङ्खलस्य तच्चिन्त्यं मतं वेदान्तिनो ह्यदः । प्रारब्धादृष्टतः किंतु ज्ञेया विद्वत्तनुस्थितिः तत्प्रारब्धेतरादृष्टं ज्ञाननाश्यं यदीष्यते । लाघवेन विजातीयं तन्नाश्यं तत्प्रकल्प्यताम् इत्थं च ज्ञानिनो ज्ञाननाश्यकर्मक्षये सति । क्रियैकनाश्यकौघक्षयार्थं सापि युज्यते सर्वकर्मक्षये ज्ञानकर्मणोस्तत्समुच्चयः । अन्योऽन्यप्रतिबन्धेन तथा चोक्तं परैरपि' न यावत्सममभ्यस्तौ ज्ञानसत्पुरुषक्रमौ । एकोऽपि नैतयोस्तावत्पुरुषस्येह सिध्यति यथा छाद्मस्थिके ज्ञानकर्मणी सहकृत्वरे । क्षायिके अपि विज्ञेये तथैव मतिशालिभिः संप्राप्तकेवलज्ञाना अपि यज्जिनपुङ्गवाः । क्रियां योगनिरोधाख्यां कृत्वा सिध्यन्ति नान्यथा तेन ये क्रियया मुक्ता ज्ञानमात्राभिमानिनः । ते भ्रष्टा ज्ञानकर्मभ्यां नास्तिका नात्र संशयः ज्ञानोत्पत्तिं समुद्भाव्य कामादीनन्यदृष्टितः । अपहृवानैर्लोकेभ्यो नास्तिकैर्वञ्चितं जगत् । ज्ञानस्य परिपाकाद्धि क्रियाऽसङ्गत्वमङ्गति । न तु प्रयाति पार्थक्यं चन्दनादिव सौरभम् 26 ॥ 35 ॥ ॥ 36 // // 37 // // 38 // // 39 // // 40 // Page #276 -------------------------------------------------------------------------- ________________ प्रीतिभक्तिवचोऽसङ्गरनुष्ठानं चतुर्विधम् । यत्पर्योगिभिर्गीतं तदित्थं युज्यतेऽखिलम् ॥ 41 ॥ ज्ञाने चैव क्रियायां च युगपद्विहितादरः । द्रव्यभावविशुद्धः सन् प्रयात्येव परं पदम् ॥ 42 ॥ क्रियाज्ञानसंयोगविश्रान्तचित्ताः समुद्भूतनिर्बाधचारित्रवृत्ताः । नयोन्मेषनिर्णीतनिःशेषभावास्तपःशक्तिलब्धप्रसिद्धप्रभावाः ॥ 43 ॥ भयक्रोधमायामदाज्ञाननिद्राप्रमादोज्झिताः शुद्धमुद्रा मुनीन्द्राः । यशः श्रीसमालिगिता वादिदन्तिस्मयोच्छेदहर्यक्षतुल्या जयन्ति ॥ 44 ॥ साम्ययोगशुद्धिः चतुर्थोऽधिकारः ज्ञानक्रियाश्वद्वययुक्तसाम्य-रथाधिरूढः शिवमार्गगामी । न ग्रामपू:कण्टकजारतीनां जनोऽनुपानत्क इवातिमेति ॥ 1 ॥ आत्मप्रवृत्तावतिजागरूक: परप्रवृत्तौ. बधिरान्धमूकः । / सदा चिदानन्दपदोपयोगी लोकोत्तरं साम्यमुपैति योगी ॥ 2 ॥ परीषहैश्च प्रबलोपसर्ग-योगाच्चलत्येव न साम्ययुक्तः । स्थैर्याद्विपर्यासमुपैति जातु क्षमा न शैलैर्न च सिन्धुनाथैः ॥ 3 ॥ इतस्ततो नारतिवह्रियोगा-दुड्डीय गच्छेद्यदि चित्तसूतः । साम्यैकसिद्धौषधमूर्छितः सन् कल्याणसिद्धेर्न तदा विलम्बः ॥ 4 ॥ अन्तर्निमग्नः समतासुखाब्धौ बाह्ये सुखे नो रतिमेति योगी । अटत्यटव्यां. क इवार्थलुब्धो गृहे समुत्सर्पति कल्पवृक्षे ॥ 5 ॥ यस्मिन्नविद्यार्पितबाह्यवस्तु-विस्तारजभ्रान्तिरुपैति शान्तिम् । तस्मिंश्चिदेकार्णवनिस्तरङ्ग-स्वभावसाम्ये रमते सुबुद्धिः ॥ 6 ॥ 20. Page #277 -------------------------------------------------------------------------- ________________ शुद्धात्मतत्त्वप्रगुणा विमर्शाः स्पर्शाख्यसंवेदनमादधानाः । यदान्यबुद्धि विनिवर्तयन्ति तदा समत्वं प्रथतेऽवशिष्टम् ॥ 7 ॥ विना समत्वं प्रसरन्ममत्वं सामायिकं मायिकमेव मन्ये । आये समानां सति सद्गुणानां शुद्धं हि तच्छुद्धनया विदन्ति ॥ 8 ॥ निशानभोमन्दिररत्नदीप्र-ज्योतिभिरुद्योतितपूर्वमन्तः । विद्योतते तत्परमात्मतत्त्वं प्रसृत्वरे साम्यमणिप्रकाशे . ॥ 9 ॥ / एकां विवेकाङ्कुरितां श्रिता यां निर्वाणमापुर्भरतादिभूपाः । सैवर्जुमार्गः समता मुनीनामन्यस्तु तस्या निखिलः प्रपञ्चः ॥ 10 ॥ अल्पेऽपि साधुन कषायवहा-वह्नाय विश्वासमुपैति भीतः । प्रवर्धमानः स दहेद् गुणौघं साम्याम्बुपूरैर्यदि नापनीतः ॥ 11 ॥ प्रारब्धजा ज्ञानवतां कषाया आभासिका इत्यभिमानमात्रम् । नाश्यो हि भाव: प्रतिसंख्यया यो नाबोधवत्साम्यरतौ स तिष्ठेत् ॥ 12 साम्यं विना यस्य तपःक्रियादे निष्ठा प्रतिष्ठार्जनमात्र एव । स्वर्धेनुचिन्तामणिकामकुम्भान् करोत्यसौ काणकपर्दमूल्यान् ॥ 13 ॥ ज्ञानी क्रियावान् विरतस्तपस्वी ध्यानी च मौनी स्थिरदर्शनश्च । साधुर्गुणं तं लभते न जातु प्राप्नोति यं साम्यसमाधिनिष्ठः ॥ 14 ॥ दुर्योधनेनाभिहतचकोप न पाण्डवैर्यो न नुतो जहर्ष । स्तुमो भदन्तं दमदन्तमन्तः समत्ववन्तं मुनिसत्तमं तम् ॥ 15 ॥ यो दह्यमानां मिथिलां निरीक्ष्य शक्रेण नुन्नोऽपि नमिः पुरीं स्वाम् । न मेऽत्र किंचिज्ज्वलतीति मेने साम्येन तेनोरूयशो वितेने ॥ 16 ॥ साम्यप्रसादास्तवपुर्ममत्वाः सत्त्वाधिकाः स्वं ध्रुवमेव मत्वा । न सेहिरेति किमु तीव्रयन्त्रकनिष्पीडिताः स्कन्धकसूरिशिष्याः 17 लोकोत्तरं चारुचरित्रमेतन्मेतार्यसाधोः समतासमाधेः । हृदाप्यकुप्यन्न यदाचर्मबद्धेऽपि मूर्धन्ययमाप तापम् ॥ 18 ॥ 268 Page #278 -------------------------------------------------------------------------- ________________ जज्वाल नान्तश्च सु(न)राधमेन प्रोज्वालितेऽपि ज्वलनेन मौलौ । मौलिर्मुनीनां स न कैनिषेव्यः कृष्णानुजन्मा समतामृताब्धिः ॥ 19 ॥ गङ्गाजले यो न जहौ सुरेण विद्धोऽपि शूले समतानुवेधम् । प्रयागतीर्थोदयकृन्मुनीनां मान्यः स सूरिस्तनुजोऽन्निकायाः ॥ 20 ॥ स्त्रीभ्रूणगोब्राह्मणघातजात-पापादधःपातकृताभिमुख्याः । दृढप्रहारिप्रमुखाः क्षणेन साम्यावलम्बात्पदमुच्चमापुः ॥ 21 ॥ अप्राप्तधर्माऽपि पुरादिमाईन्-माता शिवं यद्भगवत्यवाप । नाप्नोति पारं वचसोऽनुपाधि-समाधिसाम्यस्य विजृम्भितं तत् 22 इति शुभमतिर्मत्वा साम्यप्रभावमनुत्तरं य इह निरतो नित्यानन्दः कदापि न खिद्यते । विगलदखिलाविद्यः पूर्णस्वभावसमृद्धिमान् स खलु लभते भावारीणां जयेन यश:श्रियम् । ॥ 23 ॥ 29 Page #279 -------------------------------------------------------------------------- ________________ // 1 // . // 2 // // प्रतिमाशतकम् ॥ ऐन्द्रश्रेणिनता प्रतापभवनं भव्याङ्गिनेत्रामृतं, सिद्धान्तोपनिषद्विचारचतुरैः प्रीत्या प्रमाणीकृता । . मूर्तिः स्फुतिमती सदा विजयते जैनेश्वरी विस्फुरन् मोहोन्मादघनप्रमादमदिरामत्तैरनालोकिता नामादित्रयमेव भावभगवत्ताद्रूप्यधीकारणं, शास्त्रात्स्वानुभवाच्च शुद्धहृदयैरिष्टं च दृष्टं मुहुः । . तेनार्हत्प्रतिमामनादृतवतां भावं पुरस्कुर्वतामन्धानामिव. दर्पणे निजमुखालोकार्थिनां का मतिः लुप्तं मोहविषेण किं. किमु हतं मिथ्यात्वदम्भोलिना, मग्नं किं कुनयावटे किमु मनो लीनं तु दोषाकरे । प्रज्ञप्तौ प्रथमं नतां लिपिमपि ब्राह्मीमनालोकयन्, वन्द्याऽर्हत्प्रतिमा न साधुभिरिति ब्रूते. यदुन्मादवान् किं नामस्मरणेन न प्रतिमया किंवा भिदा कानयोः, . सम्बन्धः प्रतियोगिना न सदृशो भावेन किंवा द्वयोः । तद्वन्द्यं द्वयमेव वा जडमते ! त्याज्यं द्वयं वा त्वया, स्यात्तर्कादत एव लुम्पकमुखे दत्तो मषीकूर्चकः स्वान्तं ध्वान्तमयं मुखं विषमयं दृग्धूमधारामयी, तेषां यैर्न नता स्तुता न भगवन्मूर्तिर्न वा प्रेक्षिता । देवैश्चारणपुङ्गवैः सहृदयैरानन्दितैर्वन्दितां, .. ये त्वेनां समुपासते कृतधियस्तेषां पवित्रं जनुः । ॥ 3 ॥ ॥ 4 // // 5 // 200 Page #280 -------------------------------------------------------------------------- ________________ प्रज्ञप्तौ प्रतिमानतिर्न विदिता किं चारणैर्निर्मिता, तेषां लब्ध्युपजीवनाद्विकटनाभावात्त्वनाराधना । सा कृत्याकरणादकृत्यकरणाद्भग्नव्रतत्वं भवेदित्येता विलसन्ति सन्नयसुधासारा बुधानां गिरः तेषां न प्रतिमानतिः स्वरसतो लीलानुषङ्गात्तु सा, लब्ध्याप्तादिति कालकूटकवलोद्गारा गिरः पाप्मनाम् । हन्तैवं न कथं नगादिषु नतिर्व्यक्ता कथं चेह सा, चैत्यानामिति तर्ककर्कशगिरा स्यात्तन्मुखं मुद्रितम् ॥ 7 ॥ ज्ञानं चैत्यपदार्थमाह न पुनर्मूर्ति प्रभोर्यो द्विषन्, वन्द्यं तत्तदपूर्ववस्तुकलनादृष्टार्थसंचार्यपि । / धातुप्रत्ययरूढिवाक्यवचनव्याख्यामजानन्नसौ, . प्रज्ञावत्सु जडः श्रियं न लभते काको मरालेष्विव अर्हच्चैत्यमुनीन्दुनिश्रिततया शकासनक्ष्मावधि, प्रज्ञप्तौं भगवाञ्जगाद चमरस्योत्पातशक्तिं ध्रुवम् । / जैनी मूर्तिमतो न योऽत्र जिनवजानाति जानाति कस्तं मर्त्य बत श्रृङ्गपुच्छरहितं स्पष्टं पशुं पण्डितः ॥ 9 ॥ मूर्तीनां त्रिदशैस्तथा भगवतां सक्थ्नां सदाऽऽशातना त्यागो यत्र विधीयते जगति सा ख्याता सुधर्मा सभा । इत्यन्वर्थविचारणापि हरते निद्रां दृशोर्दुनयध्वान्तच्छेदरविप्रभा जडधियं घूकं विना कस्य न ॥ 10 ॥ प्राक्पश्चाच्च हितार्थतां हृदि विदन् तैस्तैरुपायैर्यथा, मूर्तीः पूजितवान्मुदा भगवतां सूर्याभनामा सुरः । ॥ 8 ॥ 201 Page #281 -------------------------------------------------------------------------- ________________ याति प्रच्युतवर्णकर्णकुहरे तप्तत्रपुत्वं नृप . प्रश्नोपाङ्गसमर्थिता हतधियां व्यक्ता तथा पद्धतिः । ॥ 11 ॥ नात्र प्रेत्य हितार्थतोच्यत इति व्यक्ता जिना स्थिति र्देवानां न तु धर्महेतुरिति ये पूत्कुर्वते दुधियः । प्राक् पश्चादिव रम्यतां परभवश्रेयोऽर्थितासङ्गतां, प्राक् पश्चाच्च हितार्थितां श्रुतवतां पश्यन्त्यहो ते न किम् ॥ 12 ॥ वाप्यादेरिव पूजना दिविषदां मूर्तेजिनानां स्थितिः, सादृश्यादितिं ये वदन्ति कुधियः पश्यन्ति भेदं तु न । एकत्वं यदि ते वदन्ति निजयोः स्त्रीत्वेन जायाम्बयोस्तत्को वा यततामसंवृततरं वक्त्रं पिधातुं बुधः ॥ 13 ॥ सद्धर्मव्यवसायपूर्वकतया शकस्तवप्रक्रियाभावभ्राजितहृद्यपद्यरचनालोकप्रणामैरपि । ईक्षन्तेऽतिशयं न चेद्भगवतां मूर्त्यर्चने स्व:सदां, . बालास्तत्पथि लौकिकेऽपि शपथप्रत्यायनीया न किम् ॥ 14 ॥ भव्योऽभ्यग्रगबोधिरल्पभवभाक् सदृष्टिराराधको, यश्चोक्तश्चरमोऽर्हता स्थितिरहो सूर्याभनाम्नोऽस्य या । सा कल्पस्थितिवन्न धर्मपरतामत्येति भावान्वयात्, मा कार्युभ्रंममत्र केऽपि पिशुनैः शब्दान्तरैर्वञ्चिताः ॥ 15 ॥ सद्भक्त्यादिगुणान्वितानपि सुरान् सम्यग्दृशो ये ध्रुवं, मन्यन्ते स्म विधर्मणो गुरुकुलभ्रष्टा जिनार्चाद्विषः । देवाशातनयाऽनया जिनमतान्मातङ्गवल्लेभिरे, .. स्थानाङ्गप्रतिषिद्धया विहितया ते सर्वतो बाह्यताम् . ॥ 16 ॥ 272 Page #282 -------------------------------------------------------------------------- ________________ शकेऽवग्रहदातृता व्रतभृतां निष्पापवाग्भाषिता, सच्छर्माद्यभिलाषिता च गदिता प्रज्ञप्तिसूत्रे स्फुटम् । इत्युच्चैरतिदेशपेशलमतिः सम्यग्दृशां स्वःसदां, धर्मित्वप्रतिभूः खलस्खलनकृद्धर्मस्थिति जानताम् ॥ 17 ॥ देवानामपि भक्तिकृत्यमपि न श्लाघ्यं यतीनां यतः, सूर्याभः कृतनृत्यदर्शनरुचिप्रश्नोऽर्हता 'नादृतः । हन्तेयं जडचातुरी गुरुकुले कुत्र त्वया शिक्षिता, सर्वत्रापि हि पण्डितैरनुमतं येनानिषिद्धं स्मृतम् ॥ 18 ॥ इच्छा स्वस्य न नृत्यदर्शनविधौ स्वाध्यायभङ्गः पुनः, साधूनां त्रिदशस्य चातिशयिनी भक्तिर्भवध्वंसिनी । तुल्यायव्ययतामिति प्रतियता तूष्णीस्थितं स्वामिना, बाह्यस्तत्प्रतिषेधको न कलयेत्तद्वंशजानां स्थितिम् ॥ 19 ॥ सावधं व्यवहारतोऽपि भगवान् साक्षात् किलानादिशन्, बल्यादिप्रतिमार्चनादि गुणकृन्मौनेन संमन्यते । नत्यादि धुसदां तदाचरणतः कर्त्तव्यमाह स्फुटं, योग्येच्छामनुगृह्य वा व्रतमतश्चित्रो विभोर्वाक्क्रमः ॥ 20 ॥ दानादाविव भक्तिकर्मणि विभुर्दोषान्निषेधे विधौ, मौनी स्यादिति गीर्मुषैव कुधियां दुष्टे निषेधस्थितेः । अन्यत्र प्रतिबन्धतोऽनभिमतत्यागानुपस्थापनात्, प्रज्ञाप्ये विनयान्विते विफलताद्वेषोदयासंभवात् ॥ 21 ॥ ज्ञातैः शल्यविशादिभिर्नु भरतादीनां निषिद्धा यथा, कामा नो जिनसद्मकारणविधिर्व्यक्तं निषिद्धस्तथा । 203 Page #283 -------------------------------------------------------------------------- ________________ तीर्थेशानुमते पराननुमतेव्यस्तवे किं ततो, . नेष्टा चेज्ज्वरिणां ततः किमु सिता माधुर्यमुन्मुञ्चति ॥ 22 ॥ साधूनां वचनं च चैत्यनमनश्लाघार्चनोद्देशतः, कायोत्सर्गविधायकं ह्यनुमति द्रव्यस्तवस्याह यत् । तत्किं लुम्पक ! लुम्पतस्तव भयं दुःखौघहालाहलज्वालाजालमये भवाहिवदर्ने पातेन नोत्पद्यते ॥ 23 ॥ किं हिंसानुमतिर्न संयमवतां द्रव्यस्तवश्लाघयेत्येतल्लुम्पकलुब्धकस्य वचनं मुग्धे मृगे वागुरा । हृद्याधाय सरागसंयम इव त्यक्ताश्रवांशाः स्थिता, भावाङ्गांशमदूषणा इति पुनस्तच्छेदशस्त्रं वचः ॥ 24 ॥ मिश्रस्यानुपदेश्यता यदि तदा श्राद्धस्य धर्मस्तथा, सर्वः स्यात्सदृशी नु दोषघटना. सौत्रक्रमोल्लङ्घनात् । तत्सम्यग्विधिभक्तिपूर्वमुचितद्रव्यस्तवस्थापने, विद्मो नापरमत्र लुम्पकमुखम्लानि विना दूषणम् ॥ 25 ॥ . नाशंसानुमतिर्दयापरिणतिस्थैर्यार्थमुद्यच्छतां, संवासानुमतिस्त्वनायतनतो दूरस्थितानां कथम् । हिंसाया अनिषेधनानुमतिरप्याज्ञास्थितानां न यत्, साधूनां निरवद्यमेव तदिदं द्रव्यस्तवश्लाघनम् ॥ 26 ॥ साधूनामनुमोद्यमित्यथ न किं कर्त्तव्यमर्चादिकं, सत्यं केवलसाहचर्यकलनान्नेष्टाऽनुमानप्रथा । व्याप्ति: क्वापि गता स्वरूपनिरयाचारादुपाधेस्तव, क्लीबस्येव वृथा वधूनिधुवने तद्बाल ! तर्के रतिः । ॥ 27 ॥ . 204 Page #284 -------------------------------------------------------------------------- ________________ // 30 // दुग्धं सर्पिरपेक्षते न तु तृणं साक्षाद्यथोत्पत्तये, द्रव्यार्चानुमतिप्रभृत्यपि तथा भावस्तवो न त्विमाम् । इत्येवं शुचिशास्त्रतत्त्वमविदन् यत्किञ्चिदापादयन्, किं मत्तोऽसि पिशाचकी किमथवा किं वातकी पातकी ॥ 28 ॥ द्रव्यार्चामवलम्बते न हि मुनिस्तत्र्तुं समर्थो जलं, बाहुभ्यामिव काष्ठमत्र विषमं नैतावता श्रावकः । बाहुभ्यां भववारि तर्तुमपटुः काष्ठोपमां नाश्रयेद् द्रव्यार्चामपि विप्रतारकगिरा भ्रान्तीरनासादयन् ॥ 29 ॥ अक्षीणाविरतिज्वरा हि गृहिणो द्रव्यस्तवं सर्वदा, सेवन्ते कटुकौषधेन संदृशं नानीदृशाः साधवः । . इत्युच्चैरधिकारिभेदमविदन् बालो वृथा खिद्यते, नैतस्य प्रतिमाद्विषो व्रतशतैर्मुक्तिः परं विद्यते . वैतृष्ण्यादपरिग्रहस्य दृढता दानेन धर्मोन्नतिः, सद्धर्मव्यवसायतश्च मलिनारम्भानुबन्धच्छिदा । चैत्यानत्युपनम्रसाधुवचसामाकर्णनात्कर्णयो- . रक्ष्णोश्चामृतमञ्जनं जिनमुखज्योत्स्नासमालोकनात् ॥ 31 ॥ नानासङ्घसमागमात्सुकृतवत्सद्गन्धहस्तिव्रजस्वस्तिप्रश्नपरम्परापरिचयादप्यद्भुतोद्भावना । * वीणावेणुमृदङ्गसङ्गमचमत्काराच्च नृत्योत्सवे, स्फारार्हद्गुणलीनताभिनयनाद्भेदभ्रमप्लावना ॥ 32 ॥ पूजापूजकपूज्यसङ्गतगुणध्यानावधानक्षणे, मैत्री सत्त्वगणेष्वनेन विधिना भव्यः सुखी स्तादिति । 205 Page #285 -------------------------------------------------------------------------- ________________ वैरव्याधिविरोधमत्सरमदक्रोधैश्च नोपप्लवस्तत्को नाम गुणो न दोषदलनो द्रव्यस्तवोपक्रमे ॥ 33 ॥ सत्तन्त्रोक्तदशत्रिकादिकविधौ सूत्रार्थमुद्राक्रिया योगेषु प्रणिधानतो व्रतभृतां स्याद्भावयज्ञो ह्ययम् । भावापद्विनिवारणाबहुगुणे ह्यप्यत्र हिंसामतिमूंढानां महती शिला खलु गले जन्मोदधौ मज्जताम् ॥ 34 ॥ सम्यग्दृष्टिरयोगतो भगवतां सर्वत्र भावापदं, भेत्तुं तद्भवने तदर्चनविधि कुर्वन्न दुष्टो भवेत् । वाहिन्युत्तरणोद्यतो मुनिरिव द्रव्यापदं निस्तरन्, वैषम्यं किमिहेति हेतुविकलः शून्यं परं पश्यतु ॥ 35 ॥ नो नद्युत्तरणे मुनेनियमनाद्वैषम्यमिष्टं यतः, पुष्टालम्बनकं न तन्नियमितं किंतु श्रुते रागजम् । अस्मिन् सत्त्ववधे वदन्ति किल येऽशक्यप्रतीकारतां, तैनिन्दामि पिबामि चाम्भ इति हि न्यायः कृतार्थः कृतः ॥ 36 ॥ यन्नद्युत्तरणं प्रवृत्तिविषयो ज्ञानादिलाभार्थिनां, दुष्टं तद्यदि तत्र कः खलु विधिव्यापारसारस्तदा । तस्मादीदृशकर्मणीहितगुणाधिक्येन निर्दोषतां, ज्ञात्वापि प्रतिमार्चनात्पशुरिव त्रस्तोऽपि किं दुर्मते ! ॥ 37 ॥ गन्दङ्गविघर्षणैरपि सुतं मातुर्यथाऽहेर्मुखात्, कर्षन्त्या न हि दूषणं ननु तथा दुःखानलाचिर्भूतात् । संसारादपि कर्षतो बहुजनान् द्रव्यस्तवोद्योगिनस्तीर्थस्फातिकृतो न किञ्चन मतं हिंसांशतो दूषणम् . ॥ 38 ॥ 26 Page #286 -------------------------------------------------------------------------- ________________ एतेनैव समर्थिता जिनपतेः श्रीनाभिभूपान्वयव्योमेन्दोः सुतनीवृतां विभजना शिल्पादिशिक्षापि च । अंशोऽस्यां बहुदोषवारणमतिश्रेष्ठो हि नेष्टोऽपरो, न्यायोऽसावपि दुर्मतद्रुमवनप्रोद्दामदावानलः ॥ 39 ॥ किं योग्यत्वमकृत्स्नसंयमवतां पूजासु पूज्या जगुः, श्राद्धानां न महानिशीथसमये भक्त्या त्रिलोकीगुरोः । नन्दीदर्शितसूत्रवृन्दविदितप्रामाण्यमुद्राभृतो, निद्राणेषु पतन्ति डिण्डिमडमत्कारा इवैता गिरः ॥ 40 ॥ यद्दानादिचतुष्कतुल्यफलता संकीर्तनं या पुनद्वौं श्राद्धस्य परो मुनेः स्तव इति व्यक्ता विभागप्रथा । यच्च स्वर्णजिनौकसः समधिको प्रोक्तौ तप:संयमौ, तत्सर्वं प्रतिमार्चनस्य किमु न प्राग्धर्मताख्यापकम् ॥ 41 ॥ प्रामाण्यं न महानिशीथसमये प्राचामपीत्यप्रियं, यत्तुर्याध्ययने न तत्परिमितैः केषाञ्चिदालापकैः । वृद्धास्त्वाहुरिदं न सातिशयमित्याशङ्कनीयं क्वचित्, तत्किं पाप ! तवापदः परगिरां प्रामाण्यतो नोदिताः ॥ 42 ॥ भ्रष्टैश्चैत्यकृतेऽर्थितः कुवलयाचार्यो जिनेन्द्रालये, यद्यप्यस्ति तथाप्यदः सतम इत्युक्त्वा भवं तीर्णवान् । एतत् किं नवनीतसारवचनं नो मानमायुष्मतां, यत्कुर्वन्ति महानिशीथबलतो द्रव्यस्तवस्थापनम् ॥ 43 ॥ भ्रान्त प्रान्तधिया किमेतदुदितं पूर्वापरानिश्चयात्, येन स्वश्रमक्लुप्तचैत्यममता मूढात्मनां लिङ्गिनाम् । 270 Page #287 -------------------------------------------------------------------------- ________________ उन्मार्गस्थिरता न्यषेधि न पुनश्चैत्यस्थितिः सूरिणा, वाग्भङ्गी किमु यद्यपीति न मुखं वक्र विधत्ते तव ॥ 44 ॥ यत्कर्मापरदोषमिश्रिततया शास्त्रे विगीतं भवेत्, स्वाभीष्टार्थलवेन शुद्धमपि तल्लुम्पन्ति दुष्टाशयाः । . मध्यस्थास्तु पदे पदे धृतधियः संबन्थ्य सर्वं बुधाः, शुद्धाशुद्धविवेकतः स्वसमयं निःशल्यमातन्वते ॥ 45 ॥ तेनाकोविदकल्पितश्चरणभृद्यात्रानिषेधोद्यत-' श्रीवज्रार्यनिदर्शनेन सुमुनेत्रानिषेधो हतः । . स्वाच्छन्द्येन निवारिता खलु यतश्चन्द्रप्रभस्यानतिः, प्रत्यज्ञायि महोत्तरं पुनरियं सा तैः स्वशिष्यैः सह ॥ 46 ॥ नो यात्रा प्रतिमानतिर्वतभृतां साक्षादनादेशनात्, तत्प्रश्नोत्तरवाक्य इत्यपि वचो मोहज्वरावेशजम् । मुख्याथैः प्रथिता यतो व्यवहतिः शेषान् गुणान् लक्षयेत्, सामग्र्येण हि यावताऽस्ति यतना यात्रा स्मृता तावता ॥ 47 ॥ वैयावृत्त्यतया तपो भगवतां भक्तिः समग्राऽपि वा, . वैयावृत्त्यमुदाहृतं हि दशमे चैत्यार्थमङ्गे स्फुटम् । . नैतत्स्यादशनादिनैव भजनाद्वाराऽपि किं त्वन्यथा, सङ्घादेस्तदुदीरणे बत कथं न व्याकुलः स्यात्परः ॥ 48 ॥ ज्ञानं चैत्यपदार्थमत्र वदतः प्रत्यक्षबाधैकतो, धर्मिद्वारतया मुनावधिकृते त्वाधिक्यधीरन्यतः । दोषायेति परः परः शतगुणप्रच्छादनात् पातकी, * * दग्धां गच्छतु पृष्ठतश्च पुरतः कां कांदिशीको दिशम् ॥ 49 ॥ 208 Page #288 -------------------------------------------------------------------------- ________________ वैयावृत्त्यमथैवमापतति वस्तुर्ये गुणस्थानके, यस्माद्भक्तिरभंङ्गा भगवतां तत्रापि पूजाविधौ । सत्यं दर्शनलक्षणेऽत्रं विदितेऽनन्तानुबन्धिव्ययान्नो हानि त्वयि निर्मलां धियमिव प्रेक्षामहे कामपि ॥ 50 ॥ श्राद्धानां तपसः परं गुणतया सम्यक्त्वमुख्यत्वतः, सम्यक्त्वाङ्गमियं तपस्विनि मुनौ प्राधान्यमेषाऽश्नुते । धीईलाङ्गतयोपसर्जनविधां धत्ते यथा शैशवे, तारुण्ये व्यवसायसंभृततया सा मुख्यतामञ्चति ॥ 51 ॥ अर्थं काममपेक्ष्य धर्ममथबा निघ्नन्ति ये प्राणिनः, प्रश्नव्याकरणे हि मन्दमतयस्ते दर्शितास्तत्कथम् । / पुष्पाम्भोदहनादिजीववधतो निष्पाद्यमानां सुरै(जनैः), पूजां धर्मतया प्रसह्य वदतां जिब न नः कम्पताम् ? ॥ 52 ॥ भोः पापा भवतां भविष्यति जगद्वैद्योक्तिशङ्काभृतां, किं मिथ्यात्वमरुत्प्रकम्पवशतः सर्वाङ्गकम्पोऽपि न । यो धर्माङ्गतया वधः कुसमये दृष्टोऽत्र धर्मार्थिका, सा हिंसा न तु सक्रियास्थितिरिति श्रद्धैव सद् भेषजम् ॥ 53 ॥ यागीयो वध एव धर्मजनकः प्रोक्तः परैः स्वागमे, नास्मिन्नौघनिषेधदर्शितफलं कार्यान्तराश्रिते । दाहे क्वापि यथा सुवैद्यकबुधैरुत्सर्गतो वारिते, धर्मत्वेन धृतोऽप्यधर्मफलको धर्मार्थकोऽयं वधः अस्माकं त्वपवादमाकलयतां दोषोऽपि दोषान्तरोच्छेदी तुच्छफलेच्छया विरहितश्चोत्सर्गरक्षाकृते । ॥ 54 ॥ 279 Page #289 -------------------------------------------------------------------------- ________________ यागादावपि सत्त्वशुद्धिफलतो नेयं स्थितिर्दुष्टतः, . श्येनादेरिव सत्त्वशुद्ध्यनुदयात्तत्संभवादन्यतः ॥ 55 ॥ नन्वेवं किमु पूजयापि भवतां सिध्यत्यवद्योज्झिताद्भावापद्विनिवारणोचितगुणः सामायिकादेरपि । . सत्यं योऽधिकरोति दर्शनगुणोल्लासाय वित्तव्यये, तस्येयं महते गुणाय विफलो हेतुर्न हेत्वन्तरात् ॥ 56 ॥ अन्यारम्भवतो जिनार्चनविधावारम्भशङ्काभृतो, मोह: शासननिन्दनं च विलयो बोधेश्च दोषाः स्मृताः । . सङ्काशादिवदिष्यते गुणनिधिर्धर्मार्थमृद्ध्यर्जनं, शुद्धालम्बनपक्षपातनिरतः कुर्वन्नुपेत्यापि हि ॥ 57 ॥ यः श्राद्धोऽपि यतिक्रियारतमतिः सावद्यसंक्षेपकृत्, भीरुः स्थावरमर्दनाच्च यतनायुक्तः प्रकृत्यैव च । तस्यात्रानधिकारितां. वयमपि ब्रूमो वरं दूरतः, पङ्कास्पर्शनमेव तत्कृतमलप्रक्षालनापेक्षया ॥ 58 ॥ धमार्थं सृजतां क्रियां बहुविधां हिंसा न धर्मार्थिका, ' हिंसांशे न यतः सदाशयभृतां वाञ्छा क्रियांशे परम् । न द्रव्याश्रवतश्च बाधनमपि स्वाध्यात्मभावोन्नतेरारम्भादिकमुच्यते हि समये योगस्थितिव्यापकम् ॥ 59 ॥ पूजायां खलु भावकारणतया हिंसा न बन्धावहा, गौणीत्थं व्यवहारपद्धतिरियं हिंसा वृथा nishcye। भावः केवलमेक एव फलदो बन्धोऽविरत्यंशजस्त्वन्यः कूपनिदर्शनं तत इहाशङ्कापदं कस्यचित् । ॥ 60 ॥ / 280 Page #290 -------------------------------------------------------------------------- ________________ अत्रास्माकमिदं हृदि स्फुरति यद्रव्यस्तवे दूषणं, वैगुण्येन विधेस्तदप्युपहतं भक्त्येति हि ज्ञापनम् । कूपज्ञातफलं यतोऽविधियुताप्युक्तक्रिया मोक्षदा, भक्त्यैव व्यवधानतः श्रुतधराः शिष्टाः प्रमाणं पुनः ॥ 61 ॥ धर्मार्थः प्रतिमार्चनं यदि वधः स्यादर्थदण्डस्तदा, तत्किं सूत्रकृते न तत्र पठितो भूताहियक्षार्थवत् । या हिंसा खलु जैनमार्गविदिता सा स्यान्निषेध्या स्फुटं, नाधार्मिकवन्निहन्तुमिह किं दोषं प्रसङ्गोद्भवम् ॥ 62 ॥ आनन्दस्य हि सप्तमाङ्गवचसा हित्वा परिवाड्वरश्राद्धस्य प्रथितौपपांतिकगिरा चैत्यान्तरोपासनाम् । अर्हचैत्यनतिं विशिष्य विहितां श्रुत्वा न यो दुर्मतिं, स्वान्तान्मुञ्चति नाश्रयप्रियतया कर्माणि मुञ्चन्ति तम् ॥ 63 ॥ प्रश्नव्याकरणे सुवर्णगुलिकासम्बन्धनिर्धारणे, शस्ते कर्मणि दिग्द्वयग्रहरह:ख्यातौं तृतीयाङ्गतः । सम्यग्भावितचैत्यसाक्षिकमपि स्वालोचनाज्ञा श्रुतौ, सूत्राच्च व्यवहारतो भवति नः प्रीतिजिनेन्द्रे स्थिरा ॥ 64 ॥ तीर्थेशप्रतिमार्चनं कृतवती सूर्याभवद्भक्तितो, यत् कृष्णा परदर्पमाथि तदिदं षष्ठाङ्गविस्फूर्जितम् । सच्चके खलु या न नारदमृर्षि मत्वा व्रतासंयतं, मूढानामुपजायते कथमसौ न श्राविकेति भ्रमः ॥ 65 ॥ तत्पाणिग्रहणोत्सवे कृतमिति प्रौढ्या प्रमाणं न चेत्, स्वःसन्निर्मितवन्दनादिकमपि स्थित्युत्सवे किं तथा । 281 Page #291 -------------------------------------------------------------------------- ________________ क्लिष्टेच्छाविरहो द्वयोरपि समस्तुल्यश्च भक्तेर्गुणो, नागादिप्रतिमार्चनादिह खलु व्यक्ता विशेषप्रथा ॥ 66 ॥ एतेनैव समर्थिताऽभ्युदयिकी धा च कल्पोदिता, ... श्रीसिद्धार्थनृपस्य यागकरणप्रौढिर्दशाहोत्सवे । श्राद्धः खल्वयमादिमाङ्गविदितो यागं जिनार्चा विना, कुर्यान्नान्यमुदाहृता व्रत तां त्याज्या कुशास्त्रस्थितिः ॥ 67 ॥ इत्येवं शुचिसूत्रवृन्दविदिता नियुक्तिभाष्यादिभिः, सन्यायेन समर्थिता च भगवन्मूर्तिः प्रमाणं सताम् । . युक्तिस्त्वन्धपरम्पराश्रयहता मा जाघटीढुधियामेतद्दर्शनवञ्चिता हगपि किं शून्येव न भ्राम्यति ॥ 68 ॥ ॥ 69 // प्राप्या नूनमुपक्रिया प्रतिमया नो काऽपि पूजाकृता, चैतन्येन विहीनया तत इयं व्यर्थेति मिथ्या मतिः । पूजा भावत एव देवमणिवत् सा पूजिता शर्मदेत्येतत्तन्मतगर्वपर्वतभिदा वज्रं बुधानां वचः वन्द्याऽस्तु प्रतिमा तथापि विधिना सा कारिता मृग्यते, स प्रायो विरलस्तथा च सकलं स्यादिन्द्रजालोपमम् । हन्तैवं यतिधर्मपौषधमुखश्राद्धक्रियादेविधेदौर्लभ्येन तदस्ति किं तव न यत्स्यादिन्द्रजालोपमम् योगाराधनशंसनैरथ विधेर्दोषः क्रियायां न चेत्, तत्किं न प्रतिमास्थलेऽपि सदृशं प्रत्यक्षमुवीक्षते । किंचोक्ता गुरुकारितादिविषयं त्यक्त्वाग्रहं भक्तितः, सर्वत्राप्यविशेषतः कृतिवरैः पूज्याकृतेः पूज्यता - 282 ॥ 70 ॥ // 71 // Page #292 -------------------------------------------------------------------------- ________________ चैत्यानां खलु निश्रितेतरतया भेदेऽपि तन्त्रे स्मृतः, प्रत्येकं लघुवृद्धवन्दनविधिः साम्ये तु यत्साम्प्रतम् । इच्छाकल्पितदूषणेन भजनासंकोचनं सर्वतः, स्वाभीष्टस्य च वन्दनं तदपि किं शास्त्रार्थबोधोचितम् ॥ 72 ॥ चैत्यानां न हि लिङ्गिनामिव नतिर्गच्छान्तरस्यो चितेत्येतावद्वचसैव मोहयति यो मुग्धाञ्जनानाग्रही । तेनावश्यकमेव किं न ददृशे वैषम्यनिर्णायकं, लिङ्गे च प्रतिमासु दोषगुणयोः सत्त्वादसत्त्वात्तथा ॥ 73 ॥ लिङ्गे स्वप्रतिबद्धधर्मकलनाद्भाज्या भवेद्वन्द्यता, सैकान्तात्प्रतिमासु. भावभगवद्भूयो गुणोद्बोधनात् । तुल्ये वस्तुनि पापकर्मरहिते भावोऽपि चारोप्यते, कूटद्रव्यतया धृतेऽत्र न पुनर्मोहस्ततः कः सताम् ॥ 74 ॥ नन्वेवं प्रतिमैकतां प्रवदतामिष्टा प्रतिष्ठाऽपि का, सत्यं सात्मगतैव देवविषयोद्देशेन मुख्योदिता । यस्याः सा वचनानलेन परमा स्थाप्ये समापत्तितो, दग्धे कर्ममले भवेत्कनकता, जीवायसः सिद्धता ॥ 75 ॥ बिम्बेऽसावुपचारतो निजहृदो भावस्य संकीयते, पूजा स्याद्विहिता विशिष्टफलदा द्राक् प्रत्यभिज्ञाय याम् । तेनास्यामधिकारिता गुणवतां शुद्धाशयस्फूर्तये, वैगुण्ये तु. ततः स्वतोऽप्युपनतादिष्टं प्रतिष्ठाफलम् ॥ 76 ॥ चैत्येऽनायतनत्वमुक्तमथ यत्तीर्थान्तरीयग्रहात्,. तत्किं तन्ननु दुर्मतिग्रहवशाद् दुष्टं श्रयामीति चेत् । ... 283 Page #293 -------------------------------------------------------------------------- ________________ साम्राज्ये घटमानमेतदखिलं चारित्रभाजां भवेत्, .. पार्श्वस्थस्त्वसती सतीचरितवन्नो वक्तुमेतत्प्रभुः ॥ 77 ॥ सर्वासु प्रतिमासु नाग्रहकृतं वैषम्यमीक्षामहे, पूर्वाचार्यपरम्परागतगिरा शास्त्रीययुक्त्याऽपि च । इत्थं चाविधिदोषतापदलनं शक्ता विघातुं विधि स्वरोज्जागररागसागरविधुज्योत्स्नेव भक्तिप्रथा ॥ 78 ॥ उत्फुल्लामिव मालती मधुकरो रेवामिवेभः प्रियां, माकन्दद्रुममञ्जरीमिव पिकः सौन्दर्यभाजं म्धौ। नन्दच्चन्दनचारुनन्दनवनीभूमीमिव द्योः पतिस्तीर्थेशप्रतिमां न हि क्षणमपि स्वान्ताद्विमुञ्चाम्यहम् ॥ 79 ॥ मोहोद्दामदवानलप्रशमने पाथोदवृष्टिःशमश्रोतोनिर्झरिणी समीहितविधौ कल्पद्रुवल्लिः सताम् । संसारप्रबलान्धकारमथने मार्तण्डचण्डद्युतिजैनी मूर्तिरुपास्यतां शिवसुखे भव्याः पिपासाऽस्ति चेत् ॥ 80 ॥ श्राद्धेन स्वजनुः फले जिनमतात्सारं गृहीत्वाऽखिलं, त्रैलोक्याधिपपूजने कलुषता मोक्षार्थिना मुच्यताम् । धृत्वा धर्मधियं विशुद्धमनसा द्रव्यस्तवे त्यज्यताम्, मिश्रोऽसाविति लम्बितः पथि परैः पाशोऽपि चाशोभनः ॥ 81 ॥ भावेन क्रियया तयोर्ननु तपोर्मिश्रत्ववादे चतुभङ्गयां नादिम एकदाऽनभिमतं येनोपयोगद्वयम् । भावो धर्मगतः क्रियेतरगतेत्यल्पो द्वितीयःपुनर्-. . भावादेव शुभात्क्रियागतरजोहेतुस्वरूपक्षयात् ॥ 82 ॥ 284 Page #294 -------------------------------------------------------------------------- ________________ वाहिन्युत्तरणादिके परपदे चारित्रिणामन्यथा, स्यान्मिश्रत्वमपापभावमिलितां पापक्रियां तन्वताम् । किंचाकेवलिनं विचार्य समये द्रव्याश्रवं भाषितं, शुद्धं धर्ममपश्यतस्तनुधियः शोकः कथं गच्छति ॥ 83 ॥ वाहिन्युत्तरणादिकेऽपि यतनाभागे विधि नै क्रियाभागे ऽप्राप्तविधेयता हि गदिता तन्त्रेऽखिलैस्तान्त्रिकैः । हिंसा न व्यवहारतश्च गृहिवत्साधोरितीष्टं तु नो मिश्रत्वं ननु नो मते किमिह तद्दोषस्य संकीर्तनम् ॥ 84 ॥ हिंसा सद्व्यवहारतो विधिकृतः श्राद्धस्य साधोश्च नो, सा लोकव्यवहारतस्तु विदिता बाधाकरी नोभयोः । इच्छाकल्पनयाऽभ्युपेत्य विहिते तथ्या तदुत्पादनोत्पत्तिभ्यां तु भिदा न कोऽपि नियतव्यापारके कर्मणि ॥ 85 ॥ पूर्णेऽर्थेऽपि विधेयता वचनतः सिद्धा लिङात्मिका, भागे बुद्धिकृता यतः प्रतिजनं चित्रा स्मृता साऽऽकरे । नो चेज्जैनवचः क्रिया नयविधिः सर्वश्च मिश्रो भवेदित्थं भेदमयं न किं तव मतं मिश्राद्वयं लुम्पति ॥ 86 ॥ भावोऽधर्मगतः क्रियेतरगतेत्यत्रापि भङ्गे कथं, मिश्रत्वं तमधर्ममेव मुनयो भावानुरोधाद्विदुः । भक्त्याहत्प्रतिमार्चनं कृतवतां न स्पृश्यमानः पुनविश्चित्तमिवाग्रहाविलधियां पापेन संलक्ष्यते ॥ 87 ॥ धर्माधर्मगते क्रिये च युगपद्धत्तो विरोधं मिथो, नाप्येते प्रकृतस्थले क्वचिदतस्तुर्योऽपि भङ्गो वृथा । 285 Page #295 -------------------------------------------------------------------------- ________________ शुद्धाशुद्ध उदाहृतो ह्यविधिना योगोऽर्चनाद्यश्च यः, सोऽप्येको व्यवहारदर्शनमतो नैव द्वयोर्मिश्रणात् यामश्रणात् ॥ 88 ॥ भावद्रव्यतया द्विधा परिणतिः प्रस्पन्दरूपाः स्मृता, योगास्तत्र तृतीयराश्यकथनादायेषु नो मिश्रता । नैवान्त्येष्वपि निश्चयादिति विषोद्गारः कथं ते भ्रमो, निष्पीता किमु न क्षमाश्रमणगीः सद्भाष्यसिन्धोः सुधा ॥ 89 ॥ मिश्रत्वे खलु योगभावविधया कुत्रापि कृत्ये भवेन्मिश्रं कर्म न बध्यते च शबलं तत्संक्रमात्स्यात्परम् । तद्रव्यस्तवमिश्रतां प्रवदता किं तस्य वाच्यं फलं, स्वव्युद्ग्राहितमूढपर्षदि मदान्मूर्धानमाधुन्वता . ॥ 90 ॥ सिद्धान्ते परिभाषितो हि गृहिणां मिश्रत्वपक्षस्ततो, बन्धानौपयिको विरत्यविरतिस्थानान्वयोत्प्रेक्षया । अन्तर्भावित एव सोऽपि पुरतो धर्मे फलापेक्षया,. पूजापौषधतुल्यताऽस्य किमु न व्यक्ता विशेषेक्षिणाम् ॥ 91 ॥ हिंसांशो यदि दोषकृत्तव जड ! द्रव्यस्तवे केन तन् मिश्रत्वं यदि दर्शनेन किमु तद्भोगादिकालेऽपि न । भक्त्या चेन्ननु साऽपि का यदि मतो रागो भवाङ्गं तदा, हिंसायामपि शस्तता नु सदृशीत्यत्रोत्तरं मृग्यते ॥ 92 ॥ एतेनेदमपि व्यपास्तमपरे यत्प्राहुरज्ञाः परं, पुण्यं कर्म जिनार्चनादि न पुनश्चारित्रवद्धर्मकृत् । / तद्वत्तस्य सरागतां कलयत: पुण्यार्जनद्वारतो, धर्मत्वं व्यवहारतो हि जननान्मोक्षस्य नो हीयते ॥ 93 ॥ 289 Page #296 -------------------------------------------------------------------------- ________________ या ज्ञानाद्युपकारिता विधियुता शुद्धोपयोगोज्ज्वला, सा पूजा खलु धर्म एव गदिता लोकोत्तरत्वं श्रिता । श्राद्धस्यापि सुपात्रदानवदितस्त्वन्यादृशीं लौकिकीमाचार्या अपि दानभेदवदिमां जल्पन्ति पुण्याय नः ॥ 94 ॥ पुण्यं कर्म सरागमन्यदुदितं धर्माय शास्त्रेष्विति, श्रुत्वा शुद्धनयं न चात्र सुधियामेकान्तधीयुज्यते । तस्माच्छुद्धतरश्चतुर्दशगुणस्थाने हि धर्म नयः, किं ब्रूते न तदङ्गतां त्वधिकृतेऽप्यभ्रान्तमीक्षामहे ॥ 95 ॥ इत्येवं नयभङ्गहेतुगहने मार्गे मनीषोन्मिषेन्मुग्धानां करुणां विना न सुगुरोरुद्यच्छतां स्वेच्छया । तस्मात्सद्गुरुपादपद्ममधुपः स्वं संविदानो बलं, सेवां तीर्थकृतां करोतु सुकृती द्रव्येण भावेन वा ॥ 96 ॥ सेयं ते व्यवहारभक्तिरुचिता शङ्केश्वराधीश ! यद्, दुर्वादिव्रजदूषणेन पयसा शङ्कामलक्षालनम् । स्वात्मारामसमाधिबाधितभवैर्नास्माभिरुन्नीयते, दुष्यं दूषकदूषणस्थितिरपि प्राप्तैर्नयं निश्चयम् ॥ 97 ॥ दर्श दर्शमवापमव्ययमुदं विद्योतमाना लसद्विश्वासं प्रतिमामकेन रहित ! स्वां ते सदानन्द ! याम् । * सा धत्ते स्वरसप्रसृत्वरगुणस्थानोचितामानमद्विश्वासम्प्रति मामके नरहित ! स्वान्ते सदानं दयाम् ॥ 98 ॥ त्वबिम्बे विधृते हृदि स्फुरति न प्रागेव रूपान्तरं, त्वद्रूपे तु ततः स्मृते भुवि भवेन्नो रूपमात्रप्रथा । 280 Page #297 -------------------------------------------------------------------------- ________________ तस्मात्त्वन्मदभेदबुद्ध्युदयतो नो युष्मदस्मत्पदोल्लेखः किञ्चिद्गोचरं तु लसति ज्योतिः परं चिन्मयम् ॥ 99 ॥ किं ब्रह्मैकमयी किमुत्सवमयी श्रेयोमयी किं किमु, .. ज्ञानानन्दमयी किमुन्नतिमयी किं सर्वशोभामयी । इत्थं कि किमिति प्रकल्पनपरैस्त्वमूर्तिरुद्वीक्षिता, किं सर्वातिगमेव दर्शयति सद्ध्यानप्रसादान्महः ॥ 100 ॥ त्वद्रूपं परिवर्त्ततां हृदि मम ज्योतिः स्वरूपं प्रभो ! . तावद्यावदरूपमुत्तमपदं निष्पापमाविर्भवेत् । यत्रानन्दघने सुरासुरसुखं संपिण्डितं सर्वतो, भागेऽनन्ततमेऽपि नैति घटनां कालत्रयीसंभवि ॥ 101 ॥ स्वान्तं शुष्यति दह्यते च नयनं भस्मीभवत्याननं, दृष्ट्वा तत्प्रतिमामपीह कुंधियामित्याप्तलुप्तात्मनाम् । अस्माकं त्वनिमेषविस्मितदृशां रागादिमां पश्यतां, सान्द्रानन्दसुधानिमज्जनसुखं व्यक्तीभवत्यन्वहम् ॥ 102 ॥ मन्दारद्रुमचारुपुष्पनिकरैर्वृन्दारकैरचितां, सन्दाभिनतस्य निर्वृतिलताकन्दायमानस्य ते । निस्यन्दात् स्नपनामृतस्य जगती पान्तीममन्दामयाऽवस्कन्दात्प्रतिमां जिनेन्द्र ! परमानन्दाय वन्दामहे तपगणमुनिरुद्यत्कीर्त्तितेजोभृतां श्रीनयविजयगुरूणां पादपद्मोपजीवी । शतकमिदमकार्षीद्वीतरागैकभक्तिः प्रथितशुचियशः श्रीरुल्लसद्व्यक्तयुक्तिः * ॥ 104 ॥ 288 . Page #298 -------------------------------------------------------------------------- ________________ शास्त्रसन्देशमालाविंशतिभागमध्ये ग्रथितानां ग्रन्थानामकारादिक्रमः (संख्यया भागा विज्ञेयाः) अट्ठरसहसशीलंगरहा (5) आत्मानुशासनकुलकम् (7) अध्यात्मकल्पद्रुमः (9) आत्मानुशासनम् (14) अध्यात्मबिन्दुः (18) आत्मानुशास्तिसंज्ञिका पञ्चविंशतिका (14) अध्यात्मसारः (4) आत्मावबोधकुलकम् (7) अध्यात्मोपनिषत् (4) . आध्यात्मिकमतपरीक्षा (5) अनुमानमातृका (16) आभाणशतकम् (6) अनेकान्तव्यवस्थाप्रकरणस्य मङ्लप्रशस्ति (5) आराधकविराधकचतुर्भङ्गी (4) अन्नायउंछकुलकम् (7) आराधना (14) अन्ययोगव्यवच्छेदद्वात्रिंशिका (16) आराहणा (14) अन्योक्तिशतकम् (6) आराहणाकुलयं (7) अन्तिमाऽऽराधना (14) / आराहणापडांगा-1(14) अप्पविसोहिकुलयं (7) . आराहणापडागा-2(14) अभव्यकुलकम् (7) 'आराहणापणगं (14) अष्टकानि (3) आराहणापयरणं (14) ... . आ ... आलोयणाकुलयं (7) आउरपच्चक्खाणं-1 (15). आर्षभीयचरितमहाकाव्यम् (5) आउरपच्चक्खाणं-2 (15) आख्यानकमणिकोशः (8) इंद्रियपराजयशतकम् (6) आचारोपदेशः (11) ईर्यापथिकीषट्त्रिंशिका (16) आत्मतत्त्वचिन्ताभावनाचूलिका (9) ईर्यापथिकीमिथ्यादुष्कृतकुलकम् (7) आत्मनिन्दाष्टकम् (14) आत्मप्रबोधः (17) . उत्पादादिसिद्धिः (16) आत्मबोधकुलकम् (7) . . उत्सूत्रपदोद्घाटनकुलकम् (7) आत्महितकुलकम् (7) . उपदेशकल्पवल्लिः (11) Page #299 -------------------------------------------------------------------------- ________________ उपदेशकुलकम्-1 (7) उपदेशकुलकम्-2 (7) उपदेशचिन्तामणिः (10) उपदेशपद (1) उपदेशप्रदीपः (12) उपदेशरत्नकोशः (8) उपदेशरत्नाकरः (8) . उपदेश( धर्म रसायनरासः (8) उपदेशरहस्यम् (4) उपदेशशतकम् (6) उपदेशसप्ततिका (8) उपदेशसप्ततिः (11) . उपदेशसारः (11) . उपदेशामृताकुलकम् (7) उपधानविधिः-1 (10) उपधानविधिः-2 (10) उवएसचउक्कु लयं-1 (7) उवएसचउक्कु लयं-2 (7) उवएसमाला (8) ऋ ऋषभशतकम् (6) ऋषिमण्डलस्तवः (12) . अं. अंगुलसत्तरी (13) क .. कथाकोषः (12) .. कथानककोशः (12) कपूरप्रकरः (12) कर्मप्रकृतिः (13) कर्मविपाककुलकम् (7) कर्मविपाकाख्यः प्रथमः प्राचीनकर्मग्रन्थः (13) कर्मस्तवाख्यः द्वितीयः प्राचीनकर्मग्रन्थः (13) कम्मबत्तीसी (13) . * कविकल्पद्रुमः (18) .. कस्तूरीप्रकरः (12) कायस्थितिस्तोत्रम् (13) कालसप्ततिका (13) कालस्वरूपकुलकम् (7) कुमारविहारशतकम् (6) कूपदृष्टान्तविशदीकरणम् (5) कृष्णराजीविमानविचारः (13) केवलिभुक्तिप्रकरणम् (16) क्षमाकुलकम् (7) क्षान्तिकुलकम् (7) क्षलकभवावलि (13)' एकविंशतिनिशिकाः (16) ऐन्द्रस्तुतयः (5) औ औष्ट्रिकमतोत्सूत्रोद्घाटन कुलकम् (7) खामणाकुलयं (1)(7) खामणाकुलयं (2)(7) Page #300 -------------------------------------------------------------------------- ________________ गणधरसार्धशतकम् (6) गाङ्गेयभङ्गप्रकरणम्-1 (15) गाङ्गेयभङ्गप्रकरणम्-2 (15) गुणस्थानक्रमारोहः (13) गुणानुरागकुलकम् (7) गुरुगुणषट्त्रिंशत्षट्विंशिकाकुलकम् (7) गुरुतत्त्वप्रदीपः (16) गुरुतत्त्वविनिश्चयः (5) गुरुदर्शनहर्षकुलकम् (7) गुरुविरहविलापः (14) गोडीपार्श्वस्तवनम् (5) गौतमकुलकम् (7) . जिनबिम्बप्रतिष्ठाविधिः (10) जिनशतकम्-1 (6) जिनशतकम्-2 (6) जीवजोणिभावणाकुलयं (7) जीवदयाप्रकरणं (8) जीवसमासः (13) जीवादिगणितसंग्रहगाथाः (18) जीवानुशासनम् (14) जीवानुशास्तिकुलकम् (7) जीवाभिगमसंग्रहणी (15) जैनतत्त्वसारः (16) जैनस्याद्वादमुक्तावली (16) जोइसकरंडगं पइएणयं (15)) घनगणितसंग्रहगाथाः (18) ज्ञाताधर्मकथोपनयगाथाः (15) ज्ञानप्रकाशकुलकम् (7) चउसरणपइन्नयं (15) . . ज्ञानसारः (4) चतुर्गतिजीवक्षपणकानि (14) ज्ञानार्णवः (5) चतुर्दशजीवस्थानेषु जघन्योत्कृष्टपदे (13) त चरणकरणमलोत्तरगण (18) तत्त्वतरगिणी (16) चारित्रमनोरथमाला (8) तत्त्वबोधतरङ्गिणी (12) चित्तशुद्धिफलम् (18) तत्त्वामृतम् (9) चेइयवंदणमहाभासं (10) . तपकुलकम् (7) चंदावेज्झयं पइण्णयं (15) तित्थोगालीपइन्नयं (15) त्रिशतत्रिषष्टिपाखण्डस्वख्यस्तोत्रम् (15) / जघन्योत्कृष्टपद एककालं गुणस्थानकेषु (13) त्रिषष्टीयदेशनासंग्रहः (11) जल्पकल्पलता (16) जिनप्रतिमास्तोत्रम् (1) दशश्रावककुलकम् (7) 3 Page #301 -------------------------------------------------------------------------- ________________ दर्शन नियमा कुलकम् (7) धर्मोद्यमकुलकम् (7) दानकुलकम् (7) धर्मोपदेशः (9) दानविधिः (10) धर्मोपदेशमाला (8) दानषट्त्रिंशिका (9) धम्मारिहगुणोवएसकुलयं (7) दानादिप्रकरणम् (12) धर्मोपदेशकुलकम् (7) दानोपदेशमाला (8) धम्मोवएसकुलयं (7) दीवसागरपन्नत्ति (15). धूर्ताख्यानम् (3) दृष्टान्तशतकम्-1 (6) धूमावली (3) दृष्टान्तशतकम्-2 (6) ध्यानंदीपिका (18) देवेन्द्रनरकेन्द्रप्रकरणम् (13) ध्यानशतकम् (6) देशनाशतकम् (6) देहकुलकम् (7) नन्दीश्वरस्तवः (13) देहस्थितिस्तवः (13) नमस्कारस्तवः (18) दंसणसुद्धिपयरणं (10) नयकर्णिका (16) द्वात्रिंशद्वात्रिंशिकाः (4) नयोपदेशः (5) द्वादश-कुलकम् (7) नरभवदिटुंतोवण्यमाला (12) द्वादशव्रतस्वरूपम् (10) द्वादशाङ्गीपदप्रमाणकुलकम् (7) नवकारफलकुलकम् (7) ध नवतत्त्वभाष्यम् (13) नवतत्त्वम् (13) धनुःपृष्ठबाहासंग्रहगाथाः (18) धर्मपरीक्षा (5) नवतत्त्वसंवेदनम् (13) धर्मबिन्दुः (3) नवपदप्रकरणम् (10) धर्मरत्नप्रकरणम् (10) नानाचित्तप्रकरणम् (3) धर्मरत्नकरण्डकः (11) नारीशीलरक्षाकुलकम् (7) धर्मविधिः (8) निगोदषट्त्रिंशिका (15) धर्मशिक्षा (9) नूतनाचार्याय हितशिक्षा (9) धर्मसंग्रहणिः (1) नंदणरायरिसिस्स अन्तिमाऽऽराधना (14) धर्मसंग्रहः (11) न्यायखण्डखाद्याऽपरनामा महावीरस्तवः (5) धर्माचार्यबहुमानकुलकम् (7) न्यायावतारः (16) Page #302 -------------------------------------------------------------------------- ________________ न्यायावतारसूत्रवार्तिकम् (16) पौषधषट्त्रिंशिका (16) प्रज्ञाएलोपाङ्गतृतीयपदसंग्रहणी (15) पज्जंताराहणा (14) प्रतरप्रमाणसंग्रहगाथाः (18) पंचवत्थुगं (2) प्रतिमाशतकम् (4) पञ्चनिर्ग्रन्थी (15) प्रतिसमयजागृतिकुलकम् (7) पञ्चलिङ्गीपगरणं (15) प्रत्याख्यानस्वरूपम् (10) पञ्चसङ्ग्रहः (13) प्रबोधचिन्तामणिः (9) पञ्चसंयतप्रकरणम् (15) प्रभाते जीवानुशासनम् (14) पञ्चाशकानि (1) प्रमाणनयतत्त्वालोकालङ्कारः (16) पट्टावलीविसुद्धी (16) प्रमाणप्रकाशः (16) पडिलेहणाविचारकुलकम् (7) / प्रमाणमीमांसा (16) पदार्थस्थापनासंग्रह (17) प्रमादपरिहारकुलकम् (7) पद्यानन्दशतकम् (6) प्रवचनपरीक्षा (16) परमज्योतिःपञ्चविंशतिका (5) -प्रवचनसारोद्धारः (17) परमाणुखण्डषट्त्रिंशिका (15) प्रव्रज्याविधानकुलकम् (7) परमात्मपञ्चविंशतिका (5) प्रशमरतिः (9) परमानन्दपञ्चविंशतिः (9) प्रश्नद्वात्रिंशिका (16). पर्यन्ताराधनाकुलकम् (7) प्रश्नशतकम् (6). पर्युषणादशशतकम् (16) / प्रश्नोत्तररत्नमाला (12) पव्वज्जाविहाणकुलयं (7) * प्राकृतसंवेगामृतपद्धति (14) पिण्डविशुद्धिः (10) प्रातःकालिकजिनस्तुतिः (9) पुण्डरीकतिर्थपतीस्तोत्रम् (5) पुण्यकुलकम् (7) बन्धस्वामित्वाख्यः तृतीयः प्राचीनकर्मग्रन्थः (13) पुद्गलपरावर्तस्तवनम् (13) बन्धषट्त्रिंशिका (15) पुद्गलषत्रिंशिका (15) बन्धहेतुप्रकरणम् (13) पुष्पमाला (8) बन्धहेतूदयभङ्गप्रकरणसमाप्तिगते द्वेप्रकरणे (5) पूजाविधिः (11) .. बन्धोदयसत्ता (13) . पोसहविही (10) बृहद्वन्दनकभाष्यम् (10) .. 5 . Page #303 -------------------------------------------------------------------------- ________________ भ यतिलक्षणसमुच्चयः (4) भवभावना (8) यतिशिक्षापञ्चाशिका (8) भावकुलकम् (7) यात्रांस्तवः (11) भावनाशतकम् (6) युक्त्यनुशासनम् (16) .. भावप्रकरणम् (13) युक्तिप्रकाशः (16) .. भाषारहस्यम् (5) युक्तिपबोधः (16). भोजनपूर्वचिन्तागाथाः (8) युगपद्बन्धहेतुप्रकरणम् (13) योगदृष्टिसमुच्चयः (3) मंगलकुलयं (7) योगप्रदीपः (12) मण्डलप्रकरणम् (18) . योगबिन्दुः (3) मदादिविपाककुलकम् (7) योगशतकम् (3) मनुष्यभवदुर्लभता (9) . योगशास्त्रम् (18) .. मनोनिग्रहभावनाकुलकम् (7) योगानुष्टानकुलकम् (7) महासतीकुलकम् (7) योनिस्तवः (13) मार्गपरिशुद्धिः (5) मार्गणासु बंधहेतूदयत्रिभंगी (13) रत्नत्रयकुलकम् (7) मिच्छादुक्कडवोसिरणविहिकुलयं (7) रत्नसञ्चयः (17) मिथ्यात्वकुलकम् (7) मिथ्यात्वमथनकुलकम् (7) लघुप्रवचनसारोद्धारः (17) मिश्यात्वविचारकुलकम् (7) लध्वल्पबहुत्व प्रकरणम् (13). मिथ्यात्वस्थानविवरणकुलकम् (7) लोकतत्त्वनिर्णय (3) मुखवस्त्रिकास्थापनकुलकम् (7) लोकनालिकाद्वात्रिंशिका (13) मूलशुद्धिः (10) व मृत्युमहोत्सवः (14) वाक्यप्रकाशः (18) मोक्षोपदेशपञ्चाशकम् (9) वाणारस्यां कृतं श्रीपार्श्वनाथजिनस्तोत्रम् (5) विचारपञ्चाशिका (13) यतिदिनकृत्यम् (11) विचारसप्ततिका (17) यतिदिनचर्या (10) विचारसारः (17) Page #304 -------------------------------------------------------------------------- ________________ विजयप्रभसूरिक्षामणकविज्ञप्तिः (5) शोकनिवारणकुलकम् (7) विजयप्रभसूरिस्वाध्यायः (5) श्र विजयोल्लासमहाकाव्यम् (5) श्राद्धदिनकृत्यम् (10) विद्वद्गोष्ठी (12) श्राद्धविधिः (10) विभक्तिविचारः (15) श्रावकधर्मकृत्यम् (11) विरतिफलकुलकम् (7) श्रावकधर्मविधिः (3) श्रावकप्रज्ञप्तिः (10) विविधतपोदिनाङ्ककुलकम् (7) श्रावकव्रतभङ्गप्रकरणम् (18) विवेककुलकम् (7) श्रीकान्तत्रविभ्रमसूत्रम् (18) विवेकमञ्जरी (8) श्रीमद्गीता-तत्त्वगीता (18) विशेष-णवतिः (15) श्रुतास्वादः (8) विशतिर्विशिकाः (3) श्रृङ्गारवैराग्यतरङ्गिणी (12) विषयविरक्तिकुलकम् (7) वीरस्तवः (15) षट्स्थानकम् (13) वैराग्यकल्पलता (19+20) / घडशीतिनामा चतुर्थः प्राचीनकर्मथः (13) वैराग्यरसायनम् (8) षड्दर्शनपरिक्रमः (16) वैराग्यशतकम् (6) षड्दर्शनसमुच्चयः-1 (2) व्यवहारकुलकम् (7) षड्दर्शनसमुच्चयः-2 (16) व्याख्यानविधिशतकम् (6) षड्व्यसङ्ग्रहः (13) षविधाऽन्तिमाऽऽराधना (14) षष्ठिशतकम् (6) शङ्केश्वरपार्थजिनस्तोत्रम् (5) षोडशकप्रकरणम् (3) शङ्केश्वरपार्श्वनाथस्तोत्रम् (5) . शङ्केश्वरपार्श्वनाथस्तोत्रम् (5) संग्रहशतकम् (6) शमीनपार्श्वस्तोत्रम् (5) संज्ञाकुलकम् (7) शास्त्रवार्तासमुच्चयः (3) संज्ञाधिकारः (18) / शीलकुलकम् (7) संबोधप्रकरणम् (2) शीलोपदेशमाला (8) . संविज्ञसाधुयोग्यनियमकुलकम् (7) Page #305 -------------------------------------------------------------------------- ________________ संवेगकुलयं (7) सामाचारी (4) संवेगद्रुमकन्दली (9) . सामान्यगुणोपदेशकुलकम् (7) संवेगमंजरीकुलयं (7) . साम्यशतकम् (6) संवेगरंगमाला (14) सारावलीपइण्णय (15) संवेगामृत (18) सिद्धदण्डिकास्तवः (13). सङ्घस्वरूपकुलकम् (7). सिद्धपञ्चाशिका (13) सज्जनचित्तवल्लभः (9) .. सिद्धप्राभृतम् (13) सन्देहदोलावली (16) सिद्धसहस्रनामकोशः (5) सभापञ्चकप्रकरणम् (18) , सिद्धान्तसारोद्धारः (18) सप्ततिकाभाष्यम् (13) सुक्ष्मार्थविचारसारोद्धारः (15) समताशतकम् (6) सुभाषिताष्टकानि (12) समवसरणप्रकरणम् (13) सुमिणसित्तरी (8) समवसरणस्तोत्रम् (13) / सूक्तरत्नावली (12) समाधिशतक (6) 'सूक्तरत्नावली (12) समाधिशतकम् (6) सूक्तिमुक्तावली (12) समाधिसाम्यद्वात्रिंशिका (4) सूक्ष्मार्थसत्तरी प्रकरण (18) सम्मतिसूत्रम् (16) सूत्रकृताङ्गाद्यचतुरध्ययनाऽनुक्रमगाथा (15) सम्मत्तकुलयं-1 (7) स्तवपरिज्ञा (10) सम्मत्तुप्पायविहीकुलकम् (7) स्त्रीनिर्वाणप्रकरणम् (16) सम्यक्त्वकुलकम्-2 (7) स्त्रीवास्तविकताप्रकरणम् (8) सम्यक्त्वकुलकम्-3 (7) स्याद्वादरूलिका (16) सम्यक्त्वपरीक्षा (16) सम्यक्त्वसप्ततिः (10) स्याद्वादभाषा (16) सम्यक्त्वस्वरूपकुलकम् (7) / स्याद्वादमुक्तावली (16) सर्वशतकम् (6) सर्वज्ञसिद्धिः (2) हिंसाफलाष्टक (3) सर्वतीर्थमहर्षिकुलकम् (7). हिओवएसमाला (8). सर्वश्रीजिनसाधारणस्तवनम् (2) हिगुलप्रकरणम् (12) सार्धमिकवात्सल्यकुलकम् (7) हृदयप्रदीपट्त्रिंशिका (9) Page #306 -------------------------------------------------------------------------- ________________ kaasgNdeshbaalaa|| Ans 93c 1 pU. A. श्रीहरिभद्रसूरीश्वराणां कृतय: -1 पू. A. श्रीहरिभद्रसूरीश्वराणां कृतय:-2 पू. A. श्रीहरिभद्रसूरीश्वराणां कृतय: -3 पू.उपा.श्रीयशोविजयगणिवराणां कृतय:पू.उपा.श्रीयशोविजयगणिवराणां कृतय: -2 शतकसंदोह: कुलयसंग्गहो भावणासत्थणिअरो भावनाशास्त्रनिकर: आयारसत्थणिअरो आचारशास्त्रनिकर 12 काव्योपदेश-ज्ञातोपदेशग्रन्थनिकरौ 13 प्रारम्भिकाणि कार्मग्रन्थिकाणि लोकप्रकाशीयानि च प्रकरणानि 14 अन्तिमाराधनाग्रन्थाः 99 आगमिकानि प्रकरणानि तथा प्रकीर्णकानि 16 दार्शनिक-चर्चा ग्रन्थनिकरी: 17 विविधविषयसंकलनाग्रन्थाः 18 ध्यानयोग-गणित-व्याकरणशास्त्रनिकरा: 19 वैराग्य कल्पलता-1 20 वैराग्य कल्पलता-2 10 11